Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 83

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[74]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Mithilāyaṃ viharati Makhādevambvane.|| ||

2. Atha kho Bhagavā aññatarasmiṃ padese sitaṃ pātvākāsi.|| ||

Atha kho āyasmato Ānandassa etad ahosi:|| ||

Ko nu kho hetu,||
ko paccayo Bhagavato sitassa pātu-kammāya,||
na akāraṇe Tathāgatā sitaṃ pātu-karontī’ ti.|| ||

Atha kho āyasmā Ānando ekaṃsaṃ cīvaraṃ katvā yena Bhagavā tenañjalimpaṇāmetvā Bhagavantaṃ etad avoca:|| ||

Ko nu kho bhante,||
hetu ko paccayo Bhagavato sitassa pātu-kammāya?|| ||

Na akāraṇe Tathāgatā sitaṃ pātu-karontī’ ti.|| ||

3. Bhūta-pubbaṃ Ānanda,||
imissā yeva Mithilāya rājā ahosi Makhādevo nāma dhammiko Dhamma-rājā Dhamme ṭhito Mahārājā Dhammaṃ carati brāhmaṇa-gahapatikesu negamesu c’eva jāna-padesu ca.|| ||

Uposathañ ca upavasati cātuddasiṃ [75] pañca-dasiṃ aṭṭhamiñ ca pakkhassa.|| ||

4. Atha kho Ānanda, rājā Makhādevo bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena kappakaṃ āmantesi:|| ||

Yadā me samma kappaka,||
passeyyāsi sirasmiṃ palitāni jātāni,||
atha me āroceyyāsī’ ti.|| ||

Evaṃ devā ti kho Ānanda,||
kappako rañño Makhādev’assa paccassosi.|| ||

Addasā kho Ānanda,||
kappako bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena rañño Makhādev’assa sirasmiṃ palitāni jātāni.|| ||

Disvāna rājānaṃ Makhādevaṃ etad avoca:|| ||

Pātu-bhūtā kho dev’assa deva-dūtā,||
dissanti sirasmiṃ palitāni jātānī’ ti.|| ||

Tena hi samma kappaka,||
tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī ti.|| ||

Evaṃ devā ti kho Ānanda,||
kappako rañño Makhādev’assa paṭi-s-sutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño Makhādev’assa añjalismiṃ pati-ṭ-ṭhāpesi.|| ||

Atha kho Ānanda, rājā Makhādevo kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ āmantāpetvā etad avoca:|| ||

Pātu-bhūtā kho me tāta kumāra deva-dūtā,||
dissanti sirasmiṃ palitāni jātāni,||
bhuttā kho pana me mānusakā kāmā,||
samayo dibbe kāme pariyesituṃ.|| ||

Ehi tvaṃ, tāta kumāra,||
imaṃ rajjaṃ paṭipajja,||
ahaṃ pana kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃp abbajissāmi.|| ||

Tena hi tāta kumāra,||
yadā tvam pi passeyyāsi sirasmiṃ palitāni jātāni,||
atha kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusā-sitvā kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi.||
Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi.|| ||

Mā kho me tvaṃ antima-puriso ahosi.|| ||

Yasmiṃ kho tāta kumāra,||
purisa-yuge vatta-māne eva-rūpassa kālyāṇassa vaṭṭassa samucchedo hoti,||
so tesaṃ antima-puriso hoti.|| ||

Taṃ tāhaṃ tāta kumāra,||
evaṃ vadāmi:|| ||

‘Yena me idaṃ kalyāṇaṃ [76] vaṭṭaṃ nihitaṃ anuppavatteyyāsi,||
mā kho me tvaṃ antima-puriso ahosī’ ti.|| ||

5. Atha kho Ānanda,||
rājā Makhādevo kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusā-sitvā imasmiṃ yeva Makhādeva Ambavane kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.|| ||

So mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

4. Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

5. Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

6. Rājā kho pan’Ānanda,||
Makhādevo catur-ā-sīti-vassa-sahassāni kumāra-kīḷitaṃ kīḷi,||
catur-ā-sīti-vassa-sahassāni oparajjaṃ kāresi,||
catur-ā-sīti-vassa-sahassāni rajjaṃ kāresi,||
catur-ā-sīti-vassa-sahassāni imasmiṃ yeva Makhādeva Ambavane agārasmā anagāriyaṃ pabba-jito Brahma-cariyaṃ cari.|| ||

So cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok’ūpago ahosi.|| ||

7. Atha kho Ānanda,||
rañño Makhādev’assa putto bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena kappakaṃ āmantesi:|| ||

‘Yadā me samma kappaka,||
passeyyāsi sirasmiṃ palitāni jātāni.|| ||

Atha me āroceyyāsī’ ti.|| ||

Evaṃ devā ti kho Ānanda,||
kappako rañño Makhādev’assa puttassa paccassosi.|| ||

Addasā kho Ānanda,||
kappako bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena rañño Makhādev’assa puttassa sirasmiṃ palitāni jātāni,||
disvāna rañño Makhādev’assa puttaṃ etad avoca:|| ||

‘Pātu-bhūtā kho dev’assa deva-dūtā,||
dissanti sirasmiṃ [77] palitāni jātānī’ ti.|| ||

Tena hi samma kappaka,||
tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī’ ti.|| ||

Evaṃ devā ti kho Ānanda,||
kappako rañño Makhādev’assa puttassa paṭi-s-sutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño Makhādev’assa añjalismiṃ pati-ṭ-ṭhāpesi.|| ||

Atha kho Ānanda, rañño Makhādev’assa putto kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ āmantāpetvā etad avoca:|| ||

‘Pātu-bhūtā kho me tāta kumāra,||
deva-dūtā disnti,||
sirasmiṃ palitāni jātāni,||
bhuttā kho pana me mānusakā kāmā,||
samayo dibbe kāme pariyesituṃ,||
ehi tvaṃ tāta kumāra,||
imaṃ rajjaṃ paṭipajja,||
ahaṃ pana kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi.|| ||

Tena hi tāta kumāra,||
yadā tvam pi passeyyasi sirasmiṃ palitāni jātāni,||
atha kappa-kassa gāma-varaṃ datvā,||
jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusā-sitvā kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi.|| ||

Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi,||
mā kho me tvaṃ antima-puriso ahosi.|| ||

Yasmiṃ kho tāta kumāra,||
purisa-yuge vatta-māne eva-rūpassa kalyāṇassa vaṭṭassa samucchedo hoti,||
so tesaṃ antima-puriso hoti.|| ||

Taṃ tāhaṃ tāta kumāra,||
evaṃ vadāmi: yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi,||
mā kho me tvaṃ antima-puriso ahosī’ ti.|| ||

8. Atha kho Ānanda, rañño Makhādevo putto kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusā-sitvā imasmiṃ yeva Makhādeva Ambavane kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.|| ||

So mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

So karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi,||
muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ2,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

So upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena [78] pharitvā vihāsi.|| ||

9. Rañño kho pan’Ānanda,||
Makhādev’assa putto catur-ā-sīti-vassa-sahassāni kumāra-kiḷitaṃ kīḷi,||
catur-ā-sīti-vassa-sahassāni oparajjaṃ kāresi,||
catur-ā-sīti-vassa-sahassāni rajjaṃ kāresi,||
catur-ā-sīti-vassa-sahassāni imasmiṃ yeva Makhādeva Ambavane agārasmā anagāriyaṃ pabba-jito Brahma-cariyaṃ cari.|| ||

So cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok’ūpago ahosi.|| ||

10. Rañño kho pan’Ānanda,||
Makhādev’assa puttappaputtakā.|| ||

Tassa paramparā catur-ā-sīti-khattiya-sahassāni imasmiṃ yeva Makhādeva Ambavane kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃsu.|| ||

Te mettā-saha-gatena cetasā,||
ekaṃ disaṃ pharitvā vihariṃsu.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena eritvā vihariṃsu.|| ||

Karuṇā-saha-gatena cetasā,||
ekaṃ disaṃ pharitvā vihariṃsu.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu.|| ||

Muditā-saha-gatena cetasā,||
ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihariṃsu.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu.|| ||

11. Te catur-ā-sīti-vassa-sahassāni kumāra-kiḷitaṃ kīḷiṃsu,||
catur-ā-sīti-vassa-sahassāni oparajjaṃ1 kāresuṃ,||
catur-ā-sīti-vassa-sahassāni rajjaṃ kāresuṃ,||
catur-ā-sīti-vassa-sahassāni imasmiṃ yeva Makhādeva Ambavane agārasmā anagāriyaṃ pabba-jitā Brahma-cariyaṃ cariṃsu.|| ||

Te cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok’ūpagā ahesuṃ.|| ||

12. Nimi tesaṃ rājānaṃ pacchimako ahosi dhammiko Dhamma-rājā,||
dhamme ṭhito Mahārājā dhammaṃ carati brāhmaṇa-gahapatikesu negamesu c’eva jāna-padesu ca,||
uposathañca upavasati cātuddasiṃ pañca-dasiṃ aṭṭhamiñ ca pakkhassa.|| ||

13. Bhūta-pubbaṃ Ānanda,||
devānaṃ Tāvatiṃsānaṃ [79] sudhammāyaṃ sabhāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi: ‘lābhā vata bho videhānaṃ,||
su-laddhaṃ vata bho videhānaṃ.|| ||

Yesaṃ Nimi-rājā dhammiko Dhamma-rājā dhamme ṭhito Mahārājā dhammaṃ carati brāhmaṇa-gahapatikesu negamesu c’eva jāna-padesu ca,||
uposathañca upavasati cātuddasiṃ pañca-dasiṃ aṭṭhamiñ ca pakkhassāti.|| ||

Atha kho Ānanda,||
Sakko devānaṃ Indo deve Tāvatiṃse āmantesi: ‘iccheyyātha no tumhe mārisā,||
Nimiṃ rājānaṃ daṭṭhun’ ti.|| ||

Icchāma mayaṃ mārisa,||
Nimiṃ rājānaṃ daṭṭhunti.|| ||

Tena kho pana samayena Nimi rājā tadah’uposathe pannarase sasīsaṃ nahāto4 uposathiko upari pāsādavaragato nisinno hoti.|| ||

Atha kho Ānanda,||
Sakko devānaṃ Indo seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ devesu Tāvatiṃsesu antara-hito Nimissa rañño pamukhe5 pātu-r-ahosi.|| ||

Atha kho Ānanda,||
Sakko devānaṃ Indo Nimiṃ rājānaṃ etad avoca: ‘lābhā te mahārāja,su-laddhaṃ te mahārāja,||
devā te mahārāja Tāvatiṃsāsudhammāya sabhāyaṃ kittaya-mānarūpā sanni-sinnā: ‘lābhā vata bho videhānaṃ,||
su-laddhaṃ vata bho videhānaṃ yesaṃ Nimi rājā dhammiko Dhamma-rājā dhamme ṭhito Mahārājā dhammaṃ carati brāhmaṇa-gahapatikesu negamesu c’eva jāna-padesu ca,||
uposathañca upavasati cātuddasiṃ pañca-dasiṃ aṭṭhamiñ ca pakkhassā’ ti.|| ||

Devā te mahārāja,||
Tāvatiṃsā dassana-kāmā,||
tassa te ahaṃ mahārāja,||
sahassayuttaṃ ājañña-rathaṃ pahiṇissāmi,||
abhiruheyyāsi mahārāja,||
dibbaṃ yānaṃ avikampamāno’ ti.|| ||

Adhivāsesi kho Ānanda,Nimi-rājā tuṇhī-bhāvena.|| ||

Atha kho Ānanda, Sakko devānaṃ Indo Nimissa rañño adhivāsanaṃ viditvā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya.|| ||

Evam evaṃ Nimissa rañño pamukhe antara-hito devesu Tāvatiṃsesu pātu-r-ahosi.|| ||

14. Atha kho Ānanda, Sakko devānaṃ Indo Mātalisaṅgāhakaṃ āmantesi:|| ||

Ehi tvaṃ samma Mātali,||
sahassayuttaṃ ājañña-rathaṃ yochetvā Nimiṃ rājānaṃ upasaṅkamitvā evaṃ vadesi:|| ||

‘Ayaṃ te mahārāja, sahassayutto ājañña-ratho Sakkena devānam indena pesito.|| ||

Abhirubheyyāsi mahārāja,||
dibbaṃ [80] yānaṃ avikampamāno’ ti.|| ||

Evaṃ bhaddantavāti kho Ānanda,||
Mātali saṅgāhako Sakkassa devānam indassa paṭi-s-sutvā sahassayuttaṃ ājañññarathaṃ yochetvā Nimiṃ rājānaṃ upasaṅkamitvā etad avoca:|| ||

‘Ayaṃ te mahārāja sahassayutto ājañññaratho Sakkena devānam indena pesito,||
abhiruha mahārāja,||
dibbaṃ yānaṃ avikampamāno.|| ||

Api ca mahārāja,||
katamena taṃ nemi,||
yena vā pāpa-kammā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti,||
yena vā kalyāṇakammā kalyāṇānaṃ kammānaṃ vipākaṃ paṭisaṃvedentī’ ti?|| ||

Ubhayen’eva maṃ Mātali nehīti.|| ||

15. Sampāpesi kho Ānanda,||
Mātalisaṅgāhako Nimiṃ rājānaṃ sudhammaṃ sabhaṃ.|| ||

Addasā kho Ānanda, Sakko devānaṃ Indo Nimiṃ rājānaṃ dūrato va āga-c-chantaṃ,||
disvāna Nimiṃ rājānaṃ etad avoca:|| ||

Ehi kho mahārāja,||
svāgataṃ mahārāja,||
devā te mahārāja,||
Tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittaya-mānarūpā sanni-sinnā,||
‘lābhā vata bho videhānaṃ,||
su-laddhaṃ vata bho videhānaṃ,||
yesaṃ Nimi rājā dhammiko Dhamma-rājā dhamme ṭhito Mahārājā dhammaṃ carati brāhmaṇa-gahapatikesu negamesu c’eva jāna-padesu ca.|| ||

Uposathañca upavasati cātuddasiṃ pañca-dasiṃ aṭṭhamiñ ca pakkhassā’ ti.|| ||

Devā te mahārāja,||
Tāvatiṃsā dassana-kāmā,||
abhirama mahārāja,||
devesu devānubhāvenāti.|| ||

Alaṃ mārisa,||
tatth’eva maṃ mithilaṃ paṭinetu.|| ||

Tatth-ā-haṃ dhammaṃ carissāmi brāhmaṇa-gahapatikesu negamesu c’eva jāna-padesu ca,||
uposathañca upavasissāmi cātuddasiṃ pañca-dasiṃ aṭṭhamiñ ca pakkhassāti.

16. Atha kho Ānanda, Sakko devānaṃ Indo Mātali saṅgāhakaṃ āmantesi:|| ||

Ehi tvaṃ samma Mātali,||
sahassayuttaṃ ājañña-rathaṃ yochetvā Nimiṃ rājānaṃ tatth’eva mitilaṃ paṭinehīti.|| ||

Evaṃ bhaddantavāti kho Ānanda,||
Mātali saṅgāhako Sakkassa devānam indassa paṭi-s-sutvā sahassayuttaṃ ājañña-rathaṃ yochetvā Nimiṃ rājānaṃ tatth’eva mithilaṃ paṭinesi.|| ||

Tatra sudaṃ Ānanda,||
Nimi-rājā dhammaṃ carati brāhmaṇa-gahapatikesu negamesu c’eva jāna-padesu ca,||
uposathañ ca [81] upavasati cātuddasiṃ pañca-dasiṃ aṭṭhamiñ ca pakkhassa.|| ||

17. Atha kho Ānanda, Nimi-rājā bahunnaṃ vassa-sahassānaṃ accayena kappakaṃ āmantesi:|| ||

‘Yadā me samma kappaka,||
passeyyāsi sirasmiṃ palitāni jātāni,||
atha me āroceyyāsī’ ti.|| ||

Evaṃ devā ti kho Ānanda,||
kappako Nimissa rañño paccassosi.|| ||

Addasā kho Ānanda, kappako bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena Nimissa rañño sirasmiṃ palitāni jātāni,||
disvāna Nimiṃ rājānaṃ etad avoca:|| ||

Pātu-bhūtā kho dev’assa deva-dūtā,||
dissanti sirasmiṃ palitāni jātānī’ ti.|| ||

Tena hi samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī’ ti.|| ||

Evaṃ devā ti kho Ānanda,||
kappako Nimissa rañño paṭisutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā Nimissa rañño añjalismiṃ pati-ṭ-ṭhāpesi.|| ||

Atha kho Ānanda, Nimi rājā kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ āmantāpetvā etad avoca:|| ||

‘Pātu-bhūtā kho me tāta kumāra,||
deva-dūtā,||
dissanti sirasmiṃ palitāni jātāni,||
bhuttā kho pana me mānusakā kāmā,||
samayo dibbe kāme pariyesituṃ.|| ||

Ehi tvaṃ tāta kumāra,||
imaṃ rajjaṃ paṭipajja,||
ahaṃ pana kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi.|| ||

Tena hi tāta kumāra,||
yadā tvam pi passeyyāsi sirasmiṃ palitāni jātāni,||
atha kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusā-sitvā kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi,||
yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi,||
mā kho me tvaṃ antima-puriso ahosi.|| ||

Yasmiṃ kho tāta kumāra,||
purisa-yuge vatta-māne eva-rūpassa kalyāṇassa vaṭṭassa samucchedo hoti,||
so tesaṃ antima-puriso hoti.|| ||

Taṃ tāhaṃ tāta kumāra,||
evaṃ vadāmi:|| ||

‘Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihita anuppavatteyyāsi,||
mā kho me tvaṃ antima-puriso ahosī’ ti.|| ||

18. Atha kho Ānanda, rājā Makhādevo kappa-kassa gāma-varaṃ datvā jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusā-sitvā imasmiṃ yeva Makhādeva Ambavane kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.|| ||

So mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā [82] tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

19. Nimi kho pan’Ānanda,||
rājā catur-ā-sīti-vassa-sahassāni kumāra-kīḷitaṃ kīḷi,||
catur-ā-sīti-vassa-sahassāni oparajjaṃ kāresi,||
catur-ā-sīti-vassa-sahassāni rajjaṃ kāresi,||
catur-ā-sīti-vassa-sahassāni imasmiṃ yeva Makhādeva Ambavane agārasmā anagāriyaṃ pabba-jito Brahma-cariyaṃ cari.|| ||

So cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok’ūpago ahosi.|| ||

20. Nimissa kho pan’Ānanda,||
rañño kalārajanako nāma putto ahosi.|| ||

So na agārasmā anagāriyaṃ pabbaji.|| ||

So taṃ kalyāṇaṃ vaṭṭaṃ samucchindi.|| ||

So tesaṃ antima-puriso ahosi.|| ||

21. Siyā kho pana te Ānanda,||
evam assa: añño nūna tena samayena rājā Makhādevo ahosi yena taṃ kalyāṇaṃ vaṭṭaṃ nihitanti.|| ||

Na kho pan’etaṃ Ānanda,||
evaṃ daṭṭhabbaṃ.|| ||

Ahaṃ tena samayena rājā Makhādevo ahosiṃ.|| ||

Ahaṃ taṃ kalyāṇaṃ vaṭṭaṃ nihiniṃ mayā taṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ pacchimā janatā anuppavattesi.|| ||

Taṃ kho pan’Ānanda, kalyāṇaṃ vaṭṭaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭati,||
yāva-d-eva brahma-lok’ūpapattiyā.|| ||

Idaṃ kho pan’Ānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Katamā c’Ānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati:||
ayameva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath’īdaṃ:||
sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājivo,||
[83] sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Idaṃ kho Ānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekkanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Taṃ kho ahaṃ Ānanda,||
evaṃ vadāmi:|| ||

Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyātha.|| ||

Mā kho me tumhe antimasurisā ahuvattha.|| ||

Yasmiṃ kho Ānanda, purisa-yuge vatta-māne eva-rūpassa kalyāṇassa vaṭṭassa samucchedo hoti,||
so tesaṃ antima-puriso hoti.|| ||

Taṃ vo ahaṃ Ānanda, evaṃ vadāmi:|| ||

Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyātha.|| ||

Mā kho me tumhe antima-purisā ahuvatthā’ ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandī ti.|| ||

Makhādeva Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 3

Post Views: 439