Kinh Trường bộ Nikayq Pali 01 – Kinh phạm võng – Brahmajāla Suttantaṃ

Kinh Trường bộ Nikayq Pali 01 – Kinh phạm võng – Brahmajāla Suttantaṃ

https://obo.genaud.net/dhamma-vinaya/pali/dn/dn.01.pali.bd.htm

 

Dīgha Nikāya

Sutta 1

Brahmajāla Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

Namo tassa Bhagavato arahato Sammā Sambuddhassa


[1]

[1][pts][wlsh][olds][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā antarā ca Rājagahaṃ||
antarā ca Nālandaṃ||
addhāna-magga-paṭipanno hoti mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi.|| ||

Suppiyo pi kho paribbājako antarā ca Rājagahaṃ||
antarā ca Nālandaṃ||
addhāna-magga-paṭipanno hoti saddhiṃ antevāsinā Brahmadattena māṇavena.|| ||

Tatra sudaṃ Suppiyo paribbājako aneka-pariyāyena Buddhassa avaṇṇaṃ bhāsati,||
Dhammassa avaṇṇaṃ bhāsati,||
Saṅghassa avaṇṇaṃ bhāsati.|| ||

Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena Buddhassa vaṇṇaṃ bhāsati,||
Dhammassa vaṇṇaṃ bhāsati,||
Saṅghassa vaṇṇaṃ bhāsati.|| ||

Iti ha te ubho ācariyantevāsī añña-maññassa uju-vipacca-nīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-saṅghaṃ ca.|| ||

[2][pts][wlsh][olds] Atha kho Bhagavā Ambalaṭṭhikāyaṃ rājāgārake eka-ratti-vāsaṃ upagañchi saddhiṃ bhikkhu-saṅghena.|| ||

Suppiyo pi kho paribbājako Ambalaṭṭhikāyaṃ rājāgārake eka-ratti-vāsaṃ upagaṃchi saddhiṃ antevāsinā Brahmadattena māṇavena.|| ||

Tatra pi sudaṃ Suppiyo paribbājako aneka-pariyāyena||
Buddhassa avaṇṇaṃ bhāsati,||
Dhammassa avaṇṇaṃ bhāsati,||
Saṅghassa avaṇṇaṃ bhāsati.|| ||

Suppiyassa [2] pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena||
Buddhassa vaṇṇaṃ bhāsati,||
Dhammassa vaṇṇaṃ bhāsati,||
Saṅghassa vaṇṇaṃ bhāsati.|| ||

Iti ha te ubho ācariyantevāsī añña-maññassa uju-vipacca-nīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-saṅghaṃ ca.|| ||

[3][pts][wlsh][olds] Atha kho sambahulānaṃ bhikkhūnaṃ rattiyā paccūsa-samayaṃ paccu-ṭ-ṭhitānaṃ maṇḍala-māḷe sanni-sinnānaṃ sanni-patitānaṃ ayaṃ saṅkhiyā-dhammo udapādi:|| ||

“Acchariyaṃ āvuso!|| ||

Abbhutaṃ āvuso!|| ||

Yāvañ c’idaṃ tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
sattāṇaṃ nān-ā-dhimuttikatā suppaṭi-viditā.|| ||

Ayaṃ hi Suppiyo paribbājako aneka-pariyāyena||
Buddhassa avaṇṇaṃ bhāsati,||
Dhammassa avaṇṇaṃ bhāsati,||
Saṅghassa avaṇṇaṃ bhāsati.|| ||

Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena||
Buddhassa vaṇṇaṃ bhāsati,||
Dhammassa vaṇṇaṃ bhāsati,||
Saṅghassa vaṇṇaṃ bhāsati.|| ||

Iti ha’me ubho ācariyantevāsī añña-maññassa uju-vipacca-nīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-saṅghaṃ cā” ti.|| ||

[4][pts][wlsh][olds] Atha kho Bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyā-dhammaṃ viditvā,||
yena maṇḍala-māḷo ten’upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

“Kāya nu’ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā-kathā vippakatā” ti?|| ||

Evaṃ vutte te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

“Idha bhante amhākaṃ rattiyā paccūsa-samayaṃ paccu-ṭ-ṭhitānaṃ maṇḍala-māḷe sanni-sinnānaṃ sanni-patitānaṃ ayaṃ saṅkhiyā-dhammo udapādi:|| ||

‘Acchariyaṃ āvuso!|| ||

Abbhutaṃ āvuso!|| ||

Yāvañ c’idaṃ tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā Sambuddhena||
sattāṇaṃ nān-ā-dhimuttikatā suppaṭi-viditā.|| ||

Ayaṃ hi Suppiyo paribbājako aneka-pariyāyena||
Buddhassa avaṇṇaṃ bhāsati,||
Dhammassa avaṇṇaṃ bhāsati,||
Saṅghassa avaṇṇaṃ bhāsati.|| ||

Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena||
Buddhassa vaṇṇaṃ bhāsati,||
Dhammassa vaṇṇaṃ bhāsati,||
Saṅghassa vaṇṇaṃ bhāsati.|| ||

Iti ha’me ubho ācariyantevāsī añña-maññassa uju-vipacca-nīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-saṅghaṃ cā’ ti.|| ||

Ayaṃ kho no bhante antarā kathā vippakatā atha Bhagavā anuppatto” ti.|| ||

[5][pts][wlsh][olds] “Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā avaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā [3] avaṇṇaṃ bhāseyyuṃ,||
tatra tumhehi na āghāto||
na appaccayo||
na cetaso anabhiraddhi karaṇīyā.|| ||

Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā avaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā avaṇṇaṃ bhāseyyuṃ,||
tatra ce tumhe assatha kupitā vā||
anatta-manā vā,||
tumhaṃ yev’assa tena antarāyo.|| ||

Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā avaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā avaṇṇaṃ bhāseyyuṃ,||
tatra tumhe assatha kupitā vā||
anatta-manā vā,||
api nu tumhe paresaṃ su-bhāsitaṃ du-b-bhāsitaṃ ājāneyyāthā” ti?|| ||

“No h’etaṃ bhante.”|| ||

“Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā avaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā avaṇṇaṃ bhāseyyuṃ,||
tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ:|| ||

‘Iti p’etaṃ abhūtaṃ,||
iti p’etaṃ atacchaṃ,||
n’atthi c’etaṃ amhesu,||
na ca pan’etaṃ amhesu saṃvijjati’ tī.|| ||

[6][pts][wlsh][olds] Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā vaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā vaṇṇaṃ bhāseyyuṃ,||
tatra tumhehi na ānando||
na somanassaṃ||
na cetaso ubbilāvitattaṃ karaṇīyaṃ.|| ||

Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā vaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā vaṇṇaṃ bhāseyyuṃ,||
tatra ce tumhe assatha ānandino sumanā ubbilāvita,||
tumhaṃ yev’assa tena antarāyo.|| ||

Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ,||
Dhammassa vā vaṇṇaṃ bhāseyyuṃ,||
Saṅghassa vā vaṇṇaṃ bhāseyyuṃ,||
tatra tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ:|| ||

‘Iti p’etaṃ bhūtaṃ,||
iti p’etaṃ tacchaṃ,||
atthi c’etaṃ amhesu,||
saṃvijjati ca pan’etaṃ amhesūti’ ti.|| ||

§

Sīla Vagga

Culla-Sīlaṃ

[7][pts][wlsh][olds] “Appa-mattakaṃ kho pan’etaṃ bhikkhave||
ora-mattakaṃ||
sīla-mattakaṃ,||
yena puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

Katamañ ca taṃ bhikkhave appa-mattakaṃ||
ora-mattakaṃ||
sīla-mattakaṃ,||
yena puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya?|| ||

[8][pts][wlsh][olds[4] ‘Pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato Samaṇo Gotamo||
nihita-daṇḍo||
nihita-sattho||
lajjī dayā-panno||
sabba-pāṇa-bhūta-hit-ā-nukampī viharatī’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

‘Adinn’ādānaṃ pahāya||
adinn’ādānā paṭivirato||
Samaṇo Gotamo dinn’ādāyī dinna-pāṭikaṅkhī||
athenena suci-bhūtena attanā viharatī’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

‘Abrahma-cariyaṃ pahāya||
brahma-cārī Samaṇo Gotamo ārā-cārī virato methunā gāma-dhammā’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[9][pts][wlsh][olds] ‘Musā-vādaṃ pahāya||
musā-vādā paṭivirato||
Samaṇo Gotamo sacca-vādī||
sacca-sandho||
theto paccayiko avisaṃvādako lokassā’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.’|| ||

‘Pisuṇa-vācaṃ pahāya||
pisuṇāya vācāya paṭivirato Samaṇo Gotamo.|| ||

Ito sutvā na amutra akkhātā imesam bhedāya||
amutra vā sutvā na imesaṃ akkhātā amūsam bhedāya.|| ||

Iti bhinnānaṃ vā||
sandhātā sahitānaṃ vā anuppadātā||
samaggārāmo||
samagga-rato||
samagga-nandī||
samagga-karaṇiṃ||
vācaṃ bhāsitā’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

‘Pharusā-vācaṃ pahāya||
pharusāya vācāya paṭivirato Samaṇo Gotamo||
yā sā vācā neḷā||
kaṇṇa-sukhā||
pemanīyā||
hadayaṃ-gamā||
porī||
bahu-jana-kantā||
bahu-jana-manāpā,||
tathā-rūpiṃ vācaṃ bhāsitā’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

‘Sampha-p-palāpaṃ pahāya||
sampha-p-palāpā paṭivirato Samaṇo Gotamo||
kāla-vādī||
bhūta-vādī||
attha-vādī||
dhamma-vādī||
vinaya-vādī,||
nidhāna-vatiṃ vācaṃ bhāsitā kālena||
[5] sāpadesaṃ pariyanta-vatiṃ attha-saṃhitan’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[10][pts][wlsh][olds] ‘Bīja-gāma-bhūta-gāma-samārambhā paṭivirato Samaṇo Gotamo.|| ||

Eka-bhattiko Samaṇo Gotamo ratt’ūparato,||
vikāla-bhojanā paṭivirato Samaṇo Gotamo.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato Samaṇo Gotamo.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭ-ṭhānā paṭivirato Samaṇo Gotamo.|| ||

Uccā-sayana-mahā-sayanā paṭivirato Samaṇo Gotamo.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Hatthi-gavāssa-vaḷava-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato Samaṇo Gotamo.|| ||

Dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato Samaṇo Gotamo.|| ||

Kaya-vikkayā paṭivirato Samaṇo Gotamo.|| ||

Tulā-kūṭa-kaṃsa-kūṭa-māna-kūṭā paṭivirato Samaṇo Gotamo.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato Samaṇo Gotamo.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.’

§

Majjhima-Sīlaṃ

[11][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ bījagāma-bhūta-gāma-samārambhaṃ anuyuttā viharanti seyyath’īdaṃ:|| ||

Mūla-bījaṃ,||
khandha-bījaṃ,||
phalu-bījaṃ,||
agga-bījaṃ,||
bīja-bījam eva pañcamaṃ.|| ||

Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[6] [12][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ sannidhi-kāra-paribhogaṃ anuyuttā viharanti||
seyyath’īdaṃ:|| ||

Anna-sannidhiṃ,||
pāna-sannidhiṃ,||
vattha-sannidhiṃ,||
yāna-sannidhiṃ,||
sayana-sannidhiṃ,||
gandha-sannidhiṃ,||
āmisa-sannidhiṃ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[13][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ visūka-dassanaṃ anuyuttā viharanti seyyath’īdaṃ:

Naccaṃ,||
gītaṃ,||
vāditaṃ,||
pekkhaṃ,||
akkhānaṃ,||
pāṇissaraṃ,||
vetālaṃ,||
kumbha-thūnaṃ,||
Sobha-nagarakaṃ,||
caṇḍālaṃ,||
vaṃsaṃ,||
dhopanaṃ,||
hatthi-yuddhaṃ,||
assa-yuddhaṃ,||
mahisa-yuddhaṃ,||
usabha-yuddhaṃ,||
aja-yuddhaṃ,||
meṇḍaka-yuddhaṃ,||
kukkuṭa-yuddhaṃ,||
vaṭṭaka-yuddhaṃ,||
daṇḍa-yuddhaṃ,||
muṭṭhi-yuddhaṃ,||
nibbuddhaṃ,||
uyyodhikaṃ,||
balaggaṃ,||
senā-byuhaṃ,||
anīka-dassanaṃ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato Samaṇo Gotamo” ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[14][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ jūtappamāda-ṭ-ṭhān’ānuyogaṃ anuyuttā viharanti||
seyyath’īdaṃ:|| ||

Aṭṭha-padaṃ,||
dasa-padaṃ,||
ākāsaṃ,||
parihāra-pathaṃ,||
sannikaṃ,||
khalikaṃ,||
ghaṭikaṃ,||
salāka-hatthaṃ,||
akkhaṃ,||
paṅgacīraṃ,||
vaṅkakaṃ,||
mokkha-cikaṃ,||
ciṅgulakaṃ,||
pattāḷhakaṃ,||
rathakaṃ,||
[7] dhanukaṃ,||
akkharikaṃ,||
manesikaṃ,||
yathā-vajjaṃ.|| ||

Iti vā iti eva-rūpā jūtappamāda-ṭ-ṭhān’ānuyogā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[15][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ uccā-sayana-mahā-sayanaṃ anuyuttā viharanti||
seyyath’īdaṃ:|| ||

Āsandiṃ,||
pallaṅkaṃ||
gonakaṃ,||
cittakaṃ,||
paṭikaṃ,||
paṭalikaṃ,||
tulikaṃ,||
vikatikaṃ,||
udda-lomiṃ,||
ekanta-lomiṃ,||
kaṭṭhissaṃ,||
koseyyaṃ,||
kuttakaṃ,||
hatth’attharaṃ,||
ass’attharaṃ,||
rath’attharaṃ,||
ajina-p-paveṇiṃ,||
kādali-miga-pavara-pacc’attharaṇaṃ,||
sa-uttara-c-chadaṃ,||
ubhato-lohita-kūpadhānaṃ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[16][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ maṇḍana-vibhusana-ṭ-ṭhān’ānuyogaṃ anuyuttā viharanti||
seyyath’īdaṃ:|| ||

Ucchādanaṃ,||
parimaddanaṃ,||
nahāpanaṃ,||
sambāhanaṃ,||
ādāsaṃ,||
añjanaṃ,||
mālā-vilepanaṃ,||
mukkha-cuṇṇakaṃ,||
mukhale-panaṃ,||
hattha-bandhaṃ,||
sikhā-bandhaṃ,||
daṇḍakaṃ,||
nāḷikaṃ,||
khaggaṃ,||
chattaṃ,||
citrūpāhanaṃ,||
uṇhīsaṃ,||
maṇiṃ,||
vāla-vījaniṃ,||
odātāni,||
vatthāni,||
dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān’ānuyogā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[17][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ tiracchāna-kathaṃ anuyuttā viharanti seyyath’īdaṃ:|| ||

Rāja-kathaṃ,||
cora-kathaṃ,||
mahāmatta-kathaṃ,||
senā-kathaṃ,||
bhaya-kathaṃ,||
yuddha-kathaṃ,||
anna-kathaṃ,||
pāna-kathaṃ,||
vattha-kathaṃ,||
sayana-kathaṃ,||
mālā-kathaṃ,||
gandha-kathaṃ,||
ñāti-kathaṃ,||
yāna-kathaṃ,||
gāma-kathaṃ,||
nigama-kathaṃ,||
nagara-kathaṃ,||
jana-pada-kathaṃ,||
itthi-kathaṃ,||
[8] purisa-kathaṃ,||
kumāra-kathaṃ||
kumāri-kathaṃ||
sūra-kathaṃ,||
visikhā-kathaṃ,||
kumbha-ṭ-ṭhāna-kathaṃ,||
pubba-peta-kathaṃ,||
nānatta-kathaṃ,||
lok’akkhāyikaṃ,||
samudda-k-khāyikaṃ,||
iti-bhav-ā-bhava-kathaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[18][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ viggāhika-kathaṃ anuyuttā viharanti||
seyyath’īdaṃ:|| ||

“Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi.|| ||

Ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno||
— Sahitaṃ me, asahitaṃ te —||
pure vacanīyaṃ pacchā avaca.|| ||

Pacchā vacanīyaṃ pure avaca.|| ||

Āviciṇṇan te viparāvattaṃ —||
āropito te vādo.|| ||

Niggahīto tvam asi —||
cara vāda-p-pamokkhāya.|| ||

Nibbeṭhehi vā sace pahosī” ti.|| ||

Iti vā iti eva-rūpāya viggāhika-kathāya paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[19][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ dūteyya-pahiṇa-gamanānuyogaṃ anuyuttā viharanti||
seyyath’īdaṃ:|| ||

Raññaṃ||
rāja-mahāmattāṇaṃ||
khattiyānaṃ||
brāhmaṇānaṃ||
gahapatikānaṃ||
kumārānaṃ.|| ||

‘Idha gaccha.|| ||

Amutrā-gaccha.|| ||

Idaṃ hara.|| ||

Amutra idaṃ āharā’ ti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[20][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti||
lapakā ca||
nemittikā ca||
nippesikā ca||
lābhena ca lābhaṃ nijigiṃsitāro.|| ||

Iti eva-rūpā kuhana-lapanā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.

§

Mahā-Sīlaṃ

[9] [21][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micch-ā-jīvena-jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Aṅgaṃ||
nimittaṃ||
uppātaṃ||
supinaṃ||
lakkhaṇaṃ||
mūsika-c-chinnaṃ||
aggi-homaṃ||
dabbi-homaṃ||
thusa-homaṃ||
kaṇa-homaṃ||
taṇḍula-homaṃ||
sappi-homaṃ||
tela-homaṃ||
mukha-homaṃ||
lohita-homaṃ||
aṅga-vijjā||
vatthu-vijjā||
khatta-vijjā||
siva-vijjā||
bhūta-vijjā||
bhuri-vijjā||
ahi-vijjā||
visa-vijjā||
vicchika-vijjā||
mūsika-vijjā||
sakuṇa-vijjā||
vāyasa-vijjā||
pakkajjhānaṃ||
sara-parittāṇaṃ||
miga-cakkhaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[22][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Maṇi-lakkhaṇaṃ,||
daṇḍa-lakkhaṇaṃ,||
vattha-lakkhaṇaṃ,||
asi-lakkhaṇaṃ,||
usu-lakkhaṇaṃ,||
dhanu-lakkhaṇaṃ,||
āyudha-lakkhaṇaṃ,||
itthi-lakkhaṇaṃ,||
purisa-lakkhaṇaṃ,||
kumāra-lakkhaṇaṃ,||
kumārī-lakkhaṇaṃ,||
dāsa-lakkhaṇaṃ,||
dāsī-lakkhaṇaṃ,||
hatthi-lakkhaṇaṃ,||
assa-lakkhaṇaṃ,||
mahisa-lakkhaṇaṃ,||
usabha-lakkhaṇaṃ,||
go-lakkhaṇaṃ,||
aja-lakkhaṇaṃ,||
meṇḍa-lakkhaṇaṃ,||
kukkuṭa-lakkhaṇaṃ,||
vaṭṭaka-lakkhaṇaṃ,||
godhā-lakkhaṇaṃ,||
kaṇṇikā-lakkhaṇaṃ,||
kacchapa-lakkhaṇaṃ,||
miga-lakkhaṇaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[23][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Raññaṃ niyyānaṃ bhavissati.|| ||

Raññaṃ aniyyānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ upayānaṃ bhavissati.|| ||

Bāhirānaṃ raññaṃ apayānaṃ bhavissati.|| ||

Bāhirānaṃ [10] raññaṃ upayānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ apayānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ jayo bhavissati.|| ||

Bāhirānaṃ raññaṃ parājayo bhavissati.|| ||

Bāhirānaṃ raññaṃ jayo bhavissati.|| ||

Abbhantarānaṃ raññaṃ parājayo bhavissati.|| ||

Iti imassa jayo bhavissati.|| ||

Imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā bhikkhave puthujjano Tathāgatassa vaṇaṇaṃ vadamāno vadeyya.|| ||

[24][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Canda-g-gāho bhavissati.|| ||

Suriya-g-gāho bhavissati.|| ||

Nakkhatta-g-gāho bhavissati.|| ||

Candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Ukkā-pāto bhavissati.|| ||

Disā-ḍāho bhavissati.|| ||

Bhūmi-cālo bhavissati.|| ||

Deva-dundubhi bhavissati.|| ||

Candima-suriya-nakkhattāṇaṃ||
uggamanaṃ||
ogamanaṃ||
saṅkilesaṃ||
vodānaṃ bhavissati.|| ||

Evaṃ-vipāko canda-g-gāho bhavissati.|| ||

Evaṃ-vipāko suriya-g-gāho bhavissati.|| ||

Evaṃ-vipāko nakkhatta-g-gāho bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ vipākaṃ nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ-vipākaṃ nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ-vipāko ukkā-pāto bhavissati.|| ||

Evaṃ-vipāko disā-ḍāho bhavissati.|| ||

Evaṃ-vipāko bhūmi-cālo bhavissati.|| ||

Evaṃ-vipāko deva-dundūbhi bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.’|| ||

Iti [11] vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[25][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Su-b-buṭṭhikā bhavissati.|| ||

Du-b-buṭṭhikā bhavissati,||
subhikkhaṃ bhavissati.|| ||

Du-b-bhikkhaṃ bhavissati.|| ||

Khemaṃ bhavissati.|| ||

Bhayaṃ bhavissati.|| ||

Rogo bhavissati.|| ||

Ārogyaṃ bhavissati.|| ||

Muddā,||
gaṇanā,||
saṅkhānaṃ,||
kāveyyaṃ,||
lokāyataṃ.

Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[26][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Āvāhanaṃ,||
vivāhanaṃ,||
saṃvadanaṃ,||
vivadanaṃ,||
saṅkiraṇaṃ,||
vikiraṇaṃ,||
subhaga-karaṇaṃ,||
dubbhaga-karaṇaṃ,||
viruddha-gabbha-karaṇaṃ,||
jivhā-nittha-d-danaṃ,||
hanu-saṃhananaṃ,||
hatth-ā-bhijappanaṃ,||
kaṇṇa-jappanaṃ,||
ādāsa-pañhaṃ,||
kumāri-pañhaṃ,||
deva-pañhaṃ,||
ādicc’upaṭṭhānaṃ,||
mahat’upaṭṭhānaṃ,||
abbhujjalanaṃ,||
Sir’avhāyanaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

[12] [27][pts][wlsh][olds] ‘Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti||
seyyath’īdaṃ:|| ||

Santi-kammaṃ,||
paṇidhi-kammaṃ,||
bhūri-kammaṃ,||
vassa-kammaṃ,||
vossa-kammaṃ,||
vatthu-kammaṃ,||
vatthu-parikiraṇaṃ,||
ācamanaṃ,||
nahāpanaṃ,||
juhanaṃ,||
vamanaṃ,||
virecanaṃ,||
uddha-virecanaṃ,||
adho-virecanaṃ,||
sīsa-virecanaṃ,||
kaṇṇa-telaṃ,||
netta-tappanaṃ,||
natthu-kammaṃ,||
añjanaṃ paccañjanaṃ,||
sālākiyaṃ,||
salla-kattikaṃ,||
dāraka-tikicchā mūla-bhesajjānaṃ,||
anuppadānaṃ osadhīnaṃ paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micch-ā-jīvā paṭivirato Samaṇo Gotamo’ ti.|| ||

Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.|| ||

Idaṃ kho taṃ bhikkhave appa-mattakaṃ||
ora-mattakaṃ||
sīla-mattakaṃ||
yena puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya.

§

Dhamma I

[28][pts][wlsh][olds] Atthi bhikkhave aññ’eva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā,||
ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

Katame ca te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ?|| ||

[29][pts][wlsh][olds] Santi, bhikkhave, eke samaṇa-brāhmaṇā pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni [13] adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi?|| ||

[30][pts][wlsh][olds] Santi, bhikkhave, eke samaṇa-brāhmaṇā sassata-vādā||
sassataṃ||
attāṇañ ca||
lokañ ca paññāpenti catūhi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi?|| ||

[31][pts][wlsh][olds] Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni.|| ||

‘Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedi||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe [14] nivāsaṃ anussarati.|| ||

So evam āha:|| ||

‘Sassato attā ca||
loko ca||
vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||

Te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti,||
atthi tv’eva sassata-samaṃ.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi ātappam anvāya anuyogam||
anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni.|| ||

Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedi||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarāmi.|| ||

Iminā pa’haṃ etaṃ jānāmi:|| ||

Yathā sassato attā ca||
loko ca||
vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||

Te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti atthi tv’eva sassati-saman’ ti.|| ||

Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā sassata-vādā||
sasataṃ attāṇañ ca||
lokañ ca paññāpenti.|| ||

[32][pts][wlsh][olds] Dutiye ca bhonto samaṇa-brāhmaṇā||
kim ārabbha||
kim āgamma||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca paññāpenti.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rupaṃ||
ceto-samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni||
Ekam pi saṃvaṭṭa-vivaṭṭaṃ||
dve pi saṃvaṭṭa-vivaṭṭāni||
tīṇi pi saṃvaṭṭa-vivaṭṭāni.|| ||

Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ- [15] sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

So evam āha:|| ||

‘Sassato attā ca||
loko ca||
vañjho kuṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||

Te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti atthi tv’eva sassata-samaṃ.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rupaṃ||
ceto-samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni||
Ekam pi saṃvaṭṭa-vivaṭṭaṃ||
dve pi saṃvaṭṭa-vivaṭṭāni||
tīṇi pi saṃvaṭṭa-vivaṭṭāni.|| ||

Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarami.|| ||

Iminā p’āhaṃ etaṃ jānāmi:|| ||

Yathā sassato attā ca||
loko ca||
vañjho kuṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||

Te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti,||
atthi tv’eva sassata-samaṃ’ ti.|| ||

Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa-brāhmaṇā sassata-vādā||
sassatā attāṇañ ca||
lokañ ca paññāpenti.|| ||

[33][pts][wlsh][olds] Tatiye ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca paññāpenti.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte||
aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni||
ekam pi saṃvaṭṭa-vivaṭṭaṃ||
dve pi saṃvaṭṭa-vivaṭṭāni||
tīṇi pi saṃvaṭṭa-vivaṭṭāni||
dasa pi saṃvaṭṭa-vivaṭṭāni||
vīsatim pi saṃvaṭṭa-vivaṭṭāni||
tiṃsam pi saṃvaṭṭa-vivaṭṭāni||
cattārīsam pi saṃvaṭṭa-vivaṭṭāni.|| ||

‘Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarami.|| ||

So evam āha:|| ||

“Sassato attā ca [16] loko ca vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito.|| ||

Te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti atthi tv’eva sassata-samaṃ.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi ātappam anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte||
aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
anekāni pi jāti-satāni||
anekāni pi jāti-sahassāni||
anekāni pi jāti-sata-sahassāni||
ekam pi saṃvaṭṭa-vivaṭṭaṃ||
dve pi saṃvaṭṭa-vivaṭṭāni||
tīṇi pi saṃvaṭṭa-vivaṭṭāni||
dasa pi saṃvaṭṭa-vivaṭṭāni||
vīsatim pi saṃvaṭṭa-vivaṭṭāni||
tiṃsam pi saṃvaṭṭa-vivaṭṭāni||
cattārīsam pi saṃvaṭṭa-vivaṭṭāni.|| ||

Amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarami.|| ||

Iminā pa’haṃ etaṃ jānāmi.|| ||

Yathā sassato attā ca||
loko ca||
vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti atthi tv’eva sassata-samaṃ’ ti.|| ||

Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa-brāhmaṇā sassata-vādā sassataṃ attāṇaṃ ca lokaṃ ca paññāpenti.|| ||

[34][pts][wlsh][olds] Catutthe ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca paññāpenti?|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī.|| ||

So takka-pariyāhataṃ vīmaṃs-ā-nucaritaṃ sayam-paṭibhānaṃ evam āha:|| ||

‘Sassato attā ca||
loko ca||
vañjho kūṭaṭṭho esika-ṭ-ṭhāyi-ṭ-ṭhito,||
te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti atthi tv’eva sassati-saman’ ti.|| ||

Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā sassata-vādā||
sassataṃ attāṇaṃ ca||
lokaṃ ca paññāpenti.|| ||

[35][pts][wlsh][olds] Ime kho te, bhikkhave, samaṇa-brāhmaṇā sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca paññāpenti,||
sabbe te imeh’eva catūhi etesaṃ vā aññatarena n’atthi ito bahiddhā.|| ||

[36][pts][wlsh][olds] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

“Ime kho diṭṭhi-ṭ-ṭhānā evaṃ-gahitā evaṃ-parāmaṭṭha||
evaṃ-gatikā bhavissanti||
evaṃ-abhisamparāyā” ti.|| ||

Tañ ca Tathāgato pajānāti,||
tato ca uttaritaraṃ pajānāti.|| ||

Taṃ ca pajānanaṃ||
[17] na parāma-sati,||
aparāmasato c’assa paccattaṃ yeva nibbuti viditā.||
vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato.|| ||

[37][pts][wlsh][olds] Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

Dhamma 2

[38][pts][wlsh][olds[2.1] Santi, bhikkhave, eke samaṇa-brāhmaṇā ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca paññāpenti catūhi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā kim āgamma||
kim ārabbha||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca paññāpenti catūhi vatthūhi.|| ||

[39][pts][wlsh][olds[2.1] Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati,||
saṃvaṭṭamāne loko yebhuyyena sattā Ābhassara-saṃvaṭṭanikā honti.|| ||

Te tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-cara subha-ṭ-ṭhāyino,||
ciraṃ dīgham addhānaṃ tiṭṭhanti.|| ||

[40][pts][wlsh][olds[2.1] Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati.|| ||

Vivaṭṭamāne loke suññaṃ Brahma-vimānaṃ pātu-bhavati.|| ||

Ath’aññataro satto āyukkhayā vā puñña-k-khayā vā Ābhassara-kāyā cavitvā suññaṃ Brahma-vimānaṃ uppajjati.|| ||

So tattha hoti mano-mayo pīti-bhakkho sayam-pabho antalikkha-caro subha-ṭ-ṭhāyī ciraṃ dīgham addhānaṃ tiṭṭhati.|| ||

[41][pts][wlsh][olds[2.1] Tassa tattha ekakassa dīgha-rattaṃ nibbusitattā anabhirati paritassanā uppajjati:|| ||

‘Aho vata aññe pi sattā itthattaṃ āgaccheyyun’ ti.|| ||

Atha aññatare pi sattā āyu-k-khayā [18] vā||
puñña-k-khayā vā||
Ābhassara-kāyā cavitvā Brahma-vimānaṃ upapajjanti tassa sattassa saha-vyataṃ.|| ||

Te pi tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-cara subha-ṭ-ṭhāyino,||
ciraṃ dīgham addhānaṃ tiṭṭhanti.|| ||

[42][pts][wlsh][olds[2.1] Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno tassa evaṃ hoti:|| ||

‘Aham asmi Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṃ.|| ||

Mayā ime sattā nimmitā.|| ||

Taṃ kissa hetu?|| ||

Mamaṃ hi pubbe etad ahosi:|| ||

“Aho vata aññe pi sattā itthattaṃ āgaccheyyun” ti.|| ||

Iti mamañ ca mano-paṇidhi.|| ||

Ime ca sattā itthattaṃ āgatā’ ti.|| ||

Ye pi te sattā pacchā upapannā tesam pi evaṃ hoti:|| ||

‘Ayaṃ kho bhavaṃ Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṃ.|| ||

Iminā mayaṃ bhotā Brahmuṇā nimmitā.|| ||

Taṃ kissa hetu?|| ||

Imaṃ mamaṃ hi addasāma idha paṭhamaṃ upapannaṃ.|| ||

Mayaṃ pana amhā pacchā upapannā’ ti.|| ||

[43][pts][wlsh][olds[2.1] Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno,||
so dīghāyukataro ca hoti vaṇṇa-vantataro ca mahesakkhataro ca.|| ||

Ye pana te sattā pacchā upapannā,||
te appāyukatarā ca||
honti du-b-baṇṇatarā ca||
appesakkhatarā ca.|| ||

Ṭhānaṃ kho pan’etaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.|| ||

Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati.|| ||

Agārasmā anagāriyaṃ pabba-jito samāno ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte||
taṃ pubbe-nivāsaṃ anussarati,||
tato paraṃ nānussarati.|| ||

So evam āha:|| ||

‘Yo kho so bhavaṃ Brahmā Mahā-Brahmā Abhibhu anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṃ,||
yena mayaṃ bhotā Brahmuṇā nimmitā,||
so nicco dhuvo sassato avipariṇāma-dhammo sassata-samaṃ tath’eva ṭhassati.|| ||

Ye pana mayaṃ ahumhā tena [19] Brahmuṇā nimmitā,||
te mayaṃ aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā’ ti.|| ||

Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca paññāpenti.|| ||

[44][pts][wlsh][olds[2.1] Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma||
kim ārabbha||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca paññāpenti?|| ||

Santi, bhikkhave, khiḍḍā-padosikā nāma devā.|| ||

Te ati-velaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti.|| ||

Tesaṃ ati-velaṃ hassa-khiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati mussati.|| ||

Satiyā sammosā te devā tamhā kāyā cavanti.|| ||

[45][pts][wlsh][olds[2.1] Ṭhānaṃ kho pan’etaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.|| ||

Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati.|| ||

Agārasmā anagāriyaṃ pabba-jito samāno ātappam anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ||
ceto-samādhiṃ phusati||
yathā samāhite citte taṃ pubbe-nivāsaṃ anussarati,||
tato paraṃ nānussarati.|| ||

[46][pts][wlsh][olds[2.1]So evam āha:|| ||

‘Ye kho te bhonto devā na khiḍḍā-padosikā||
te na ati-velaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti.|| ||

Tesaṃ na ati-velaṃ hassa-khiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati na mussati||
satiyā asammosā te devā tamhā kāyā na cavanti,||
niccā dhuvā sassatā avipariṇāma-dhammā sassata-samaṃ tath’eva [20] ṭhassati.|| ||

Ye pana mayaṃ ahumbha khiḍḍā-padosikā,||
te mayaṃ ati-velaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharimbha.|| ||

Tesaṃ no ati-velaṃ hassa-khiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati mussati.|| ||

Satiyā sammosā eva mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā’ ti.|| ||

Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa-brāhmaṇā ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ attāṇañ ca||
lokañ ca paññāpenti.|| ||

[47][pts][wlsh][olds[2.10] Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ attāṇañ ca||
lokañ ca paññāpenti.|| ||

Santi, bhikkhave, mano-padosikā nāma devā.|| ||

Te ati-velaṃ añña-maññaṃ upanijjhāyanti.|| ||

Te ati-velaṃ añña-maññaṃ upanijjhāyantā añña-maññamhi cittāni padūsenti.|| ||

Te añña-maññamhi paduṭṭha-cittā kilanta-kāyā kilanta-cittā.|| ||

Te devā tamhā kāyā cavanti.|| ||

[48][pts][wlsh][olds[2.11] Ṭhānaṃ kho pan’etaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.|| ||

Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati.|| ||

Agārasmā anagāriyaṃ pabba-jito samāno ātappam||
anvāya padhānam||
anvāya anuyogam||
anvāya appamādam||
anvāya sammā-manasi-kāram||
anvāya tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte taṃ pubbe-nivāsaṃ anussarati tato paraṃ nānussarati.|| ||

[49][pts][wlsh][olds[2.12] So evam āha:|| ||

‘Ye kho te bhonto devā na mano-padosikā,||
te na ati-velaṃ añña-maññaṃ upanijjhāyanti,||
te na ati-velaṃ añña-maññaṃ upanijjhāyantā añña-maññamhi cittāni nappadūsenti.|| ||

Te añña-maññamhi appaduṭṭha-cittā akilanta-kāyā akilanta-cittā.|| ||

Te devā tamhā kāyā||
na cavanti niccā dhuvā sassatā avipariṇāma-dhammā sassata-samaṃ [21] tath’eva ṭhassanti.|| ||

Ye pana mayaṃ ahumha mano-padosikā,||
te mayaṃ ati-velaṃ añña-maññaṃ upanijjhāyimha.|| ||

Te mayaṃ ati-velaṃ añña-maññaṃ upanijjhāyantā añña-maññamhi cittāni padūsimha.|| ||

Te mayaṃ añña-maññamhi paduṭṭha-cittā kilanta-kāyā kilanta-cittā eva.|| ||

Mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā’ ti.|| ||

Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa-brāhmaṇā ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca paññāpenti.|| ||

[50][pts][wlsh][olds[2.13] Catutthe ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
ekacca-sassatikā||
ekacca asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ attatāṇañ ca||
lokañ ca paññāpenti?|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī.|| ||

So takka-pariyāhataṃ vimaṃs-ā-nucaritaṃ sayam-paṭibhānaṃ evam āhaṃ:|| ||

‘Yaṃ kho idaṃ vuccati “cakkhun” ti pi||
“sotan” ti pi||
“ghāṇaṃ” ti pi||
“kāyo” ti pi,||
ayaṃ attā anicco addhuvo asassato vipariṇāma-dhammo.|| ||

Yaṃ ca kho idaṃ vuccati||
“cittan” ti vā||
“mano” ti vā||
“viññāṇan” ti vā||
ayaṃ attā nicco dhuvo||
sassato avipariṇāma-dhammo||
sassata-samaṃ tath’eva ṭhassatī’ ti.|| ||

Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ attāṇañ ca||
lokañ ca paññāpenti.|| ||

[51][pts][wlsh][olds[2.14] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ attāṇañ ca||
lokañ ca paññāpenti catūhi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ attāṇañ ca||
lokañ ca paññāpenti,||
sabbe te imeh’eva catūhi vatthūhi,||
etesaṃ vā aññatarena||
n’atthi ito bahiddhā.|| ||

[52][pts][wlsh][olds[2.15] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime [22] diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Taṃ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Taṃ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā,||
ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[53][pts][wlsh][olds[2.16] Santi, bhikkhave, eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
antānantikā antānantaṃ lokaṃ paññāpenti catūhi vatthūhi.|| ||

[54][pts][wlsh][olds[2.17] Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya||
padhānam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte anta-saññī lokasmiṃ viharati.|| ||

So evam āha:|| ||

‘Antavā ayaṃ loko parivaṭumo.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi ātappam anvāya||
padhānam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusāmi||
yathā samāhite citte anta-saññī lokasmiṃ viharāmi.|| ||

Iminā pa’haṃ etaṃ jānāmi:|| ||

Yathā antavā ayaṃ loko parivaṭumo’ ti.|| ||

Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.|| ||

[55][pts][wlsh][olds[2.18] Dutiye ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
antānantikā antānantaṃ lokassa paññāpnti.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ [23] ceto-samādhiṃ phusati,||
yathā samāhite citte ananta-saññī lokasmiṃ viharati.|| ||

So evam āha:|| ||

‘Ananto ayaṃ loko apariyanto.|| ||

Ye te samaṇa-brāhmaṇā evam āhaṃsu:|| ||

“Antavā ayaṃ loko parivaṭumo” ti tesaṃ musā.|| ||

Ananto ayaṃ loko apariyanto.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi ātappam anvāya||
padhānam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusāmi||
yathā samāhite citte anta-saññī lokasmiṃ viharāmi.|| ||

Iminā pa’haṃ etaṃ jānāmi|| ||

Yathā ananto ayaṃ loko apariyanto’ ti.|| ||

Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.|| ||

[56][pts][wlsh][olds[2.19] Tatiye ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
antānantikā antānantaṃ lokassa paññāpenti.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya||
padhānam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusati,||
yathā samāhite citte uddham-adho anta-saññī||
lokasmiṃ viharati tiriyaṃ anatta-saññī.|| ||

So evam āha:|| ||

‘Antavā ca ayaṃ loko ananto ca.|| ||

Ye te samaṇa-brāhmaṇā evam āhaṃsu:|| ||

“Antavā ayaṃ loko parivaṭumo” ti tesaṃ musā.|| ||

Ye pi te samaṇa-brāhmaṇā evam āhaṃsu:|| ||

“Ananto ayaṃ loko apariyanto” ti tesam pi musā.|| ||

Antavā ca ayaṃ loko ananto ca.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi ātappam anvāya||
padhānam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusāmi||
yathā samāhite citte uddham-adho anta-saññī||
lokasmiṃ viharāmi tiriyaṃ ananta-saññī.|| ||

Iminā pa’haṃ etaṃ jānāmi:|| ||

Yathā antavā ca ayaṃ loko ananto cā’ ti.|| ||

Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.|| ||

[57][pts][wlsh][olds[2.20] Catutthe ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
antānantikā antānantaṃ lokassa paññāpenti.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
takkī hoti vīmaṃsī.|| ||

So takka-pariyāhataṃ vīmaṃs-ā-nucaritaṃ sayam-paṭibhānaṃ evam āha:|| ||

‘N’evāyaṃ loko antavā na panānanto.|| ||

Ye te samaṇa-brāhmaṇā evam āhaṃsu:|| ||

“Antavā ayaṃ loko parivaṭumo” ti tesaṃ musā.|| ||

Ye pi te samaṇa- [24] brāhmaṇā evam āhaṃsu:|| ||

“Ananto ayaṃ loko apariyanto” ti tesam pi musā.|| ||

Ye pi te samaṇa-brāhmaṇā evam āhaṃsu:|| ||

“Antavā ca ayaṃ loko ananto cāti” tesam pi musā.|| ||

N’evāyaṃ loko antavā na panānanto’ ti.|| ||

Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.|| ||

[58][pts][wlsh][olds[2.21] Ime kho te, bhikkhave, samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
antānantikā antānantaṃ lokassa paññāpenti,||
sabbe te imeh’eva catūhi vatthūhi,||
etesaṃ vā aññatarena,||
n’atthi ito bahiddhā.|| ||

[59][pts][wlsh][olds[2.22] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā||
vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
ye hi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[60][pts][wlsh][olds[2.23] Santi, bhikkhave, eke samaṇa-brāhmaṇā amarā-vikkhepikā,||
tattha tattha pañhaṃ puṭṭha samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catūhi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catūhi vatthūhi.|| ||

[61][pts][wlsh][olds[2.24] Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
‘idaṃ kusalan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

‘Idaṃ akusalan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa evaṃ hoti:|| ||

‘Ahaṃ kho “idaṃ kusalan” ti||
yathā-bhūtaṃ na-p-pajānāmi.|| ||

“Idaṃ [25] akusalan” ti||
yathā-bhūtaṃ na-p-pajānāmi.|| ||

Ahañ c’eva kho pana “idaṃ kusalan” ti||
yathā-bhūtaṃ appajānanto,||
“idaṃ akusalan” ti||
yathā-bhūtaṃ appajānanto,||
“idaṃ kusalan” ti vā vyākareyyaṃ,||
“idaṃ akusalan” ti vā vyākareyyaṃ,||
tattha me assa chando vā||
rāgo vā||
doso vā||
paṭigho vā.|| ||

Yattha me assa chando vā||
rāgo vā||
doso vā||
paṭigho vā.|| ||

Taṃ mam’assa musā.|| ||

Yaṃ mam’assa musā,||
so mam’assa vighāto.|| ||

Yo mam’assa vighāto,||
so mam’assa antarāyo’ ti.|| ||

Iti so musā-vāda-bhayā||
musā-vāda-parijegucchā||
‘n’ev’idaṃ kusalan’ ti vyākaroti.|| ||

‘Na pana idaṃ akusalan’ ti vyākaroti.|| ||

Tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ:|| ||

‘”Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no’ ti.|| ||

Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

[62][pts][wlsh][olds[2.25] Dutiye ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
‘idaṃ kusalan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

‘Idaṃ akusalan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa evaṃ hoti:|| ||

‘Ahaṃ kho idaṃ kusalan’ ti||
yathā-bhūtaṃ na-p-pajānāmi.|| ||

‘Idaṃ akusalan’ ti||
yathā-bhūtaṃ na-p-pajānāmi.|| ||

Ahañ c’eva kho pana ‘idaṃ kusalan’ ti||
yathā-bhūtaṃ appajānanto,||
‘idaṃ akusalan’ ti yathā-bhūtaṃ appajānanto,||
‘idaṃ kusalan’ ti vā vyākareyyaṃ,||
‘idaṃ akusalan’ ti vā vyākareyyaṃ,||
tattha me assa chando vā||
rāgo vā||
doso vā||
paṭigho vā.|| ||

Yattha me assa chando vā||
rāgo vā||
doso vā||
paṭigho vā.|| ||

Taṃ mam’assa upādānaṃ.|| ||

Yaṃ mam’assa upādānaṃ,||
so mam’assa vighāto.|| ||

Yo mam’assa vighāto,||
so mam’assa antarāyo’ ti.|| ||

[26] Iti so upādāna-bhayā upādāna-parijegucchā ‘n’ev’idaṃ kusalan’ ti vyākaroti.|| ||

Na pana ‘idaṃ akusalan’ ti vyākaroti.|| ||

Tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ:|| ||

‘”Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no’ ti.|| ||

Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

[63][pts][wlsh][olds[2.26] Tatiye ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
‘idaṃ kusalan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

‘Idaṃ akusalan’ ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa evaṃ hoti:|| ||

‘Ahaṃ kho idaṃ kusalan’ ti||
yathā-bhūtaṃ na-p-pajānāmi.|| ||

‘Idaṃ akusalan’ ti||
yathā-bhūtaṃ na-p-pajānāmi.|| ||

Ahañ c’eva kho pana ‘idaṃ kusalan’ ti||
yathā-bhūtaṃ appajānanto,||
‘idaṃ akusalan’ ti yathā-bhūtaṃ appajānanto,||
‘idaṃ kusalan’ ti vā vyākareyyaṃ,||
‘idaṃ akusalan’ ti vā vyākareyyaṃ,||
santi hi kho pana samaṇa-brāhmaṇā paṇḍitā nipuṇā kata-parappavādā vāla-vedhi-rūpā vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni,||
te maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ.|| ||

Ye mam tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ.|| ||

Yes’āhaṃ na sampāyeyyaṃ,||
so mam’assa vighāto.|| ||

Yo mam’assa vighāto,||
so mam’assa antarāyo’ ti.|| ||

Iti so anuyogabhayā anuyogaparijegucchā ‘n’ev’idaṃ kusalan’ ti vyākaroti.|| ||

Na pana ‘idaṃ akusalan’ ti vyākaroti.|| ||

Tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ:|| ||

‘”Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no’ ti.|| ||

Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ [27] ārabbha||
eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

[64][pts][wlsh][olds[2.27] Catutthe ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
mando hoti momūho.|| ||

So mandattā momūhattā tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ:|| ||

‘”Atthi paro loko?” ti||
iti ce maṃ pucchasi,||
“Atthi paro loko” ti||
iti ce me assa,||
“atthi paro loko” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“N’atthi paro loko?” ti||
iti ce maṃ pucchasi,||
“N’atthi paro loko” ti||
iti ce me assa,||
“n’atthi paro loko” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“Atthi ca n’atthi ca paro loko?” ti||
iti ce maṃ pucchasi,||
“Atthi ca n’atthi ca paro loko” ti||
iti ce me assa,||
“atthi ca n’atthi ca paro loko’ ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“Atthi sattā opapātikā?” ti iti ce maṃ pucachasi,||
“Atthi sattā opapātikā” ti iti ce maṃ assa,||
“atthi sattā opapātikā” ti iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“N’atthi sattā opapātikā” ti iti ce maṃ pucchasi,||
“N’atthi sattā opapātikā” ti iti ce me assa,||
“n’atthi Satthā opapātikā” ti iti te naṃ vyākareyya.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“Atthi ca n’atthi ca sattā opapātikā” ti||
iti ce maṃ pucchasi,||
“Atthi ca n’atthi ca sattā opapātikā” ti||
iti ce me assa,||
‘atthi ca n’atthi ca sattā opapātikā’ ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“N’ev’atthi na n’atthi sattā opapātikā”?||
iti ce maṃ pucchasi,||
“N’ev’atthi na n’atthi sattā opapātikā” ti||
iti ce me assa,||
“n’ev’atthi na n’atthi sattā opapātikā” ti||
iti ce naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“N’ev’atthi na n’atthi sattā opapātikā” ti||
iti ce maṃ pucchasi,||
“N’ev’atthi na n’atthi sattā opapātikā” ti||
iti ce me assa,||
‘n’ev’atthi na n’atthi sattā opapātikā’ ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“Atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti?||
iti ce maṃ pucchasi,||
“Atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti ce me assa,||
“atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“N’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti ?||
iti ce maṃ pucchasi,||
“N’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti ce me assa,||
“n’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“Atthi ca n’atthi ca sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti?||
iti ce maṃ pucchasi,||
“Atthi ca n’atthi ca sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti ce me assa,||
“atthi ca n’atthi ca sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“N’ev’atthi na n’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko?” ti||
iti ce maṃ pucchasi,||
“N’ev’atthi na n’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti ce me assa,||
“n’ev’atthi na n’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no.|| ||

“Hoti Tathāgato param maraṇā” ti?|| ||

“Na hoti Tathāgato param maraṇā ti?|| ||

“Hoti ca na hoti ca Tathāgato param maraṇā ti?|| ||

“N’eva hoti na na hoti Tathāgato param maraṇā ti?|| ||

“N’eva hoti na na hoti Tathāgato param maraṇā” ti iti ce me assa,||
“n’eva hoti na na hoti Tathāgato param maraṇā” ti||
iti te naṃ vyākareyyaṃ.|| ||

“Evam” ti pi me no.|| ||

“Tathā” ti pi me no.|| ||

“Aññathā” ti pi me no.|| ||

“No” ti pi me no.|| ||

“No no” ti pi me no” ti.|| ||

Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ.|| ||

[65][pts][wlsh][olds[2.28] Ime kho te, bhikkhave, samaṇa-brāhmaṇā amarā- [28] vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catūhi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti,||
amarā-vikkhepaṃ,||
sabbe te imeh’eva catūhi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[66][pts][wlsh][olds[2.29] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

“Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā” ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave, Tathāgato.|| ||

‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[67][pts][wlsh][olds[2.30] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca||
paññāpenti dvīhi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca paññāpenti.|| ||

[68][pts][wlsh][olds[2.31] Santi, bhikkhave, Asañña-sattā nāma devā.|| ||

Saññuppādā ca pana te devā tamhā kāyā cavanti.|| ||

Ṭhānaṃ kho pan’etaṃ bhikkhave vijjati||
yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.|| ||

Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati.|| ||

Agārasmā anagāriyaṃ pabba-jito samāno ātappam anvāya||
padhānam anvāya||
anuyogam anvāya||
appamādam anvāya||
sammā-manasi-kāram anvāya||
tathā-rūpaṃ ceto-samādhiṃ phusati,||
yathā samāhite citte saññuppādaṃ anussarati tato [29] paraṃ nānussarati.|| ||

So evam āha:|| ||

‘Adhicca-samuppanno attā ca||
loko ca.|| ||

Taṃ kissa hetu?|| ||

Ahaṃ hi pubbe nāhosiṃ.|| ||

So’mhi etarahi ahutvā santattāya pariṇato’ ti.|| ||

Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca paññāpenti.|| ||

[69][pts][wlsh][olds[2.32] Dutiye ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca paññāpenti.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī.|| ||

So takka-pariyāhataṃ vīmaṃs-ā-nucaritaṃ sayam-paṭibhānaṃ evam āha:|| ||

‘Adhicca-samuppanno||
attā ca||
loko cā’ ti.|| ||

Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ||
yaṃ āgamma||
yaṃ ārabbha||
eke samaṇa-brāhmaṇā||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca paññāpenti.|| ||

[70][pts][wlsh][olds[2.33] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca||
paññāpenti||
dvīhi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca paññāpenti,||
sabbe te imeh’eva dvīhi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[71][pts][wlsh][olds[2.34] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā [30] pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[72][pts][wlsh][olds[2.35] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
pubbanta-kappikā pubbant-ā-nudiṭṭhino||
pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
pubbanta-kappikā||
pubbant-ā-nudiṭṭhino||
pubbantaṃ ārabbha||
aneka-vihitāni||
adhivutti-padāni abhivadanti,||
sabbe te imeh’eva aṭṭhādasahi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[73][pts][wlsh][olds[2.36] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā||
ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa||
yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[74][pts][wlsh][olds[2.37] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni||
abhivadanti catu-cattārīsāya vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi.|| ||

[75][pts][wlsh][olds[2.38] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
uddham- [31] āghātanikā saññi-vādā||
uddham āghātanā saññiṃ attāṇaṃ paññāpenti||
soḷasahi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
uddham-āghātanika saññi-vādā||
uddham āghātanā saññiṃ attāṇaṃ paññāpenti||
soḷasahi vatthūhi.|| ||

‘Rūpī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Arūpī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Rūpī ca arūpī ca attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘N’eva rūpī na rūpī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Antavā attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Anantavā attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Antavā ca anantavā ca attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘N’ev’antavā ca nānantavā ca attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Ekatta-saññī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Nānanta-saññī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Parittasaññī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Appamāṇasaññī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Ekanta-sukhī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Ekanta-dukkhī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Sukha-dukkhī attā hoti arogo param maraṇā saññī’ ti||
naṃ paññāpenti.|| ||

‘Adukkha-m-asukhī attā hoti arogo param maraṇā saññī” ti naṃ paññāpenti.|| ||

[76][pts][wlsh][olds[2.39] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
uddham-āghātanikā saññi-vādā uddham āghātanā saññiṃ attāṇaṃ paññāpenti||
soḷasahi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
uddham-āghātanikā saññi-vādā uddham āghātanā saññiṃ attāṇaṃ paññāpenti,||
sabbe te imeh’eva soḷasahi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[77][pts][wlsh][olds[2.40] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā,||
ye Tathāgato sayaṃ abhiññā sacchi-katvā [32] pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

Dhamma 3

[78][pts][wlsh][olds[3.1] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
uddham-āghātanikā asaññi-vādā uddham āghātanā asaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
uddham-āghātanikā asaññi-vādā||
uddham āghātanā asaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi.|| ||

[79][pts][wlsh][olds[3.2] ‘Rūpī attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘Arūpī attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘Rūpī ca arūpī ca attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘N’eva rūpi nārūpī attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘Antavā attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘Anantavā attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘Antavā ca anantavā ca attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

‘N’ev’antavā nānantavā attā hoti arogo param maraṇā asaññī’ ti||
naṃ paññāpenti.|| ||

[80][pts][wlsh][olds[3.3] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
uddham-āghātanikā asaññi-vādā||
uddham āghātanā asaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
uddham-āghātanikā asaññi-vādā||
uddham āghātanā asaññiṃ attāṇaṃ paññāpenti,||
sabbe te imeh’eva aṭṭhahi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[81][pts][wlsh][olds[3.4] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā [33] pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[82][pts][wlsh][olds[3.5] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
uddham-āghātanikā n’eva-saññī-nāsaññi-vādā||
uddham āghātanā n’eva saññīṃ nāsaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
uddham-āghātanikā n’eva-saññī-nāsaññi-vādā||
uddham āghātanā n’eva saññīṃ nāsaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi.|| ||

[83][pts][wlsh][olds[3.6] ‘Rūpi attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘Arūpī attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘Rūpī ca arūpī ca attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘N’eva-rūpī nārūpī attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘Antavā attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘Anantavā attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘Antavā ca anantavā ca attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

‘N’ev’antavā nānantavā attā hoti arogo param maraṇā n’evasaññī nāsaññī’ ti||
naṃ paññāpenti.|| ||

[84][pts][wlsh][olds[3.7] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
uddham-āghātanikā n’eva-saññī-nāsaññi-vādā||
uddham āghātanā n’eva saññīṃ nāsaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
uddham-āghātanikā n’eva-saññī-nāsaññi-vādā||
uddham āghātanā n’eva saññīṃ nāsaññiṃ attāṇaṃ paññāpenti,||
sabbe te imeh’eva aṭṭhahi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[85][pts][wlsh][olds[3.8] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[34] [86][pts][wlsh][olds[3.9] Santi bhikkhave eke samaṇa-brāhmaṇā||
uccheda-vādā sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
uccheda-vādā sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi.|| ||

[87][pts][wlsh][olds[3.10] Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
evaṃ-vādī hoti||
evaṃ-diṭṭhi:|| ||

‘Yato kho bho ayaṃ attā rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo kāyassa bhedā ucchijjati vinassati||
na hoti param maraṇā.|| ||

Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[88][pts][wlsh][olds[3.11] ‘Tam añño evam āha:|| ||

‘Atthi kho bho eso attā||
yaṃ tvaṃ vadesi.|| ||

‘N’eso n’atthī’ ti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti.|| ||

Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaliṅkārāhāra-bhakkho.|| ||

Taṃ tvaṃ na jānāsi na passasi.|| ||

Taṃ ahaṃ jānāmi passāmi.|| ||

So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||

Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[89][pts][wlsh][olds[3.12] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

N’eso n’atthīti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti.|| ||

Atthi kho bho añño attā dibbo rūpī mano-mayo sabbaṅga-paccaṅgī ahīnindriyo.|| ||

Taṃ tvaṃ na jānāsi na passasi.|| ||

Taṃ ahaṃ jānāmi passāmi.|| ||

So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||

Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[90][pts][wlsh][olds[3.13] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

N’eso n’atthiti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti.|| ||

Atthi kho bho añño attā||
sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ attha-gamā||
nānātta-saññānaṃ amanasikārā||
“Ananto ākāso” ti Ākāsānañ-c’āyatanūpago.|| ||

Taṃ tvaṃ na [35] jānāsi na passasi.|| ||

Taṃ ahaṃ jānāmi passāmi.|| ||

So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||

Ettāvatā kho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[91][pts][wlsh][olds[3.14] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

N’eso n’atthīti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti.|| ||

Atthi kho bho añño attā||
sabbaso Ākāsanañ-c’āyatanaṃ samati-k-kamma||
“Anantaṃ viññāṇan” ti||
viññāṇañcāyatanūpago.|| ||

Taṃ tvaṃ na jānāsi na passasi.|| ||

Taṃ ahaṃ jānāmi passāmi.|| ||

So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||

Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[92][pts][wlsh][olds[3.15] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

N’eso n’atthīti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti.|| ||

Atthi kho bho aññā attā||
sabbaso Viññāṇañ-c’āyatanaṃ samati-k-kamma||
‘N’atthi kiñcī’ ti||
Ākiñ caññ’āyatanūpago.|| ||

Taṃ tvaṃ na jānāsi na passasi.|| ||

Taṃ ahaṃ jānāmi passāmi.|| ||

So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā.|| ||

Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ viditvā paññāpenti.|| ||

[93][pts][wlsh][olds[3.16] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

N’eso n’atthīti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti.|| ||

Atthi kho bho añño attā||
sabbaso Ākiñcaññ’āyatanaṃ samati-k-kamma||
“Santaṃ etaṃ paṇītaṃ etan” ti||
N’eva-saññā-nāsaññāyatanūpago.|| ||

Taṃ tvaṃ na jānāsi na passasi.|| ||

Taṃ ahaṃ jānāmi passāmi.|| ||

So kho bho attā yato kāyassa bhedā ucchijjati vinassatī na hoti param maraṇā.|| ||

Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ ti.|| ||

Itth’eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[94][pts][wlsh][olds[3.17] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
uccheda-vādā sato sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā [36] brāhmaṇā vā||
uccheda-vādā sato sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti,||
sabbe te imeh’eva sattahi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[95][pts][wlsh][olds[3.18] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[96][pts][wlsh][olds[3.19] Santi, bhikkhave, eke samaṇa-brāhmaṇā diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti pañcahi vatthūhi.|| ||

Te ca bhonto samaṇa-brāhmaṇā||
kim āgamma||
kim ārabbha||
diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti pañcahi vatthūhi.|| ||

[97][pts][wlsh][olds[3.20] Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā||
evaṃ-vādī hoti||
evaṃ-diṭṭhī:|| ||

‘Yato kho bho ayaṃ attā pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti,||
ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-Nibbānaṃ patto hotī’ ti.|| ||

Itth’eke sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti.|| ||

[98][pts][wlsh][olds[3.21] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

“N’eso n’atthī” ti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-Nibbānaṃ patto hoti.|| ||

Taṃ kissa hetu?|| ||

Kāmā hi bho aniccā dukkhā vipariṇāma-dhammā tesaṃ vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass’upāyāsā yato [37] kho bho ayaṃ attā||
vivicc’eva kāmehi||
vivicca akusala-dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-Nibbānaṃ patto hotī’ ti.|| ||

Itth’eke sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti.|| ||

[99][pts][wlsh][olds[3.22] Tam añño evam āha:|| ||

‘Atthi kho bho eso attā yaṃ tvaṃ vadesi.|| ||

“N’eso n’atthi” ti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-Nibbānaṃ patto hoti.|| ||

Taṃ kissa hetu?|| ||

Yad eva tattha vitakkitaṃ vicāritaṃ etena etaṃ oḷārikaṃ akkhāyati.|| ||

Yato kho bho ayaṃ attā||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodī-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-Nibbānaṃ patto hotī’ ti.|| ||

Itth’eke sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti.|| ||

[100][pts][wlsh][olds[3.23] Tam añño evam āha:|| ||

‘Atthi kho bho eso atatā yaṃ tvaṃ vadesi.|| ||

“N’eso n’atthi” ti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-Nibbānaṃ patto hoti.|| ||

Taṃ kissa hetu?|| ||

Yad eva tattha pīti-gataṃ cetaso ubbillāvitattaṃ etena etaṃ oḷārikaṃ akkhāyati.|| ||

Yato kho bho ayaṃ attā||
pītiyā ca virāgā||
upekkhako ca viharati sato ca sampajāno||
sukhaṃ ca kāyena paṭisaṃvedeti,||
yan taṃ ariyā ācikkhanti||
“Upekkhako satimā sukha-vihārī” ti||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-Nibbānaṃ patto hotī’ ti.|| ||

Itth’eke sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti.|| ||

[101][pts][wlsh][olds[3.24] Tam añño evam āha:|| ||

‘Atthi kho bho eso atatā yaṃ tvaṃ vadesi.|| ||

“N’eso n’atthi” ti vadāmi.|| ||

No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-Nibbānaṃ patto hoti.|| ||

Taṃ kissa hetu?|| ||

Yad eva tattha sukham iti cetaso ābhogo etena etaṃ oḷārikaṃ akkhāyati.|| ||

Yato kho bho ayaṃ attā||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb’eva somanassa-domanassānaṃ attha-gamā||
adukkha-m- [38]asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-Nibbānaṃ patto hotī’ ti.|| ||

Itth’eke sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti.|| ||

[102][pts][wlsh][olds[3.25] Ime kho te, bhikkhave, samaṇa-brāhmaṇā diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti pañcahi vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti,||
sabbe te imeh’eva pañcahi vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[103][pts][wlsh][olds[3.26] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gahitā bhavissanti evaṃ-abhisamparāyā” ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[104][pts][wlsh][olds[3.27] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni||
adhivutti-padāni||
abhivadanti||
catu-cattārīsāya vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni||
adhivutti-padāni||
abhivadanti,||
sabbe te imeh’eva catu-cattārīsāya vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[105][pts][wlsh][olds[3.28] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ-gahitā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāyā’ ti.|| ||

Tañ ca Tathāgato pajānāti.|| ||

Tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ [39] na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[106][pts][wlsh][olds[3.29] Ime kho te, bhikkhave, samaṇa-brāhmaṇā||
pubbanta-kappikā ca||
aparanta-kappikā ca||
pubb’antāparanta-kappikā ca||
pubb’antāparant’ānudiṭṭhino pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
pubbanta-kappikā ca||
aparanta-kappikā ca||
pubb’antāparanta-kappikā ca||
pubb’antāparant’ānudiṭṭhino pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti,||
sabbe te imeh’eva dvā-saṭṭhiyā vatthūhi,||
etesaṃ vā aññatarena.|| ||

N’atthi ito bahiddhā.|| ||

[107][pts][wlsh][olds[3.30] Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ime diṭṭhi-ṭ-ṭhānā||
evaṃ āgatā||
evaṃ-parāmaṭṭhā||
evaṃ-gahitā bhavissanti||
evaṃ-abhisamparāy” ti.|| ||

Tañ ca Tathāgato pajānāti,||
tato ca uttaritaraṃ pajānāti.|| ||

Tañ ca pajānanaṃ na parāma-sati.|| ||

Aparāmasato c’assa paccattaṃ yeva nibbuti viditā.|| ||

Vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto bhikkhave Tathāgato.|| ||

[108][wlsh[3.31] Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇīnā atakkāvacarā nipuṇā paṇḍita-vedanīyā,||
ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti,||
yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.|| ||

§

[109][pts][wlsh[3.32][1] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca||
paññāpenti catūhi [40] vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ||
ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[110][wlsh[3.33] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca paññāpenti||
catūhi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[111][wlsh[3.34] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[112][wlsh[3.35] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catūhi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[113][wlsh[3.36] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca||
paññāpenti dvīhi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ parisitavipphanditam eva.|| ||

[114][wlsh[3.37] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
pubbanta-kappikā pubbant-ā-nudiṭṭhino||
pubbantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni||
abhivadanti aṭṭhādasahi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[115][wlsh[3.38] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
uddham-āghātanikā saññi-vādā||
uddham āghātanā saññiṃ attāṇaṃ paññāpenti soḷasahi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[41] [116][wlsh[3.39] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
uddham-āghātanikā asaññi-vādā||
uddham āghātanā asaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[117][wlsh[3.40] Tatra bhikkhave||
ye te samaṇa-brāhmaṇā||
uddham-āghātanikā n’eva-saññi-nāsaññi-vādā||
uddham āghātanā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[118][wlsh[3.41] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
uccheda-vādā sato sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[119][wlsh[3.42] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti pañcahi vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[120][wlsh[3.43] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
aparanta-kappikā aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

[121][wlsh[3.44] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
pubbanta-kappikā ca||
aparanta-kappikā ca||
pubb’antāparanta-kappikā ca||
pubb’antāparant’ānudiṭṭhino pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,||
taṇhā-gatānaṃ paritasita-vipphanditam eva.|| ||

§

[122][pts][wlsh[3.45] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā sassata- [42] vādā||
sassataṃ attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi,||
tad api phassa-paccayā.|| ||

[123][wlsh[3.46] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi,||
tad api phassa-paccayā.|| ||

[124][wlsh[3.47] ‘Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi,||
tad api phassa-paccayā.|| ||

[125][wlsh[3.48] Tatra, bhikkhave,||
ye te samaṇa-brāhmaṇā||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catūhi vatthuhi,||
tad api phassa-paccayā.|| ||

[126][wlsh[3.49] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
adhicca-samuppannikā||
adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca||
paññāpenti dvīhi vatthūhi,||
tad api phassa-paccayā.|| ||

[127][wlsh[3.50] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
pubbanta-kappikā||
pubbant-ā-nudiṭṭhino||
pubbantaṃ ārabbha||
aneka-vihitāni||
adhivutti-padāni||
abhivadanti||
aṭṭhādasahi||
vatthūhi,||
tad api phassa-paccayā.|| ||

[128][wlsh[3.51] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uddham-āghātanikā saññi-vādā||
uddham āghātanā saññiṃ||
attāṇaṃ paññāpenti soḷasahi vatthūhi,||
tad api phassa-paccayā.|| ||

[129][wlsh[3.52] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uddham-āghātanikā asaññi-vādā||
uddham āghātanā asaññiṃ attāṇaṃ paññāpenti||
aṭṭhahi vatthūhi,||
tad api phassa-paccayā.|| ||

[130][wlsh[3.53] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uddham-āghātanikā n’eva-saññi-nāsaññi-vādā||
uddham āghātanā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpeti aṭṭhahi vatthūhi,||
tad api phassa-paccayā.|| ||

[131][wlsh[3.54] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uccheda-vādā sato sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi,||
tad api phassa-paccayā.|| ||

[132][wlsh[3.55] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
parama-diṭṭha-dhamma-Nibbāna-vādā sato sattassa parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti pañcahi vatthūhi,||
tad api phassa-paccayā.|| ||

[133][wlsh[3.56] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
aparanta- [43] kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi,||
tad api phassa-paccayā.|| ||

[134][wlsh[3.57] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
pubbanta-kappikā ca||
aparanta-kappikā ca||
pubb’antāparanta-kappikā ca||
pubb’antāparant’ānudiṭṭhino||
pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi,||
tad api phassa-paccayā.|| ||

§

[135][pts][wlsh[3.58] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[136][wlsh[3.59] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
ekacca-sassatikā||
ekacca-asassatikā||
ekaccaṃ sassataṃ||
ekaccaṃ asassataṃ||
attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[137][wlsh[3.60] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[138][wlsh[3.61] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catūhi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[139][wlsh[3.62] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
adhicca-samuppannikā adhicca-samuppannaṃ||
attāṇañ ca||
lokañ ca||
paññāpenti dvīhi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[140][wlsh[3.63] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
pubbanta-kappikā pubbant-ā-nudiṭṭhino||
pubbantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[141][wlsh[3.64] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uddham- [44] āghātanikā||
saññi-vādā uddham āghātanā saññiṃ attāṇaṃ paññāpenti soḷasahi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[142][wlsh[3.65] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uddham-āghātanikā asaññi-vādā||
uddham āghātanā asaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[143][wlsh[3.66] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uddham-āghātanikā n’eva-saññī-nāsaññi-vādā||
uddham āghātanā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti aṭṭhahi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[144][wlsh[3.67] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
uccheda-vādā sato sattassa||
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[145][wlsh][olds[3.68] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
parama-diṭṭha-dhamma-Nibbāna-vādā sato sattassa||
parama-diṭṭha-dhamma-Nibbānaṃ paññāpenti pañcahi vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[146][wlsh][olds[3.69] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

[147][wlsh][olds[3.70] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
pubbanta-kappikā ca||
aparanta-kappikā ca||
pubb’antāparanta-kappikā ca||
pubb’antāparant’ānudiṭṭhino pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi,||
te vata aññatra phassā paṭisaṃvedissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

§

[148][pts][wlsh][olds[3.71] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā||
sassata-vādā||
sassataṃ attāṇañ ca||
lokañ ca||
paññāpenti catūhi vatthūhi,||
ye pi te samaṇa-brāhmaṇā ekacca-sassatikā ekacca-asassatikā,||
ye pi te samaṇa-brāhmaṇā antānantikā,||
ye pi te samaṇa-brāhmaṇā amarā-vikkhepikā,||
ye pi te [45] samaṇa-brāhmaṇā adhicca-samuppannikā,||
ye pi te samaṇa-brāhmaṇā uddham-āghātanikā saññi-vādā,||
ye pi te samaṇa-brāhmaṇā uddham-āghātanikā asaññi-vādā,||
ye pi te samaṇa-brāhmaṇā uddham-āghātanikā n’eva-saññī-nāsaññi-vādā,||
ye pi te samaṇa-brāhmaṇā uccheda-vādā,||
ye pi te samaṇa-brāhmaṇā diṭṭha-dhamma-Nibbāna-vādā,||
ye pi te samaṇa-brāhmaṇā pubbanta-kappikā,||
ye pi te samaṇa-brāhmaṇā aparanta-kappikā,||
ye pi te samaṇa-brāhmaṇā pubbanta-kappikā ca aparanta-kappikā ca pubb’antāparanta-kappikā ca,||
pubb’antāparant’ānudiṭṭhino pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi,||
sabbe te chahi phass’āyatanehi phussa phussa paṭisaṃvedenti.|| ||

Tesaṃ vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanass’upāyāsā sambhavanti.|| ||

Yato kho bhikkhave bhikkhu channaṃ phass’āyatanānaṃ samudayaṃ ca attha-gamaṃ ca assādaṃ ca ādīnavaṃ ca nissaraṇaṃ ca yathā-bhūtaṃ pajānāti,||
ayaṃ imehi sabbeh’eva uttaritaraṃ pajānāti.|| ||

[149][pts][wlsh][olds[3.72] Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
pubbanta-kappikā vā||
aparanta-kappikā vā||
pubb’antāparanta-kappikā vā||
pubb’antāparant’ānudiṭṭhino||
pubb’antāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti,||
sabbe te imeh’eva dvā-saṭṭhiyā vatthūhi anto-jālī-katā ettha sitā va u-m-mujjamānā ummujjanti.|| ||

Ettha pariyāpannā anto-jālī-katā’va u-m-mujjamānā ummujjanti.|| ||

Seyyathā pi, bhikkhave,||
dakkho kevaṭṭo vā||
kevaṭṭantevāsī vā||
sukhumacchikena jālena parittaṃ udakadahaṃ otthareyya,||
tassa evam assa:|| ||

“Ye kho keci imasmiṃ udaka-dahe oḷārikā pāṇā,||
sabbe te anto-jālī-katā ettha sitā va u-m-mujjamānā ummujjanti.|| ||

Ettha pariyāpannā [46] anto-jālī-katā va u-m-mujjamānā ummujjantī” ti.|| ||

Evam eva kho, bhikkhave,||
ye hi keci samaṇā vā brāhmaṇā vā||
pubbanta-kappikā vā||
aparanta-kappikā vā||
pubb’antāparanta-kappikā vā||
pubb’antāparant’ānudiṭṭhino||
pubb’antāparantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti,||
sabbe te imeh’eva dvā-saṭṭhiyā vatthūhi anto-jālī-katā ettha sitā va u-m-mujjamānā ummujjanti.|| ||

[150][pts][wlsh][olds[3.73] Ucchinna-bhava-nettiko bhikkhave Tathāgatassa kāyo tiṭṭhati.|| ||

Yāv’assa kāyo ṭhassati,||
tāva naṃ dakkhinti deva-manussā.|| ||

Kāyassa bhedā uddhaṃ jīvita-pariyādānā na dakkhinti deva-manussā.|| ||

Seyyathā pi, bhikkhave,||
amba-piṇḍiyā vaṇṭa-c-chinnāya||
yāni kānici ambāni vaṇṭ’ūpaṭi-baddhāni,||
sabbāni tāni tad anvayāni bhavanti.|| ||

Evam eva kho, bhikkhave,||
ucchinna-bhava-nettiko Tathāgatassa kāyo tiṭṭhati.|| ||

Yāv’assa kāyo ṭhassati,||
tāva naṃ dakkhinti deva-manussā.|| ||

Kāyassa bhedā uddhaṃ jīvita-pariyādānā na dakkhinti deva-manussā” ti.|| ||

[151][pts][wlsh][olds[3.74] Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

“Acchariyaṃ bhante,||
abbhutaṃ bhante.|| ||

Ko nāmo ayaṃ bhante, dhamma-pariyāyo” ti?|| ||

“Tasmātiha tvaṃ Ānanda imaṃ dhamma-pariyāyaṃ ‘attha-jālan’ ti pi naṃ dhārehi.|| ||

‘Dhamma-jālan’ ti pi naṃ dhārehi.|| ||

‘Brahma-jālan’ ti pi naṃ dhārehi.|| ||

‘Diṭṭhi-jālan’ ti pi naṃ dhārehi.|| ||

‘Anuttaro saṅgāma-vijayo’ ti pi naṃ dhārehī” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Imasmiṃ ca pana veyyā-kara-ṇasmiṃ bhaññamāne dasasahassī loka-dhātu akampitthāti.|| ||

Brahma-Jāla-Suttaṃ


[1] Text misnumbers, skips #31.

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 7

Post Views: 600