Dīgha Nikāya Sutta 33 Saṅgīti Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena satta-dhammā sammad-akkhāto. Tattha sabbeh’eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ. KatameRead More →

Home [272] [1][rhyt][olds][than] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇīyā tīre mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi.|| || Tatra kho āyasmā Sāriputto bhikkhū āmantesi:|| || ‘Āvuso bhikkhavo’ ti.|| || ‘Āvuso’ ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.|| || Āyasmā Sāriputto etad avoca:|| || Dasuttaraṃ pavakkhāmi dhammaṃ Nibbāna-pattiyā,|| Dukkhass’antakiriyāyaRead More →

Dīgha Nikāya Sutta 33 Saṅgīti Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena dassa dhammā sammad-akkhāto.|| || Tattha sabbeh’eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,|| tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāyaRead More →

Dīgha Nikāya Sutta 33 Saṅgīti Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena nava dhammā sammad-akkhātā. Tattha sabbeh’eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.Read More →

Dīgha Nikāya Sutta 33 Saṅgīti Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena aṭṭhadhammā sammad-akkhātā. Tattha sabbeh’eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ. KatameRead More →

Dīgha Nikāya Sutta 33 Saṅgīti Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena satta-dhammā sammad-akkhāto. Tattha sabbeh’eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ. KatameRead More →

Dīgha Nikāya Sutta 33 Saṅgīti Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena cha dhammā sammad-akkhāto. Tattha sabbeh’eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.Read More →

Dīgha Nikāya Sutta 33 Saṅgīti Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [233] Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena pañcadhammā sammad-akkhāto. Tattha sabbeh’eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.Read More →

Dīgha Nikāya Sutta 33 Saṅgīti Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [221] Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena cattāro dhammo sammad-akkhāto.|| || Tattha sabbeh’eva saṅgāyitabbaṃ na vivaditabbaṃ,|| yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,|| tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāyaRead More →

Dīgha Nikāya Sutta 33 Saṅgīti Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena tayo dhammo sammad-akkhāto. Tattha sabbeh’eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.Read More →

Dīgha Nikāya Sutta 33 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [207] [Nidana][pts][wlsh][olds][than] EVAṂ ME SUTAṂ: Ekaṃ samayaṃ Bhagavā Mallesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Pāvā nāma Mallānaṃ nagaraṃ tad avasarī. Tatra sudaṃ Bhagavā Pāvāyaṃ viharati Cundassa kammāra-puttassa amba-vane. Tena khoRead More →

Home Dīgha Nikāya Sutta 32 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [194] [1][pts][grim][piya] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| || Atha kho Cattāro Mahārājā mahatiyā ca Yakkha-senāya|| mahatiyā ca Gandhabba-senāya|| mahatiyā ca Kumbhaṇḍa-senāya|| mahatiyā ca Nāga-senāya,|| catudadisaṃ rakkhaṃRead More →

Home Dīgha Nikāya Sutta 31 Sigālovada (Siṅgālovāda) Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [180] [1][grim][pts][ati-nara][ati-kell] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati veṭavane Kalandakanivāpe.|| || Tena kho pana samayena sigālako gahapati-putto kālasseva vuṭṭhāya Rājagahā ni-k-khamitvā allavattho allakeso pañjaliko puthuddisā namassati,|| purattimaṃ disaṃRead More →

Home Dīgha Nikāya Sutta 30 Lakkhaṇa Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [142] [1][rhyt] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| || Tatra kho Bhagavā bhikkhū āmantesi ‘bhikkhavo’ ti.|| || “Bhadante” ti te bhikkhū Bhagavato paccassosuṃ.|| || Bhagavā etadRead More →

Home Dīgha Nikāya Sutta 29 Pāsādika Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [117] [1] [1][1] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Sakkesu viharati,|| Vedhaññā nāma Sakkā,|| tesaṃ Ambavane pāsāde.|| || Tena kho pana samayena Nigaṇṭho Nātaputto Pāvāyaṃ adhunā kāla-kato hoti.|| || Tassa kāla-kiriyāya bhinnāRead More →

Home Dīgha Nikāya Sutta 28 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [99] [1][pts] EVAṂ ME SUTAṂ|| || Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati PāvārikAmbavane.|| || Atha kho āyasmā Sāriputto yena Bhagavā ten’upasaṅkami,|| upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| || Eka-m-antaṃ nisinno kho āyasmā Sāriputto BhagavantaṃRead More →

Home Dīgha Nikāya Sutta 27 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [1][edmn][pts] Evaṃ me sutaṃ: Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāra-mātu pāsāde.|| || Tena kho pana samayena Vāseṭṭha Bhāradvājā bhikkhūsu parivasanti1 bhikkhubhāvaṃ ākaṅkha-mānā.|| || Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito pāsādā orohitvāRead More →

Home Dīgha Nikāya Sutta 26 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [58] [1][pts][than] Evaṃ me sutaṃ:|| || Ekaṃ samayaṃ Bhagavā Magadhesu viharati Mātulāyaṃ.|| || Tatra kho Bhagavā bhikkhu āmantesi bhikkhavo’ ti.|| || “Bhadante” ti te bhikkhu Bhagavato paccassosuṃ.|| || Bhagavā etad avoca:|| ||Read More →

Home Dīgha Nikāya Sutta 25 Udumbarikā Sīhanāda Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [36] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| || Tena kho pana samayena Nigrodho paribbājako Udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṃ tiṃsa-mattehi paribbājaka-satehi.|| || Atha khoRead More →

Home Dīgha Nikāya Sutta 24 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [1] [1][pts] Evaṃ me sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Mallesu viharati.|| || Anupiyā nāma Mallānaṃ nigamo.|| || Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Anupiyaṃ piṇḍāya pāvisi.|| || Atha kho Bhagavato etadRead More →

Home Dīgha Nikāya Sutta 23 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [316] [1][pts] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ āyasmā kumāraKassapo Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi yena setabyā nāma kosalānaṃ nagaraṃ tad avasari.|| || Tatra sudaṃ āyasmā kumāraKassapo setabyāyaṃ viharatiRead More →

Home Dīgha Nikāya Sutta 22 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [290] Evaṃ me sutaṃ|| || [1][wrrn][pts][bodh][than][olds][gnsg] Ekaṃ samayaṃ Bhagavā Kurūsu viharati.|| || Tatra kho Bhagavā bhikkhu āmantesi|| || “Bhikkhavo” ti.|| || “Bhadante” ti|| te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca:|| || “EkāyanoRead More →

Home Dīgha Nikāya Sutta 21 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [263] [1][pts][than] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Magadhesu viharati,|| pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo,|| tass’uttarato Vediyake pabbate Indasāla-guhāyaṃ.|| || Tena kho pana samayena Sakkassa devānam Indassa ussukkaṃ udapādi Bhagavantaṃ dassanāya.||Read More →

Home Dīgha Nikāya Sutta 20 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [253] [1][pts][piya][than] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapivatthusmiṃ Mahāvane mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh’eva Arahantehi|| dasahi ca loka-dhātuhi devatā yebhuyyena sanni-patitā honti Bhagavantaṃ dassanāya bhikkhu-saṅghañ ca.|| ||Read More →

Home Dīgha Nikāya Sutta 19 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [220] [1][pts] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| || Atha kho Pañcasikho Gandhabba-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Gijjhakūṭaṃ obhāsetvā yena Bhagavā ten’upasaṅkami.|| || Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃRead More →

Home Dīgha Nikāya Sutta 18 Jana-Vasabha Suttantaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [200] [1][pts] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā nātike viharati giñjakāvasathe.|| || Tena kho pana samayena Bhagavā parito parito jana-padesu parivārake abbhatīte|| Kālakate upapattīsu vyākaroti,|| Kāsi Kosalesu Vajjimallesu Ceti Vaṃsesu KuruRead More →

Home Dīgha Nikāya Sutta 17 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [169] [1][bs][pts] EVAṂ ME SUTAṂ.|| || Ekaṃ samayaṃ Bhagavā Kusinārāyaṃ viharati upa vattane mallānaṃ sālavane antarena yamakasālānaṃ pari-Nibbānasamaye.|| || Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami,|| upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||Read More →

Home Dīgha Nikāya Sutta 16 Mahā-Parinibbāna Suttaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [72] [1][stor][pts][than][bs][wrrn] Evaṃ Me Sutaṃ.|| || Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| || Tena kho pana samayena rājā Māgadho Ajātasattu Vedehīputto Vajjī abhiyātu-kāmo hoti.|| || So evam āha:|| || “Ahañ hi’meRead More →

Home Dīgha Nikāya Sutta 15 Mahā-Nidāna Suttaṃ Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [55] [55] [1][wrrn][pts][bodh][than][olds] Evaṃ me sutaṃ. Ekaṃ samayaṃ Bhagavā Kurūsu viharati,|| Kammāsadammaṃ nāma Kurūnaṃ nigamo.|| || Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami,|| upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| || Eka-m-antaṃ nisinno kho āyasmāRead More →

Home Dīgha Nikāya Sutta 14 Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series [1] [1][pts] EVAṂ ME SUTAṂ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati|| Jetavane Anāthapiṇḍikassa ārāme Kareri-kuṭikāyaṃ.|| || Atha kho sambahulānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ Kareri-maṇḍala-māḷe sanni-sinnānaṃ sanni-patinānaṃ pubbe-nivāsa-paṭisaṃyuttā dhammī kathā udapādi:|| || “Iti pubbe nivāso,||Read More →