Kinh Trường Bộ 15 Pali : Kinh Ðại duyên (Mahànidàna sutta)

Kinh Trường Bộ 15 Pali : Kinh Ðại duyên (Mahànidàna sutta)

Dīgha Nikāya

Sutta 15

Mahā-Nidāna Suttaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series


[55]

[55] [1][wrrn][pts][bodh][than][olds] Evaṃ me sutaṃ.

Ekaṃ samayaṃ Bhagavā Kurūsu viharati,|| Kammāsadammaṃ nāma Kurūnaṃ nigamo.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami,|| upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

“Acchariyaṃ bhante, abbhutaṃ bhante,|| yāva gambhīro c’āyaṃ bhante,|| paṭicca-samuppādo gambhīravabhāso ca.|| ||

Atha ca pana me uttānakuttānako viya khāyatī” ti.|| ||

[2][wrrn][pts][bodh][than][olds] “Mā h’evaṃ Ānanda avaca,|| mā h’evaṃ Ānanda avaca.|| ||

Gambhīro c’āyaṃ Ānanda paṭicca-samuppādo gambhīrāvabhāso ca.|| ||

Etassa Ānanda dhammassa ananubodhā appaṭivedhā evam ayaṃ pajā tantākulaka-jātā guḷāguṇḍika-jātā muñja-babbaja-bhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nāti-vattati.|| ||

[3][wrrn][pts][bodh][than][olds] “‘Atthi ida-p-paccayā jarā-maraṇan’ ti?|| ||

Iti puṭṭhena satā Ānanda,|| [56] ‘Atthī’ ti’ssa vacanīyaṃ.”|| ||

“‘Kim paccayā jarā-maraṇan’? ti|| iti ce vadeyya,|| ‘Jāti-paccayā jarā-maraṇan’ ti|| icc assa vacanīyaṃ.”|| ||

“‘Atthi ida-p-paccayā jātī’? ti|| iti puṭṭhena satā Ānanda,|| ‘Atthī’ ti’ssa vacanīyaṃ.”|| ||

“‘Kim paccayā jātī’? ti|| iti ce vadeyya, ‘Bhava-paccayā jātī’ ti|| icc assa vacanīyaṃ.”|| ||

“‘Atthi ida-p-paccayā bhavo’? ti|| iti puṭṭhena satā Ānanda,|| ‘Atthī’ ti’ssa vacanīyaṃ.”|| ||

“‘Kim paccayā bhavo’? ti|| iti ce vadeyya,|| ‘Upādāna-paccayā bhavo’ ti|| icc assa vacanīyaṃ.”|| ||

“‘Atthi ida-p-paccayā upādānan’? ti|| iti puṭṭhena satā Ānanda,|| ‘Atthī’ ti’ssa vacanīyaṃ.|| ||

“‘Kim paccayā upādānan’? ti|| iti ce vadeyya,|| ‘Taṇhā-paccayā upādānan’ ti|| icc assa vacanīyaṃ.|| ||

“‘Atthi ida-p-paccayā taṇhā’? ti|| iti puṭṭhena satā Ānanda|| ‘Atthī’ ti’ssa vacanīyaṃ.|| ||

‘Kim paccayā taṇhā’? ti|| iti ce vadeyya,|| ‘Vedanā-paccayā taṇhā’ ti|| icc assa vacanīyaṃ.|| ||

“‘Atthi ida-p-paccayā vedanā’? ti|| iti puṭṭhena satā Ānanda|| ‘Atthī’ ti’ssa vacanīyaṃ.|| ||

‘Kim paccayā vedanā’? ti|| iti ce vadeyya,|| ‘Phassa-paccayā vedanā’ ti|| icc assa vacanīyaṃ.|| ||

“‘Atthi ida-p-paccayā phasso’? ti|| iti puṭṭhena satā Ānanda|| ‘Atthī’ ti’ssa vacanīyaṃ.|| ||

‘Kim paccayā phasso’? ti|| iti ce vadeyya,|| ‘Nāma-rūpa-paccayā phasso’ ti|| icc assa vacanīyaṃ.|| ||

“‘Atthi ida-p-paccayā nāma-rūpan’? ti|| iti puṭṭhena satā Ānanda|| ‘Atthī’ ti’ssa vacanīyaṃ.

‘Kim paccayā nāma-rūpan’? ti|| iti ce vadeyya,|| ‘Viññāṇa-paccayā Nāma-rūpan’ ti|| icc assa vacanīyaṃ.|| ||

“‘Atthi ida-p-paccayā viññāṇan’? ti|| iti puṭṭhena satā Ānanda|| ‘Atthī’ ti’ssa vacanīyaṃ.|| ||

‘Kim paccayā viññāṇan’? ti|| iti ce vadeyya,|| ‘Nāma-rūpa-paccayā viññāṇan’ ti|| icc assa vacanīyaṃ.|| ||

3. ‘Iti kho Ānanda nāma-rūpa-paccayā viññāṇaṃ,|| viññāṇa-paccayā nāma-rūpaṃ,|| Nāma-rūpa-paccayā phasso,|| phassa-paccayā vedanā,|| vedanā-paccayā taṇhā,|| taṇhā-paccayā upādānaṃ,|| upādāna-paccayā bhavo,|| bhava-paccayā jāti,|| jāti-paccayā jarā-maraṇaṃ|| jarā-maraṇa-paccayā soka- [57] parideva-dukkha-domanass’ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

[4][wrrn][pts][bodh][than][olds] ‘Jāti-paccayā jarā-maraṇan’|| ti iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ yathā jāti-paccayā jarā-maraṇaṃ.|| ||

Jāti va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici|| seyyath’īdaṃ devānaṃ vā devattāya,|| Gandhabbānaṃ vā gandhabbattāya,|| yakkhānaṃ vā yakkhattāya,|| bhūtānaṃ vā bhūtattāya,|| manussānaṃ vā manussattāya,|| catu-p-padānaṃ vā catu-p-padattāya,|| pakkhinaṃ vā pakkhittāya,|| siriṃsapānaṃ vā siriṃsapattāya,|| tesaṃ tesaṃ va hi Ānanda sattāṇaṃ tathattāya jāti nābhavissa,|| sabbaso jātiyā asati jāti-nirodhā api nu kho jarā-maraṇaṃ paññāyethā?’ ti?|| ||

“No h’etaṃ bhante”.|| ||

“Tasmāt ih’Ānanda es’eva hetu|| etaṃ nidānaṃ|| esa samudayo|| esa paccayo jarā-maraṇassa|| yadidaṃ jāti”.|| ||

[5][wrrn][pts][bodh][than][olds] “‘Bhava-paccayā jātī’|| ti iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ yathā bhava-paccayā jāti.|| ||

Bhavo va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici seyyath’īdaṃ:|| kāma-bhavo|| rūpa-bhavo|| arūpa-bhavo, vā|| sabbaso bhave asati bhava-nirodhā api nu kho jāti paññāyethā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Tasmāt ih’Ānanda es’eva hetu|| etaṃ nidānaṃ|| esa samudayo|| esa paccayo jātiyā|| yadidaṃ bhavo.”|| ||

[6][wrrn][pts][bodh][than][olds] “‘Upādāna-paccayā bhavo’ ti iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ:|| yathā upādāna-paccayā bhavo.|| ||

Upādānaṃ va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci [58] kimhici seyyath’īdaṃ:|| kām’ūpadānaṃ vā|| diṭṭh’ūpadānaṃ vā|| sīla-b-bat’ūpādānaṃ vā|| atta-vād’ūpādānaṃ vā|| – sabbaso upādāne asati upādāna-nirodhā api nu kho bhavo papaññāyethā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo bhavassa yadidaṃ upādānaṃ.”|| ||

[7][wrrn][pts][bodh][than][olds] “‘Taṇhā-paccayā upādānan’ ti iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ:|| yathā taṇhā-paccayā upādānaṃ.|| ||

Taṇhā va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici – seyyath’īdaṃ:|| rūpa-taṇhā sadda-taṇhā gandha-taṇhā rasa-taṇhā phoṭṭhabba-taṇhā dhamma-taṇhā sabbaso taṇhāya asati taṇhā-nirodhā api nu kho upādānaṃ paññāyethā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo upādānassa yadidaṃ taṇhā.”|| ||

[8][wrrn][pts][bodh][than][olds] “‘Vedanā-paccayā taṇhā’ ti iti kho pan’etaṃ vuttaṃ,Noh’etaṃtad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ yathā vedanā-paccayā taṇhā.|| ||

Vedanā va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici -|| seyyath’īdaṃ cakkhu-samphassajā|| vedanā sota-samphassajā|| vedanā ghāna-sampassajā|| vedanā kāya-samphassajā|| vedanā mano-samphassajā vedanā,|| sabbaso vedanāya asati vedanā-nirodhā api nu kho taṇhā paññāyethā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo taṇhāya yadidaṃ vedanā.”|| ||

[9][pts][bodh][than][olds] Iti kho Ānanda vedanaṃ paṭicca taṇhā,|| taṇhaṃ paṭicca pariyesanā,|| pariyesanaṃ paṭicca lābho,|| lābhaṃ paṭicca vinicchayo,|| vinicchayaṃ paṭicca chanda-rāgo,|| chanda-rāgaṃ paṭicca ajjhosānaṃ,|| ajjhosānaṃ paṭicca pariggaho,|| pariggahaṃ paṭicca macchariyaṃ,|| macchariyaṃ [59] paṭicca ārakkho,|| ārakkh-ā-dhikaraṇaṃ paṭicca daṇḍ’ādāna Satthā-dāna-kalaha-viggaha-vivāda-tuvantuva ṃ-pesuñña-musā-vādā aneke pāpakā akusalā dhammā sambhavanti.|| ||

[10][pts][bodh][than][olds] Ārakkhādhikaraṇaṃ daṇḍ’ādāna-Satth’ādāna-kalaha-viggaha-vivāda-tuvantuva -pesuñña-musā-vādā aneke pāpakā akusalā dhammā sambhavantī’ ti|| iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ yathā ārakkh-ā-dhikaraṇaṃ daṇḍ’ādāna-Satth’ādāna-kalaha-viggaha-vivāda-tuvantuvaṃ-pesiñña-musā-vādā aneke pāpakā akusalā dhammā sambhavanti.|| ||

Ārakkho va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,|| sabbaso ārakkhe asati ārakkha-nirodhā api nu kho daṇḍ’ādāna-Satth’ādāna-kalaha-viggaha-vivāda-tuvantuvaṃ-pesuñña-musā-vādā aneke pāpakā akusalā dhammā sambhaveyyun’ ti?|| ||

“No h’etaṃ bhante.”|| ||

Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo daṇḍ’ādāna-Satth’ādāna-kalaha-viggaha-vivāda-tuvantuva -pesuñña-musā-vādānaṃ anekesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ sambhavāya yadidaṃ ārakkho.|| ||

[11][pts][bodh][than][olds] “‘Macchariyaṃ paṭicca ārakkho’ ti|| iti kho pan’etaṃ vuttaṃ tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ yathā macchariyaṃ paṭicca ārakkho.|| ||

Macchariyaṃ va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,|| sabbaso macchariye asati macchariya-nirodhā api nu kho ārakkho paññāyethāti?|| ||

“No h’etaṃ bhante.”|| ||

Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo ārakkhassa yadidaṃ macchariyaṃ.|| ||

[12][pts][bodh][than][olds] “‘Pariggahaṃ paṭicca macchariyan’ ti|| iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ,|| yathā pariggahaṃ paṭicca macchariyaṃ.|| ||

[60] Pariggaho va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,|| sabbaso pariggahe asati pariggaha-nirodhā api nu kho macchariyaṃ paññāyethā” ti?|| ||

“No h’etaṃ bhante.”|| ||

Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo macchariyassa yadidaṃ pariggaho.|| ||

[13][pts][bodh][than][olds] “‘Ajjhosānaṃ paṭicca pariggaho’ ti|| iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ,|| yathā ajjhosānaṃ paṭicca paṭiggaho.|| ||

Ajjhosānaṃ va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,|| sabbaso ajjhosāne asati ajjhosāna-nirodhā api nu kho pariggaho paññāyethā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariggahassa,|| yadidiṃ ajjhosānaṃ.”|| ||

[14][pts][bodh][than][olds] “‘Chanda-rāgaṃ paṭicca ajjhosānan” ti|| iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ,|| yathā chanda-rāgaṃ paṭicca ajjhosānaṃ.|| ||

Chanda-rāgo va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,|| sabbaso chanda-rāge asati chanda-rāga-nirodhā api nu kho ajjhosānaṃ paññāyethā?’ ti.”|| ||

“No h’etaṃ bhante.”|| ||

“Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo ajjhosānassa,|| yadidaṃ chanda-rāgo.”|| ||

[15][pts][bodh][than][olds] “‘Vinicchayaṃ paṭicca chanda-rāgo’ ti|| iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ,|| yathā vinicchayaṃ paṭicca chanda-rāgo.|| ||

Vinicchayo va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,|| sabbaso vinicchaye asati vinicchaya-nirodhā api nu kho chanda-rāgo paññāyethā’ ti?|| ||

[61] “No h’etaṃ bhante.”|| ||

“Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo chanda-rāgassa,|| yadidaṃ vinicchayo.”|| ||

[16][pts][bodh][than][olds] “‘Lābhaṃ paṭicca vinicchayo’ ti|| iti kho pan’etaṃ vuttaṃ tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ,|| yathā lābhaṃ paṭicca vinicchayo.|| ||

Lābho va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,|| sabbaso lābhe asati lābha-nirodhā api nu kho vinicchayo paññāyethā’ ti?|| ||

“No h’etaṃ bhante”|| ||

“Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo vinicchayassa,|| yadidaṃ lābho.”|| ||

[17][pts][bodh][than][olds] “‘Pariyesanaṃ paṭicca lābho’ ti|| iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ,|| yathā pariyesanaṃ paṭicca lābho.|| ||

Pariyesanā va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,|| sabbaso pariyesanāya asati pariyesanā-nirodhā api nu kho lābho paññāyethā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo lābhassa yadidaṃ pariyesanā.”|| ||

[18][pts][bodh][than][olds] “‘Taṇhaṃ paṭicca pariyesanā’ ti|| iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ,|| yathā taṇhaṃ paṭicca pariyesanā.|| ||

Taṇhā va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,|| seyyath’īdaṃ kāma-taṇhā|| bhava-taṇhā|| vibhava-taṇhā,|| sabbaso taṇhā asati taṇhā-nirodhā api nu kho pariyesanā paññāyethā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Tasmāt ih’ Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariyesanāya yadidaṃ taṇhā.|| ||

“Iti kho Ānanda ime dve dhammā dvayena vedanāya eka-sam-osaraṇā bhavanti.”|| ||

[62] [19][wrrn][pts][bodh][than][olds] “Phassa-paccayā vedanā’ ti|| iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ yathā phassa-paccayā vedanā.|| ||

Phasso va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,|| seyyath’īdaṃ cakkhu-samphasso|| sota-samphasso|| ghāna-samphasso|| jivhā-samphasso|| kāya-samphasso|| mano-samphasso,|| sabbaso phasse asati phassa-nirodhā api nu kho vedanā paññāyethā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo vedanāya yadidaṃ phasso.”|| ||

[20][wrrn][pts][bodh][than][olds] “‘Nāma-rūpa-paccayā phasso’ ti|| iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ yathā Nāma-rūpa-paccayā phasso.|| ||

Ye hi Ānanda ākārehi|| yehi liṅgehi|| yehi nimittehi|| yehi uddesehi|| nāma-kāyassa paññatti hoti,|| tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho rūpa-kāye adhivacana-samphasso paññāyethā’ ti.|| ||

“No h’etaṃ bhante.”|| ||

“Ye hi Ānanda ākārehi|| yehi liṅgehi|| yehi nimittehi|| yehi uddesehi|| rūpa-kāyassa paññatti hoti,|| tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati, api nu kho nāma-kāye paṭigha-samphasso paññāyethā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Ye hi Ānanda ākārehi|| yehi liṅgehi|| yehi nimittehi|| yehi uddesehi|| nāma-kāyassa ca|| rūpa-kāyassa ca|| paññatti hoti,|| tesu ākāresu tesu liṅgesu|| tesu nimittesu|| tesu uddesesu asati,|| api nu kho adhivacana-samphasso vā paṭigha-samphasso vā paññāyethā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Ye hi Ānanda ākārehi|| yehi liṅgehi|| yehi nimittehi|| yehi uddesehi|| nāma-rūpassa paññatti hoti,|| tesu ākāresu tesu liṅgesu|| tesu nimittesu|| tesu uddesesu asati,|| api nu kho phasso paññāyethā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo phassassa,|| yadidaṃ nāma-rūpaṃ.|| ||

[21][wrrn][pts][bodh][than][olds] “‘Viññāṇa-paccayā nāma-rūpan’ ti|| iti kho pan’etaṃ [63] vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ,|| yathā viññāṇa-paccayā nāma-rūpaṃ.|| ||

Viññāṇaṃ va hi Ānanda mātu kucchiṃ na okkamissatha,|| api nu kho nāma-rūpaṃ mātu kucchismiṃ samuccissathā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Viññāṇaṃ va hi Ānanda mātu kucchiṃ okkamitvā vokkamissatha,|| api nu kho nāma-rūpaṃ itthattāya abhinibbattissathā’ ti?|| ||

“No h’etaṃ bhante”.|| ||

“Viññāṇaṃ va hi Ānanda daharass’eva sato vocchijjissatha kumārakassa vā kumārikāya vā,|| api nu kho nāma-rūpaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjissathā ‘ ti.|| ||

“No h’etaṃ bhante.”|| ||

‘Tasmāt ih’Ānanda es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo nāma-rūpassa, yadidaṃ viññāṇaṃ.”|| ||

[22][wrrn][pts][bodh][than][olds] “‘Nāma-rūpa-paccayā viññāṇan’ ti|| iti kho pan’etaṃ vuttaṃ,|| tad Ānanda iminā p’etaṃ pariyāyena veditabbaṃ,|| yathā nāma-rūpa-paccayā viññāṇaṃ.|| ||

Viññāṇaṃ va hi Ānanda nāma-rūpe patiṭṭhaṃ na labhi’ssatha,|| api nu kho āyati jāti-jarā-maraṇaṃ dukkha-samudaya-sambhavo paññāyethā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Tasmāt ih’Ānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo viññāṇassa,|| yadidaṃ nāma-rūpaṃ.”|| ||

“Ettāvatā kho Ānanda jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā,|| ettāvatā adhivacana-patho, ettāvatā nirutti-patho,|| ettāvatā paññatti-patho,|| ettāvatā paññā’vacaraṃ,|| ettāvatā vaṭṭaṃ vattati,|| [64] itthattaṃ paññapanāya,|| yadidaṃ nāma-rūpaṃ saha viññāṇena [añña-maññaṃ paccayatāya vattati].’ ti.”|| ||

[23][wrrn][pts][bodh][than][olds] “‘Kittāvatā ca Ānanda attāṇaṃ paññapento paññapeti?|| ||

Rūpiṃ vā hi Ānanda parittaṃ attāṇaṃ paññapento, paññapeti|| ‘Rūpī me paritto attā’ ti.|| ||

Rūpiṃ vā hi Ānanda anantaṃ attāṇaṃ paññapento, paññapeti|| ‘Rūpī me ananto attā’ ti.|| ||

‘Arūpiṃ vā hi Ānanda parittaṃ attāṇaṃ paññapento, paññapeti|| ‘Arūpī me paritto attā’ ti;|| arūpiṃ vā hi Ānanda anantaṃ attāṇaṃ paññapento, paññapeti|| ‘Arūpī me ananto attā’ ti.|| ||

[24][pts][bodh][than][olds] “Tatr’Ānanda yo so rūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,|| etarahi vā so rūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,|| tattha bhāviṃ vā so rūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,|| “Atathaṃ vā pana santaṃ tathattāya upakappessāmī” ti|| iti vā pan’assa hoti.|| ||

Evaṃ santaṃ kho Ānanda rūpiṃ parittattānudiṭṭhi anusetīti icc ālaṃ vacanāya.|| ||

“Tatr’Ānanda yo so rūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,|| etarahi vā so rūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,|| tattha bhāviṃ vā so rūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,|| “Atathaṃ vā pana santaṃ tathattāya upakappessāmī” ti|| iti vā pan’assa hoti.|| ||

Evaṃ santaṃ kho Ānanda rūpiṃ anattattānudiṭṭhi anusetīti icc ālaṃ vacanāya.|| ||

“Tatr’Ānanda yo so arūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,|| etarahi vā so arūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,|| tattha bhāviṃ vā so arūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,|| “Atathaṃ vā pana santaṃ tathattāya upakappessāmī” ti|| iti vā pan’assa hoti.|| ||

Evaṃ santaṃ kho Ānanda arūpiṃ parittattānudiṭṭhi anusetī ti icc ālaṃ vacanāya.|| ||

“Tatr’Ānanda yo so arūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,|| etarahi vā so arūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,|| tattha bhāviṃ vā so arūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,|| “Atathaṃ vā pana santaṃ tathattāya upakappessāmī” ti|| iti vā [65] pan’assa hoti.|| ||

Evaṃ santaṃ kho Ānanda arūpiṃ anattattānudiṭṭhi anusetīti icc ālaṃ vacanāya.|| ||

Ettāvatā kho Ānanda attāṇaṃ paññapento paññapeti.|| ||

[25][pts][bodh][than][olds] “Kittāvatā ca Ānanda attāṇaṃ na paññapento na paññapeti?|| ||

Rūpiṃ vā hi Ānanda parittaṃ attāṇaṃ na paññapento na paññapeti|| ‘Rūpī me paritto attā’ ti;|| rūpiṃ vā hi Ānanda anantaṃ attāṇaṃ na paññapento na paññapeti|| ‘Rūpī me ananto attā’ ti;|| arūpiṃ vā hi Ānanda parittaṃ attāṇaṃ na paññapento na paññapeti|| ‘Arūpī me paritto attā’ ti;|| arūpiṃ vā hi Ānanda anantaṃ attāṇaṃ na paññapento na paññapeti|| ‘Arūpī me ananto attā’ ti.|| ||

[26][pts][bodh][than][olds] “Tatr’Ānanda yo so rūpiṃ parittaṃ attāṇaṃ na paññapento,|| na paññapeti,|| etarahi vā so rūpiṃ parittaṃ attāṇaṃ|| na paññapento|| na paññapeti,|| tattha bhāviṃ vā so rūpiṃ parittaṃ attāṇaṃ na paññapento|| na paññapeti,|| “Atathaṃ vā pana santaṃ tathattāya upakappessāmī’ ti|| iti vā pan’assa na hoti.|| ||

Evaṃ santaṃ kho Ānanda rūpiṃ parittattānudiṭṭhi nānusetīti icc ālaṃ vacanāya.|| ||

“Tatr’Ānanda, yo so rūpiṃ anantaṃ attāṇaṃ|| na paññapento|| na paññapeti,|| etarahi vā so rūpiṃ anantaṃ attāṇaṃ|| na paññapento|| na paññapeti,|| tattha bhāviṃ vā so rūpiṃ anantaṃ attāṇaṃ na paññapento|| na paññapeti,|| ‘Atathaṃ vā pana santaṃ tathattāya upakappessāmī’ ti|| iti vā pan’assa na hoti.|| ||

Evaṃ santaṃ kho Ānanda rūpiṃ anattattānudiṭṭhi nānusetī ti icc ālaṃ vacanāya.|| ||

“Tatr’Ānanda, yo so arūpiṃ parittaṃ attāṇaṃ|| na paññapento|| na paññapeti,|| etarahi vā so arūpiṃ parittaṃ attāṇaṃ|| na paññapento|| na paññapeti,|| tattha bhāviṃ vā so arūpiṃ parittaṃ attāṇaṃ|| na paññapento|| na paññapeti,|| ‘Atathaṃ vā pana santaṃ tathattāya upakappessāmī’ ti|| iti vā pan’assa na hoti.|| ||

Evaṃ santaṃ kho Ānanda arūpiṃ parittattānudiṭṭhi nānusetīti icc ālaṃ vacanāya.|| ||

“Tatr’Ānanda, yo so arūpiṃ anantaṃ attāṇaṃ|| na paññapento|| na paññapeti,|| etarahi mā so arūpiṃ anantaṃ attāṇaṃ|| na paññapento|| na paññapeti,|| tattha bhāviṃ vā so arūpiṃ anantaṃ attāṇaṃ|| na paññapento|| na paññapeti,|| ‘Atathaṃ vā pana santaṃ tathattāya upakappessāmī’ti|| iti vā pan’assa [66] na hoti.|| ||

Evaṃ santaṃ kho Ānanda,|| arūpiṃ anattattānudiṭṭhi nānusetīti icc ālaṃ vacanāya.|| ||

Ettāvatā kho Ānanda attāṇaṃ|| na paññapento|| na paññapeti.|| ||

[27][pts][bodh][than][olds] “Kittāvatā ca Ānanda attāṇaṃ samanupassamāno samanupassati?|| ||

Vedanaṃ vāhi Ānanda attāṇaṃ samanupassamāno samanupassati.|| ||

‘Vedanā me attā’ ti.|| ||

‘Na h’eva kho me vedanā attā,|| appaṭisaṃvedano me attā’ ti,|| iti vā hi Ānanda attāṇaṃ samanupassamāno samanupassati.|| ||

‘Na h’eva kho me vedanā attā,|| no pi appaṭisaṃvedano me attā,|| attā me vedayati vedanā-dhammo hi me attā’ ti|| iti vā hi Ānanda,|| attāṇaṃ samanupassamāno samanupassa ti.|| ||

[28][wrrn][pts][bodh][than][olds] Tatr’Ānanda, yo so evam āha|| ‘Vedanā, me attā’ ti,|| so evam assa vacanīyo|| ‘Tisso kho imā āvuso vedanā,|| sukhā vedanā|| dukkhā vedanā|| adukkha-m-asukhā vedanā.|| ||

Imāsaṃ tvaṃ tissannaṃ vedanānaṃ katamaṃ attato samanupassasī’ ti?|| ||

Yasmiṃ Ānanda samaye sukhaṃ vedanaṃ vedeti,|| n’eva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti,|| na adukkha-m-asukhaṃ vedanaṃ vedeti,|| sukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Yasmiṃ Ānanda, samaye dukkhaṃ vedanaṃ vedeti,|| n’eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti,|| na adukkha-m-asukhaṃ vedanaṃ vedeti,|| dukkhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Yasmiṃ Ānanda, samaye adukkha-m-asukhaṃ vedanaṃ vedeti,|| n’eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti,|| na dukkhaṃ vedanaṃ vedeti,|| adukkha-m-asukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

[29][wrrn][pts][bodh][than][olds] “‘Sukhā pi kho Ānanda,|| vedanā|| aniccā|| saṅkhatā|| paṭicca-samuppannā|| khaya-dhammā|| vaya-dhammā|| virāga-dhammā|| nirodha-dhammā.|| ||

Dukkhā pi kho Ānanda|| vedanā|| aniccā|| saṅkhatā|| paṭicca-samuppannā|| khaya-dhammā|| [67] vaya-dhammā|| virāga-dhammā|| nirodha-dhammā.|| ||

Adukkha-m-asukhā pi kho Ānanda|| vedanā|| aniccā|| saṅkhatā|| paṭicca-samuppannā|| khaya-dhammā|| vaya-dhammā|| virāga-dhammā|| nirodha-dhammā.|| ||

Tassa sukhaṃ vedanaṃ vediya-mānassa|| ‘Eso me attā’ ti hoti,|| tassā yeva sukhāya vedanāya nirodhā|| ‘Vyāgā me attā’ ti hoti.|| ||

Dukkhaṃ vedanaṃ vediya-mānassa|| ‘Eso me attā’ ti hoti,|| tassā yeva dukkhāya vedanāya nirodhā|| ‘Vyāgā me attā’ ti hoti.|| ||

Adukkha-m-asukhaṃ vedanaṃ vediya-mānassa|| ‘Eso me attā’ ti hoti,|| tassā yeva adukkha-m-asukhāya vedanāya nirodhā|| ‘Vyaggo me attā’ ti hoti.|| ||

Iti so diṭṭhe’va dhamme aniccaṃ sukha-dukkhaṃ vokiṇṇaṃ uppāda-vaya-dhammaṃ attāṇaṃ samanupassamāno samanupassati yo so evam āha|| ‘Vedanā me attā’ ti.|| ||

Tasmāt ih’Ānanda, etena p’etaṃ nakkhamati|| ‘Vedanā me attā’ ti samanupassituṃ.|| ||

[30][wrrn][pts][bodh][than][olds] “Tatr’Ānanda, yo so evam āha|| ‘Na h’eva kho me vedanā attā,|| appaṭisaṃvedano me attā’ ti,|| so evam assa vacanīyo|| ‘Yattha pan’āvuso sabbaso vedayitaṃ n’atthi,|| api nu kho tattha “Asmīi” ti iyā’ ti.|| ||

“No h’etaṃ bhante.”|| ||

“Tasmāt ih’Ānanda, etena p’etaṃ nakkhamati|| ‘Na h’eva kho me vedanā attā,|| appaṭisaṃvedano me attā’ ti samanupassituṃ.|| ||

[31][wrrn][pts][bodh][than][olds] Tatr’Ānanda, yo so evam āha|| ‘Na h’eva kho me vedanā attā,|| no pi appaṭisaṃvedano me attā,|| attā me vedeti,|| vedanā-dhammo hi me attā’ ti,|| so evam assa vacanīyo:|| ‘Vedanā ca hi āvuso sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyyuṃ,|| sabbaso vedanāya asati vedanā-nirodhā api nu kho tattha|| “Ayam aham asmī” ti iyā’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Tasmāt ih’Ānanda, etena p’etaṃ nakkhamati|| ‘Na h’eva [68] kho me vedanā attā,|| no pi appaṭisaṃvedano attā,|| attā me vedayati,|| vedanā-dhammo hi me attā’ ti samanupassituṃ.”|| ||

[32][wrrn][pts][bodh][than][olds] “‘Yato kho Ānanda, bhikkhu n’eva vedanaṃ attāṇaṃ samanupassati,|| no pi appaṭisaṃvedanaṃ attāṇaṃ samanupassati,|| no pi ‘Attā me vedayati,|| vedanā-dhammo hi me attā’ ti samanupassati,|| so evaṃ asamanupassanto na kiñci loke upādiyati,|| anupādiyaṃ na paritassati,|| aparitassaṃ paccattaṃ yeva parinibkhāyati.|| ||

“Khīṇā jāti,|| vusitaṃ Brahma-cariyaṃ,|| kataṃ karaṇīyaṃ,|| nāparaṃ,|| itthattāyā’ ti pajānāti.|| ||

“Evaṃ vimutta-cittaṃ kho Ānanda, bhikkhuṃ yo evaṃ vadeyya|| ‘Hoti Tathāgato param maraṇā’ ti,|| iti sa diṭṭhi tad akallaṃ.|| ||

‘Na hoti Tathāgato param maraṇā’ ti,|| iti sa diṭṭhi tad akallaṃ.|| ||

‘Hoti ca na ca hoti Tathāgato param maraṇā’ ti,|| iti sa diṭṭhi tad akallaṃ.|| ||

‘N’eva hoti na na hoti Tathāgato param maraṇā’ ti,|| iti sa diṭṭhi tad akallaṃ.|| ||

Taṃ kissa hetu? Yāvatā’Ānanda adhivacanaṃ,|| yāvata adhivacana-patho,|| yāvatā nirutti yāvatā nirutti-patho,|| yāvatā paññatti,|| yāvatā paññatti-patho,|| yāvatā paññā yāvatā paññā’vacaraṃ,|| yāvatā vaṭṭaṃ yāvatā vaṭṭati tad abhiññā vimutto bhikkhu tad abhiññā vimutto bhikkhu na jānāti na passati|| iti sa diṭṭhi tad akallaṃ.|| ||

[33][pts][bodh][than][olds] “Satta kho imā Ānanda,|| viññāṇa-ṭhitiyo,|| dve āyatanāni.|| ||

Katamā satta?|| ||

Sant’Ānanda sattā nānātta-kāyā [69] nānatta-saññino seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||

Ayaṃ paṭhamā viññāṇa-ṭhiti.|| ||

“Sant’Ānanda, sattā nānatta-kāyā ekatta-saññino seyyathā pi devā Brahma-kāyikā paṭham-ā-bhini-b-battā.|| ||

Ayaṃ dutiyā viññāṇa-ṭhiti.|| ||

Sant’Ānanda, sattā ekatta-kāyā nānatta-saññino seyyathā pi devā Subhakiṇhā.|| ||

Ayaṃ catutthā viññāṇa-ṭhiti.|| ||

“Sant’Ānanda, sattā sabbaso rūpa-saññānaṃ samati-k-kamā|| paṭigha-saññānaṃ atthaṅ-gamā|| nānatta-saññānaṃ amanasikārā|| ‘Ananto ākāso’ ti|| Ākāsānañ-c’āyatanūpagā.|| ||

Ayaṃ pañcamī viññāṇa-ṭhiti.|| ||

“Sant’Ānanda, sattā sabbaso Ākāsanañ-c’āyatanaṃ samati-k-kamma|| ‘Anantaṃ viññāṇan’ ti|| Viññāṇañ-c’āyatanūpagā.|| ||

Ayaṃ chaṭṭhā viññāṇa-ṭhiti.|| ||

“Sant’Ānanda, sattā sabbaso Viññāṇañ-c’āyatanaṃ samati-k-kamma|| ‘N’atthi kiñcī’ ti|| Ākiñ caññ’āyatanūpagā.|| ||

Ayaṃ sattamī viññāṇa-ṭhiti.|| ||

Asaññasattāyatanaṃ, n’evasaññā-nāsaññāyatanam eva dutiyaṃ.|| ||

[34][pts][bodh][than][olds] “Tatr’Ānanda, yā’yaṃ paṭhamā viññāṇa-ṭhiti nānatta-kāyā nānatta-saññino seyyathā pi manussā|| ekacce ca devā|| ekacce ca vinipātikā.|| ||

Yo nu kho Ānanda,|| tañ ca pajānāti,|| tassā ca samudayaṃ pajānāti,|| tassā ca atthaṅ-gamaṃ pajānāti,|| tassā ca assādaṃ pajānāti,|| tassā ca ādīnavaṃ pajānāti,|| tassā ca nissaraṇaṃ pajānāti,|| kallaṃ nu kho tena tad abhinanditun” ti?|| ||

[70] “No h’etaṃ bhante.”|| ||

“Tatr’Ānanda, yā’yaṃ dutiyā viññāṇa-ṭhiti nānatta-kāyā ekattasaññino seyyathā pi devā Brahma-kāyikā paṭham-ā-bhini-b-battā.|| ||

Yo nu kho Ānanda,|| tañ ca pajānāti,|| tassā ca samudayaṃ pajānāti,|| tassā ca atthaṅ-gamaṃ pajānāti,|| tassā ca assādaṃ pajānāti,|| tassā ca ādīnavaṃ pajānāti,|| tassā ca nissaraṇaṃ pajānāti,|| kallaṃ nu kho tena tad abhinanditun’ ti?|| ||

“Tatr’Ānanda, yā’yaṃ tatiyā viññāṇa-ṭhiti ekattakāyā nānatta-saññino seyyathā pi devā Ābhassarā.|| ||

Yo nu kho Ānanda,|| tañ ca pajānāti,|| tassā ca samudayaṃ pajānāti,|| tassā ca atthaṅ-gamaṃ pajānāti,|| tassā ca assādaṃ pajānāti,|| tassā ca ādīnavaṃ pajānāti,|| tassā ca nissaraṇaṃ pajānāti,|| kallaṃ nu kho tena tad abhinanditun’ ti?|| ||

“Tatr’Ānanda, yā’yaṃ catutthā viññāṇa-ṭhiti ekattakāyā ekattasaññino seyyathā pi devā Subhakiṇṇā.|| ||

Yo nu kho Ānanda,|| tañ ca pajānāti,|| tassā ca samudayaṃ pajānāti,|| tassā ca atthaṅ-gamaṃ pajānāti,|| tassā ca assādaṃ pajānāti,|| tassā ca ādīnavaṃ pajānāti,|| tassā ca nissaraṇaṃ pajānāti,|| kallaṃ nu tena tad abhinanditun’ ti?|| ||

“Tatr’Ānanda, yā’yaṃ pañcamā viññāṇa-ṭhiti sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā|| ‘ananto ākāso’ti|| Ākāsānañ-c’āyatanūpagā.|| ||

Yo nu kho Ānanda,|| tañ ca pajānāti,|| tassā ca samudayaṃ pajānāti,|| tassā ca atthaṅ-gamaṃ pajānāti,|| tassā ca assādaṃ pajānāti,|| tassā ca ādīnavaṃ pajānāti,|| tassā ca nissaraṇaṃ pajānāti,|| kallaṃ nu kho tena tad abhinanditun’ ti?|| ||

“Tatr’Ānanda, yā’yaṃ chaṭṭhā viññāṇa-ṭhiti sabbaso Ākāsanañ-c’āyatanaṃ samati-k-kamma anantaṃ viññāṇa’nti Viññāṇañ-c’āyatanūpagā, yo nu kho Ānanda, tañ ca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅ-gamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu kho tena tad abhinanditun’ ti?|| ||

“Tatr’Ānanda, yā’yaṃ sattamā viññāṇa-ṭhiti sabbaso Viññāṇañ-c’āyatanaṃ samati-k-kamma|| ‘N’atthi kiñci’ ti|| Ākiñ caññ’āyatanūpagā.|| ||

Yo nu kho Ānanda, tañ ca pajānāti,|| tassā ca samudayaṃ pajānāti,|| tassā ca atthaṅ-gamaṃ pajānāti,|| tassā ca assādaṃ pajānāti,|| tassā ca ādīnavaṃ pajānāti,|| tassā ca nissaraṇaṃ pajānāti,|| kallaṃ nu tena tad abhinanditun’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Tatr’Ānanda, yam idaṃ Asañña-sattāyatanaṃ.|| ||

Yo nu kho Ānanda, tañ ca pajānāti,|| tassa ca samudayaṃ pajānāti,|| tassa ca atthaṅ-gamaṃ pajānāti,|| tassa ca assādaṃ pajānāti,|| tassa ca ādīnavaṃ pajānāti,|| tassa ca nissaraṇaṃ pajānāti,|| kallaṃ nu kho tena tad abhinanditun’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Tatr’Ānanda, yam idaṃ n’evasaññā-nāsaññāyatanaṃ.|| ||

Yo nu kho Ānanda, tañ ca pajānāti,|| tassa ca samudayaṃ pajānāti,|| tassa ca atthaṅ-gamaṃ pajānāti,|| tassa ca assādaṃ pajānāti,|| tassa ca ādīnavaṃ pajānāti,|| tassa ca nissaraṇaṃ pajānāti,|| kallaṃ nu kho tena tad abhinanditun’ ti?|| ||

“No h’etaṃ bhante.”|| ||

“Yato kho Ānanda, bhikkhu imāsañ ca|| sattannaṃ viññāṇa-ṭhitinaṃ imesañ ca|| dvinnaṃ āyatanānaṃ samudayañ ca|| atthaṅ-gamañ ca|| assādañ ca|| ādīnavañ ca|| nissaraṇañ ca|| yathā-bhūtaṃ viditvā anupādā vimutto hoti,|| ayaṃ vuccati Ānanda, bhikkhu paññā-vimutto.|| ||

[35][pts][bodh][than][olds] “Aṭṭha kho ime Ānanda vimokkhā.|| ||

Katame aṭṭha?|| ||

Rūpī rūpāni passati.|| ||

Ayaṃ paṭhamo vimokkho.|| ||

Ajjhattaṃ arūpa-saññī bahiddhā rūpāni passati.|| ||

Ayaṃ dutiyo vimokkho.|| ||

[71] Subhan’t’eva adhimutto hoti.|| ||

Ayaṃ tatiyo vimokkho.|| ||

Sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā|| ‘Ananto ākāso’ ti|| Ākāsanañ-c’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ catuttho vimokkho.|| ||

Sabbaso Ākāsanañ-c’āyatanaṃ samati-k-kamma|| ‘Anantaṃ viññāṇan’ ti|| Viññāṇañ-c’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ pañcamo vimokkho.|| ||

Sabbaso Viññāṇañ-c’āyatanaṃ samati-k-kamma|| ‘N’atthi kiñcī’ ti Ākiñcaññ’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ chaṭṭho vimokkho,|| ||

Sabbaso Ākiñcaññ’āyatanaṃ samati-k-kamma n’evasaññā-nāsaññāyatanaṃ upasampajja viharati.|| ||

Ayaṃ sattamo vimokkho.|| ||

Sabbaso n’evasaññā-nāsaññāyatanaṃ samati-k-kamma saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Ayaṃ aṭṭhamo vimokkho.|| ||

Ime kho Ānanda, aṭṭha vimokkhā.|| ||

[36][pts][bodh][than][olds] “Yato kho Ānanda,|| bhikkhu ime aṭṭha vimokkhe anulomam pi samāpajjati,|| paṭilomam pi samāpajjati,|| anuloma-paṭilomam pi samāpajjati,|| yatth’icchakaṃ yad’icchakaṃ yāvad’icchakaṃ samāpajjati pi|| vuṭṭhāti pi,|| āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ|| paññā-vimuttiṃ|| diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati,|| ayaṃ vuccat Ānanda, bhikkhu ubhato-bhāga-vimutto,|| imāya ca Ānanda ubhato-bhāga-vimuttiyā aññā ubhato-bhāga-vimutti uttarītarā vā paṇītatarā vā n’atthi” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandī ti.|| ||

Mahānidānasuttaṃ niṭṭhitaṃ dutiyaṃ.|| ||

Nguồn : Source link https://obo.genaud.net/

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 192