Kinh Trường Bộ 14 Pali : Kinh Ðại bổn (Mahàpadàna sutta)

Kinh Trường Bộ 14 Pali : Kinh Ðại bổn (Mahàpadàna sutta)

Dīgha Nikāya

Sutta 14

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series


[1]

[1][pts] EVAṂ ME SUTAṂ.

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati|| Jetavane Anāthapiṇḍikassa ārāme Kareri-kuṭikāyaṃ.|| ||

Atha kho sambahulānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ Kareri-maṇḍala-māḷe sanni-sinnānaṃ sanni-patinānaṃ pubbe-nivāsa-paṭisaṃyuttā dhammī kathā udapādi:|| ||

“Iti pubbe nivāso,|| iti pubbe nivāso” ti.|| ||

2. Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya tesaṃ bhikkhūnaṃ imaṃ kathā-sallāpaṃ.|| ||

Atha kho Bhagavā uṭṭhāy’āsanā yena Kareri-maṇḍala-māḷo ten’upasaṅkami,|| upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

“Kāya nu’ttha bhikkhave,|| etarahi kathāya sanni-sinnā?|| ||

Kā ca pana vo antarā kathā vippakatā” ti?|| ||

3. Evaṃ vutte te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

“Idha bhante amhākaṃ pacchā-bhattaṃ piṇḍa-pāta- [2] paṭikkantānaṃ Kareri-maṇḍala-māḷe sanni-sinnānaṃ sanni-patitānaṃ pubbe-nivāsa-paṭisaṃyuttā dhammī kathā udapādi:|| ||

‘Iti pubbe-nivāso,|| iti pubbe-nivāso’ ti.|| ||

Ayaṃ kho no bhante antarā kathā vippakathā|| atha Bhagavā anuppatto” ti.|| ||

4. “Iccheyyātha no tumhe bhikkhave,|| pubbe-nivāsa-paṭisaṃyuttaṃ dhammiṃ kathaṃ sotun” ti?|| ||

“Etassa Bhagavā kālo,|| etasusa Sugata kālo,|| yaṃ Bhagavā pubbe-nivāsa-paṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya|| Bhagavato sutvā bhikkhu dhāressantī” ti.|| ||

“Tena hi bhikkhave, suṇātha,|| sādhukaṃ manasi-karotha,|| bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti|| kho te bhikkhu Bhagavato paccassosuṃ.|| ||


Bhagavā etad avoca:

5. Ito so bhikkhave, eka-navuto kappo yaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Ito so bhikkhave, eka-tiṃso kappo yaṃ Sikhī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Tasmiṃ yeva kho bhikkhave, eka-tiṃse kappe Vessabhū Bhagavā arahaṃ Sammā-SamBuddho loke udapādi|| ||

Imasmiṃ yeva kho bhikkhave, bhadda-kappe Kakusandho Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Imasmiṃ yeva kho bhikkhave, bhadda-kappe Koṇāgamano Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Imasmiṃ yeva kho bhikkhave, bhadda-kappe Kassapo Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Imasmiṃ yeva kho bhikkhave, bhadda-kappe ahaṃ etarahi arahaṃ Sammā-SamBuddho loke uppanno.|| ||

6. Vipassī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Sikhī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho [3] khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Vessabhū bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Kakusandho bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Koṇāgamano bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Kassapo bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Ahaṃ bhikkhave, etarahi arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosiṃ,|| khattiya-kule uppanno.|| ||

7. Vipassī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhū bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Kakusandho bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamano bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapo bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Ahaṃ bhikkhave, etarahi arahaṃ Sammā-SamBuddho Gotamo gottena.|| ||

8. Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa asīti vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tiṃsa vassa-sahassāni āyuppamā- [4] ṇaṃ ahosi.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa vīsatiṃ vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Mayhaṃ bhikkhave, etarahi appakaṃ āyu-p-pamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassa-sataṃ appaṃ vā bhiyyo.|| ||

9. Vipassī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Sikhī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Vessabhū bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Kakusandho bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Koṇāgamano bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Kassapo bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Ahaṃ bhikkhave, etarahi arahaṃ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

10. Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṃ nāma sāvakayugaṃ ahosi [5] aggaṃ bhadda-yugaṃ.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Mayhaṃ bhikkhave, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṃ nāma sāvakayugaṃ hoti aggaṃ bhadda-yugaṃ.|| ||

11. Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asīti-bhikkhu-sahassāni.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvākānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato sammā- [6]sambuddhassa|| eko sāvakānaṃ sannipāto ahosi tiṃsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa bhikkhave,|| Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Kassapassa bhikkhave,|| Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Mayhaṃ bhikkhave, etarahi arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi aḍḍhate’asāni bhikkhu-satāni.|| ||

Mayhaṃ bhikkhave, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

12. Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Mayhaṃ bhikkhave, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

13. Vipassissa bhikkhatva Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi|| Ban- [7] dhumatī nāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi|| Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi|| Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṃ nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi|| Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana bhikkhave, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi|| Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana bhikkhave, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi|| Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana bhikkhave, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Mayhaṃ bhikkhave, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,|| Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṃ rāja-dhānī” ti.|| ||

Idam avoca Bhagavā,|| idaṃ vatvā Sugato uṭṭhāy’āsanā vihāraṃ pāvisi.|| ||


[8] 14. Atha kho tesaṃ bhikkhūnaṃ acira-pakkantassa Bhagavato ayam antarā kathā udapādi:|| ||

“Acchariyaṃ āvuso|| abbhutaṃ āvuso|| Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā,|| yatra hi nāma Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarissati,|| nāmato pi anussarissati,|| gottato pi anussarissati,|| āyu-p-pamāṇato pi anussarissati,|| sāvaka-yugato pi anussarissati,|| sāvaka-sannipātato pi anussarissati:|| ||

‘Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,|| evaṃ nāmā|| evaṃ gottā|| evaṃ sīlā|| evaṃ dhammā|| evaṃ paññā|| evaṃ vihārī|| evaṃ vimuttā|| te Bhagavanto ahesuṃ iti pī’ ti.|| ||

Kin nu kho āvuso?|| ||

Tathāgatass’eva nu kho esā dhamma-dhātu suppaṭi-viddhā,|| yassā dhamma-dhātuyā suppaṭi-viddhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,|| nāmato pi anussarati,|| gottato pi anussarati,|| āyu-p-pamāṇato pi anussarati,|| sāvaka-yugato pi anussarati,|| sāvaka-sannipātato pi anussarati:|| ||

‘Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,|| evaṃ nāmā|| evaṃ gottā|| evaṃ sīlā|| evaṃ dhammā|| evaṃ paññā|| evaṃ vihārī|| evaṃ vimuttā|| te Bhagavanto ahesuṃ iti pī’ ti.|| ||

Udāhu devatā Tathāgatassa etam atthaṃ ārocesuṃ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chin- [9] na-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,|| nāmato pi anussarati,|| gottato pi anussarati,|| āyu-p-pamāṇato pi anussarati,|| sāvaka-yugato pi anussarati,|| sāvaka-sannipātato pi anussarati:|| ||

‘Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,|| evaṃ nāmā|| evaṃ gottā|| evaṃ sīlā|| evaṃ dhammā|| evaṃ paññā|| evaṃ vihārī|| evaṃ vimuttā|| te Bhagavanto ahesuṃ iti pī’ ti?|| ||

Ayañ ca h’idaṃ tesaṃ bhikkhūnaṃ antarā kathā vippakatā hoti.|| ||

15. Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yena,|| Kareri-maṇḍala-māḷo ten’upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

“Kāyanu’ttha bhikkhave, etarahi kathāya sanni-sinnā?|| ||

Kā ca pana vo antarā kathā vippakatā?” ti?|| ||

Evaṃ vutte te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

“Idha bhante amhākaṃ acira-pakkantassa Bhagavato ayam antarā kathā udapādi:

‘Acchariyaṃ āvuso abbhutaṃ āvuso Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā,|| yatra hi nāma Tathāgato atīte Buddhe parinibbute chinna-papañce chinna vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarissati,|| nāmato pi anussarati,|| gottato pi anussarati,|| āyu-p-pamāṇato pi anussarati,|| sāvaka-yugato pi anussarati,|| sāvaka-sannipātato pi anussarati:|| ||

“Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,|| evaṃ nāmā|| evaṃ gottā|| evaṃ sīlā|| evaṃ dhammā|| evaṃ paññā|| evaṃ vihārī|| evaṃ vimuttā|| te Bhagavanto ahesuṃ iti pī” ti.|| ||

Kin nu kho āvuso?|| ||

Tathāgatass’eva nu kho esā dhamma-dhātu suppaṭi-viddhā yassā dhamma-dhātuyā suppaṭi-viddhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,|| nāmato pi anussarati,|| gottato pi anussarati,|| āyu-p-pamāṇato pi anussarati,|| sāvaka-yugato pi anussarati,|| sāvaka-sannipātato pi anussarati:|| ||

‘Evaṃ [10] jaccā te Bhagavanto ahesuṃ iti pi,|| evaṃ nāmā|| evaṃ gottā|| evaṃ sīlā|| evaṃ dhammā|| evaṃ paññā|| evaṃ vihārī|| evaṃ vimuttā|| te Bhagavanto ahesuṃ iti pī’ ti?|| ||

Udāhu devatā Tathāgatassa etam atthaṃ ārocesuṃ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,|| nāmato pi anussarati,|| gottato pi anussarati,|| āyu-p-pamāṇato pi anussarati,|| sāvaka-yugato pi anussarati,|| sāvaka-sannipātato pi anussarati:|| ||

‘Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,|| evaṃ nāmā|| evaṃ gottā|| evaṃ sīlā|| evaṃ dhammā|| evaṃ paññā|| evaṃ vihārī|| evaṃ vimuttā|| te Bhagavanto ahesuṃ iti pī’ ti?|| ||

Ayaṃ kho no bhante antarā kathā vippakatā|| atha Bhagavā anuppatto” ti.|| ||

16. “Tathāgatass’ev’esā bhikkhave, dhamma-dhātu suppaṭi-viddhā yassā dhamma-dhātuyā suppaṭi-viddhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,|| nāmato pi anussarati,|| gottato pi anussarati,|| āyu-p-pamāṇato pi anussarati,|| sāvaka-yugato pi anussarati,|| sāvaka-sannipātato pi anussarati:|| ||

‘Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,|| evaṃ nāmā|| evaṃ gottā|| evaṃ sīlā|| evaṃ dhammā|| evaṃ paññā|| evaṃ vihārī|| evaṃ vimuttā|| te Bhagavanto ahesuṃ iti pī’ ti.|| ||

Devatā pi Tathāgatassa etam atthaṃ ārocesuṃ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,|| nāmato pi anussarati,|| gottato pi anussarati,|| āyu-p-pamāṇato pi anussarati,|| sāvaka-yugato pi anussarati,|| sāvaka-sannipātato pi anussarati:|| ||

‘Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,|| evaṃ nāmā|| evaṃ gottā|| evaṃ sīlā|| evaṃ dhammā|| evaṃ paññā|| evaṃ vihārī|| evaṃ vimuttā|| te Bhagavanto ahesuṃ iti pī’ ti.|| ||

17. Iccheyyātha no tumhe bhikkhave,|| bhiyyoso mattāya [11] pubbe-nivāsa-paṭisaṃyuttaṃ dhammiṃ kathaṃ sotun” ti?

“Etassa Bhagavā kālo,|| etassa Sugata kālo.|| ||

Yaṃ Bhagavā bhiyyoso mattāya pubbe-nivāsa-paṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya,|| Bhagavato sutvā bhikkhū dhāressantī” ti.|| ||

“Tena hi bhikkhave,|| suṇātha,|| sādhukaṃ manasi-karotha,|| bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti|| kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:

18. “Ito so bhikkhave, eka-navuto kappo|| yaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Vipassī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Vipassī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī bhikkhave, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vipassī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asīti-bhikkhu-sata-sahassaṃ.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatī [12] nāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhāni ahosi.|| ||


19. Atha kho bhikkhave, Vipassī Bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṃ okkami.|| ||

Ayam ettha dhammatā.|| ||

20. Dhammatā esā bhikkhave, yadā Bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkamati,|| atha sa-devake loke sa-Mārake sa-brahmake,|| sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamma devānaṃ devānubhāvaṃ.|| ||

Yā pi tā lokantarikā aghā asaṃvutā andhakārā andhakāra-timisā,|| yattha pi’me candima-suriyā evaṃ mahiddhikā evaṃ mah-ā-nubhāvā ābhāya nānubhonti,|| tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm’eva devānaṃ devānubhāvā.|| ||

Ye pi tattha sattā uppannā,|| te pi ten’obhāsena aññam aññaṃ sañjānanti:|| ||

‘Aññe pi kira bho santi sattā idh’ūpapannā’ ti.|| ||

Ayañ ca dasa-sahassī loka-dhātu saṃkampati sampakampati sampavedhati.|| ||

Appamāṇo ca uḷāro obhāso loke pātu-bhavati ati-k-kamm’eva devānaṃ devānubhāvaṃ.|| ||

Ayam ettha dhammatā.|| ||

21. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṃ okkanto hoti,|| cattāro naṃ deva puttā catuddisaṃ rakkhāya upagacchanti:|| ‘Mā naṃ Bodhisattaṃ vā Bodhisattamātaraṃ vā manusso vā amanusso vā koci vā viheṭhesī’ ti.|| ||

Ayam ettha dhammatā.|| ||

22. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṃ okkanto hoti,|| pakatiyā sīla-vatī Bodhisatta-mātā hoti viratā pāṇ-ā-tipātā,|| viratā adinn’ādānā,|| viratā kāmesu [13] micchā-cārā, viratā musā-vādā,|| viratā surā-meraya-majja-pamādaṭṭhānā.|| ||

Ayam ettha dhammatā.|| ||

23. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṃ okkanto hoti,|| na Bodhisatta-mātu purisesu mānasaṃ uppajjati kāma-guṇūpasaṃhitaṃ,|| anatikka-maniyā ca Bodhisatta-mātā hoti kenaci purisena ratta-cittena.|| ||

Ayam ettha dhammatā.|| ||

24. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṃ okkanto hoti,|| lābhinī Bodhisatta-mātā hoti pañcannaṃ kāma-guṇānaṃ|| sā pañcahi kāma-guṇehi samappitā samaṅgībhūtā parivāreti.|| ||

Ayam ettha dhammatā.|| ||

25. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṃ okkanto hoti,|| na Bodhisatta-mātu koci eva ābādho uppajjati|| sukhinī Bodhisatta-mātā hoti akilanta-kāyā|| Bodhisattañ ca Bodhisatta-mātā tiro-kucchi-gataṃ passati sabbaṅga-paccaṅgiṃ abhinindriyaṃ.|| ||

Seyyathā pi, bhikkhave, maṇi veeriyo subho jātimā aṭṭhaṃso suparikamma-kato accho vi-p-pasanno sabbākāra-sampanno.|| ||

Tatra’ssa suttaṃ āvutaṃ nīlaṃ vā|| pītaṃ vā|| lohitaṃ vā|| odātaṃ vā|| paṇḍu-suttaṃ vā.|| ||

Tam enaṃ cakkhumā puriso hatthe karitvā pacc’avekkheyya:|| ||

‘Ayaṃ kho maṇi veeriyo subho jātimā aṭṭhaṃso supari-kamma-kato accho vi-p-pasanno sabbākāra-sampanno.|| ||

Tatr’idaṃ suttaṃ āvutaṃ nīlaṃ vā|| pītaṃ vā|| lohitaṃ vā|| odātaṃ vā|| paṇḍusuttaṃ vā’ ti.|| ||

Evam eva kho bhikkhave, yadā Bodhisatto mātu-kucchiṃ okkanto hoti,|| na Bodhisatta-mātu koci-d-eva ābādho uppajjati,|| sukhinī Bodhisatta-mātā hoti akilanta-kāyā|| Bodhisattañ [14] ca Bodhisatta-mātā tiro-kucchi-gataṃ passati sabbaṅga-paccaṅgiṃ abhīnindriyaṃ|| ||

Ayam ettha dhammatā.|| ||

26. Dhammatā esā bhikkhave, sattāha-jāte Bodhisatte Bodhisatta-mātā kālaṃ karoti,|| Tusitaṃ kāyaṃ uppajjati.|| ||

Ayam ettha dhammatā.|| ||

27. Dhammatā esā bhikkhave, yathā aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti,|| na h’evaṃ Bodhisattaṃ Bodhisatta-mātā vijāyati|| das’eva māsāni Bodhisattaṃ Bodhisatta-mātā kucchinā pariharitvā vijāyati.|| ||

Ayam ettha dhammatā.|| ||

28. Dhammatā esā bhikkhave, yathā aññā itthikā nisinnā vā nipannā vā vijāyanti,|| na h’evaṃ Bodhisattaṃ Bodhisatta-mātā vijāyati|| ṭhitā’va Bodhisattaṃ Bodhisatta-mātā vijāyati.|| ||

Ayam ettha dhammatā.|| ||

29. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,|| devā paṭhamaṃ patigaṇhanti,|| pacchā manussā.|| ||

Ayam ettha dhammatā.|| ||

30. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,|| appatto va Bodhisatto paṭhaviṃ hoti,|| cattāro naṃ deva puttā paṭiggahetvā mātu purato ṭhapenti:|| ||

‘Attamanā devi hohi Mahesakkho|| te putto uppanno’ ti.|| ||

Ayam ettha dhammatā.|| ||

31. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,|| visado va ni-k-khamati,|| amakkhito uddena|| amakkhito semhena|| amakkhito ruhirena,|| amakkhito kenaci asucinā,|| suddho visado.|| ||

Seyyathā pi, bhikkhave, maṇi-ratanaṃ Kāsike vatthe nikkhittaṃ,|| n’eva maṇi-ratanaṃ Kāsikaṃ vatthaṃ makkheti,|| nā pi Kāsikaṃ vatthaṃ maṇi-ratanaṃ makkheti.|| ||

Taṃ kissa hetu?|| ||

Ubhinnaṃ suddhattā.|| ||

Evam eva kho bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,|| visado va ni-k-khamati,|| amakkhito uddena|| amakkhito [15] semhena|| amakkhito ruhirena|| amakkhito kenaci asucinā,|| suddho visado.|| ||

Ayam ettha dhammatā.|| ||

32. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,|| dve udakassa dhārā antaḷikkhā pātu-bhavanti.:|| ekā sītassa ekā uṇhassa,|| yena Bodhisattassa udaka-kiccaṃ karonti mātucca.|| ||

Ayam ettha dhammatā.|| ||

33. Dhammatā esā bhikkhave, sampati-jāto Bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho satta pada-vītihārena gacchati,|| setamhi chatte anuhīramāne,|| sabbā ca disā viloketi,|| āsahiñ ca vācaṃ bhāsati:|| ||

‘Aggo’ham asmi lokassa,|| jeṭṭho’ham asmi lokassa,|| seṭṭho’ham asmi lokassa,|| ayam antimā jāti,|| n’atthi’dāni puna-b-bhavo’ ti.|| ||

Ayam ettha dhammatā.|| ||

34. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,|| atha sa-devake loke sa-Mārake sa-brahmake,|| sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati,|| ati-k-kamm’eva devānaṃ devānubhāvaṃ.|| ||

Yā pi tā lokantarikā aghā asaṃvutā andhakārā andhakāra-timisā,|| yattha pi’me candima-suriyā evaṃ mahiddhikā evaṃ mah-ā-nubhāvā ābhāya nānubhonti,|| tattha pi appamāṇo uḷāro obhāso pātu bhavati ati-k-kamm’eva devānaṃ devānubhāvaṃ.|| ||

Ye pi tattha sattā uppannā,|| te pi ten’obhāsena aññam aññaṃ sañjānanti:|| ||

‘Aññe pi kira bho santi sattā idh’ūpapannā’ ti.|| ||

Ayañ ca dasa-sahassī loka-dhātu saṃkampati sampakampati sampavedhati.|| ||

Appamāṇo ca uḷāro obhāso loke pātu-bhavati ati-k-kamm’eva devānaṃ devānubhāvaṃ.|| ||

Ayam ettha dhammatā.|| ||


[16] 35. Jāte kho pana bhikkhave,|| Vipassamhi kumāre, Bandhumato rañño paṭivedesuṃ:|| ||

‘Putto te deva jāto,|| taṃ devo passatu’ ti.|| ||

Addasā kho bhikkhave, Bandhumā rājā Vipassiṃ kumāraṃ, disvā nemitte brāhmaṇe āmantāpetvā etad avoca:

‘Passantu bhonto nemittā brāhmaṇā kumāran’ ti.|| ||

Addasaṃsu kho bhikkhave,|| nemittā brāhmaṇā Vipassiṃ kumāraṃ disvā Bandhumaṃ rājānaṃ etad avocuṃ:|| ||

‘Attamano deva hohi,|| Mahesakkho te deva putto uppanno.|| ||

Lābhā te mahārāja,|| su-laddhaṃ te mahārāja,|| yassa te kule eva-rūpo putto uppanno.|| ||

36. “Ayaṃ hi deva kumāro dvattiṃsa Mahā-purisa-lakkhaṇehi samannāgato,|| yehi samannāgatassa Mahā-purisassa dve gatiyo bhavanti anaññā:|| ||

Sace agāraṃ ajjhā-vasati,|| rājā hoti cakka-vattī|| dhammiko Dhamma-rājā|| cāturanto vijitāvī|| jana-padatthāvariya-p-patto|| satta-ratana-samannāgato.|| ||

Tass’imāni satta ratanāni bhavanti,|| seyyath’īdaṃ:

Cakka-ratanaṃ|| hatthi-ratanaṃ|| assa-ratanaṃ|| maṇi-ratanaṃ|| itthi-ratanaṃ|| gahapati-ratanaṃ|| parināyaka-ratanam eva sattamaṃ.|| ||

Paro sahassaṃ kho pan’assa puttā bhavanti sūrā viraṅga-rūpā parasena-p-pamaddanā.|| ||

So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijīya ajjhā-vasati.|| ||

Sace kho pana agārasmā anagāriyaṃ pabbajati,|| arahaṃ hoti Sammā-SamBuddho loke vivatta-c-chado.|| ||


37. Katamehi c’āyaṃ dve kumāro dvattiṃsa Mahā-purisa-lakkhaṇehi samannāgato yehi samannāgatassa Mahā-purisassa dve gatiyo bhavanti anaññā?|| ||

Sace agāraṃ ajjhā-vasati,|| rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthāvariya-p-patto satta-ratana-samannāgato.|| ||

Tass’imāni satta ratanāni [17] bhavanti:|| seyyath’īdaṃ:|| ||

Cakka-ratanaṃ|| hatthi-ratanaṃ|| assa-ratanaṃ|| maṇi-ratanaṃ|| itthi-ratanaṃ|| gahapati-ratanaṃ|| parināyaka-ratanam eva sattamaṃ.|| ||

Paro sahassaṃ kho pan’assa puttā bhavanti sūrā vīraṅga-rūpā parasena-p-pamaddanā.|| ||

So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhā-vasati.|| ||

Sace kho pana agārasmā anagāriyaṃ pabbajati,|| arahaṃ hoti Sammā-SamBuddho loke vivatta-c-chado.|| ||

‘Ayaṃ hi deva kumāro suppati-ṭ-ṭhita-pādo.|| ||

Yam pāyaṃ deva kumāro suppati-ṭ-ṭhita-pādo,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Imassa deva kumārassa heṭṭhā-pāda-talesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāṇi.|| ||

Yam pi deva imassa kumārassa heṭṭhā-pāda-talesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāṇi,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro āyata-paṇhi.|| ||

Yam pāyaṃ deva kumāro āyata-paṇhi,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro dīghaṅgulī.|| ||

Yam pāyaṃ deva kumāro dīghaṅgulī,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro mudu-taluṇa-hattha-pādo.|| ||

Yam pāyaṃ deva kumāro mudu-taluṇa-hattha-pādo,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro jālahatthapādo.|| ||

Yam pāyaṃ deva kumāro jālahatthapādo,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro ussaṅkha-pādo.|| ||

Yam pāyaṃ deva kumāro ussaṅkha-pādo,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro eṇi-jaṅgho.|| ||

Yam pāyaṃ deva kumāro eṇi-jaṅgho,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro ṭhitako va anonamanto ubhohi pāṇi-talehi channukāni parimasati1 parimajjati.|| ||

Yam pāyaṃ deva kumāro ṭhitako va anonamanto ubhohi pāṇi-talehi jannukāni parimasati parimajjati,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro kosohita-vatthaguyho.|| ||

Yam pāyaṃ deva kumāro kosohita-vatthaguyho,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro suvaṇṇa-vaṇṇo kañcana-sannibhattaco.|| ||

Yam pāyaṃ deva kumāro suvaṇṇa-vaṇṇo kañcana-sannibhattaco,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro sukhumacchavi.|| ||

Sukhu- [18] mattā chaviyā rajojallaṃ kāye na upalippati.|| ||

Yam pāyaṃ deva kumāro sukhumacchavi,|| sukhumattā chaviyā rajojallaṃ kāye na upalippati,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro ekeka-lomo,|| ekekāni lo-māni loma kūpesu jātāni.|| ||

Yam pāyaṃ deva kumāro ekeka-lomo|| ekekāni lo-māni loma kūpesu jātāni,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro uddhagga-lomo|| uddhaggāni lo-māni jātāni nīlāni añjana-vaṇṇāni kuṇḍalā-vattāni dakkhiṇā-vattaka-jātāni.|| ||

Yam pāyaṃ deva kumāro uddhagga-lomo|| uddhaggāni lo-māni jātāni nīlāni añjana-vaṇṇāni kuṇḍalā-vattāni dakkhiṇā-vattaka-jātāni,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro brahmujju-gatto.|| ||

Yam pāyaṃ deva kumāro brahmujju-gatto,|| idam pi’ssa Mahā-purisassa mahā purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro sattussado.|| ||

Yam pāyaṃ deva kumāro sattussado,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro sīha-pubbaddhakāyo.|| ||

Yam pāyaṃ deva kumāro sīha-pubbaddhakāyo,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro citantaraṃso.|| ||

Yam pāyaṃ deva kumāro citantaraṃso,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro nigrodha-parimaṇḍalo yāvatakcassa kāyo tāvatakcassa vyāmo,|| yāvatakcassa vyāmo tāvatakvassa kāyo.|| ||

Yam pāyaṃ deva kumāro nigrodha-parimaṇḍalo yāvatakvassa kāyo tāvatakvassa vyāmo,|| yāvatakvassa vyāmo tāvatakvassa kāyo,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro samavatta-k-khandho.|| ||

Yam pāyaṃ deva kumāro samavatta-k-khandho,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro ras’aggasaggī.|| ||

Yam pāyaṃ deva kumāro ras’aggasaggī,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro sīha-hanu.|| ||

Yam pāyaṃ deva kumāro sīha-hanu,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro cattāḷīsa-danto.|| ||

Yam pāyaṃ deva kumāro cattāḷīsa-danto,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro sama-danto.|| ||

Yam pāyaṃ deva kumāro sama-danto,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro avivara-danto.|| ||

Yam pāyaṃ deva kumāro avivara-danto,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro susukka-dāṭho.|| ||

Yam pāyaṃ deva kumāro susukka-dāṭho,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro pahūta-jivho.|| ||

Yam pāyaṃ deva kumāro pahūta-jivho,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro brahmassaro karavīka-bhāṇī.|| ||

Yam pāyaṃ deva kumāro brahmassaro karavīka-bhāṇī,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro abhinīla-netto.|| ||

Yam pāyaṃ deva kumāro abhinīla-netto,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro go-pakhumo.|| ||

Yam pāyaṃ deva kumāro go-pakhumo,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Imassa deva kumārassa uṇṇā bhamukantare jātā odātā mudu-tūla-sannihā.|| ||

Yam pi deva imassa kumārassa uṇṇā bhamukantare jātā odātā mudu-tūla-sannibhā,|| [19] idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro uṇhīsa-sīso.|| ||

Yam pāyaṃ deva kumāro uṇhīsa-sīso,|| idam pi’ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

38. Imehi kho ayaṃ deva kumāro dvattiṃsa Mahā-purisa-lakkhaṇehi samannāgato,|| yehi samannāgatassa Mahā-purisassa dve gatiyo bhavanti anaññā.|| ||

Sace agāraṃ ajjhā-vasati,|| rājā hoti cakka-vatti|| dhammiko Dhamma-rājā|| cāturanto vijitāvī|| jana-padatthāvariya-p-patto|| satta-ratana-samannāgato.|| ||

Tass’imāni satta-ratanāni bhavanti,|| seyyath’īdaṃ|| ||

Cakka-ratanaṃ|| hatthi-ratanaṃ|| assa-ratanaṃ|| maṇi-ratanaṃ|| itthi-ratanaṃ|| gahapati-ratanaṃ|| parināyaka-ratanam eva sattamaṃ.|| ||

Paro sahassaṃ kho pan’assa puttā bhavanti sūrā vīraṅga-rūpā parasena-p-pamaddanā.|| ||

So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhā-vasati.|| ||

Sace kho pana agārasmā anagāriyaṃ pabbajati,|| arahaṃ hoti Sammā-SamBuddho loke vīvattacchado’ ti.|| ||

Atha kho bhikkhave, Bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādāpetvā sabba-kāmehi santappesi.|| ||


39. Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa dhātiyo upaṭṭhāpesi.|| ||

Aññā sudaṃ pāyenti|| aññā nahāpenti|| aññā dhārenti|| aññā aṅkena pariharanti.|| ||

Jātassa kho pana bhikkhave, Vipassissa kumārassa setacchattaṃ dhārīyittha divā c’eva rattiñ ca:|| ||

‘Mā naṃ sītaṃ vā|| uṇhaṃ vā|| tiṇaṃ vā|| rajo vā|| ussāvo vā bādha’ ti.|| ||

Jāto kho pana bhikkhave, Vipassī kumāro bahuno janassa piyo ahosi manāpo.|| ||

Seyyathā pi, bhikkhave, uppalaṃ vā|| [20] padumaṃ vā|| puṇḍarīkaṃ vā|| bahuno janassa piyaṃ manāpaṃ,|| evam eva kho, bhikkhave, Vipassī kumāro bahuno janassa piyo ahosi manāpo.|| ||

Svāssudaṃ aṅken’eva aṅkaṃ pariharīyati.|| ||

40. Jāto kho pana bhikkhave, Vipassī kumāro mañjussaro ca ahosi|| vaggu-ssaro ca|| madhura-ssaro ca|| pemanīva-ssaro ca.|| ||

Seyyathā pi bhikkhave, Himavante pabbate karavīkā nāma sakuṇa-jāti mañju-ssarā ca|| vaggu-ssarā ca|| madhura-ssarā ca|| pemanīya-ssarā ca,|| evam eva kho, bhikkhave, Vipassī kumāro mañjussaro ca ahosi|| vaggu-ssaro ca|| madhura-ssaro ca|| pemanīva-ssaro ca.|| ||

41. Jātassa kho pana bhikkhave, Vipassissa kumārassa kamma-vipākajaṃ dibbaṃ cakkhu pātur ahosi,|| yena sudaṃ samantā yojanaṃ passati divā c’eva rattiñ ca.|| ||

42. Jāto kho pana bhikkhave, Vipassī kumāro animisanto pekkhati,|| seyyathā pi devā Tāvatiṃsā.|| ||

‘Animisanto kumāro pekkhatī’ ti kho bhikkhave, Vipassissa kumārassa|| “Vipassī, Vipassī” tv’eva samaññā udapādi.|| ||

Atha kho bhikkhave, Bandhumā rājā attha-karaṇe nisinno,|| Vipassiṃ kumāraṃ aṅke nisīdāpetvā atthe [21] anusāsati.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro pitu aṅke nisinno viceyya viceyya atthe panayati ñāyena.|| ||

“Viceyya viceyya kumāro atthe panayati ñāyenā” ti kho bhikkhave, Vipassissa kumārassa bhiyyoso mattāya “Vipassī, Vipassī” tv’eva samaññā udapādi.|| ||

43. Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa tayo pāsāde kārāpesi,|| ekaṃ vassikaṃ|| ekaṃ hemantikaṃ|| ekaṃ gimhikaṃ,|| pañca kāma-guṇāni upaṭṭhāpesi.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhā pāsādaṃ orohati.|| ||

Jāti-khaṇḍaṃ niṭṭhitaṃ

§

Paṭhama Kabhāṇavāraṃ*

44. Atha kho bhikkhave, Vipassī kumāro bahunnaṃ vassānaṃ|| bahunnaṃ vassa-satānaṃ|| bahunnaṃ vassa-sahassānaṃ accayena sārathiṃ āmantesi:|| ||

‘Yojehi samma sārathi bhaddāni bhaddāni yānāni,|| uyyāna-bhūmiṃ gacchāma bhūmiṃ dassanāyā’ ti.|| ||

‘Evaṃ devā’ ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā bhaddāni bhaddāni yānāni yojapetvā Vipassissa kumārassa paṭivedesi:|| ||

‘Yuttāni kho te deva bhaddāni bhaddāni yānāni|| yassa dāni kālaṃ maññasī’ ti.|| ||

45. Atha kho bhikkhave, Vipassī kumāro bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyāna-bhūmiṃ niyyāsi.|| ||

Addasā kho bhikkhave, Vipassī kumāro uyyāna- [22] bhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasi-vaṅkaṃ bhoggaṃ daṇḍa-parāyaṇaṃ pavedhamānaṃ gacchantaṃ āturaṃ gata-yobbanaṃ.|| ||

Disvā sārathiṃ āmantesi:|| ||

“Ayam pana samma sārathi puriso kiṅ kato?|| ||

Kesā pi ssa na yathā aññesaṃ,|| kāyo pi’ssa na yathā aññesan” ti?|| ||

“Eso kho deva jiṇṇo nāmā” ti.|| ||

“Kim pan’eso samma sārathi jiṇṇo nāmā” ti?|| ||

“Eso kho deva jiṇṇo nāma:|| na dāni tena ciraṃ jīvitabbaṃ bhavissatī” ti.|| ||

“Kim pana samma sārathi aham pi jarā dhammo jaraṃ anatīto” ti?|| ||

“Tvañ ca deva mayañ c’amhā sabbe jarā dhammā jaraṃ anatītā” ti.|| ||

“Tena hi samma sārathī alan dān’ajja uyyāna-bhūmiyā,|| ito va antepuraṃ paccaniyyāhī” ti.|| ||

“Evaṃ devā” ti kho bhikkhave, sārathī Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṃ paccaniyyāsi.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

“Dhir atthu kira bho jāti nāma,|| yatra hi nāma jātassa jarā paññāyissatī” ti.|| ||

46. Atha kho bhikkhave, Bandhumā rājā sārathiṃ āmantāpetvā etad avoca:|| ||

“Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha?|| ||

Kaccī samma sārathi kumāro uyyāna-bhūmiyā atta-mano ahosī” ti?|| ||

“Na kho deva kumāro uyyāna-bhūmiyā abhiramittha.|| ||

Na kho deva kumāro uyyāna-bhūmiyā atta-mano ahosī” ti.|| ||

“Kim pana samma sārathi addasa kumāro uyyāna-bhūmiṃ niyyanto” ti?|| ||

[23] 47. Addasā kho deva, kumāro uyyāna-bhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasi-vaṅkaṃ bhoggaṃ daṇḍa-parāyaṇaṃ pavedhamānaṃ gacchantaṃ āturaṃ gata-yobbanaṃ.|| ||

Disvā maṃ etad avoca:|| ||

“Ayam pana samma sārathi puriso kiṅ kato?|| ||

Kesā pi ssa na yathā aññesaṃ,|| kāyo pi’ssa na yathā aññesan” ti?|| ||

“Eso kho deva jiṇṇo nāmā” ti.|| ||

“Kim pan’eso samma sārathi jiṇṇo nāmā” ti?|| ||

“Eso kho deva jiṇṇo nāma:|| na dāni tena ciraṃ jīvitabbaṃ bhavissatī” ti.|| ||

“Kim pana samma sārathi aham pi jarā dhammo jaraṃ anatīto” ti?|| ||

“Tvañ ca deva mayañ c’amhā sabbe jarā dhammā jaraṃ anatītā” ti.|| ||

“Tena hi samma sārathī alan dān’ajja uyyāna-bhūmiyā,|| ito va antepuraṃ paccaniyyāhī” ti.|| ||

“Evaṃ devā” ti kho ahaṃ deva, Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṃ paccaniyyāsi.|| ||

So kho kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

“Dhir atthu kira bho jāti nāma,|| yatra hi nāma jātassa jarā paññāyissatī” ti.|| ||

48. Atha kho bhikkhave, Bandhumassa rañño etad ahosi:|| ||

“Mā h’eva kho Vipassī kumāro na rajjaṃ kāresi.|| ||

Mā h’eva Vipassī kumāro agārasmā anagāriyaṃ pabbaji.|| ||

Mā h’eva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacanan” ti.|| ||

Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi yathā Vipassī kumāro rajjaṃ kāreyya,|| yatha Vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya,|| yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacanaṃ.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro pañcahi kāma-guṇehi samappito samaṅgī-bhūto parivāreti.|| ||


49. Atha kho bhikkhave, Vipassī kumāro bahunnaṃ vassānaṃ|| bahunnaṃ vassa-satānaṃ|| bahunnaṃ vassa-sahassānaṃ accayena sārathiṃ āmantesi:|| ||

‘Yojehi samma sārathi bhaddāni bhaddāni yānāni,|| uyyāna-bhūmiṃ gacchāma bhūmiṃ dassanāyā’ ti.|| ||

‘Evaṃ devā’ ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā bhaddāni bhaddāni yānāni yojapetvā Vipassissa kumārassa paṭivedesi:|| ||

‘Yuttāni kho te deva bhaddāni bhaddāni yānāni|| yassa dāni kālaṃ maññasī’ ti.|| ||

[24] 50. Addasā kho bhikkhave, Vipassī kumāro uyyāna-bhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷha-gilānaṃ sake mutta-karīse paḷipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ.|| ||

Disvā sārathiṃ āmantesi:|| ||

“Ayam pana, samma sārathi, puriso kiṅ kato?|| ||

Akkhīni pi’ssa na yathā aññesaṃ,|| saro pi’ssa na yathā aññesan” ti?|| ||

“Eso kho deva, vyādhito nāmā” ti.|| ||

“Kim pana so samma sārathi, vyādhito nāmā” ti?|| ||

“Eso kho deva, vyādhito nāma:|| app eva nāma tamhā ābādhā vuṭṭhaheyyā” ti.

“Kim pana samma sārathi, aham pi vyādhi-dhammo vyādhiṃ anatīto” ti?|| ||

“Tvañ ca deva mayañ c’amhā sabbe vyādhi-dhammā vyādhiṃ anatītā” ti.|| ||

“Tena hi samma sārathī, alan dān’ajja uyyāna-bhūmiyā|| ito va antepuraṃ paccaniyyāhī” ti.|| ||

“Evaṃ devā” ti|| kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṃ paccaniyyāsi.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

“Dhir atthu kira bho jāti nāma,|| yatra hi nāma jātassa jarā paññāyissatī|| vyādhi paññāyissati” ti.|| ||

51. Atha kho bhikkhave, Bandhumā rājā sārathiṃ āmantāpetvā etad avoca:|| ||

“Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha?|| ||

Kaccī samma sārathi kumāro uyyāna-bhūmiyā atta-mano ahosī” ti?|| ||

“Na kho deva kumāro uyyāna-bhūmiyā abhiramittha.|| ||

Na kho deva kumāro uyyāna-bhūmiyā atta-mano ahosī” ti.|| ||

“Kim pana samma sārathi addasa kumāro uyyāna-bhūmiṃ niyyanto” ti?|| ||

52. Addasā kho deva, kumāro uyyāna-bhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷha-gilānaṃ sake mutta- [25] karīse paḷipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ.|| ||

Disvā maṃ etad avoca:|| ||

“Ayam pana, samma sārathi, puriso kiṅ kato?|| ||

Akkhīni pi’ssa na yathā aññesaṃ,|| saro pi’ssa na yathā aññesan” ti?|| ||

“Eso kho deva, vyādhito nāmā” ti.|| ||

“Kim pana so samma sārathi, vyādhito nāmā” ti?|| ||

“Eso kho deva, vyādhito nāma:|| app eva nāma tamhā ābādhā vuṭṭhaheyyā” ti.

“Kim pana samma sārathi, aham pi vyādhi-dhammo vyādhiṃ anatīto” ti?|| ||

“Tvañ ca deva mayañ c’amhā sabbe vyādhi-dhammā vyādhiṃ anatītā” ti.|| ||

“Tena hi samma sārathī, alan dān’ajja uyyāna-bhūmiyā|| ito va antepuraṃ paccaniyyāhī” ti.|| ||

“Evaṃ devā” ti|| kho ahaṃ deva, Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṃ paccaniyyāsi.|| ||

So kho deva, kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

“Dhir atthu kira bho jāti nāma,|| yatra hi nāma jātassa jarā paññāyissatī|| vyādhi paññāyissati” ti.|| ||

53. Atha kho bhikkhave, Bandhumassa rañño etad ahosi:|| ||

“Mā h’eva kho Vipassī kumāro na rajjaṃ kāresi.|| ||

Mā h’eva Vipassī kumāro agārasmā anagāriyaṃ pabbaji.|| ||

Mā h’eva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacanan” ti.|| ||

Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi yathā Vipassī kumāro rajjaṃ kāreyya,|| yatha Vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya,|| yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacanaṃ.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro pañcahi kāma-guṇehi samappito samaṅgī-bhūto parivāreti.|| ||


54. Atha kho bhikkhave, Vipassī kumāro bahunnaṃ vassānaṃ|| bahunnaṃ vassa-satānaṃ|| bahunnaṃ vassa-sahassānaṃ|| accayena sārathiṃ āmantesi:|| ||

‘Yojehi samma sārathi bhaddāni bhaddāni yānāni,|| uyyāna-bhūmiṃ gacchāma bhūmiṃ dassanāyā’ ti.|| ||

‘Evaṃ devā’ ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā bhaddāni bhaddāni yānāni yojapetvā Vipassissa kumārassa paṭivedesi:|| ||

‘Yuttāni kho te deva bhaddāni bhaddāni yānāni|| yassa dāni kālaṃ maññasī’ ti.|| ||

Atha kho bhikkhave, Vipassī kumāro bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyāna-bhūmiṃ niyyāsi.|| ||

55. Addasā kho bhikkhave, Vipassī kumāro uyyāna-bhūmiṃ niyyanto mahā-jana-kāyaṃ sanni-patitaṃ nānārattāṇañ ca dussānaṃ milātaṃ kayiramānaṃ.|| ||

Disvā sārathiṃ āmantesi:|| ||

“Kin nu kho so samma sārathi,|| mahājana-kāyo sanni-patito,|| nānārattāṇañ ca dussānaṃ milātaṃ kayiratī” ti?|| ||

[26] “Eso kho deva, kāla-kato nāmā” ti.|| ||

“Tena hi samma sārathi, yena so kāla-kato tena rathaṃ pesehī” ti.|| ||

“Evaṃ devā” ti|| kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā yena so kāla-kato tena rathaṃ pesesi.|| ||

56. Addasā kho bhikkhave, Vipassī kumāro petaṃ kāla-kataṃ.|| ||

Disvā sārathiṃ āmantesi:|| ||

“Kim panāyaṃ samma sārathi, kāla-kato nāmā” ti?|| ||

“Eso kho deva kāla-kato nāma:|| ||

Na dāni taṃ dakkhinti mātā vā pitā vā aññe vā ñāti-sālohitā.|| ||

So pi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñāti-sālohite” ti.|| ||

“Kim pana samma sārathi, aham pi maraṇa dhammo maraṇaṃ anatīto?|| ||

Mam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā?|| ||

Aham pi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñāti-sālohite” ti?|| ||

“Tvañ ca deva, mayañ c’amhā sabbe maraṇa-dhammā maraṇaṃ anatītā.|| ||

Tam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā.|| ||

Tvam pi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñāti-sālohite” ti.|| ||

“Tena hi samma sārathī, alan dān’ajja uyyāna-bhūmiyā|| ito va antepuraṃ paccaniyyāhī” ti.|| ||

“Evaṃ devā” ti|| kho ahaṃ deva, Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṃ paccaniyyāsi.|| ||

So kho deva, kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

“Dhir atthu kira bho jāti nāma,|| yatra hi nāma jātassa jarā paññāyissati|| vyādhi paññāyissati|| maraṇaṃ paññāyissatī” ti.|| ||

57. Atha kho bhikkhave, Bandhumā rājā sārathiṃ āmantāpetvā etad avoca:|| ||

“Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha?|| ||

Kaccī samma sārathi kumāro uyyāna-bhūmiyā atta-mano ahosī” ti?|| ||

[27] “Na kho deva kumāro uyyāna-bhūmiyā abhiramittha.|| ||

Na kho deva kumāro uyyāna-bhūmiyā atta-mano ahosī” ti.|| ||

“Kim pana samma sārathi addasa kumāro uyyāna-bhūmiṃ niyyanto” ti?|| ||

58. Addasā kho deva, kumāro uyyāna-bhūmiṃ niyyanto mahā-jana-kāyaṃ sanni-patitaṃ nānārattāṇañ ca dussānaṃ milātaṃ kayiramānaṃ.|| ||

Disvā maṃ etad avoca:|| ||

“Kin nu kho so samma sārathi,|| mahājana-kāyo sanni-patito,|| nānārattāṇañ ca dussānaṃ milātaṃ kayiratī” ti?|| ||

“Eso kho deva, kāla-kato nāmā” ti.|| ||

“Tena hi samma sārathi, yena so kāla-kato tena rathaṃ pesehī” ti.|| ||

“Evaṃ devā” ti|| kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā yena so kāla-kato tena rathaṃ pesesi.|| ||

59. Addasā deva, kumāro petaṃ kāla-kataṃ.|| ||

Disvā maṃ etad avoca:|| ||

“Kim panāyaṃ samma sārathi, kāla-kato nāmā” ti?|| ||

“Eso kho deva kāla-kato nāma:|| ||

Na dāni taṃ dakkhinti mātā vā pitā vā aññe vā ñāti-sālohitā.|| ||

So pi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñāti-sālohite” ti.|| ||

“Kim pana samma sārathi, aham pi maraṇa dhammo maraṇaṃ anatīto?|| ||

Mam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā?|| ||

Aham pi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñāti-sālohite” ti?|| ||

“Tvañ ca deva, mayañ c’amhā sabbe maraṇa-dhammā maraṇaṃ anatītā.|| ||

Tam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā.|| ||

Tvam pi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñāti-sālohite” ti.|| ||

“Tena hi samma sārathī, alan dān’ajja uyyāna-bhūmiyā|| ito va antepuraṃ paccaniyyāhī” ti.|| ||

“Evaṃ devā” ti|| kho ahaṃ deva, Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṃ paccaniyyāsi.|| ||

So kho deva, kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

“Dhir atthu kira bho jāti nāma,|| yatra hi nāma jātassa jarā paññāyissati|| vyādhi paññāyissati|| maraṇaṃ paññāyissatī” ti.|| ||

60. Atha kho bhikkhave, Bandhumassa rañño etad ahosi:|| ||

“Mā h’eva kho Vipassī kumāro na rajjaṃ kāresi.|| ||

Mā h’eva Vipassī kumāro agārasmā anagāriyaṃ pabbaji.|| ||

[28] Mā h’eva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacanan” ti.|| ||

Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi yathā Vipassī kumāro rajjaṃ kāreyya,|| yatha Vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya,|| yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacanaṃ.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro pañcahi kāma-guṇehi samappito samaṅgī-bhūto parivāreti.|| ||


61. Atha kho bhikkhave, Vipassī kumāro bahunnaṃ vassānaṃ|| bahunnaṃ vassa-satānaṃ|| bahunnaṃ vassa-sahassānaṃ|| accayena sārathiṃ āmantesi:|| ||

‘Yojehi samma sārathi bhaddāni bhaddāni yānāni,|| uyyāna-bhūmiṃ gacchāma bhūmiṃ dassanāyā’ ti.|| ||

‘Evaṃ devā’ ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā bhaddāni bhaddāni yānāni yojapetvā Vipassissa kumārassa paṭivedesi:|| ||

‘Yuttāni kho te deva bhaddāni bhaddāni yānāni|| yassa dāni kālaṃ maññasī’ ti.|| ||

Atha kho bhikkhave, Vipassī kumāro bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyāna-bhūmiṃ niyyāsi.|| ||

62. Addasā kho bhikkhave, Vipassī kumāro uyyāna-bhūmiṃ niyyanno purisaṃ bhaṇḍuṃ pabba-jitaṃ kāsāvavasanaṃ.|| ||

Disvā sārathiṃ āmantesi:|| ||

“Ayam pana samma sārathi, puriso kiṅ kato?|| ||

Sīsam pi’ssa na yathā aññesaṃ,|| vatthāni pi’ssa na yathā aññesan” ti?|| ||

“Eso kho deva, pabba-jito nāmā’ ti.|| ||

Kim pan’eso samma sārathi, pabba-jito nāmā” ti?|| ||

“Eso kho deva pabba-jito nāma:|| ||

‘Sādhu Dhamma-cariyā,|| sādhu sama-cariyā,|| sādhu kusala-kiriyā,|| sādhu puñña-kiriyā,|| sādhu avihiṃsā,|| sādhu bhūtānukampā” ti.|| ||

“Sādhu kho so samma sārathi, pabba-jito nāma.|| ||

Sādhu [29] samma sārathi, Dhamma-cariyā,|| sādhu sama-cariyā,|| sādhu kusala-kiriyā,|| sādhu puñña-kiriyā,|| sādhu avihiṃsā,|| sādhu bhūtānukampā.|| ||

Tena hi samma sārathi,|| yena so pabba-jito tena rathaṃ pesehī” ti.|| ||

“Evaṃ devā” ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā yena so pabba-jito tena rathaṃ pesesi.|| ||

Atha kho bhikkhave, Vipassī kumāro taṃ pabba-jitaṃ etad avoca:|| ||

“Tvam pana samma kiṅ kato?|| ||

Sīsam pi tena na yathā aññesaṃ,|| vatthāni pi te na yathā aññesan” ti?|| ||

“Ahaṃ kho deva, pabba-jito nāmā” ti.|| ||

“Kiṃ pana tvaṃ samma pabba-jito nāmā” ti?|| ||

“Ahaṃ kho deva pabba-jito nāma,|| sādhu Dhamma-cariyā,|| sādhu sama-cariyā,|| sādhu kusala-kiriyā,|| sādhu puñña-kiriyā,|| sādhu avihiṃsā,|| sādhu bhūtānukampā” ti.|| ||

“Sādhu kho tvaṃ samma, pabba-jito nāma,|| sādhu Dhamma-cariyā,|| sādhu sama-cariyā,|| sādhu kusala-kiriyā,|| sādhu puñña-kiriyā,|| sādhu avihiṃsā,|| sādhu bhūtānukampā” ti.

63. Atha kho bhikkhave, Vipassī kumāro sārathiṃ āmantesi:|| ||

“Tena hi samma sārathi,|| rathaṃ ādāya ito va antepuraṃ paccaniyyāhi.|| ||

Ahaṃ pana idh’eva kesa-massuṃ obhāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmī” ti.|| ||

“Evaṃ devā” ti|| kho bhikkhave, sārathī,|| Vipassissa kumārassa paṭi-s-sutvā|| rathaṃ ādāya tato va antepuraṃ paccaniyyāsi.|| ||

Vipassī pana bhikkhave, kumāro tatth’eva kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.|| ||

64. Assosi kho bhikkhave, Bandhumatiyā rāja-dhāniyā mahā-jana-kāyo catur-ā-sīti-pāṇa-sahassāni:|| ||

“Vipassī kira kumāro kesa-massuṃ ohāretvā kāsāyāni vatthāni [30] acchādetvā agārasmā anagāriyaṃ pabba-jito” ti.|| ||

Sutvāna tesaṃ etad ahosi|| ||

“Na hi nūna so orako Dhamma-Vinayo,|| na sā orakā pabbajjā,|| yattha Vipassī kumāro kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito.|| ||

Vipassī pi nāma kumāro kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati,|| kim aṅga pana na mayan” ti?|| ||

Atha kho so bhikkhave, maha-janakāyo catur-ā-sīti-pāṇa-sahassāni kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā Vipassiṃ Bodhisattaṃ agārasmā anagāriyaṃ pabba-jitaṃ anupabbajiṃsu.|| ||

Tāya sudaṃ bhikkhave, parisāya parivuto Vipassi Bodhisatto gāma-nigama-rāja-dhānīsu cārikaṃ carati.|| ||

65. Atha kho bhikkhave, Vipassissa Bodhisattassa raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

“Na kho me taṃ paṭirūpaṃ yo’haṃ ākiṇṇo viharāmi|| ||

Yan nūn-ā-haṃ eko gaṇamhā vūpakaṭṭho vihareyyan” ti.|| ||

Atha kho bhikkhave, Vipassī Bodhisatto aparena samayena eko gaṇasmā vūpakaṭṭho vihāsi.|| ||

Aññen’eva tāni catur-ā-sīti-pabba-jita-sahassāni agamaṃsu,|| aññena Vipassī Bodhisatto.|| ||

66. Atha kho bhikkhave, Vipassissa Bodhisattassa vāsūpagatassa raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

“Kicchaṃ vatāyaṃ loko āpanno,|| jāyati ca jīyati mīyati ca cavati ca uppajjati ca.|| ||

Atha ca pan’imassa duk- [31] khassa nissaraṇaṃ na-p-pajānāti jarā-maraṇassa.|| ||

Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarā-maraṇassā” ti?|| ||

67. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho sati jarā-maraṇaṃ hoti,|| kim paccayā jarā-maraṇan” ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Jātiyā kho sati jarā-maraṇaṃ hoti,|| jāti-paccayā jarā-maraṇan” ti.|| ||

68. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho sati jāti hoti,|| kim paccayā jātī” ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Bhave kho sati jāti hoti,|| bhava paccayā jātī” ti.|| ||

69. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho sati bhavo hoti,|| kim paccayā bhavo” ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Upādāne kho sati bhavo hoti,|| upādāna-paccayā bhavo” ti.|| ||

70. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho sati upādānaṃ hoti,|| kim paccayā upādānan” ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Taṇhāya kho sati upādānaṃ hoti,|| taṇhā-paccayā upādānan” ti.

71. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho sati taṇhā hoti,|| kim paccayā taṇhā” ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Vedanāya kho sati taṇhā hoti,|| vedanā-paccayā taṇhā” ti.|| ||

72. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho sati vedanā hoti,|| kim paccayā vedanā” ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa [32] yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Phasse kho sati vedanā hoti,|| phassa-paccayā vedanā” ti.|| ||

73. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho sati phasso hoti,|| kim paccayā phasso” ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Saḷāyatane kho sati phasso hoti,|| saḷāyatana-paccayā phasso” ti.|| ||

74. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho sati saḷāyatanaṃ hoti,|| kim paccayā saḷāyatanan”ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Nāma-rūpe kho sati saḷāyatanaṃ hoti,|| nāma-rūpa-paccayā saḷāyatanan” ti.

75. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho sati nāma-rūpaṃ hoti,|| kim paccayā nāma-rūpan” ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Viññāṇe kho sati nāma-rūpaṃ hoti,|| viññāṇa-paccayā nāma-rūpan” ti.

76. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho sati viññāṇaṃ hoti,|| kim paccayā viññāṇan” ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Nāma-rūpe kho sati viññāṇaṃ hoti,|| nāma-rūpa-paccayā viññāṇan” ti.|| ||

77. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Paccudāvattati kho idaṃ viññāṇaṃ,|| nāma-rūpamhā,|| nā paraṃ gacchati.|| ||

Ettāvatā jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā,|| yad idaṃ nāma-rūpa-paccayā viññāṇaṃ,|| viññāṇa-paccayā nāma-rūpaṃ,|| nāma-rūpa-paccayā saḷāyatanaṃ,|| saḷāyatana-paccayā phasso,|| phassa-paccayā vedanā,|| vedanā-paccayā [33] taṇhā,|| taṇhā paccayā upādānaṃ,|| upādāna-paccayā bhavo,|| bhava-paccayā jāti,|| jāti-paccayā jarā-maraṇaṃ|| soka-parideva-dukkha-domanass-ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hotī” ti.|| ||

78. “Samudayo, samudayo” ti|| kho bhikkhave, Vipassissa Bodhisattassa|| pubbe ananussutesu dhammesu cakkhuṃ udapādi,|| ñāṇaṃ udapādi,|| paññā udapādi,|| vijjā udapādi,|| āloko udapādi.|| ||


79. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi|| ||

“Kim hi nu kho sati jarā-maraṇaṃ na hoti,|| kissa nirodhā jarā-maraṇa-nirodho” ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Jātiyā kho asati jarā-maraṇaṃ na hoti,|| jāti nirodho jarā-maraṇa-nirodho” ti.|| ||

80. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho asati jāti na hoti,|| kissa nirodhā jāti-nirodho” ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Bhave kho asati jāti na hoti,|| bhava-nirodhā jāti-nirodho” ti.|| ||

81. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho asati bhavo na hoti,|| kissa nirodhā bhava-nirodho” ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattatassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Upādāne kho asati bhavo na hoti,|| upādāna-nirodhā bhava-nirodho” ti.|| ||

82. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho asati upādānaṃ na hoti,|| kissa nirodhā upādāna-nirodho” ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

Taṇhāya kho asati upādānaṃ na hoti,|| taṇhā-nirodhā upādāna-nirodho” ti.|| ||

83. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho asati taṇhā na hoti,|| kissa nirodhā taṇhā-nirodho” ti.|| ||

Atha kho bhikkhatva Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhi- [34] samayo:|| ||

“Vedanāya kho asati taṇhā na hoti,|| vedanā nirodhā taṇhā-nirodho” ti.|| ||

84. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

‘Kim hi nu kho asati vedanā na hoti,|| kissa nirodhā vedanā-nirodho” ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhīsamayo:|| ||

“Phasso kho asati vedanā na hoti,|| phassa-nirodhā vedanā-nirodho” ti.|| ||

85. Atha kho bhikkhave, Vipassisasa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho asati phasso na hoti,|| kissa nirodhā phassa-nirodho” ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Saḷāyatane kho asati phasso na hoti,|| saḷāyatana nirodhā phassa-nirodho” ti.|| ||

86. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho asati saḷāyatanaṃ na hoti,|| kissa nirodhā saḷāyatana nirodho” ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“Nāma-rūpe kho asati saḷāyatanaṃ na hoti,|| nāma-rūpa-nirodhā saḷāyatana-nirodho” ti.|| ||

87. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Kim hi nu kho asati nāma-rūpaṃ na hoti,|| kissa nirodhā nāma-rūpa-nirodho” ti?|| ||

Atha kho bhikkhave, vipassassa Bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

“Viññāṇe kho asati nāma-rūpaṃ na hoti,|| viññāṇa-nirodhā nāma-rūpa-nirodho” ti.|| ||

88. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

‘Kim hi nu kho asati viññāṇaṃ na hoti,|| kissa nirodhā viññāṇa-nirodho” ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

“nāma-rūpe kho asati viññāṇaṃ na hoti|| nāma-rūpa-nirodhā viññāṇa-nirodho” ti.|| ||

89. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

“Adhigato kho myāyaṃ vipassanā-Maggo bo- [35] dhāya:|| yad idaṃ nāma-rūpa-nirodhāya viññāṇa-nirodho,|| viññāṇa-nirodhā nāma-rūpa-nirodho,|| nāma-rūpa-nirodhā saḷāyatana-nirodho,|| saḷāyatana-nirodhā phassa-nirodho,|| phassa-nirodhā vedanā-nirodho,|| vedanā-nirodhā taṇhā-nirodho,|| taṇhā-nirodhā upādāna-nirodho,|| upādāna-nirodhā bhava-nirodho,|| bhava-nirodhā jāti-nirodho,|| jāti-nirodhā jarā-maraṇaṃ,|| soka-parideva-dukkha-domanass’upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī” ti.|| ||

“Nirodho, nirodho” ti|| kho bhikkhave, Vipassissa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,|| ñāṇaṃ udapādi,|| paññā udapādi,|| vijjā udapādi,|| āloko udapādi.

90. Atha kho bhikkhave, Vipassī Bodhisatto aparena samayena pañcas’ūpādāna-k-khandhesu udaya-vyayānupassī vihāsi:|| ||

“Iti rūpaṃ,|| iti rūpassa samudayo,|| iti rūpassa atthaṅ-gamo.|| ||

Iti vedanā,|| iti vedanāya samudayo,|| iti vedanāya atthaṅ-gamo.|| ||

Iti saññā,|| iti saññāya samudayo,|| iti saññāya atthaṅ-gamo.|| ||

Iti saṅkhārā,|| iti saṅkhārānaṃ samudayo,|| iti saṅkhārānaṃ atthaṅ-gamo.|| ||

Iti viññāṇaṃ,|| iti viññāṇassa samudayo,|| iti viññāṇassa atthaṅ-gamo” ti.|| ||

Tassa pañcasu upādāna-k-khandhesu udaya-vyavayānupassino viharato na cirass’eva anupādāya āsavehi cittaṃ vimucci” ti.|| ||

Dutiyaṃ bhāṇavāraṃ niṭṭhitaṃ

§

91. Atha kho bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa etad ahosi:|| ||

“Yan nūn-ā-haṃ dhammaṃ deseyyan” ti.|| ||

Atha kho bhikkhave, Vipassissa Bhagavato arahato [36] Sammā Sambuddhassa etad ahosi:|| ||

“Adhigato kho me āyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita-vedanīyo.|| ||

Ālayā-rāmā kho panāyaṃ pajā|| ālaya-ratā|| ālaya-sammuditā.|| ||

Ālayā-rāmāya kho pana pajāya|| ālaya-ratāya|| ālaya-sammuditāya|| duddasaṃ idaṃ ṭhānaṃ yad idaṃ ida-paccayatā paṭicca-samuppādo.|| ||

Idam pi kho ṭhānaṃ duddasaṃ yad idaṃ sabba-saṅkhāra-samatho sabbūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṃ.|| ||

Ahañ c’eva kho pana Dhammaṃ deseyyaṃ,|| pare ca me na ājāneyyuṃ,|| so mam’assa kilamatho,|| sā mam’assa vīhesā” ti.|| ||

92. Api’ssu bhikkhave, Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ, imā anacchariyā gāthā paṭibhaṃsu pubbe a-s-suta-pubbā:|| ||

“Kicchena me adhigataṃ halan dāni pakāsituṃ,|| Rāga-dosa-paretehi nāyaṃ dhammo su-sambudho|| Paṭisota-gāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,|| Rāga-rattā na dakkhinti tamokkhandhena āvaṭā” ti.|| ||

Iti ha bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa paṭisaṃcikkhato appossukkatāya cittaṃ nami,|| no dhamma-desanāya.|| ||

93. Atha kho bhikkhave, aññatarassa Mahā-Brahmuno Vipassissa Bhagavato arahato Sammā Sambuddhassa cetasā ceto-parivitakkam aññāya [37] etad ahosi:|| ||

“Nassati vata bho loko,|| vinassati vata bholoko,|| yatra hi nāma Vipassissa Bhagavato arahato Sammā Sambuddhassa appossukkatāya cittaṃ namati,|| no Dhamma-desanāyā” ti.|| ||

94. Atha kho so bhikkhave, Mahā-brahmā|| seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,|| pasāritaṃ vā bāhaṃ sammiñjeyya,|| evam eva Brahmaloke antara-hito Vipassissa Bhagavato arahato Sammā Sambuddhassa purato pātur ahosi.|| ||

Atha kho bhikkhave, Mahā-Brahmā ekaṃsaṃ uttarā-saṅgaṃ karitvā dakkhīṇaṃ jānu-maṇḍalaṃ puthuviyaṃ nihantvā,|| yena Vipassī Bhagavā arahaṃ Sammā-SamBuddho ten añjaliṃ panāmetvā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avoca:|| ||

“Desetu bhante Bhagavā dhammaṃ,|| desetu Sugato dhammaṃ.|| ||

Santi sattā apparajakkha-jātikā.|| ||

Assavanatā Dhammassa parihāyanti.|| ||

Bhavissanti Dhammassa aññātāro” ti.|| ||

95. Atha kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho Mahā-Brahmānaṃ etad avoca:|| ||

“Mayham pi kho brahme, etad ahosi:|| ||

“Yan nūn-ā-haṃ dhammaṃ deseyyan” ti.|| ||

Tassa mayhaṃ Brahme etad ahosi:|| ||

“Adhigato kho me āyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita-vedanīyo.|| ||

Ālayā-rāmā kho panāyaṃ pajā|| ālaya-ratā|| ālaya-sammuditā.|| ||

Ālayā-rāmāya kho pana pajāya|| ālaya-ratāya|| ālaya-sammuditāya|| duddasaṃ idaṃ ṭhānaṃ yad idaṃ ida-paccayatā paṭicca-samuppādo.|| ||

Idam pi kho ṭhānaṃ duddasaṃ,|| yad idaṃ sabba-saṅkhāra-samatho sabbūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṃ.|| ||

Ahañ c’eva kho pana Dhammaṃ deseyyaṃ,|| pare ca me na ājāneyyuṃ,|| so mam’assa kilamatho,|| sā mam’assa vīhesā” ti.|| ||

Api’ssu maṃ [38] Brahme, imā anacchariyā gāthā paṭibhaṃsu pubbe a-s-suta-pubbā:|| ||

“Kicchena me adhigataṃ halan dāni pakāsituṃ,|| Rāga-dosa-paretehi nāyaṃ dhammo su-sambudho|| Paṭisota-gāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,|| Rāga-rattā na dakkhinti tamokkhandhena āvaṭā” ti.|| ||

Iti ha me Brahme paṭisaṃcikkhato appossukkatāya cittaṃ nami,|| no dhamma-desanāya” ti.|| ||

96. Dutyam pi kho bhikkhave, so Mahā-Brahmā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avoca:|| ||

“Desetu bhante Bhagavā dhammaṃ,|| desetu Sugato dhammaṃ.|| ||

Santi sattā apparajakkha-jātikā.|| ||

Assavanatā Dhammassa parihāyanti.|| ||

Bhavissanti Dhammassa aññātāro” ti.|| ||

Dutyam pi, Vipassī Bhagavā arahaṃ Sammā-SamBuddho Mahā-Brahmānaṃ etad avoca:|| ||

“Mayham pi kho brahme, etad ahosi:|| ||

“Yan nūn-ā-haṃ dhammaṃ deseyyan” ti.|| ||

Tassa mayhaṃ Brahme etad ahosi:|| ||

“Adhigato kho me āyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita-vedanīyo.|| ||

Ālayā-rāmā kho panāyaṃ pajā|| ālaya-ratā|| ālaya-sammuditā.|| ||

Ālayā-rāmāya kho pana pajāya|| ālaya-ratāya|| ālaya-sammuditāya|| duddasaṃ idaṃ ṭhānaṃ yad idaṃ ida-paccayatā paṭicca-samuppādo.|| ||

Idam pi kho ṭhānaṃ duddasaṃ,|| yad idaṃ sabba-saṅkhāra-samatho sabbūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṃ.|| ||

Ahañ c’eva kho pana Dhammaṃ deseyyaṃ,|| pare ca me na ājāneyyuṃ,|| so mam’assa kilamatho,|| sā mam’assa vīhesā” ti.|| ||

Api’ssu maṃ Brahme, imā anacchariyā gāthā paṭibhaṃsu pubbe a-s-suta-pubbā:|| ||

“Kicchena me adhigataṃ halan dāni pakāsituṃ,|| Rāga-dosa-paretehi nāyaṃ dhammo su-sambudho|| Paṭisota-gāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,|| Rāga-rattā na dakkhinti tamokkhandhena āvaṭā” ti.|| ||

Iti ha me Brahme paṭisaṃcikkhato appossukkatāya cittaṃ nami,|| no dhamma-desanāya” ti.|| ||

97. Tatiyam pi kho bhikkhave, so Mahā-Brahmā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avoca:|| ||

“Desetu bhante Bhagavā dhammaṃ,|| desetu Sugato dhammaṃ.|| ||

Santi sattā apparajakkha-jātikā.|| ||

Assavanatā Dhammassa parihāyanti.|| ||

Bhavissanti Dhammassa aññātāro” ti.|| ||

98. Atha kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho Brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddha-cakkhunā lokaṃ volokesi.|| ||

Addasā kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho buddha-cakkhunā lokaṃ volokento,|| satte appa-rajakkhe mahā-rajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paraloka-vajja-bhaya-dassāvino viharante, appekacce na paraloka-vajja-bhaya-dassāvino viharante.|| ||

Seyyathā pi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni anto-nimugga-posīni,|| appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni,|| appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma ṭhanti anupalittāni udakena,|| [39] evam eva kho, bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho buddha-cakkhunā lokaṃ volokento addasa satte appa-rajakkhe mahā-rajakkhe tikkhindriye mudindiye svākāre dvākāre suviññāpaye duviññāpaye,|| appekacce paraloka-vajja-bhaya-dassāvino viharante.|| ||

99. Atha kho so bhikkhave, Mahā-Brahmā Vipassissa Bhagavato arahato Sammā Sambuddhassa cetasā ceto-parivitakkam aññāya Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ gāthāhi ajjhabhāsi:|| ||

“Sele yathā pabbata-muddhaniṭaṭhito|| Yathā pi passe janataṃ samantato,|| Tath’ūpamaṃ dhammamayaṃ Sumedha|| Pāsādam āruyha samanta-cakkhu,|| Sokāvatiṇṇaṃ janataṃ apeta-soko|| Avekkhassu jāti-jarābhibhūtaṃ.|| Uṭṭhehi vīra vijita-saṅgāma sattha-vāha aṇana vicara loke. Desetu Bhagavā dhammaṃ, aññātāro bhavissantī” ti.|| ||

100. Atha kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho taṃ Mahā-Brahmānaṃ gāthāya paccabhāsi:|| ||

“Apārutā tesaṃ amatassa dvārā|| Ye sotavanto pamuñcantu saddhaṃ|| vihiṃsa-saññī paguṇaṃ n’abhāsiṃ|| Dhammaṃ paṇītaṃ manujesu Brahme” ti.|| ||

Atha kho so bhikkhave, Mahā-Brahmā:|| ||

“Katāvakāso kho’mhi Vipassinā Bhagavatā arahatā Sammā-SamBuddhena Dhamma-desanāyā” ti.|| ||

Vipassiṃ Bhagavantaṃ [40] Arahantaṃ Sammā-Sambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ev’antara-dhāyi.|| ||

101. Atha kho bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa etad ahosi:|| ||

“Kassa nu kho ahaṃ paṭhamaṃ Dhammaṃ deseyyaṃ,|| ko imaṃ dhammaṃ khippam eva ājānissatī” ti?|| ||

Atha kho bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa etad ahosi:|| ||

“Ayaṃ kho Khaṇḍo ca rāja-putto Tisso ca purohita-putto Bandhumatiyā rāja-dhāniyā paṭivasanti paṇḍitā viyattā medhāvino dīgha-rattaṃ apparajakkha-jātikā.|| ||

Yan nūn-ā-haṃ Khaṇḍassa ca rāja-puttassa Tissassa ca purohita-puttassa paṭhamaṃ Dhammaṃ deseyyaṃ.|| ||

Te imaṃ dhammaṃ khippameva ājānissantī” ti.|| ||

102. Atha kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho,|| seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,|| pasāritaṃ vā bāhaṃ sammiñjeyya,|| evam eva bodhi-rukkha-mūle antara-hito Bandhumatiyā rāja-dhāniyā Kheme Miga-dāye pātur ahosi.|| ||

Atha kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho dāya-pālaṃ āmantesi:|| ||

“Ehi tvaṃ samma dāya-pāla Bandhumatiṃ rāja-dhāniṃ pavisitvā Khaṇḍañ ca rāja-puttaṃ Tissañ ca purohita-puttaṃ etad avoca:|| ||

“Vipassī bhante Bhagavā arahaṃ Sammā-SamBuddho Bandhumatiṃ rāja-dhāniṃ anuppatto Kheme Miga-dāye viharati.|| ||

So tumhākaṃ dassana-kāmo” ti.|| ||

“Evaṃ bhante” ti kho bhikkhave, dāya-pālo Vipassissa Bhagavato arahato Sammā Sambuddhassa paṭi-s-sutvā Bandhumatiṃ rāja-dhāniṃ pavisitvā Khaṇḍañ ca rāja-puttaṃ Tissañ ca purohita-puttaṃ etad avoca:|| ||

“Vipassī bhante Bhagavā arahaṃ Sammā-SamBuddho Bandhumatiṃ rāja-dhāniṃ anuppatto Kheme Miga-dāye viharati.|| ||

So tumhākaṃ dassana-kāmo” ti.|| ||

103. Atha kho bhikkhave, Khaṇḍo ca rāja-putto Tisso [41] vā purohita-putto bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi Bandhumatiyā rāja-dhāniyā niyyaṃsu,|| yena Khemo Migadāyo tena pāyaṃsu.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccerohitvā pattikā va yena Vipassī Bhagavā arahaṃ samamāsambuddho ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

104. Tesaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho ānupubbiṃ-kathaṃ kathesi,|| seyyath’īdaṃ:|| dāna-kathaṃ|| sīla-kathaṃ|| sagga-kathaṃ|| kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi.|| ||

Yadā te Bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇa-citte udagga-citte pasanna-citte,|| atha yā Buddhānaṃ sāmukkaṃ-sikā dhamma-desanā taṃ pakāsesi:|| dukkhaṃ,|| samudayaṃ,|| nirodhaṃ,|| Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya,|| evam eva Khaṇḍassa ca rāja-puttassa ca Tissassa ca purohita-puttassa tasmiṃ yeva āsane virajaṃ vīta-malaṃ dhamma-cakkhuṃ udapādi:|| ||

“Yaṃ kiñci samudaya-dhammaṃ,|| sabban taṃ nirodha-dhamman” ti.|| ||

105. Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-pattā apara-paccayā satthu sāsane Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avocuṃ:|| ||

“Abhikkntaṃ bhante,|| abhikkantaṃ bhante!|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,|| paṭicchantaṃ vā vivareyya,|| mūḷhassa vā Maggaṃ ācikkheyya,|| andha-kāre vā tela-pajjotaṃ dhāreyya|| ‘cakkhu-manto rūpāni dakkhintī’ ti,|| evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhante Bhagavantaṃ [42] saraṇaṃ gacchāma Dhammañ ca.|| ||

Labheyyāma mayaṃ bhante Bhagavato santike pabbajjaṃ,|| labheyyāma upasampadan” ti.|| ||

106. Alatthuṃ kho bhikkhave, Khaṇḍo ca rāja-putto Tisso ca purohita-putto Vipassissa Bhagavato arahato Sammā Sambuddhassa santike pabbajjaṃ,|| alatthuṃ upasampadaṃ.|| ||

Te Vipassī Bhagavā arahaṃ Sammā-SamBuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi|| saṅkhārānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ Nibbāne ānisaṃsaṃ pakāsesi.|| ||

Tesaṃ Vipassinā Bhagavatā arahatā Sammā-SamBuddhena dhammiyā kathāya sandassiyamānānaṃ samādapiyamānānaṃ samuttejiyamānānaṃ sampahaṃsiyamānānaṃ na cirass’eva anupādāya āsavehi cittāni vimucciṃsu.|| ||

107. Assosi kho bhikkhave, Bandhumatiyā rāja-dhāniyā mahā-jana-kāyo catur-ā-sīti-pāṇa-sahassāni:|| ||

“Vipassī kira Bhagavā arahaṃ Sammā-SamBuddho Bandhumatiṃ rāja-dhāniṃ anuppatto Kheme Miga-dāye viharati.|| ||

Khaṇḍo ca kira rāja-putto Tisso ca purohita-putto Vipassissa Bhagavato arahato Sammā Sambuddhassa santike kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jitā” ti.|| ||

Sutvāna n’esaṃ etad ahosi:|| ||

“Na hi nūna so orako Dhamma-Vinayo,|| na sā orakā pabbajjā,|| yattha Khaṇḍo ca rāja-putto Tisso ca purohita-putto kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jitā.|| ||

Khaṇḍo ca nāma rāja-putto Tisso ca purohita-putto Vipassissa Bhagavato arahato Sammā Sambuddhassa santike kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissanti,|| kim aṅgapana mayan” ti?|| ||

108. Atha kho so bhikkhave, mahā-jana-kāyo catur-ā-sīti-pāṇa-sahassāni Bandhumatiyā rāja-dhāniyā ni-k-khamitvā yena Khemo Miga-dāyo,|| yena Vipassī Bhagavā arahaṃ [43] Sammā-SamBuddho, ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

109. Tesaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho ānupubbiṃ-kathā kathesi,|| seyyath’īdaṃ:|| dāna-kathaṃ|| sīla-kathaṃ|| sagga-kathaṃ|| kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi.|| ||

Yadā te Bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇa-citte udagga-citte pasanna-citte,|| atha yā Buddhānaṃ sāmukkaṃ-sikā dhamma-desanā taṃ pakāsesi:|| dukkhaṃ,|| samudayaṃ,|| nirodhaṃ,|| Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya,|| evam eva Khaṇḍassa ca rāja-puttassa ca Tissassa ca purohita-puttassa tasmiṃ yeva āsane virajaṃ vīta-malaṃ dhamma-cakkhuṃ udapādi:|| ||

“Yaṃ kiñci samudaya-dhammaṃ,|| sabban taṃ nirodha-dhamman” ti.|| ||

110. Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-pattā apara-paccayā satthu sāsane Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avocuṃ:|| ||

“Abhikkntaṃ bhante,|| abhikkantaṃ bhante!|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,|| paṭicchantaṃ vā vivareyya,|| mūḷhassa vā Maggaṃ ācikkheyya,|| andha-kāre vā tela-pajjotaṃ dhāreyya|| ‘cakkhu-manto rūpāni dakkhintī’ ti,|| evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhante Bhagavantaṃ saraṇaṃ gacchāma Dhammañ ca.|| ||

Labheyyāma mayaṃ bhante Bhagavato santike pabbajjaṃ,|| labheyyāma upasampadan” ti.|| ||

111. Alatthuṃ kho bhikkhave, tāni catur-ā-sīti-pāṇa-sahassāni Vipassissa Bhagavato arahato Sammā Sambuddhassa santike pabbajjaṃ,|| alatthuṃ upasampadaṃ.|| ||

Te Vipassī Bhagavā arahaṃ Sammā-SamBuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi,|| [44] saṅkhārānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ Nibbāne ānisaṃsaṃ pakāsesi.|| ||

Tesaṃ Vipassinā Bhagavatā arahatā Sammā-SamBuddhena dhammiyā kathāya sandassiyamānānaṃ samādāpiyamānānaṃ samuttejīyamānānaṃ sampahaṃsiyamānānaṃ na cirass’eva anupādāya āsavehi cittāni vimucciṃsu.|| ||

112. Assosuṃ kho bhikkhave, tāni purimāni catur-ā-sīti pabba-jitasahassāni:|| ||

“Vipassī kira Bhagavā arahaṃ Sammā-SamBuddho Bandhumatiṃ rāja-dhāniṃ anuppatto Kheme Miga-dāye viharati,|| Dhammañ ca kira desetī” ti.|| ||

Atha kho bhikkhave, tāni catur-ā-sīti pabba-jita-sahassāni yena Bandhumatī rāja-dhāni yena Khemo Miga-dāyo yena Vipassī Bhagavā arahaṃ Sammā-SamBuddho, ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

113. Tesaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho ānupubbiṃ-kathaṃ kathesi,|| seyyath’īdaṃ:|| dāna-kathaṃ|| sīla-kathaṃ|| sagga-kathaṃ|| kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi.|| ||

Yadā te Bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇa-citte udagga-citte pasanna-citte,|| atha yā Buddhānaṃ sāmukkaṃ-sikā dhamma-desanā taṃ pakāsesi:|| dukkhaṃ,|| samudayaṃ,|| nirodhaṃ,|| Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya,|| evam eva Khaṇḍassa ca rāja-puttassa ca Tissassa ca purohita-puttassa tasmiṃ yeva āsane virajaṃ vīta-malaṃ dhamma-cakkhuṃ udapādi:|| ||

“Yaṃ kiñci samudaya-dhammaṃ,|| sabban taṃ nirodha-dhamman” ti.|| ||

114. Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-pattā apara-paccayā satthu sāsane Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avocuṃ:|| ||

[45] “Abhikkntaṃ bhante,|| abhikkantaṃ bhante!|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,|| paṭicchantaṃ vā vivareyya,|| mūḷhassa vā Maggaṃ ācikkheyya,|| andha-kāre vā tela-pajjotaṃ dhāreyya|| ‘cakkhu-manto rūpāni dakkhintī’ ti,|| evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhante Bhagavantaṃ saraṇaṃ gacchāma Dhammañ ca.|| ||

Labheyyāma mayaṃ bhante Bhagavato santike pabbajjaṃ,|| labheyyāma upasampadan” ti.|| ||

115. Alatthuṃ kho bhikkhave, tāni catur-ā-sīti-pāṇa-sahassāni Vipassissa Bhagavato arahato Sammā Sambuddhassa santike pabbajjaṃ,|| alatthuṃ upasampadaṃ.|| ||

Te Vipassī Bhagavā arahaṃ Sammā-SamBuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi|| saṅkhārānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ Nibbāne ca ānisaṃsaṃ pakāsesi.|| ||

Tesaṃ Vipassinā Bhagavatā arahatā Sammā-SamBuddhena dhammiyā kathāya sandasyiyamānānaṃ samādāpiyamānānaṃ samuttejiyamānānaṃ sampahaṃsiyamānānaṃ na cirass’eva anupādāya āsavehi cittāni vimucciṃsu.|| ||

116. Tena kho pana bhikkhave, samayena Bandhumatiyā rāja-dhāniyā mahā-bhikkhu-saṅgho paṭivasati aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Atha kho bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

“Mahā kho etarahi bhikkhu-saṅgho Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhi bhikkhu-sata-sahassaṃ.|| ||

Yan nūn-ā-haṃ bhikkhu anujāneyyaṃ:|| ||

‘Caratha bhikkhave, cārikaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,|| atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhik- [46] khave, dhammaṃ ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ,|| kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,|| assavaṇatā Dhammassa parihāyanti,|| bhavissanti Dhammassa aññātāro.|| ||

Api ca channaṃ channaṃ vassāna accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā” ti.|| ||

117. Atha kho bhikkhave, aññataro Mahā-Brahmā Vipassissa Bhagavato arahato Sammā Sambuddhassa cetasā ceto-parivitakkam aññāya,|| seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,|| pasāritaṃ vā bāhaṃ sammiñjeyya,|| evam eva Brahmaloke antara-hito Vipassissa Bhagavato arahato Sammā Sambuddhassa purato pātur ahosi.|| ||

Atha kho so bhikkhave, Mahā-Brahmā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Vipassī Bhagavā arahaṃ Sammā-SamBuddho ten’añjalim panā-metvā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avoca:|| ||

“Evam etaṃ Bhagavā, evam etam Sugata!|| ||

Mahā kho bhante etarahi bhikkhu-saṅgho Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhi bhikkhu-sata-sahassaṃ,|| anujānātu bhante Bhagavā bhikkhū:|| ||

“Caratha bhikkhave, cārikaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,|| atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhikkhave, dhammaṃ ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,|| assavaṇatā Dhammassa parihāyanti|| bhavissanti Dhammassa aññātāro” ti.|| ||

Api ca bhante, mayaṃ tathā karissāma yathā bhikkhu channaṃ channaṃ vassānaṃ accayena Bandhumatiṃ rāja-dhāniṃ upasaṅkamissanti Pātimokkhuddesāyā” ti.|| ||

Idam avoca bhikkhave, so Mahā-Brahmā.|| ||

Idaṃ vatvā [47] Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ev’antara-dhāyi.|| ||

118. Atha kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito bhikkhu āmantesi:|| ||

“Idha mayhaṃ bhikkhave, raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

“Mahā kho etarahi bhikkhu-saṅghā Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhi bhikkhu-sata-sahassaṃ.|| ||

Yan nūn-ā-haṃ bhikkhu anujāneyyaṃ|| ||

“Caratha bhikkhave, cārikaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,|| atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhikkhave, dhammaṃ ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,|| assavaṇatā Dhammassa parihāyanti|| bhavissanti Dhammassa aññātāro” ti.|| ||

Api ca channaṃ channaṃ vassānaṃ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā” ti.|| ||

119. Atha kho bhikkhave, aññataro Mahā-Brahmā mama cetasā ceto-parivitakkam aññāya,|| seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,|| pasāritaṃ vā bāhaṃ sammiñjeyya,|| evam eva Brahmaloke antara-hito mama purato pātur ahosi.|| ||

Atha kho so bhikkhave, Mahā-Brahmā ekaṃsaṃ uttarā-saṅgaṃ karitvā yenāhaṃ ten’añjalim panāmetvā maṃ etad avoca:|| ||

“Evam etaṃ Bhagavā, evam etam Sugata!|| ||

Mahā kho bhante etarahi bhikkhu-saṅgho Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhi bhikkhu-sata-sahassaṃ,|| anujānātu bhante Bhagavā bhikkhū:|| ||

“Caratha bhikkhave, cārikaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,|| atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhikkhave, dhammaṃ ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,|| assavaṇatā Dhammassa parihāyanti|| bhavissanti Dhammassa aññātāro” ti.|| ||

[48] Api ca bhante, mayaṃ tathā karissāma yathā bhikkhu channaṃ channaṃ vassānaṃ accayena Bandhumatiṃ rāja-dhāniṃ upasaṅkamissanti Pātimokkhuddesāyā” ti.|| ||

Idam avoca bhikkhave, so Mahā-Brahmā.|| ||

Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth’ev’antara-dhāyi.|| ||

120. “Anujānāmi bhikkhave, caratha cārikaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,|| atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhikkhave, dhammaṃ ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,|| assavaṇatā Dhammassa parihāyanti|| bhavissanti Dhammassa aññātāro.|| ||

Api ca bhikkhave, channaṃ channaṃ vassānaṃ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā” ti.|| ||

121. Atha kho bhikkhave, bhikkhū yebhuyyena ekāhen’eva jana-pada-cārikaṃ pakkamiṃsu.|| ||

122. Tena kho pana bhikkhave, samayena Jambudīpe catur-ā-sīti āvāsa-sahassāni honti.|| ||

Ekamhi vasse nikkhante devatā saddamanussāvesuṃ:|| ||

“Nikkhantaṃ kho mārisā ekaṃ vassaṃ pañca dāni vassāni sesāni.|| ||

Pañcannaṃ vassānaṃ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā” ti.|| ||

Dvīsu vassesu nikkhantesu devatā saddamasussāvesuṃ:|| ||

“Nikkhantāni kho mārisā dve vassāni,|| cattāri dāni vassāni sesāni.|| ||

Catunnaṃ vassānaṃ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā” ti.|| ||

Tīsu vassesu nikkhantesu devatā saddamanussāvesuṃ:|| ||

‘Nikkhantāni kho mārisā tīṇi vassāni|| tīṇi dāni vassāni [49] sesāni.|| ||

Tiṇṇaṃ vassānaṃ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā” ti.|| ||

Catusu vassesu nikkhantesu devatā saddamanussāvesuṃ:|| ||

“Nikkhantāni kho mārisā cattāri vassāni|| dve dāni vassāni sesāni.|| ||

Dvinnaṃ vassānaṃ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā” ti.|| ||

Pañcasu vassesu nikkhantesu devatā saddamanussāvesuṃ:|| ||

“Nikkhantāni kho mārisā pañca vassāni|| ekaṃ dāni vassaṃ sesaṃ.|| ||

Ekassa vassassa accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā” ti.|| ||

Chasu vassesu nikkhantesu devatā saddamanussāvesuṃ:|| ||

“Nikkhantāni kho mārisā chabbassāni|| samayo dāni Bandhumatiṃ rāja-dhāniṃ upasaṅkamituṃ Pātimokkhuddesāyā” ti.|| ||

Atha kho te bhikkhave, bhikkhu, appekacce saken’eva iddhānubhāvena,|| app ekacce devatānaṃ iddhānubhāvena,|| ekāhen’eva Bandhumatiṃ rāja-dhāniṃ upasaṅkamiṃsu Pātimokkhuddesāya.|| ||

123. Tatra sudaṃ bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho bhikkhu-saṅghe evaṃ Pātimokkhaṃ uddisati:|| ||

“Khantī paramaṃ tapo titikkhā,|| Nibbānaṃ paramaṃ vadanti Buddhā.|| Na hi pabba-jito parūpaghātī|| Samaṇo hoti paraṃ viheṭhayanto.|| ||

Sabba-pāpassa akaraṇaṃ kusalassa upasampadā,|| Sacitta-pariyodapanaṃ, etaṃ Buddhāna sāsanaṃ.|| ||

Anūpavādo anūpaghāto Pātimokkhe ca saṃvaro,|| [50] Mattaññutā ca bhattasmiṃ pantañ ca sayanāsanaṃ,|| Adhicitte ca āyogo etaṃ Buddhāna sāsanaṃ” ti.|| ||


124. Ekam idāhaṃ bhikkhave, samayaṃ Ukkaṭṭhāyaṃ viharāmi Subhaga-vane sāla-rāja-mūle.|| ||

Tassa mayhaṃ bhikkhave, raho-gatassa paṭisallīnassa evaṃ cetaso parivikko udapādi:|| ||

‘Na kho so sattāvāso sulabha-rūpo yo mayā anāvuttha-pubbo iminā dīghena addhunā aññatra Suddhāvāsehi devehi.|| ||

Yan nūn-ā-haṃ yena Suddhāvāsā devā ten’upasaṅkameyyan” ti.|| ||

Atha kho ahaṃ bhikkhave,|| seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya,|| pasāritaṃ vā bāhaṃ sammiñjeyya,|| evam eva Ukkaṭṭhāyaṃ Subhaga-vane sāla-rāja-mūle antara-hito Avihesu devesu pātur ahosim.|| ||

125. Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

“Ito so mārisa,eka-navuto kappo|| yaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī mārisa, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vipassissa mārisa,[51] Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asīti-bhikkhu-sata-sahassaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatīnāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vipassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

126. Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Ito so mārisa, eka-tiṃso kappo yaṃ Sikhī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi|| Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Sikhissimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

127. Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Tasmiṃ yeva kho mārisa, eka-tiṃse kappe Vessabhū Bhagavā arahaṃ Sammā-SamBuddho loke udapādi|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi|| Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṃ nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vessabhussimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

128. Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kakusandho Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi|| Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kakusandhassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

129. Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Koṇāgamano Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa tiṃsa vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| eko sāvakānaṃ sannipāto ahosi tiṃsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa mārisa,|| Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi|| Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Koṇāgamanassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

130. Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kassapo Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa vīsatiṃ vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kassapassa mārisa,|| Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi|| Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kassapassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

131. Tasmiṃ yeva kho bhikkhave, deva-nikāye devatā-satāni yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:

“Imasmiṃ yeva kho mārisa, bhadda-kappe ahaṃ etarahi arahaṃ Sammā-SamBuddho loke uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosiṃ,|| khattiya-kule uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho Gotamo gottena.|| ||

Bhagavā mārisa, [52] etarahi appakaṃ āyu-p-pamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassa-sataṃ appaṃ vā bhiyyo.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṃ nāma sāvakayugaṃ hoti aggaṃ bhadda-yugaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi aḍḍhate’asāni bhikkhu-satāni.|| ||

Bhagavā mārisa, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,|| Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṃ rāja-dhānī” ti.|| ||

Bhagavato mārisa, evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||


132. Atha kho ahaṃ bhikkhave, Avihehi devehi saddhiṃ yena Atappā devā ten’upasaṅkamiṃ.|| ||

Tasmiṃ bhikkhave, devanikāye nekāni devatā-sahassāni yenāhaṃ ten’upasaṅkamiṃ.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave tā devatā maṃ etad avocum:

“Ito so mārisa,eka-navuto kappo|| yaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī mārisa, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asīti-bhikkhu-sata-sahassaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatīnāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vipassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Ito so mārisa, eka-tiṃso kappo yaṃ Sikhī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi|| Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Sikhissimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Tasmiṃ yeva kho mārisa, eka-tiṃse kappe Vessabhū Bhagavā arahaṃ Sammā-SamBuddho loke udapādi|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi|| Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṃ nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vessabhussimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kakusandho Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi|| Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kakusandhassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Koṇāgamano Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa tiṃsa vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| eko sāvakānaṃ sannipāto ahosi tiṃsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa mārisa,|| Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi|| Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Koṇāgamanassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kassapo Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa vīsatiṃ vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kassapassa mārisa,|| Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi|| Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kassapassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ yeva kho bhikkhave, deva-nikāye devatā-satāni yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:

“Imasmiṃ yeva kho mārisa, bhadda-kappe ahaṃ etarahi arahaṃ Sammā-SamBuddho loke uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosiṃ,|| khattiya-kule uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho Gotamo gottena.|| ||

Bhagavā mārisa, etarahi appakaṃ āyu-p-pamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassa-sataṃ appaṃ vā bhiyyo.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṃ nāma sāvakayugaṃ hoti aggaṃ bhadda-yugaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi aḍḍhate’asāni bhikkhu-satāni.|| ||

Bhagavā mārisa, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,|| Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṃ rāja-dhānī” ti.|| ||

Bhagavato mārisa, evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||


133. Atha kho ahaṃ bhikkhave, Avihehi ca devehi, Atappehi ca devehi saddhiṃ yena Sudassā devā ten’upasaṅkamiṃ.|| ||

Tasmiṃ bhikkhave, devanikāye nekāni devatā-sahassāni yenāhaṃ ten’upasaṅkamiṃ.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave tā devatā maṃ etad avocum:

“Ito so mārisa,eka-navuto kappo|| yaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī mārisa, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asīti-bhikkhu-sata-sahassaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatīnāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vipassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Ito so mārisa, eka-tiṃso kappo yaṃ Sikhī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi|| Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Sikhissimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Tasmiṃ yeva kho mārisa, eka-tiṃse kappe Vessabhū Bhagavā arahaṃ Sammā-SamBuddho loke udapādi|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi|| Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṃ nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vessabhussimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kakusandho Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi|| Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kakusandhassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Koṇāgamano Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa tiṃsa vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| eko sāvakānaṃ sannipāto ahosi tiṃsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa mārisa,|| Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi|| Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Koṇāgamanassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kassapo Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa vīsatiṃ vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kassapassa mārisa,|| Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi|| Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kassapassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ yeva kho bhikkhave, deva-nikāye devatā-satāni yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:

“Imasmiṃ yeva kho mārisa, bhadda-kappe ahaṃ etarahi arahaṃ Sammā-SamBuddho loke uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosiṃ,|| khattiya-kule uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho Gotamo gottena.|| ||

Bhagavā mārisa, etarahi appakaṃ āyu-p-pamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassa-sataṃ appaṃ vā bhiyyo.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṃ nāma sāvakayugaṃ hoti aggaṃ bhadda-yugaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi aḍḍhate’asāni bhikkhu-satāni.|| ||

Bhagavā mārisa, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,|| Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṃ rāja-dhānī” ti.|| ||

Bhagavato mārisa, evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||


134. Atha kho ahaṃ bhikkhave, Avihehi ca devehi, Atappehi ca devehi Sudassehi ca devehi saddhiṃ yena Akaniṭṭha devā ten’upasaṅkamiṃ.|| ||

Tasmiṃ bhikkhave, devanikāye nekāni devatā-sahassāni yenāhaṃ ten’upasaṅkamiṃ.|| ||

[53] Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave tā devatā maṃ etad avocum:

“Ito so mārisa,eka-navuto kappo|| yaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī mārisa, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asīti-bhikkhu-sata-sahassaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatīnāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vipassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Ito so mārisa, eka-tiṃso kappo yaṃ Sikhī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi|| Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Sikhissimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Tasmiṃ yeva kho mārisa, eka-tiṃse kappe Vessabhū Bhagavā arahaṃ Sammā-SamBuddho loke udapādi|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,|| khattiya-kule udapādi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi|| Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṃ nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vessabhussimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kakusandho Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi|| Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kakusandhassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Koṇāgamano Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa tiṃsa vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| eko sāvakānaṃ sannipāto ahosi tiṃsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa mārisa,|| Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi|| Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Koṇāgamanassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye’nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kassapo Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,|| brāhmaṇakule udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa vīsatiṃ vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kassapassa mārisa,|| Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi|| Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa|| evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kassapassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||

Tasmiṃ yeva kho bhikkhave, deva-nikāye devatā-satāni yen āhaṃ ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:

“Imasmiṃ yeva kho mārisa, bhadda-kappe ahaṃ etarahi arahaṃ Sammā-SamBuddho loke uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosiṃ,|| khattiya-kule uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho Gotamo gottena.|| ||

Bhagavā mārisa, etarahi appakaṃ āyu-p-pamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassa-sataṃ appaṃ vā bhiyyo.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṃ nāma sāvakayugaṃ hoti aggaṃ bhadda-yugaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi aḍḍhate’asāni bhikkhu-satāni.|| ||

Bhagavā mārisa, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ’āsavānaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,|| Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṃ rāja-dhānī” ti.|| ||

Bhagavato mārisa, evaṃ abhini-k-khamanaṃ ahosi,|| evaṃ pabbajjā,|| evaṃ padhānaṃ evaṃ abhisambodhi,|| evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh’ūpapannā” ti.|| ||


135. Iti kho bhikkhave, Tathāgatass ev’esā dhamma-dhātu suppaṭi-viddhā yassā dhamma-dhātuyā suppaṭi-viddhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe,|| sabba-dukkha-vītivante jātito pi anussarati,|| nāmato pi anussarati,|| gottato [54] pi anussarati,|| āyu-p-pamāṇato pi anussarati,|| sāvaka-yugato pi anussarati,|| sāvaka-sannipātato pi anussarati:|| ||

“Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,|| evaṃ nāmā,|| evaṃ gottā,|| evaṃ sīlā,|| evaṃ dhammā,|| evaṃ paññā,|| evaṃ vihārī,|| evaṃ vimuttā te Bhagavanto ahesuṃ itipī.|| ||

136. Devatā pi Tathāgatassa etam atthaṃ ārocesuṃ,|| yena Tathāgato atīte Buddhe parinibbuto chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe,|| sabba-dukkha-vītivante jātito pi anussarati,|| nāmato pi anussarati,|| gottato anussarati,|| āyu-p-pamāṇato pi anussarati,|| sāvaka-yugato pi anussarati,|| sāvaka-sannipātato pi anussarati:|| ||

“Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,|| evaṃ nāmā,|| evaṃ gottā,|| evaṃ sīlā,|| evaṃ dhammā,|| evaṃ paññā,|| evaṃ vihārī,|| evaṃ vimuttā te Bhagavanto ahesuṃ itipī” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Mahāpadāna Suttantaṃ

Nguồn : Source link https://obo.genaud.net/

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 186