Kinh Trường Bộ 20 Pali : Kinh Ðại hội (Mahàsamaya sutta)

Kinh Trường Bộ 20 Pali : Kinh Ðại hội (Mahàsamaya sutta)

Dīgha Nikāya

Sutta 20

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series


[253]

[1][pts][piya][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapivatthusmiṃ Mahāvane mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh’eva Arahantehi|| dasahi ca loka-dhātuhi devatā yebhuyyena sanni-patitā honti Bhagavantaṃ dassanāya bhikkhu-saṅghañ ca.|| ||

2. Atha kho catunnaṃ Suddhavāsakāyikānaṃ devatānaṃ etad ahosi:|| ||

‘Ayaṃ kho Bhagavā Sakkesu viharati Kapilavatthusmiṃ Mahāvane mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh’eva Arahantehi dasahi ca loka-dhātūhī devatā yebhuyyena sanni-patitā honti Bhagavantaṃ dassanāya bhikkhu-saṅghañ ca.|| ||

Yan nūna mayam pi yena Bhagavā ten’upasaṅkameyyāma.|| Upasaṅkamitvā Bhagavato santike paccekaṃ gāthaṃ bhāseyyāmāti’.|| ||

3. Atha kho tā devatā seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya,|| pasāritaṃ vā bāhaṃ [254] sammiñjeyya,|| evam evaṃ Suddhāvāsesu devesu antara-hitā Bhagavato purato pātur ahaṃsu.|| ||

Atha kho tā devatā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu,|| eka-m-antaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

‘Mahā-samayo pavanasmiṃ deva-kāyā samāgatā,|| Āgat’amha imaṃ dhamma-samayaṃ dakkhitāye aparājita-Saṅghan’ ti.|| ||

Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

‘Tatra bhikkhavo samādahaṃsu cittam attano ujukam akaṃsuṃsu,|| Sārathī va nettāni gahetvā indriyāni rakkhanti paṇḍitā’ ti.|| ||

Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

Chetvā khīlaṃ chetvā palighaṃ Inda-khīlaṃ ūhacca-m-anejā,|| Te caranti suddhā vimalā cakkhu-matā sudantā susu-nāgā’ ti.|| ||

[255] Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

‘Ye keci Buddhaṃ saraṇaṃ gatāse na te gamissanti apāyam,|| Pahāya mānusaṃ dehaṃ deva-kāyaṃ paripūressan’ ti.|| ||

4. Atha kho Bhagavā bhikkhu āmantesi:|| ‘Yebhuyyena bhikkhave dasasu loka-dhātū devatā sanni-patitā honti, Tathāgataṃ dassanāya bhikkhu-saṅghañ ca|| ||

Ye pi te bhikkhave ahesuṃ, atītam addhānaṃ Arahanto Sammā Sambuddhā,|| tesam pi Bhagavantānaṃ eta-paramā yeva devatā sanni-patitā ahesuṃ seyyathā pi mayhaṃ etarahi.|| ||

Ye pi te bhikkhave bhavissanti anāgatam addhānaṃ Arahanto Sammā Sambuddhā,|| tesam pi Bhagavantānaṃ eta-paramā yeva devatā sannipattā bhavissanti, seyyathā pi mayhaṃ etarahi.|| ||

Ācikkhissāmi bhikkhave deva-kāyānaṃ nāmāni,|| kittayissāmi bhikkhave deva-kāyānaṃ nāmāni,|| desissāmi bhikkhave deva-kāyānaṃ nāmāni.|| ||

Taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmi’ ti.|| ||

‘Evaṃ bhante’ ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

5. Silokam anukassāmi; yattha bhummā tad assitā,|| Ye sītā giri-gabbharaṃ pahit’attā samāhitā|| Puthū sīhā va sallīnā lomahaṃsāhisambhuno|| Odāta-manasā suddhā vi-p-pasannā-m-anāvilā|| [256] Bhīyyo pañca-sate ñatvā vane Kāpilavatthave.|| Tato āmattayī Satthā sāvake sāsane rate:|| Deva-kāyā abhikkantā te vijānātha bhikkhavo.’|| Te ca ātappam akaruṃ sutvā Buddhassa sāsanaṃ.|| ||

6. Tesaṃ pātur ahu ñāṇaṃ amanussāna dassanaṃ|| App eke satam addakkhuṃ sahassaṃ atha sattatiṃ|| Sataṃ eke sahassānaṃ amanussānamaddasuṃ|| App eke’nantam addakkhuṃ, disā sabbā phuṭā ahu.|| Tañ ca sabbaṃ abhiññāya vavatthitvāna cakkhumā|| Tato āmantayī Satthā sāvake sāsane rate:|| ‘Deva-kāyā abhikkantā te vijānātha bhikkhavo,|| Ye vo’haṃ kittayissāmi girāhi anupubbaso.|| ||

7. Satta sahassā va yakkhā bhummā Kāpilavatthavā,|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Cha sahassā Hemavatā yakkhā nānatta-vaṇṇino.|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino,|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Sātāgirā ti-sahassā yakkhā nānatta-vaṇṇino|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino,|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Icc ete soḷasa-sahassā yakkhā nānatta-vaṇṇino|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino,|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

[257] 8. Vessāmittā pañca-satā yakkhā nānatta-vaṇṇino|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino,|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Kumbhīro Rājagahiko Vepullassa nivesanaṃ,|| Bhiyyo naṃ sata-sahassaṃ yakkhānaṃ payirupāsati,|| Kumbhīro Rājagahiko so p’āga samitiṃ vanaṃ.|| ||

9. Purimañ ca disaṃ rājā Dhataraṭṭho pasāsati,|| Gandhabbānaṃ ādhipati Mahārājā yasassi so.|| Kumbhīra yak?o Rājagahe vipule’ samin nevāsika:|| Puttā pi tassa bahavo Inda-nāmā mahabbalā,|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino,|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Dakkhiṇañ ca disaṃ rājā Virū’ho taṃ pasāsati|| Kumbhaṇḍānaṃ adhipati Mahārājā yasassi so.|| Puttā pi tassa bahavo Inda-nāmā mahabbalā,|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino,|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Pacchimañ ca disaṃ rājā Virūpakkho pasāsati,|| Nāgāṇañ ca adhipati Mahārājā yasassi so.|| Puttā pi tassa bahavo Inda-nāmā mahabbalā,|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino,|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Uttarañ ca disaṃ rājā Kuvero taṃ pasāsati|| Yakkhānañ va ādhipati Mahārājā yasassi so.|| [258] Puttā pi tassa bahavo Inda-nāmā mahabbalā,|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino,|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Purimaṃ disaṃ Dhataraṭṭho dakkhiṇena Virū’hako|| Pacchimena Virūpakkho Kuvero uttaraṃ disaṃ.|| Cattāro te Mahārājā samantā caturo disā,|| Daddallamānā aṭṭhaṃsu vane Kāpilavatthave.|| ||

10. Tesaṃ māyāvino dāsā āgu vañcanikā saṭhā|| Māyā Kuṭeṇḍu Veṭeṇḍu Viṭuc ca Viṭucco saha|| Candano Kāmaseṭṭho ca Kin nughaṇḍu Nighaṇḍu ca|| Panādo Opamañño ca devasūto ca Mātalī.|| Cittaseno ca gandhabbo Na’o rājā Janesabho|| Āgu Pañcasikho c’eva Timbaru Suriyavaccasā.|| Ete c’aññe ca rājāno gandhabbā saha rājubhi|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

11. Ath’āgu Nābhasā nāgā Vesālā saha Tacchakā,|| Kambalassatarā āgu Pāyāgā saha ñātibhi.|| Yāmunā Dhataraṭṭho ca āgu nāgā yasassino,|| Erāvaṇo mahā-nāgo so p’āga samitiṃ vanaṃ.|| ||

Ye nāga-rāje sahasā haranti|| Dibbā dijā pakkhi visuddha-cakkhu|| [259] Vehāsayā te vana-majjha-pattā|| Citrā Supaṇṇā iti tesaṃ nāmāṃ.|| Abhayaṃ tadā nāga rājānam āsi,|| Supaṇṇato khemam akāsi Buddho,|| Saṇhāhi vācāhi upavhayantā|| ||

Nāgā Supaṇṇā saraṇam agaṃsu Buddhaṃ.|| ||

12. Jitā Vajira-hatthena samuddaṃ Asurā sitā|| Bhātaro Vāsavass’ete iddhimanto yasassino|| Kālakañjā mahābhiṃsā Asurā Dānaveghasā|| Vepacitti Sucittī ca Pahārādo Namuci saha|| Satañ ca Bali-puttānaṃ sabbe Veroca-nāmakā|| Sannayahitvā baliṃ senaṃ Rāhubhaddam upāgamuṃ:|| ‘Samayo dāni bhaddan te bhikkhūnaṃ samitaṃ vanaṃ’.|| ||

13. Āpo ca devā Paṭhavī ca Tejo Vāyo tad āgamuṃ,|| Varuṇā Vāruṇā devā Somo ca Yasasā saha,|| Mettā-karuṇā-kāyikā āgu devā yasassino.|| ||

Das’ete dasadhā kāyā sabbe nānatta-vaṇṇino|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

14. Veṇhū ca devā Sahalī ca Asamā ca duve Yamā,|| Candassūpanisā devā Candam āgu purakkhatvā,|| Suriyassūpanisā devā Suriyam āgu purakkhatvā,|| Nakkhattāni purakkhatvā āgu Manda-valāhakā,|| [260] Vasūnaṃ Vāsavo seṭṭho Sakko p’āga purindado.|| ||

Das’ete dasadhā kāyā sabbe nānatta-vaṇṇino|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

15. Ath’āgu Sahabhū devā jalam aggi-sikhā’r’iva,|| Ariṭṭhakā ca Rojo ca ummā-puppha-nibhāsino,|| Varuṇā Saha-dhammā ca Accutā ca Anejakā,|| Sūleyya-rucirā āgu, āgu Vāsavanesino.|| ||

Das’ete dasadhā kāyā sabbe nānatta-vaṇṇino|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

16. Samānā Mahā-samānā Mānusā Mānusuttamā|| Khiḍḍā-padūsikā āgu, āgu Mano-padūsikā,|| Ath’āgu Harayo devā ye ca Lohita-vāsino|| Pāragā Mahā-pāragā āgu devā yasassino.|| ||

Das’ete dasadhā kāyā sabbe nānatta-vaṇṇino|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

17. Sukkā Karamhā Aruṇā āgu Vekhanasā saha,|| Odāta-gayhā pāmokkhā āgu devā Vicakkhaṇā,|| Sadāmattā Hāragajā Missakā ca yasassino,|| Thanayaṃ āga Pajjanto yo disā abhivassati.|| ||

Das’ete dasadhā kāyā sabbe nānatta-vaṇṇino|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

18. [261] Khemiyā Tusitā Yāmā Kaṭṭhakā ca yasassino,|| Lambitakā Lāma-seṭṭhā Joti-nāmā ca Āsavā,|| Nimmāṇa-ratino āgu, ath’āgu Paranimmitā.|| ||

Das’ete dasadhā kāyā sabbe nānatta-vaṇṇino|| Iddhimanto jutīmanto vaṇṇa-vanto yasassino|| Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

19. Saṭṭh’ete deva-nikāyā sabbe nānatta-vaṇṇino,|| Nāmatvayena āgañchuṃ ye c’aññe sadisā saha.|| ‘Pavuttha-jātim akhīlaṃ ogha-tiṇṇaṃ anāsavaṃ|| Dakkhem’ogha-taraṃ nāgaṃ candaṃ va asitātigaṃ.’|| ||

20. Subrahmā Paramatto ca puttā iddhimato saha|| Sanaṅ-kumāro Tisso ca so p’āga samitiṃ vanaṃ.|| Sahassaṃ-Brahmalokānaṃ Mahā-Brahmā’bhitiṭṭhati,|| Upapanno jutīmanto bhismā-kāyo yasassi so.|| Das’ettha issarā āgu pacceka-vasavattino,|| Tesañ ca majjhato āga Hārito parivārito.|| ||

21. Te ca sabbe abhikkante sa-Inde-deve sa-Brahmake,|| Māra-senā abhikkāmi passa Kaṇhassa mandiyaṃ.|| [262] ‘Etha gaṇhatha bandhatha rāgena bandham atthu ve|| Samantā parivāretha mā vo muñcittha koci naṃ’.|| Iti tattha Mahā-seno Kaṇha-senaṃ apesayi,|| Pāṇinā thālam āhacca saraṃ katvāna bheravaṃ.|| Yathā pāvussako megho thanayanto savijjuko,|| Tadā so pacucadāvatti saṅkuddho asayaṃvasī.|| ||

22. Tañ ca sabbaṃ abhiññāya vavatthitvāna cakkhumā|| Tato āmantayī Satthā sāvake sāsane rate:|| ‘Māra-senā abhikkantā, te vijānātha bhikkhavo.’|| Te ca ātappam akaruṃ sutvā Buddhassa sāsanaṃ.|| Vīta-rāgehi pakkāmuṃ na saṃ lomam pi iñjayuṃ.|| Sabbe vijita-saṅgāmā bhayātītā yasassino|| Modanti saha bhūtehi sāvakā te jane sutā ti.|| ||

Mahāsamayasuttaṃ samattaṃ

Nguồn : Source link https://obo.genaud.net/

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 175