Kinh Trường Bộ 33 Pali : Kinh Phúng Tụng (Sangīti sutta) P5

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series


[233]

Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena pañcadhammā sammad-akkhāto. Tattha sabbeh’eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

[5.01][pts][wlsh][olds] Pañca-k-khandhā:
Rūpa-k-khandho, vedanā-k-khandho, saññā-k-khandho, saṅkhāra-k-khandho, viññāṇa-k-khandho.

[5.02][pts][wlsh][olds] Pañcupādāna-k-khandhā:
Rūp’ūpādāna-k-khandho, [234] vedan’ūpādāna-k-khandho, saññ’ūpādāna-k-khandho, saṅkhār’ūpādāna-k-khandho, viññāṇ’ūpādāna-k-khandho.

[5.03][pts][wlsh][olds] Pañca kāma-guṇā:
Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.
Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.
Ghāṇa-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.
Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.
Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.

[5.04][pts][wlsh][olds] Pañca gatiyo:
Nirayo, tiracchāna-yoni, petti-visayo, manussā, devā.

[5.05][pts][wlsh][olds] Pañca macchariyāni:
āvāsa-macchariyaṃ, kula-macchariyaṃ, lābha-macchariyaṃ, vaṇṇa-macchariyaṃ, dhamma-macchariyaṃ.

[5.06][pts][wlsh][olds] Pañca nīvaraṇāni:
Kāma-c-chanda-nīvaraṇaṃ, vyāpāda-nīvaranaṃ, thīna-middha-nīvaraṇaṃ, uddhacca-kukkucca-nīvaraṇaṃ, vicikicchā-nīvaraṇaṃ.

[5.07][pts][wlsh][olds] Pañc’ora-m-bhāgiyāni saṃyojanānā:
Sakkāya-diṭṭhi, vicikicchā, sīla-b-bata-parāmāso, kāma-c-chando, vyāpādo.

[5.08][pts][wlsh][olds] Pañcuddham-bhāgiyāni saṃyojanāni:
rūpa-rāgo, arūpa-rāgo, māno, uddhaccaṃ, avijjā.

[235][5.09][pts][wlsh][olds] pañca sikkhā-padāni:
pāṇ-ā-tipātā veramaṇī, adinn’ādānā veramaṇī, kāmesu micchācārā veramaṇī, musā-vādā veramaṇī, surā-meraya-majja-pamādaṭṭhanā veramaṇī.

[5.10][pts][wlsh][olds] Pañca abhabba-ṭ-ṭhānāni:
Abhabbo āvuso khīṇ’āsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ.
Abhabbo khīṇ’āsavo bhikkhu adinnaṃ theyya-saṅkhātaṃ ādātuṃ.
Abhabbo khīṇ’āsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ.
Abhabbo khīṇ’āsavo bhikkhu sampajāna-musā bhāsituṃ.
Abhabbo khīṇ’āsavo bhikkhu sannidhi-kārakaṃ kāme paribhuñjituṃ seyyathā pi pubbe agāriya-bhūto.

[5.11][pts][wlsh][olds] Pañca vyasanāni:
Ñāti-vyasanaṃ, bhoga-vyasanaṃ, roga-vyasanaṃ, sīla-vyasanaṃ, diṭṭhi-vyasanaṃ.
N’āvuso sattā ñāti-vyasana-hetu vā bhoga-vyasana-hetu vā roga-vyasana-hetu vā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.
Sīla-vyasana-hetu vā āvuso sattā diṭṭhi-vyasana-hetu vā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapajjanti.

[5.12][pts][wlsh][olds] Pañca sampadā:
Ñāti-sampadā, bhoga-sampadā, ārogya-sampadā, sīla-sampadā, diṭṭhi-sampadā.
N’āvuso sattā ñāti-sampadā-hetu vā bhoga-sampadā-hetu vā ārogya-sampadā-hetu vā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
Sīla-sampadā-hetu vā āvuso sattā diṭṭhi-sampadā-hetu vā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

[5.13][pts][wlsh][olds] Pañca ādīnāvā du-s-sīlassa sīla-vipattiyā:
Idh’ [236] āvuso du-s-sīlo sīla-vipanno pamādādhikaraṇaṃ mahatiṃ bhoga-jāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo du-s-sīlassa sīla-vipattiyā.
Puna ca paraṃ āvuso du-s-sīlassa sīla-vipannassa pāpako kitti-saddo abbhu-g-gacchati. Ayaṃ dutiyo ādīnāvo du-s-sīlassa sīla-vipattiyā.
Puna ca paraṃ āvuso du-s-sīlo sīla-vipanno yaṃ yad eva parisaṃ upasaṅkamati yadi khattiya-parisaṃ yadi brāmhaṇa-parisaṃ yadi gahapati-parisaṃ yadi samaṇa-parisaṃ avisārado upasaṅkamati maṅku-bhūto. Ayaṃ tatiyo ādīnavo du-s-sīlassa sīla-vipattiyā.
Puna ca paraṃ āvuso du-s-sīlo sīla-vipanno sammūḷho kālaṃ karoti. Ayaṃ catuttho ādīnavo du-s-sīlassa sīla-vipattiyā.
Puna ca paraṃ āvuso du-s-sīlo sila-vipanno kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati. Ayaṃ pañcamo ādīnavo du-s-sīlassa sīla-vipattiyā.

[5.14][pts][wlsh][olds] Pañca ānisaṃsā sīla-vato sīla-sampadāya:
Idh’āvuso sīlavā sīla-sampanno appamādādhikaraṇaṃ mahantaṃ bhoga-k-khandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīla-vato sīla-sampadāya.
Puna ca paraṃ āvuso sīla-vato sīla-sampannassa kaḷyāṇo kitti-saddo ababhuggacchati. Ayaṃ dutiyo ānisaṃso sīla-vato sīla-sampadāya.
Puna ca paraṃ āvuso sīlavā sīla-sampanno yaṃ yad eva parisaṃ upasaṅkamati yadi khattiya-parisaṃ yadi brāhmaṇa-parīsaṃ yadi gahapati-parisaṃ yadi samaṇa-parisaṃ visārado upasaṅkamati amaṅku-bhūto. Ayaṃ tatiyo ānisaṃso sīla-vato sīla-sampadāya.
Puna ca paraṃ āvuso sīlavā sīla-sampanno asa-m-mūḷho kālaṃ karoti. Ayaṃ catuttho ānisaṃso sīla-vato sīla-sampadāya.
Puna ca paraṃ āvuso sīlavā sīla-sampanno kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. Ayaṃ pañcamo ānisaṃso sīla-vato sīla-sampadāya.

[5.15][pts][wlsh][olds] Codakena āvuso bhikkhunā paraṃ codetu-kāmena pañca dhamme ajjhattaṃ upaṭṭhepetvā paro codetabbo:
‘Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena,
saṇhena vakkhāmi no pharusena,
attha-saṃhitena [237] vakkhāmi no anattha-saṃhitena,
metta-cittena vakkhāmi no dos’antarenā’ ti.
Codakena āvuso bhikkhunā paraṃ codetu-kāmena ime pañca dhamme ajjhattaṃ upaṭṭha-petvā paro codetabbo.

[5.16][pts][wlsh][olds] Pañca padhāniy-aṅgāni:
Idh’āvuso bhikkhu saddho hoti, sadda-hati Tathāgatassa bodhiṃ: ‘Iti pi so Bhagavā arahaṃ Sammā-SamBuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā’ ti.
Appābādho hoti appātaṅko sama-vepākiniyā gahaṇiyā samannāgato nāti-sītāya nāccuṇhāya majjhimāya padhāna-kkhamāya.
Asaṭho hoti amāyāvī yathā-bhūtaṃ attāṇaṃ āvikattā Satthari vā viññūsu vā sabrahma-cārīsu.
Āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.
Paññavā hoti uday’attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-kkhaya-gāminiyā.

[5.17][pts][wlsh][olds] Pañca Suddhāvāsā:
Avihā, atappā, sudassā, sudassī, akaniṭṭhā.

[5.18][pts][wlsh][olds] Pañca Anāgāmino:
Antarā-parinibbāyī, upahacca-parinibbāyī, a-saṅkhāra-parinibbāyī, sa-saṅkhāra-paribbāyī, uddhaṃ-soto Akaniṭṭha-gāmī.

[5.19][pts][wlsh][olds] Pañca ceto-khīlā:
Idh’āvuso bhikkhu Satthari [238] kaṅkhati vicikicchati nādhi-muccati na sampasīdati. Yo so āvuso bhikkhu Satthari kaṅkhati vicikicchati nādhi-muccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccayā padhānāya ayaṃ paṭhamo ceto-khīlo.
Puna ca paraṃ āvuso bhikkhu Dhamme kaṅkhāti vicikicchati, nādhi-muccati na sampasīdati. Yo so āvuso bhikkhu Dhamme kaṅkhati vicikicchati nādhi-muccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya. Yassa cittaṃ na namati ātappāya sāta-c-cāya padhānāya. Ayaṃ dutiyo ceto-khīlo.
Puna ca paraṃ āvuso bhikkhu Saṅghe kaṅkhati vicikicchati nādhi-muccati na sampasīdati. Yo so āvuso bhikkhu Saṅghe kaṅkhati vicikicchati nādhi-muccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya. Yassa cittaṃ na namati ātappāya sāta-c-cāya padhānāya. Ayaṃ tatiyo ceto-khīlo.
Puna ca paraṃ āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhi-muccati na sampasīdati. Yo so āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhi-muccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya. Ayaṃ catuttho cotokhīlo.
Puna ca paraṃ āvuso bhikkhu sabrahma-cārīsu kupito hoti anatta-mano āhata-citto khīla-jāto. Yo so āvuso bhikkhu sabrahma-cārīsu kupito hoti anatta-mano āhata-citto khīla-jāto, tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya. Ayaṃ pañcamo ceto-khīlo.

[5.20][pts][wlsh][olds] Pañca cetaso vinibandhā:
Idh’āvuso bhikkhu kāme avigata-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho. Yo so āvuso bhikkhu kāme avigata-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho, tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya, ayaṃ paṭhamo cetaso vinibavdho.
Puna ca para āvuso bhikkhu kāye avigata-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho. Yo so āvuso bhikkhu kāye avigata-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho, tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya, ayaṃ dutiyo cetaso vinibandho.
Puna ca paraṃ āvuso bhikkhu rūpe avigata-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho. Yo so āvuso bhikkhu rūpe avigata-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho, tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya, ayaṃ tatiyo cetaso vinibandho.
Puna ca paraṃ āvuso bhikkhu yāva-datthaṃ udarāvahehakaṃ bhuñjitvā seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharati. Yo so āvuso bhikkhu yāva-datthaṃ udarāvahedakaṃ bhuñjitvā seyya-sukhaṃ phassa-sukhaṃ middha-sukhaṃ anuyutto viharati, tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya, ayaṃ catuttho cetaso vinibandho.
Puna ca paraṃ āvuso [239] bhikkhu aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati: ‘Iminā’haṃ vatena vā sīlena vā tapena vā brahma-cariyena vā devo vā bhavissāmī deva-ñ-ñataro vā’ti. Yo so āvuso bhikkhu aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati: ‘Iminā’haṃ vatena vā sīlena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā’ti, tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya, ayaṃ pañcamo cetaso vinibandho.

[5.21][pts][wlsh][olds] Pañc’indriyāni:
Cakkhu’ndriyaṃ, sot’indriyaṃ, ghān’indriyaṃ, jivah’indriyaṃ, kāy’indriyaṃ.

[5.22][pts][wlsh][olds] Aparāni’pi pañc’indriyāni:
Sukh’indriyaṃ, dukkh’indriyaṃ, somanass’indriyaṃ, demanassindriyaṃ, upekkh’indriyaṃ.

[5.23][pts][wlsh][olds] Aparāni’pi pañc’indriyāni:
Saddh’indriyaṃ, viriy’indriyaṃ, sat’indriyaṃ, samādh’indriyaṃ, paññindiyaṃ.

[5.24][pts][wlsh][olds] Pañca nissaraṇiyā dhātuyo:
Idh’āvuso bhikkhuno kāme mana-sikaroto kāmesu cittaṃ na pakkhandati na-p-pasīdati na santiṭṭhati na vimuccati nekkhammaṃ kho pan’assa mana-sikaroto nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ Sugataṃ [240] subhāvitaṃ suvuṭṭhitaṃ su-vimuttaṃ visaṃyuttaṃ kāmehi, ye ca kāma-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ kāmānaṃ nissaraṇaṃ.
Puna ca paraṃ āvuso bhikkhuno vyāpadaṃ mana-sikaroto vyāpāde cittaṃ na pakkhandati na-p-pasīdati na santiṭṭhati na vimuccati, avyāpādaṃ kho pan’assa mana-sikaroto avyāpade cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ Sugataṃ subhāvitaṃ suvuṭṭhitaṃ su-vimuttaṃ visaṃyuttaṃ vyāpādena, ye ca vyāpāda-paccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ vyāpādassa nissaraṇaṃ.
Puna ca paraṃ āvuso bhikkhuno vihesaṃ mana-sikaroto vihesāya cittaṃ na pakkhandati na-p-pasīdati na santiṭṭhati na vimuccati, avihesaṃ kho pan’assa mana-sikaroto avihesāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ Sugataṃ subhāvitaṃ suvuṭṭhitaṃ su-vimuttaṃ visaṃyuttaṃ vihesāya, ye ca vibhesa-paccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ vihesāya nissaraṇaṃ.
Puna ca paraṃ āvuso bhikkhuno rūpaṃ mana-sikaroto rūpesu cittaṃ na pakkhandati na-p-pasīdati na santiṭṭhati na vimuccati, arūpaṃ kho pan’assa mana-sikaroto arūpesu cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ Sugataṃ subhāvitaṃ suvuṭṭhitaṃ su-vimuttaṃ visaṃyuttaṃ rūpehi, ye ca rūpa-paccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ rūpānaṃ nissaraṇaṃ.
Puna ca paraṃ āvuso bhikkhuno sakkāyaṃ mana-sikaroto sakkāye cittaṃ na pakkhandati na-p-pasīdati na santiṭṭhati na vimuccati, sakkāya-nirodhaṃ kho pan’assa mana-sikaroto sakkāya-nirodho cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ Sugataṃ subhāvitaṃ suvuṭṭhitaṃ su-vimuttaṃ visaṃyuttaṃ sakkāyena, ye ca sakkāya-paccayā uppajjanti āsavā vighātā pariḷāhā mutto [241] so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ sakkāya-nissaraṇaṃ.

[5.25][pts][wlsh][olds] Pañca vimutt’āyatanāni:
Idh’āvuso bhikkhuno Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī. Yathā yathā āvuso bhikkhuno Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī, tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca. Tassa attha-ppaṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, pa-s-saddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ paṭhamaṃ vimutt’āyatanaṃ.
Puna ca paraṃ āvuso bhikkhuno na h’eva kho Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī, api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Yathā yathā āvuso bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca. Tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, pa-s-saddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ dutiyaṃ vimutt’āyatanaṃ
Puna ca paraṃ āvuso bhikkhuno na h’eva kho Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī, nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti, api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Yathā yath’vuso bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, tatā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca. Tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, [242] pa-s-saddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ tatiyaṃ vimutt’āyatanaṃ.
Puna ca paraṃ āvuso bhikkhuno na h’eva kho Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī, nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, api ca kho yathā-sutaṃ yathā-pariyattaṃ cetasā anuvitakketi anuvicāreti manasā’nupekkhati. Yathā yath’vuso bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasā’nupekkhati, tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca. Tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati pīti-manassa kāyo passambhati, pa-s-saddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ catutthaṃ vimutt’āyatanaṃ.
Puna ca paraṃ āvuso bhikkhuno na h’eva kho Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī, nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasā’nupekkhati, api ca kho assa aññataraṃ samādhi-nimittaṃ suggahitaṃ hoti sumana-sikataṃ, sūpadhāritaṃ su-p-paṭividdhaṃ paññāya. Yathā yathā āvuso bhikkhuno aññataraṃ samādhi-nimittaṃ suggahitaṃ hoti sumana-sikataṃ sūpadhāritaṃ su-p-paṭividdhaṃ paññāya, tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca. Tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, pa-s-saddha-kāyo sukhaṃ [243] vedeti, sukhino cittaṃ samādhiyati. Idaṃ pañcamaṃ vimutt’āyatanaṃ.

[5.26][pts][wlsh][olds] Pañca vimutati-paripācaniyā saññā:
Anicca-saññā, anicce dukkha-saññā, dukkhe anatta-saññā, pahāna-saññā, virāga-saññā.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena pañca dhammā sammad-akkhāto. Tattha sabbeh’eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

Nguồn : Source link https://obo.genaud.net/

Hits: 19