Kinh Trường Bộ 19 Pali : Kinh Ðại Ðiển Tôn (Mahàgovinda sutta)

Kinh Trường Bộ 19 Pali : Kinh Ðại Ðiển Tôn (Mahàgovinda sutta)

Dīgha Nikāya

Sutta 19

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series


[220]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Atha kho Pañcasikho Gandhabba-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Gijjhakūṭaṃ obhāsetvā yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Pañcasikho Gandhabba-putto Bhagavantaṃ etad avoca:|| ||

“Yaṃ me bhante devānaṃ Tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ,|| ārocem etaṃ bhante Bhagavato” ti.|| ||

“Ārocehi me tvaṃ Pañcasikhā’ ti Bhagavā avoca.|| ||


2. “Purimāni bhante divasāni purimatarāni,|| tadahu’posathe paṇṇarase pavāraṇāya puṇṇamāya rattiyā kevalakappā ca devā Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,|| mahatī ca dibba parisā samantato nisinnā honti,|| cattāro ca Mahārājā cātuddisā nisinnā honti.|| ||

Puratthimāya disāya Dhataraṭṭho Mahārājā pacchābhimukho nisinno hoti deve purakkhatvā Dakkhiṇāya disāya Virūḷhako Mahārājā uttarābhimukho nisinno hoti deve purakkhatvā.|| ||

Pacchimāya disāya [221] Virūpakkho Mahārājā puratthābhimukho nisinno hoti deve purakkhatvā.|| ||

Uttarāya disāya Vessavaṇo Mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā.|| ||

Yadā bhante kevalakappā ca devā Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,|| mahatī ca dibba parisā samantato nisinnā honti,|| cattāro ca Mahārājā cātuddisā nisinnā honti,|| idaṃ tesaṃ hoti āsanasmiṃ atha pacchā amhākaṃ āsanaṃ hoti.|| ||

Ye te bhante devā Bhagavati Brahma-cariyaṃ caritvā adhun-ūppannā Tāvatiṃsa-kāyaṃ,|| te aññe deve atirocanti vaṇṇena c’eva yasasā ca.|| ||

Tena sudaṃ bhante devā Tāvatiṃsā atta-manā honti pamuditā pīti-somanassa-jātā:|| ||

“Dibbā vata bho kāyā paripūranti,|| hāyanti Asurā-kāyā” ti.|| ||

3. Atha kho bhante Sakko devānaṃ Indo devānaṃ Tāvatiṃsānaṃ pasādaṃ viditvā imāhi gāthāhi anumodi:|| ||

“Modanti vata bho devā Tāvatiṃsā sahindakā,|| Tathāgataṃ namassantā Dhammassa ca sudhammataṃ,|| Nave va deve passantā vaṇṇa-vante yasassino,|| Sugatasmiṃ Brahma-cariyaṃ caritvāna idhāgate.|| ||

Te aññe atirocanti vaṇṇena yasasāyunā,|| Sāvakā Bhūri-paññassa visesūpagatā idha.|| ||

Idhaṃ disvāna nandanti tāvatisā sahindakā,|| Tathāgataṃ namassantā Dhammassa ca sudhammatan” ti.|| ||

[222] Tena sudaṃ bhante devā Tāvatiṃsā bhīyoso mattāya atta-manā honti pamuditā pīti-somanassa-jātā:|| ||

“Dibbā vata bho kāyā paripūranti,|| hāyanti Asurā-kāyā” ti.|| ||

4. Atha bhante Sakko devānaṃ Indo devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā deve Tāvatiṃse āmantesi:|| ||

“Iccheyyātha no tumhe mārisā tassa Bhagavato aṭṭha yathā-bhucce vaṇṇe sotun” ti?|| ||

“Icchāyyāma mayaṃ mārisā tassa Bhagavato aṭṭha yathā-bhucce vaṇṇe sotun” ti.|| ||

Atha bhante Sakko devānaṃ Indo devānaṃ Tāvatiṃsānaṃ Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi:|| ||

5. “Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāvañ c’assa so Bhagavā bahu-jana-hitāya paṭipanno bahu-jana-sukhāya lok-ā-nukampa-kāya atthāya hitāya sukhāya deva-manussānaṃ,|| evaṃ bahu-jana-hitāya paṭipannaṃ bahu-jana-sukhāya lok-ā-nukampa-kāya atthāya hitāya sukhāya deva-manussānaṃ,|| iminā p’aṅgena samannāgataṃ Satthāraṃ,|| n’eva atītaṃse samanupassāma,|| na pan’etarahi aññatra tena Bhagavatā.|| ||

6. “Svākkhāto kho pana tena Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhi.|| ||

Evaṃ opanayikassa Dhammassa desetāraṃ,|| iminā p’aṅgena samannāgataṃ Satthāraṃ,|| n’eva atītaṃse samanupassāma,|| na pan’etarehi aññatra tena Bhagavatā.|| ||

7. “Idaṃ kusalan ti kho pana tena Bhagavatā suppaññattaṃ.|| ||

Idaṃ akusalan ti suppaññattaṃ.|| ||

Idaṃ [223] sāvajjaṃ idam anavajjaṃ.|| ||

Idaṃ sevitabbanti idaṃ na sevitabbaṃ.|| ||

Idaṃ hīnaṃ idaṃ paṇītaṃ.|| ||

Idaṃ kaṇha-sukka-sappaṭi-bhāgan ti suppaññattaṃ.|| ||

Evaṃ kusalā-kusala-sāvajjānavajja-sevitabbā-sevitabba-hīnappaṇita-kaṇha-sukka-sa-p-paṭibhāgānaṃ dhammānaṃ paññāpetāraṃ,|| iminā p’aṅgena samannāgataṃ Satthāraṃ,|| n’eva atītaṃse samanupassāma,|| na pan’etarahi aññatra tena Bhagavatā.|| ||

8. “Suppaññattā kho pana tena Bhagavatā sāvakānaṃ Nibbāna-gāminī paṭipadā.|| ||

Saṃsandati Nibbānañ ca paṭipadā ca.|| ||

Seyyathā pi nāma Gaṅgodakaṃ Yamunodakena saṃsandati sameti,|| evam eva suppaññttā tena Bhagavatā sāvakānaṃ Nibbāna-gāminī paṭipadā,|| saṃsandati Nibbānañ ca paṭipadā ca.|| ||

Evaṃ Nibbāna-gāminiyā-paṭipadāya paññāpetāraṃ iminā p’aṅgena samannāgataṃ Satthāraṃ n’eva atītaṃse samanupassāma,|| na pan’etarahi aññatra tena Bhagavatā.|| ||

9. “Laddha-sahāyo kho pana so Bhagavā sekhānañ c’eva paṭipadānam khīṇ’āsavānañ ca vusitavataṃ,|| te Bhagavā apanujja ekārāmataṃ anuyutto viharati.|| ||

Evaṃ ekārāmataṃ anuyuttaṃ iminā p’aṅgena samannāgataṃ Satthāraṃ n’eva atītaṃse samanupassāma,|| na pan’etarahi aññatra tena Bhagavatā.|| ||

10. “Abhinipphanno kho pana tassa Bhagavato lābho,|| abhinipphanno sīloko,|| yāva maññe khattiyā sampiyāya-māna-rūpā viharanti.|| ||

Vigata-mado kho pana so Bhagavā āhāraṃ āhāreti.|| ||

Evaṃ vigata-madaṃ āhāraṃ āhāriyamāna iminā p’aṅgena samannāgataṃ Satthāraṃ n’ [224] eva atītaṃse samanupassāma,|| na pan’etarahi aññatra tena Bhagavatā.|| ||

11. “Yathā-vādī kho pana so Bhagavā tathā-kārī,|| yathā-kārī tathā-vādī.|| ||

Iti yathā-vādī tathā-kārī yathā-kārī tathā-vādī.|| ||

Evaṃ Dhamm-ā-nu-Dhamma-paṭipannaṃ iminā p’aṅgena samannāgataṃ Satthāraṃ n’eva atītaṃse samanupassāma,|| na pan’etarahi,|| aññatra tena Bhagavatā.|| ||

12. “Tiṇṇa-vici-kiccho kho pana so Bhagavā vigata-kathaṃkatho pariyosita-saṃkappo ajjhāsayaṃ ādi-Brahma-cariyaṃ.|| ||

Evaṃ tiṇṇa-vici-kicchaṃ vigata-kathaṃ-kathaṃ pariyosita-saṃkappaṃ ajjhāsayaṃ ādi-Brahma-cariyaṃ|| iminā p’aṅghena samannāgataṃ Satthāraṃ n’eva atītaṃse samanupassāma,|| na pan’etarahi,|| aññatra tena Bhagavatā” ti.|| ||

Ime kho bhante Sakko devānaṃ Indo devānaṃ Tāvatiṃsānaṃ Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi.|| ||

Tena sudaṃ bhante devā Tāvatiṃsā bhīyoso mattāya atta-manā honti,|| pamuditā pīti-somanassa-jātā Bhagavato aṭṭha yathā-bhucce vaṇṇe sutvā.|| ||

13. Tatra kho bhante ekacce devā evam āhaṃsu:|| ||

“Aho vata mārisā cattāro Sammā Sambuddhā loke uppajjeyyuṃ,|| Dhammañ ca deseyyuṃ,|| yathariva Bhagavā.|| ||

Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampakāya atthāya hitāya sukhāya deva-manussānan” ti.|| ||

Ekacce devā evam āhaṃsu:|| ||

“Tiṭṭhantu mārisā cattāro Sammā Sambuddhā.|| ||

Aho vata mārisā tayo Sammā Sambuddhā loke uppajjeyyuṃ Dhammañ ca deseyyuṃ,|| yathariva Bhagavā.|| ||

Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan” ti.|| ||

Ekacce devā evam āhaṃsu:|| ||

“Tiṭṭhantu mārisā cattāro Sammā Sambuddhā.|| ||

Aho vata mārisā tayo Sammā Sambuddhā loke uppajjeyyuṃ,|| Dhammañ ca deseyyuṃ,|| yathariva Bhagavā.|| ||

Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan” ti.|| ||

Ekacce devā evam āhaṃsu:|| ||

“Tiṭṭhantu mārisā tayo Sammā Sambuddhā.|| ||

Aho vata mārisā dve Sammā Sambuddhā loke uppajjeyyuṃ,|| Dhammañ ca deseyyuṃ,|| yathariva Bhagavā.|| ||

Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan” ti.|| ||

[225] 14. Evaṃ vutte bhante Sakko devānaṃ Indo deve Tāvatiṃse etad avoca:|| ||

“Aṭṭhānaṃ kho etaṃ mārisā anavakāso yaṃ ekissā loka-dhātuyā dve Arahanto Sammā Sambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ.|| ||

N’etaṃ ṭhānaṃ vijjati.|| ||

Aho vata mārisā so Bhagavā appābādho appātaṅko ciraṃ dīgham addhānaṃ tiṭṭheyya.|| ||

Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan” ti.|| ||

Atha bhante yen’atthena devā Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,|| taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vutta-vacanā pi taṃ Cattāro Mahārājā tasmiṃ atthe honti|| paccānu-siṭṭha-vacanā pi taṃ Cattāro Mahārājā tasmiṃ atthe honti sakesu sakesu āsanesu ṭhitā avipakkantā.|| ||

“Te vutta-vākyā rājāno paṭiggayhānusāsaniṃ|| Vi-p-pasanna-manā santā aṭṭhaṃsu sambhi āsane” ti.|| ||

15. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi obhāso pātu-r-ahosi ati-k-kamm’eva devānaṃ devānubhāvaṃ.|| ||

Atha bhante Sakko devānaṃ Indo deve Tāvatiṃse āmantesi:|| ||

“Yathā kho mārisā nimittā dissanti āloko sañjāyati obhāso pātu-bhavati Brahmā pātu-bhavissati.|| ||

Brahmuno etaṃ pubba-nimittaṃ pātu-bhāvāya yad idaṃ āloko sañjāyati obhāso pātu-bhavatī ti.|| ||

“Yathā nimittā dissanti, Brahmā pātu-bhavissati,|| Brahmuno h’etaṃ nimittaṃ obhāso vipulo mahā” ti.|| ||

[226] Atha kho bhante devā Tāvatiṃsā yathā sakesu āsanesu nisīdiṃsu:|| ||

“Obhāsam etaṃ ñassāma,|| yaṃ vipāko bhavissati,|| sacchi-katvā va naṃ gamissāmā” ti.|| ||

Cattāro pi Mahārājā yathā-sakesu āsanesu nisīdiṃsu:|| ||

“Obhāsam etaṃ ñassāma,|| yaṃ vipāko bhavissati,|| sacchi-katvā va naṃ gamissāmā” ti.|| ||

Idaṃ sutvā devā Tāvatiṃsā ek’aggatā samā-pajjiṃsu:|| ||

“Obhāsam etaṃ ñassāma,|| yaṃ vipāko bhavissati,|| sacchi-katvā va naṃ gamissāmā” ti.|| ||

16. Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatisānaṃ pātu bhavati,|| oḷārikaṃ atta-bhāvaṃ abhinimminitvā pātu-bhavati.|| ||

Yo kho pana bhante Brahmuno pakati-vaṇṇo anabhisambhavanīyo so devānaṃ Tāvatiṃsānaṃ cakkhu-pathasmiṃ.|| ||

Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati,|| so aññe deve atirocati vaṇṇena c’eva yasasā ca.|| ||

Seyyathā pi bhante sovaṇṇo viggaho mānusaṃ viggahaṃ atirocati,|| evam eva kho bhante yadā Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati,|| so aññe deve atirocati-vaṇṇena c’eva yasasā ca.|| ||

Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati,|| na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti vā.|| ||

Sabbe tuṇhī-bhūtā pañjalikā pallaṅkena nisīdanti:|| ||

“Yassa dāni devassa icchissati Brahmā Sanaṃkumāro,|| tassa devassa pallaṅke nisīdassatī” ti.|| ||

Yassa kho pana bhante devassa Brahmā Sanaṃkumāro pallaṅke nisīdati,|| uḷāraṃ so labhati devo veda-paṭilābhaṃ,|| Uḷāraṃ so labhati devo somanassa-paṭi- [227] lābhaṃ.|| ||

Seyyathā pi bhante rājā khattiyo muddhā-vasitto adhunābhisitto rajjena,|| uḷāraṃ so labhati veda-paṭilābhaṃ,|| uḷāraṃ so labhati somanassa-paṭilābhaṃ,|| evam eva kho bhante yassa devassa Brahmā Sanaṃkumāro pallaṅke nisīdati,|| uḷāraṃ so labhati devo veda-paṭilābhaṃ,|| uḷāraṃ so labhati devo somanassa-paṭilābhaṃ.|| ||

17. Atha bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā antara-hito imāhi gāthāhi anumodi:|| ||

“Modanti vata bho devā Tāvatiṃsā sahindakā,|| Tathāgataṃ namassantā Dhammassa ca sudhammataṃ.|| ||

Nave va deve ca passantā vaṇṇa-vante yasassino,|| Sugatasmiṃ Brahma-cariyaṃ caritvāna idhāgate.|| ||

Te aññe atirocanti vaṇṇena yasasāyunā,|| Sāvakā Bhūri-paññassa visesūpagatā idha.|| ||

Idaṃ disvāna nandanti Tāvatiṃsā sahindakā,|| Tathāgataṃ namassantā Dhammassa ca sudhammatan” ti.|| ||

18. Imam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha.|| ||

Idam atthaṃ bhante Brahmuno Sanaṃkumārassa bhāsato aṭṭh’aṅga-samannāgato saro hoti vissaṭṭho ca|| viññoyyo ca|| mañju ca|| savanīyo ca|| bindu ca|| avisārī ca|| gambhīro ca|| ninnādī ca.|| ||

Yathā-parisaṃ kho pana bhante Brahmā Sanaṃkumāro sarena viññāpeti,|| na c’assa bahiddhā parisāya ghoso niccharati.|| ||

Yassa kho pana bhante evaṃ aṭṭh’aṅga-samannāgato saro hoti,|| so vuccati Brahmassaro ti.|| ||

19. Atha bhante devā Tāvatiṃsā Brahmā-Sanaṃkumāraṃ etad avocuṃ:|| ||

“Sādhu Mahā Brahme etad eva mayaṃ saṅkhāya modāma,|| [228] atthi ca Sakkena devānam indena tassa Bhagavato aṭṭha yathābhuccā vaṇṇā bhāsitā,|| te ca mayaṃ saṅkhāya modāmā” ti.|| ||

Atha kho bhante Brahmā Sanaṃkumāro Sakkaṃ devānam indaṃ etad avoca:|| ||

“Sādhu devānam Inda,|| mayam pi tassa Bhagavato aṭṭha yathā-bhucce vaṇṇe suṇeyyāmā” ti.|| ||

“Evaṃ Mahā Brahme” ti kho bhante Sakko devānaṃ Indo brahmuno Sanaṃkumārassa Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi.|| ||

20. Taṃ kim maññati bhavaṃ Mahā-Brahmā?|| ||

Yāvañ ca so Bhagavā bahu-jana-hitāya paṭipanno bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ,|| evaṃ bahu-jana-hitāya paṭipannaṃ bahu-jana-sukhāya lok-ā-nukampakāya atthāya hitāya sukhāya deva-manussānaṃ,|| iminā p’aṅgena samannāgataṃ Satthāraṃ n’eva atītaṃse samanupassāma,|| na pan’etarahi aññatra tena Bhagavatā.|| ||

21. Svakkhāto kho pana tena Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhi.|| ||

Evaṃ opanayikassa Dhammassa desetāraṃ iminā p’aṅgena samannāgataṃ Satthāraṃ n’eva atītaṃse samanupassāma na pan’etarahi aññatra tena Bhagavatā.|| ||

22. “Idaṃ kusalan” ti kho pana tena Bhagavatā suppaññattaṃ.|| ||

“Idaṃ akusalan” ti suppaññattaṃ.|| ||

“Idaṃ sāvajjaṃ|| idaṃ anavajjaṃ|| idaṃ sevitabbaṃ|| idaṃ na sevitabbaṃ|| idaṃ hīnaṃ|| idaṃ paṇītaṃ|| idaṃ kaṇha-sukka-sappaṭi-bhāgan” ti suppaññattaṃ.|| ||

Evaṃ kusalā-kusala-sāvajjānavajja-sevitabbāsevitabba-hīna-p-paṇīta-kaṇha-sukka-sappaṭi-bhāgānaṃ dhammānaṃ paññāpetāraṃ iminā p’aṅgena samannāgataṃ Satthāraṃ,|| n’eva [229] atītaṃse samanupassāma na pan’etarahi aññatra tena Bhagavatā.|| ||

23. Suppaññattā kho pana tena Bhagavatā sāvakānaṃ Nibbāna-gāminī paṭipadā.|| ||

Saṃsandati Nibbānañ ca paṭipadā ca.|| ||

Seyyathā pi nāma Gaṅgodakaṃ Yamunodakena saṃsandati sameti,|| evam eva suppaññttā tena Bhagavatā sāvakānaṃ Nibbāna-gāminī-paṭipadā saṃsandati Nibbānañ ca paṭipadā ca.|| ||

Evaṃ Nibbāna-gāminiyā-paṭipadāya paññāpetāraṃ iminā p’aṅgena samannāgataṃ Satthāraṃ n’eva atītaṃse samanupassāma,|| na pan’etarahi aññatra tena Bhagavatā.|| ||

24. “Laddha-sahāyo kho pana so Bhagavā sekhānañ c’eva paṭipādāanāṃ khīṇā-savānañ ca vusitavataṃ.|| ||

Te Bhagavā apanujja ekārāmataṃ anuyutto pi viharati.|| ||

Evaṃ ekārāmataṃ anuyuttaṃ iminā p’aṅgena samannāgataṃ Satthāraṃ n’eva atītaṃse samanupassāma,|| na pan’etarahi aññatra tena Bhagavatā.|| ||

25. “Abhinipphanno kho pana’tassa Bhagavato lābho,|| abhinipphanno sīloko,|| yāva maññe khattiyā sampiyāya-māna-rūpā viharanti.|| ||

Vigata-mado kho pana maññe so Bhagavā āhāraṃ āhāreti.|| ||

Evaṃ vigata-madaṃ āhāraṃ āhāraya-mānaṃ iminā p’aṅgena samannāgataṃ Satthāraṃ n’eva atītaṃse samanupassāma,|| na pan’etarahi aññatra tena Bhagavatā.|| ||

26. “Yathā-vādī kho pana so Bhagavā tathā-kārī,|| yathā-kārī tathā-vādī.|| ||

Iti yathā-vādī tathā-kārī,|| yathā-kārī tathā-vādī.|| ||

Evaṃ Dhamm-ā-nu-Dhamma-paṭipannaṃ iminā p’aṅgena samannāgataṃ Satthāraṃ n’eva atītaṃse samanupassāma,|| na pan’etarahi aññatra tena Bhagavatā.|| ||

27. “Tiṇṇa-vici-kiccho kho pana so Bhagavā vigata-kathaṃ-katho pariyosita-saṃkappo ajjhāsayaṃ ādi-brahma- [230] cariyaṃ.|| ||

Evaṃ tiṇṇa-vici-kicchaṃ vigata-kathaṃ-kathaṃ pariyosita-saṃkappaṃ ajjhāsayaṃ ādi-Brahma-cariyaṃ iminā p’aṅghena samannāgataṃ Satthāraṃ n’eva atītaṃse samanupassāma,|| na pan’etarahi aññatra tena Bhagavatā” ti.|| ||

Ime kho bhante Sakko devānaṃ Indo Brahmuno Sanaṃkumārassa Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi.|| ||

Tena sudaṃ bhante Brahmā Sanaṃkumāro atta-mano hoti pamudito pīti-somanassa-jāto Bhagavato aṭṭha yathā-bhucce vaṇṇe sutvā.|| ||

28. Atha bhante Brahmā Sanaṃkumāro oḷārikaṃ atta-bhāvaṃ abhinimminitvā kumāra-vaṇṇī hutvā Pañcasikho devānaṃ Tāvatiṃsānaṃ pātu-r-ahosi.|| ||

So vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditva.|| ||

Seyyathā pi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmi-bhāge pallaṅkena nisīdeyya,|| evam eva kho bhante Brahmā Sanaṃkumāro vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā deve Tāvatiṃse āmantesi:|| ||

29. Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāva dīgha-rattaṃ mahā-pañño ca so Bhagavā ahosi.|| ||


Bhūta-pubbaṃ bho rājā Disampati nāma ahosi.|| ||

Disampatissa rañño Govindo nāma Brāhmaṇo purohito ahosi.|| ||

Disampatissa rañño Reṇu nāma kumāro putto ahosi.|| ||

Govindassa Brāhmaṇassa Jotipālo nāma māṇavo putto ahosi.|| ||

Iti Reṇu ca rāja-putto Jotipālo ca māṇavo aññe ca chakhattiyā icc ete aṭṭha sahāyā ahesuṃ.|| ||

[231] Atha kho bho ahorattāṇaṃ accayena Govindo Brāhmaṇo kālam akāsi.|| ||

Govinde buhmaṇe kāla-kate rājā Disampati paridevesī:|| ||

“Yasmiṃ vata bho mayaṃ samaye Govinde Brāhmaṇe sabba-kiccāni sammā-vossajjitvā pañcahi kāma-guṇehi samappitā samaṅgī-bhūtā paricārema,|| tasmiṃ no samaye Govindo Brāhmaṇo kāla-kato” ti.|| ||

Evaṃ vutte bho Reṇu rāja-putto rājānaṃ Disampatiṃ etad avoca:|| ||

“Mā kho tvaṃ deva Govinde Brāhmaṇe kāla-kate atibāḷhaṃ paridevesi.|| ||

Atthi deva Govindassa Brāhmaṇassa Jotipālo nāma māṇavo putto paṇḍitataro c’eva pitarā alamattha-dasataro c’eva pitarā.|| ||

Ye pi’ssa pitā atthe anusāsi.|| ||

Te pi Jotipālass’eva māṇavassa anusāsaniyā” ti.|| ||

“Evaṃ kumārā” ti?|| ||

“Evaṃ devā” ti.|| ||

30. Atha kho bho rājā Disampati aññataraṃ purisaṃ āmantesi:|| ||

“Ehi tvaṃ ambho purisa,|| yena Jotipālo nāma māṇavo ten’upasaṅkami.|| ||

Upasaṅkamitvā Jotipālaṃ māṇavaṃ evaṃ vadehi:|| ||

Bhavam-atthu bhavantaṃ Jotipālaṃ māṇavaṃ,|| rājā Disampati bhavantaṃ Jotipālaṃ māṇavaṃ āmantayati.|| ||

Rājā Disampati bhoto Jotipālassa māṇavassa dassana-kāmo” ti.|| ||

“Evaṃ devā” ti bho so puriso Disampatissa rañño paṭi-s-sutvā yena Jotipālo māṇavo ten’upasaṅkami.|| ||

Upasaṅkamitvā Jotipālaṃ māṇavaṃ etad avoca:|| ||

“Bhavam atthu bhavantaṃ Jotipālaṃ māṇavaṃ.|| ||

Rājā Disampati bhavantaṃ Jotipālaṃ māṇavaṃ āmanta-, [232] yati.|| ||

Rājā Disampati bhoto Jotipālassa māṇavassa dassana-kāmo” ti.|| ||

“Evaṃ bho” ti kho so Jotipālo māṇavo tassa purisassa paṭi-s-sutvā yena rājā Disampati ten’upasaṅkami.|| ||

Upasaṅkamitvā Disampatinā raññā saddhiṃ sammodi,|| sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho bho Jotipālaṃ mānavaṃ rājā Disampati etad avoca:|| ||

“Anusāsatu no bhavaṃ Jotipālo māṇavo,|| mā bhavaṃ Jotipālo anusāsaniyā paccavyāhāsi.|| ||

Pettike taṃ ṭhāne ṭhapessāmi,|| Govindiye abhisiñcissāmī” ti.|| ||

“Evaṃ bho’ ti kho so Jotipālo māṇavo Disampatissa rañño paccassosi.|| ||

31. Atha kho bho rājā Disampati Jotipālaṃ māṇavaṃ Govindiye abhisiñci,|| pettike ṭhāne ṭhapesi.|| ||

Abhisitto Jotipālo māṇavo Govindiye pettike ṭhāne ṭhapito,|| ye pi’ssa pitā atthe anusāsi,|| te pi atthe anusāsati;|| ye pi’ssa pitā atthe nānusāsi,|| te pi atthe nānusāsati.|| ||

Ye pi’ssa pitā kammante abhisambhosi,|| te pi kammante abhisambhoti;|| ye pi’ssa pitā kammante nābhisambhosi|| te pi kammante nābhisambhoti.|| ||

Tam enaṃ manussā evam āhaṃhu:|| ||

“Govindo vata bho Brāhmaṇo,|| Mahā-Govindo vata bho buhmaṇo” ti.|| ||

Iminā kho evaṃ bho pariyāyena Jotipālassa māṇavassa Mahā-Govindo Mahā-Govindo tv’eva samaññā udapādi.|| ||

32. Atha kho bho Mahā-Govindo brāhmaṇo yena te cha khattiyā ten’upasaṅkami.|| ||

Upasaṅkamitvā te cha khattiye etad avoca:|| ||

“Disampati kho bho rājā jiṇṇo vuddho mahallako addha- [233] gato vayo anuppatto.|| ||

Ko nu kho pana bho jānāti jīvitaṃ?|| ||

Ṭhānaṃ kho pan’etaṃ vijjati yaṃ Disampatimhi rañño kāla-kate,|| rāja-kattāro Reṇuṃ rāja-puttaṃ rajje abhisiñceyyuṃ.|| ||

Āyantu bho bhonto,|| yena Reṇu rāja-putto ten’upasaṅkamatha.|| ||

Upasaṅkamitvā Reṇuṃ rāja-puttaṃ evaṃ vadetha:|| ||

“Mayaṃ bhoto Reṇussa sahāyā piyā manāpā a-p-paṭikkūlā,|| yaṃ sukho bhavaṃ taṃ sukhā mayaṃ,|| yaṃ dukkho bhavaṃ taṃ dukkhā mayaṃ.|| ||

Disampati bho rājā jiṇṇo vuddho mahallako addha-gato vayo-anuppatto.|| ||

Ko nu kho pana bho jānāti jīvitaṃ?|| ||

Ṭhānaṃ kho pan’etaṃ vijjati yaṃ Disampatimhi raññe kāla-kate rāja-kattāro bhavantaṃ Reṇuṃ rajje abhisiñceyyuṃ.|| ||

Sace bhavaṃ Reṇu rajjaṃ labhetha,|| saṃvibhajetha no rajjenā” ti.|| ||

“Evaṃ bho” ti kho bho te cha khattiyā Mahā-Govindassa brāhmaṇassa paṭi-s-sutvā yena Reṇu rāja-putto ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Reṇuṃ rāja-puttaṃ etad avocuṃ:|| ||

“Mayaṃ kho bhoto Reṇussa sahāyā piyā manāpā a-p-paṭikkūlā.|| ||

Yaṃ sukho bhavaṃ taṃ sukhā mayaṃ,|| yaṃ dukkho bhavaṃ taṃ dukkhā mayaṃ.|| ||

Disampati kho bho rājā jiṇṇo vuddho mahallako addha-gato vayo-anuppatto.|| ||

Ko nu kho bho pana bho jānāti jīvitaṃ?|| ||

Ṭhānaṃ kho pan’etaṃ vijjati yaṃ Disampatimhi rañño kāla-kate rāja-kattāro bhavantaṃ Reṇuṃ rajje abhisiñceyyuṃ.|| ||

Sace bhavaṃ Reṇu rajjaṃ labhetha,|| saṃvibhajetha no rajjenā” ti.|| ||

“Ko nu kho bho añño mama vijite sukham edheyyātha aññatra bhavantehi?|| ||

Sac’āhaṃ bho rajjaṃ labhissāmi,|| saṃvibhajissāmi vo rajjenā” ti.|| ||

[234] 34. Atha kho bho ahorattāṇaṃ accayena rājā Disampati kālam akāsi.|| ||

Disampatimhi raññe kāla-kate rāja-kattāro Reṇuṃ rāja-puttaṃ rajje abhisiñciṃsu.|| ||

Abhisitto Reṇu rajjena pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti.|| ||

Atha kho bho Mahā-Govindo brāhmaṇo yena te cha khattiyā ten’upasaṅkami,|| upasaṅkamitvā te cha khattiye etad avoca:|| ||

“Disampati kho bho rājā kāla-kato,|| abhisitto Reṇu rajjena pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti.|| ||

Ko nu kho pana bho jānāti?|| ||

Madanīyā kāmā.|| ||

Āyantu bhonto, yena Reṇu rājā ten’upasaṅkamatha,|| upasaṅkamitvā Reṇuṃ rājānaṃ evaṃ vadetha:|| ||

‘Disampati kho bho rājā kāla-kato.|| ||

Abhisitto bhavaṃ Reṇu rajjena.|| ||

Sarati bhavaṃ taṃ vacanan’ ti.|| ||

“Evaṃ bho” ti kho bho te cha khattiyā Mahā-Govindassa brāhmaṇassa paṭi-s-sutvā yena Reṇu rājā ten’upasaṅkamiṃsu,|| upasaṅkamitvā Reṇuṃ rājānaṃ etad avocuṃ:|| ||

“Disampati kho bho rājā kāla-kato,|| abhisitto bhavaṃ Reṇu rajjena.|| ||

Sarati bhavaṃ taṃ vacananti.|| ||

“Sarām ahaṃ bho taṃ vacanaṃ.|| ||

Ko nu kho bho pahoti imaṃ mahā-paṭhaviṃ uttarena āyātaṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ su-vibhattaṃ vibhajitun” ti?|| ||

“Ko nu kho bho añño pahoti aññatra Mahā-Govindena Brāhmaṇenā” ti?|| ||

35. Atha kho bho Reṇu rājā aññataraṃ purisaṃ āmantesi:|| ||

“Ehi tvaṃ ambho purisa, yena Mahā-Govindo brāhmaṇo ten’upasaṅkama, upasaṅkamitvā Mahā-Govindaṃ brāhmaṇaṃ evaṃ vadehi:|| ||

‘Rājā taṃ bhante Reṇu āmantetī’ ti.”|| ||

[235] “Evaṃ devo” ti kho bho so puriso Reṇussa rañño paṭi-s-sutvā yena Mahā-Govindo brāhmaṇo ten’upasaṅkami.|| ||

Upasaṅkamitvā Mahā-Govindaṃ brāhmaṇaṃ etad avoca:|| ||

“Rājā taṃ bhante Reṇu āmanteti” ti.|| ||

“Evaṃ bho” ti kho bho Mahā-Govindo brāhmaṇo tassa purisassa paṭi-s-sutvā yena Reṇu rājā ten’upasaṅkami,|| upasaṅkamitvā Reṇunā raññā saddhiṃ sammodi,|| sammodanīyaṃ kathā sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Mahā-Govindaṃ brāhmaṇaṃ Reṇu rājā etad avoca:|| ||

“Etu bhavaṃ Govindo, imaṃ mahā-paṭhaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ su-vibhattaṃ vibhajatū’ ti.|| ||

“Evaṃ bho” ti kho Mahā-Govindo brāhmaṇo Reṇussa rañño paṭi-s-sutvā,|| imaṃ mahā-paṭhaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ su-vibhattaṃ vibhaji,|| sabbāni sakaṭamukhāni aṭṭhapesi.|| ||

36. Tatra sudaṃ majjhe Reṇussa rañño janapado hoti.|| ||

“Dantapuraṃ kaliṅgānaṃ assakānañ ca Potanaṃ|| Māhissatī Avantīnaṃ Sovīrānañ ca Rorukaṃ.|| ||

Mīthilā ca Videhānaṃ Campā Aṅgesu māpitā,|| Bārāṇasī ca Kāsīnaṃ ete Govinda-māpitā” ti.|| ||

[236] 17. Atha kho bho te cha khattiyā yathā sakena lābhena atta-manā ahesuṃ paripuṇṇa-saṅkappā:|| ||

“Yaṃ vata no ahosi icchitaṃ yaṃ ākaṅkhitaṃ yaṃ adhippetaṃ yaṃ adhipatthitaṃ,|| taṃ no laddhan” ti.|| ||

“Sattabhū Brahmadatto ca Vessabhū Bharato sahā,|| Reṇu dve ca Dhataraṭṭhā tadāsuṃ satta Bhāratā” ti.|| ||

§

37. Atha kho bho te cha khattiyā yena Mahā-Govindo brāhmaṇo ten’upasaṅkamiṃsu,|| upasaṅkamitvā Mahā-Govindaṃ brāhmaṇaṃ etad avocuṃ:|| ||

“Yathā bhavaṃ Govindo Reṇussa rañño sahāyo piyo manāpo a-p-paṭikkūlo,|| evam eva kho bhavaṃ Govindo amhākam pi sahāyo piyo manāpo a-p-paṭikkūlo.|| ||

Anusāsatu no bhavaṃ Govindo,|| mā no bhavaṃ Govindo anusāsaniyā paccavyāhāsī” ti.|| ||

“Evaṃ bho” ti kho bho Mahā-Govindo brāhmaṇo tesaṃ channaṃ khattiyānaṃ paccassosi.|| ||

Atha kho bho Mahā-Govindo Brahmaṇo satta ca rājāno khattiye muddhā-vasatte rajje anusāsi,|| satta ca Brāhmaṇa-mahāsāle,|| satta ca nahātaka-satāni mante vācesi.|| ||

[237] 38. Atha kho bho Mahā-Govindassa brāhmaṇassa aparena samayena evaṃ kalyāṇo kitti-saddo abbhuggañchi:|| ||

“Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati,|| sakkhī Mahā-Govindo brāhmaṇo Brāhmunā sākaccheti sallapati mantetī” ti.|| ||

Atha kho bho Mahā-Govindassa brāhmaṇassa etad ahosi:|| ||

“Mayhaṃ kho evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati,|| sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī’ ti.|| ||

Na kho panāhaṃ Brahmānaṃ passāmi,|| na Brahmunā sākacchemi,|| na Brahmunā sallapāmi,|| na Brahmunā mantemi.|| ||

Sutaṃ kho pana m’etaṃ Brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:|| ||

Yo vassike cattāro māse paṭisallīyati,|| karuṇaṃ jhānaṃ jhāyati,|| so Brahmānaṃ passati Brahmunā sākaccheti sallapati mantetī” ti.|| ||

Yan nūn-ā-haṃ vassike cattāro māse paṭisallīyeyyaṃ karuṇaṃ jhānaṃ jhāpeyyan” ti.|| ||

39. Atha kho bho Mahā-Govindo brāhmaṇo yena Reṇu rājā ten’upasaṅkami,|| upasaṅkamitvā Reṇuṃ rājānaṃ etad avoca:|| ||

“Mayhaṃ kho bho evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati,|| sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī” ti.|| ||

Na kho panāhaṃ bho Brāhmanaṃ passāmi,|| na Brahmunā sākacchemi,|| na Brahmunā sallapāmi,|| na Brahmunā mantemi.|| ||

Sutaṃ kho pana m’etaṃ Brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:|| ||

Yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati,|| so Brahmānaṃ passati,|| buhmunā sākaccheti sallapati mantetī” ti.|| ||

Icchām’ahaṃ bho vassike cattāro māse paṭisallīyituṃ,|| karuṇaṃ jhānaṃ jhāyituṃ.|| ||

N’ambhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā” ti.|| ||

“Yassa dāni bhavaṃ Govindo kālaṃ maññatī” ti.|| ||

[238] 40. Atha kho so Mahā-Govindo brāhmaṇo yena te cha khattiyā ten’upasaṅkami.|| ||

Upasaṅkamitvā te cha khattiye etad avoca:|| ||

“Mayhaṃ kho bho evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati,|| sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī” ti.|| ||

Na kho panāhaṃ Brahmānaṃ passāmi,|| na Brahmunā sākacchemi,|| na Brahmunā sallapāmi,|| na Brahmunā mantemi.|| ||

Sutaṃ kho pana m’etaṃ Brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:|| ||

Yo vassike cattāro māse paṭisallīyati,|| karuṇaṃ jhānaṃ jhāyati,|| so Brahmānaṃ passati Brahmunā sākaccheti sallapati mantetī” ti.|| ||

Icchām’ahaṃ bho vassike cattāro māse paṭisallīyituṃ,|| karuṇaṃ jhānaṃ jhāyituṃ.|| ||

N’āmhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā” ti.|| ||

“Yassa dāni bhavaṃ Govindo kālaṃ maññatī” ti.|| ||

41. Atha kho bho Mahā-Govindo brāhmaṇo yena satta ca Brāhmaṇa-mahā-sālā satta ca nahātaka-satāni ten’upasaṅkami.|| ||

Upasaṅkamitvā satta ca Brāhmaṇa-mahāsāle satta ca nahātaka-satāni etad avoca:|| ||

“Mayhaṃ kho bho evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati,|| sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī” ti.|| ||

Na kho panāhaṃ kho Brahmānaṃ passāmi,|| na Brahmunā sākacchemi,|| na Brahmunā sallapāmi,|| na Brahmunā mantemi.|| ||

Sutaṃ kho pana m’etaṃ Brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:|| ||

Yo vassike cattāro māse paṭisallīyati,|| karuṇaṃ jhānaṃ jhāyati,|| so Brahmānaṃ passati,|| Brahmunā sākaccheti sallapati mantetī” ti.|| ||

Tena hi bho yathā sute yathā pariyatte mante vitthārena sajjhāyaṃ karotha,|| aññam aññaṃ ca mante vācetha.|| ||

Icchām’ahaṃ bho vassike cattāro māse paṭisallīyituṃ,|| karuṇaṃ jhānaṃ jhāyituṃ,|| N’amhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā” ti.|| ||

“Yassa’dāni bhavaṃ Govindo kālaṃ maññatī” ti.|| ||

[239] 42. Atha kho bho Mahā-Govindo brāhmaṇo yena cattārisā bhariyā sādisiyo ten’upasaṅkami,|| upasaṅkamitvā cattārisā bhariyā sādisiyo etad avoca:|| ||

“Mayhaṃ kho bho ti evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

Sakkhi Mahā-Govindo brāhmaṇo Brahmānaṃ passati,|| sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī” ti.|| ||

Na kho panāhaṃ bhotī Brahmānaṃ passāmi,|| na Brahmunā sākacchemi,|| na Brahmunā sallapāmi,|| na Brahmunā mantemi.|| ||

Sutaṃ kho pana m’etaṃ Brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:|| ||

Yo vassike cattāro māse paṭisallīyati,|| karuṇaṃ jhānaṃ jhāyatī,|| so Brahmānaṃ passati,|| Brahmunā sākaccheti sallapati mantetī” ti.|| ||

Icchām’ahaṃ bhoti vassike cattāro māse paṭisallīyituṃ,|| karuṇaṃ jhānaṃ jhāyituṃ.|| ||

N’amhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā” ti.|| ||

“Yassa’dāni bhavaṃ Govindo kālaṃ maññatī” ti.|| ||

43. Atha kho bho Mahā-Govindo brāhmaṇo puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā vassike cattāro māse paṭisallīyi,|| karuṇaṃ jhānaṃ jhāyi|| nāssuda koci upasaṅkamati aññatra ekena bhattābhihārena.|| ||

Atha kho bho Mahā-Govindasasa Brāhmaṇassa catunnaṃ māsānaṃ accayena ahu deva ukkaṇṭhanā ahu paritassanā:|| ||

Sutaṃ kho pana m’etaṃ Brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:|| ||

Yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati,|| so Brahmānaṃ passati,|| Brahmunā sākaccheti sallapati mantetī” ti.|| ||

Na kho panāhaṃ Brahmānaṃ passāmi,|| na Brahmunā sākacchemi,|| na Brahmunā sallapāmi,|| na Brahmunā mantemī” ti.|| ||

44. Atha kho bho Brahmunā Sanaṃkumāro Mahā-Govindassa brāhmaṇassa cetasā ceto parivitakkam aññā- [240]ya.|| ||

Seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya,|| pasāritaṃ vā bāhaṃ sammiñjeyya.|| ||

Evam eva Brahma-loke antara-hito Mahā-Govindassa brāhmaṇassa pamukhe pātu-r-ahosi.|| ||

Atha kho bho Mahā-Govindassa brāhmaṇassa ahu-d’eva bhayaṃ,|| ahu chambhitattaṃ,|| ahu lomahaṃso,|| yathā taṃ adiṭṭha-pubbaṃ rūpaṃ disvā.|| ||

Atha kho bho Mahā-Govindo brāhmaṇo bhīto saṃviggo loma-haṭṭha-jāto Brahmānaṃ Sanaṃkumāraṃ gāthāya ajjhabhāsi:|| ||

“Vaṇṇavā yasavā sirimā, ko nu tvam asi mārisa?|| ||

Ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayaṃ?”|| ||

“Maṃ ve kumāraṃ jānanti Brahma-loke sanantanaṃ,|| Sabbe jānanti maṃ devā, evaṃ Govinda jānahī.”|| ||

“Āsanaṃ udakaṃ pajjaṃ madhu-pākañ ca brahmuno,|| Agghe Bhavantaṃ pucchāma. Agghaṃ kurutu no bhavaṃ”|| ||

“Paṭiggaṇhāma te agghaṃ yaṃ tvaṃ Govinda bhāsasi.|| ||

Diṭṭha-dhamma-hitatthāya samparāya-sukhāya ca,|| Katāvakāso puccha ssu yaṃ kiñci-abhipatthitan” ti.|| ||

45. Atha kho bho Mahā-Govindassa brāhmaṇassa etad ahosi:|| ||

“Katāvakāso kho’mhi Brahmunā Sanaṅkumārena.|| ||

Kin nu kho ahaṃ Brahmānaṃ Sanaṅkumāraṃ puccheyya,|| diṭṭha-dhammikaṃ vā atthaṃ samparāyikaṃ vā” ti?|| ||

[241] Atha kho bho Mahā-Govindassa brāhmaṇassa etad ahosi:|| ||

“Kusalo kho ahaṃ diṭṭha-dhammikānaṃ atthānaṃ.|| ||

Aññe pi maṃ diṭṭha-dhammikaṃ atthaṃ pucchanti.|| ||

Yan nūn-ā-haṃ Brahmānaṃ Sanaṅkumāraṃ samparāyikaṃ yeva atthaṃ puccheyyan” ti.|| ||

Atha kho bho Mahā-Govindo brāhmaṇo Brahmānaṃ Sanaṅkumāraṃ gāthāya ajjhabhāsi:|| ||

“Pucchāmi Brahmānaṃ Sanaṅkumāraṃ|| Kaṅkhī akaṅkhiṃ paravediyesu,|| Katthaṭṭhito kimhi ca sikkhamāno|| Pappoti macco amataṃ Brahma-lokan” ti?|| ||

“Hitvā mamattaṃ manujesu brahme|| Ekodibhūto karuṇādhimutto,|| Nirāmagandho virato methunasmā|| Etthaṭṭhito ettha ca sikkhamāno|| Pappoti macco amataṃ Brahma-lokan” ti.|| ||

46. “Hitvā mamattaṃ tāhaṃ bhoto ājānāmi.|| ||

Idh’ekacco appaṃ vā bhoga-k-khandhaṃ|| pahāya mahantaṃ vā bhoga-k-khandhaṃ|| pahāya appaṃ vā ñāti-parivaṭṭaṃ|| pahāya mahantaṃ vā ñāti-parivaṭṭaṃ|| pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

Iti hitvā mamattaṃ tāhaṃ bhoto ājānāmi.|| ||

[242] “Ekodibhūto” ti c’āhaṃ bhoto ājānāmi.|| ||

Idh’ekacco vivittaṃ sen’āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||

“Iti ekodibhūto” ti p’ahaṃ bhoto ājānāmi.|| ||

“Karuṇādhimutto” ti p’ahaṃ bhoto ājānāmi.|| ||

Idh’ekacco karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,|| tathā dutiyaṃ,|| tathā tatiyaṃ,|| tathā catutthaṃ.|| ||

Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

“Iti karuṇādhimutto” ti p’ahaṃ bhoto ājānāmi.|| ||

“Āmagandhe va kho ahaṃ bhoto bhāsa-mānassa na ajānāmi.|| ||

“Ke āmagandhā manujesu Brahme?|| Ete avidvā idha brūhi dhīra.|| Ken’āvatā vāti pajā kurūṭṭhrū|| Apāyikā nīvuta-Brahma-lokā” ti.|| ||

[243] “Kodho mosa-vajjaṃ nikatī ca dobbho|| Kadariyatā ati-māno usuyyā,|| Icchā vivicchā para-heṭhanā ca|| Lobho ca doso ca mado ca moho|| Etesu yuttā anirāmagandhā|| Apāyikā nīvuta-Brahma-lokā” ti.|| ||

“Yathā kho ahaṃ bhoto āmagandhe bhāsa-mānassa ājānāmi,|| te na sunimmadayā agāraṃ ajjhāvasatā,|| pabbajissām’ahaṃ bho agārasmā anagāriyan” ti.|| ||

“Yassa dāni bhavaṃ Govindo kālaṃ maññatī” ti.|| ||

47. Atha kho bho Mahā-Govindo brāhmaṇo yena Reṇu rājā ten’upasaṅkami.|| ||

Upasaṅkamitvā Reṇuṃ rājānaṃ etad avoca:|| ||

“Aññaṃ dāni bhavaṃ purohitaṃ pariyesatu,|| yo bhoto rajjaṃ anusāsissati.|| ||

Icchām’ahaṃ bho agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa te na sunimmadayā agāraṃ ajjhāvasatā,|| pabbajissām’ahaṃ bho agārasmā anagāriyan” ti.|| ||

“Āmantayāmi rājānaṃ Reṇuṃ bhūmi-patiṃ ahaṃ,|| Tvaṃ pajānassu rajjena, n-ā-haṃ porohacce rame.”|| ||

“Sace te ūnaṃ kāmehi ahaṃ paripūrayāmi te,|| Yo taṃ hiṃsati vāremi bhūmi-senāpati ahaṃ,|| Tvaṃ pitā ahaṃ putto mā no Govinda pājahi.”|| ||

“Na m’atthi ūnaṃ kāmehi bhiṃsitā me na vijjati|| Amanussa-vaco sutvā tasmā’haṃ na gahe rame.|| ||

[244] Amanusso kathaṃ-vaṇṇo, kaṃ te atthaṃ abhāsatha,|| Yaṃ sutvā pajahāsi no gehe amhe ca kevale.”|| ||

“Upavutthassa me pubbe yaṭṭhu-kāmassa me sato|| Aggi pajjalito āsi kusapatta-paritthato.|| Tato me Brahmā pātur ahu Brahmā-lokā Sanantano,|| So me pañhaṃ viyākāsi taṃ sutvā na gahe rame.”|| ||

“Saddahāmi ahaṃ bhoto yaṃ tvaṃ Govinda bhāsasi,|| Amanussa-vaco sutvā kathaṃ vattetha aññathā,|| Te taṃ anuvattissāma Satthā Govinda no bhavaṃ.|| Maṇi yathā veḷuriyo akāco vimalo subho,|| Evaṃ suddhā carissāma Govindasasānusāsane” ti.|| ||

“Sace bhavaṃ Govindo agārasmā anagāriyaṃ pabbajissati,|| aham pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

48. Atha kho bho Mahā-Govindo brāhmaṇo yena te cha khattiyā ten’upasaṅkami,|| upasaṅkamitvā cha khattiye etad avoca:|| ||

“Aññaṃ dāni bhavanto purohitaṃ pariyesantu,|| yo bhavantānaṃ rajje anusāsissati.|| ||

Icchām’ahaṃ bho agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa,|| te na sunimmadayā agāraṃ ajjhāvasatā,|| pabbajissām’ahaṃ bho agārasmā anagāriyan” ti.|| ||

Atha kho bho te cha khattiyā eka-m-antaṃ apakkamma [245] evaṃ samacintesuṃ:|| ||

“Ime kho Brāhmaṇā nāma dhanaluddhā,|| yan nūna mayaṃ Mahā-Govindaṃ brāhmaṇaṃ dhanena sikkheyyāmā” ti.|| ||

Te Mahā-Govindaṃ brāhmaṇaṃ upasaṅkamitvā evam āhaṃsu:|| ||

“Saṅvijjati kho bho imesu sattasu rajjesu pahutaṃ sāpateyyaṃ.|| ||

Tato bhoto yāvatakena attho tāvatakaṃ āhareyyatan” ti.|| ||

“Alaṃ bho!|| ||

Mama p’idaṃ pahūtaṃ sāpateyyaṃ bhavantānaṃ yeva vābhasā,|| tam ahaṃ yasaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa,|| te na sunimmadayā agāraṃ ajjhāvasatā.|| ||

Pabbajissām’ahaṃ bho agārasmā anagāriyan” ti.|| ||

49. Atha kho bho te cha khattiyā eka-m-antaṃ apakkamma evaṃ samacintesuṃ:|| ||

“Ime kho brāhmaṇā nāma itthi-luddhā.|| ||

Yan nūna mayaṃ Mahā-Govindaṃ brāhmaṇaṃ itthihi sikkheyyāmā” ti?|| ||

Te Mahā-Govindaṃ brāhmaṇaṃ upasaṅkamitvā evam āhaṃsu:|| ||

“Saṅvijjanti kho bho imesu sattasu rajjesu pahutā itthiyo.|| ||

Tato bhoto yāvatikāhi attho,|| tāvatikā ānīyyantan” ti.|| ||

“Alaṃ bho!|| ||

Mama p’ima cattārisā bhariyā sādisiyo.|| ||

Tā p’āhaṃ sabbā pahāya agārasmā anagāriyaṃ pabbajissāmi.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa,|| te na sunimmadayā agāraṃ ajjhāvasatā.|| ||

Pabbajissām’ahaṃ bho agārasmā anagāriyan” ti.|| ||

[246] 50. “Sace bhavaṃ Govindo agārasmā anagāriyaṃ pabbajissati,|| mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

“Sace jahatha kāmāni yattha satto puthujjano,|| Ārabhavho daḷhā hotha khantī-bala-samāhitā.|| Esa Maggo uju Maggo esa Maggo anuttaro,|| Sad’Dhammo sabbhī rakkhito Brahma-lokūpapattiyā” ti.|| ||

51. “Tena hi bhavaṃ Govindo satta vassāni āgametu,|| sattannaṃ vassānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

“Aticiraṃ kho bho satta vassāni.|| ||

Nāhaṃ Sakkomi bhavante satta vassāni āgametuṃ.|| ||

Ko nu kho pana bho jānāti jīvitānaṃ.|| ||

Gamanīyo samparāyo,|| mantāyaṃ boddhabbaṃ,|| kattabbaṃ kusalaṃ,|| caritabbaṃ Brahma-cariyaṃ,|| n’atthi jātassa amaraṇaṃ.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa te na sunimmadayā agāraṃ ajjhāvasatā.|| ||

Pabbajissām’ahaṃ bho agārasmā anagāriyan” ti.|| ||

52. “Tena hi bhavaṃ Govindo cha vassāni āgametu.|| ||

Chabbassannaṃ vassānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

Tena hi bhavaṃ Govindo pañca vassāni āgametu.|| ||

Pañcannaṃ vassānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

Tena hi bhavaṃ Govindo cattāri vassāni āgametu.|| ||

Catunnaṃ vassānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

Tena hi bhavaṃ Govindo tīṇi vassāni āgametu.|| ||

Tiṇṇaṃ vassānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

Tena hi bhavaṃ Govindo dve vassāni āgametu.|| ||

Dvinanaṃ vassānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

Tena hi bhavaṃ Govindo ekaṃ vassaṃ āgametu.|| ||

Ekassa vassassa accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

53. “Aticiraṃ kho bho ekaṃ vassaṃ.|| ||

Nāhaṃ Sakkomi [247] bhavante ekaṃ vassaṃ āgametuṃ.|| ||

Ko nu kho pana bho jānāti jīvitānāṃ.|| ||

Gamanīyo samparāyo,|| mantāyaṃ boddhabbaṃ|| katabbaṃ kusalaṃ,|| caritabbaṃ Brahma-cariyaṃ,|| n’atthi jātassa amaraṇaṃ.|| ||

Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsa-mānassa,|| te na sunimmadayā agāraṃ ajjhāvasatā,|| pabbajissām’ahaṃ bho agārasmā anagāriyan” ti.|| ||

“Tena hi bhavaṃ Govindho satta māsāni āgametu.|| ||

Sattannaṃ mānāsaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

54. “Aticiraṃ kho bho satta māsāni.|| ||

Nāhaṃ Sakkomi bhavante satta māsāni āgametuṃ.|| ||

Ko nu kho pana bho jānāti jīvitānaṃ?|| ||

Gamanīyo samparāyo,|| mantāya boddhabbaṃ,|| kattabbaṃ kusalaṃ,|| caritabbaṃ buhmacariyaṃ,|| n’atthi jātassa amaraṇaṃ.|| ||

Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsa-mānassa,|| te na sunimmadayā agāraṃ ajjhāvasatā,|| pabbajissām’ahaṃ bho agārasmā anagāriyan” ti.|| ||

“Tena hi bhavaṃ Govindo cha māsāni āgametu.|| ||

Cha māsānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

“Tena hi bhavaṃ Govindo pañca māsāni āgametu.|| ||

Pañcannaṃ māsānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

“Tena hi bhavaṃ Govindo cattāri māsāni āgametu.|| ||

Catunnaṃ māsānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

“Tena hi bhavaṃ Govindo dve māsāni āgametu.|| ||

Dvinnaṃ māsānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

“Tena hi bhavaṃ Govindo ekaṃ māsaṃ āgametu.|| ||

Ekamāsassa accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

“Tena hi bhavaṃ Govindo addhamāsaṃ āgametu.|| ||

Addhamāsassa accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

55. Aticiraṃ kho bho so addhamāso.|| ||

Nāhaṃ Sakkomi bhavante addhamāsaṃ āgametuṃ.|| ||

Ko nu kho pana bho jānāti jīvitānaṃ?|| ||

Gamanīyo samparāyo,|| mantāya boddhabbaṃ,|| kattabbaṃ kusalaṃ,|| caritabbaṃ Brahma-cariyaṃ,|| n’atthi jātassa amaraṇaṃ.|| ||

Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsa-mānassa te na sunimmadayā agārasmā ajjhāvasatā,|| pabbajissām’ahaṃ bho agārasmā anagāriyan” ti.|| ||

[248] “Tena hi bhavaṃ Govindo sattāhaṃ āgametu,|| yāva mayaṃ sake putta-bhātaro rajjena anusāsissāma.|| ||

Sattāhassa accayena mayam pi agārasmā anagāriyaṃ pabbajissāma,|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

“Na ciraṃ kho bho sattāhaṃ,|| āgamessām’ahaṃ bhavante sattāhan” ti.|| ||

56. Atha kho bho Mahā-Govindo brāhmaṇo yena te satta ca Brāhmaṇā mahā-sālā satta ca nahātaka-satāni ten’upasaṅkami.|| ||

Upasaṅkamitvā satta ca brāhmaṇa-mahā-sāle satta ca nahātaka-satāni etad avoca:|| ||

“Aññaṃ dāni bhavanto ācariyaṃ pariyesantu,|| yo bhavantānaṃ mante vācessati.|| ||

Icchām’ahaṃ bho agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa te na sunimmadayā agāraṃ ajjhāvasatā,|| pabbajissām’ahaṃ bho agārasmā anagāriyan” ti.|| ||

“Mā bhavaṃ Govindo agārasmā anagāriyaṃ pabbaji|| pabbajjā bho appesakkhā ca|| appalābhā ca|| brahmaññaṃ mahesakkhañ ca|| mahālābhañ cā” ti.|| ||

“Mā bhavanto evaṃ avavuttha:|| ||

“Pabbajjā appesakkhā ca,|| appalābhā ca,|| brahmaññaṃ mahesakkhañ ca|| mahālābhañ cā” ti.|| ||

Ko nu kho bho añño mayā mahesakkhataro vā mahālābhataro vā?|| ||

Ahaṃ hi bho etarahi rājā ca raññaṃ,|| Brahmā ca brahmānaṃ,|| devātā ca gahapatikānaṃ|| taṃ p’ahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa,|| te na sunimmadayā [249] agāraṃ ajjhāvasatā,|| pabbajissām’ahaṃ bho agārasmā anagāriyan” ti.|| ||

“Sace bhavaṃ Govindo agārasmā anagāriyaṃ pabbajissati,|| mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

57. Atha kho bho Mahā-Govindo brāhmaṇo yena cattārisā bhariyā sādisiyo ten’upasaṅkami.|| ||

Upasaṅkamitvā cattārisā bhariyā sādisiyo etad avoca:|| ||

“Yā bhotī naṃ icchati sakāni vā ñāti-kulāni gacchatu,|| aññaṃ bhattāraṃ pariyesatu.|| ||

Icchām’ahaṃ bhoti agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa,|| te na sunimmadayā agāraṃ ajjhāvasatā|| pabbajissām’ahaṃ bhotī agārasmā anagāriyan” ti.|| ||

“Tvaṃ yeva no ñāti ñāti-kāmānaṃ,|| tvaṃ pana bhattā bhattu-kāmāmānaṃ.|| ||

Sace bhavaṃ Govindo agārasmā anagāriyaṃ pabbajissati,|| mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī” ti.|| ||

58. Atha kho bho Mahā-Govindo brāhmaṇo tassa sattāhassa accayena kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.|| ||

Pabbajitaṃ pana Mahā-Govindaṃ brāhmaṇaṃ satta ca rājāno khattiyā muddhā-vasittā,|| satta ca brāhmaṇa-mahā-sālā satta ca nahātaka-satāni,|| cattārisā ca bhariyā sādisiyo,|| anekāni ca khattiya-sahassāni,|| anekāni ca brāhmaṇa-sahassāni,|| anekāni ca gahapati-sahassāni,|| anekehi ca itthāgārehi itthikāyo kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā Mahā-Govindaṃ brāhmaṇaṃ agārasmā anagāriyaṃ pabba-jitaṃ anupabbajiṃsu.|| ||

Tāya sudaṃ bho parisāya parivuto Mahā-Govindo brāhmaṇo gāma-nigama-rāja- [250] dhānīsu cārikaṃ carati.|| ||

Yaṃ kho pana bho tena samayena Mahā-Govindo brāhmaṇo gāmaṃ vā nigamaṃ vā upasaṅkamati|| tattha rājā va hoti raññaṃ,|| Brahmā va brāhmaṇānaṃ,|| devatā va gahapatikānaṃ.|| ||

Tena kho pana samayena manussā khipanti vā upakkhalanti vā,|| te evam āhaṃsu:|| ||

“Nam’atthu Mahā-Govindassa brāhmaṇassa,|| nam’atthu satta-purohitassā” ti.|| ||

59. Mahā-Govindo bho Brāhmaṇo mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi,|| tathā dutiyaṃ,|| tathā tatiyaṃ,|| tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi,|| tathā dutiyaṃ,|| tathā tatiyaṃ,|| tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi,|| tathā dutiyaṃ,|| tathā tatiyaṃ,|| tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi,|| tathā dutiyaṃ,|| tathā tatiyaṃ,|| tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi.|| ||

Sāvakānañ ca Brahma-loka-sahabyatāya Maggaṃ desesi.|| ||

60. Ye kho pana bho tena samayena Mahā-Govindassa brāhmaṇassa sāvakā sabbena sabbaṃ sāsanaṃ ājāniṃsu,|| te kāyassa bhedā param maraṇā sugatiṃ Brahma-lokaṃ upapajjiṃsu.|| ||

Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsu,|| te kāyassa bhedā param maraṇā app’ekacce Paranimmita-Vasavattīnaṃ devānaṃ saha-vyataṃ upapajjiṃsu,|| app’ekacce Nimmāṇa-ratīnaṃ devānaṃ saha-vyataṃ upapajjiṃsu|| app’ekacce Tusitānaṃ devānaṃ saha-vyataṃ upapajjiṃsu,|| app’ekacce Yāmānaṃ devānaṃ [251] saha-vyataṃ upapajjiṃsu,|| app’ekacce Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapajjiṃsu,|| app’ekacce Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ upapajjiṃsu.|| ||

Ye sabbe sabba-nihīnaṃ-kāyaṃ paripūresuṃ te gandhabba-kāyaṃ paripūresuṃ.|| ||

Iti kho pana sabbesaṃ yeva tesaṃ kula-puttānaṃ amoghā pabbajjā ahosi avañjhā saphalā sa-udrayā” ti.|| ||


61. “Sarati taṃ Bhagavā” ti?|| ||

“Sarām’ahaṃ Pañcasikha.|| ||

Ahaṃ tena samayena Mahā-Govindo brāhmaṇo ahosiṃ.|| ||

Ahaṃ tesaṃ sāvakānaṃ Brahma-loka-sahavyatāya Maggaṃ desesiṃ.|| ||

Taṃ kho pana me Pañcasikha, Brahma-cariyaṃ|| na nibbidāya|| na virāgāya|| na nirodhāya|| na upasamāya|| na abhiññāya|| na sambodhāya|| na Nibbānāya saṃvaṭṭati,|| yāva-d-eva Brahma-lokupapattiyā.|| ||

Idaṃ kho pana me Pañcasikha, Brahma-cariyaṃ|| ekanta-nibbidāya|| virāgāya|| nirodhāya|| upasamāya|| abhiññāya|| sambodhāya|| Nibbānāya saṃvaṭṭati,|| ayaṃ eva ariya aṭṭhaṅgiko Maggo.|| ||

Seyyath’īdaṃ sammā-diṭṭhi,|| sammā-saṅkappo,|| sammā-vācā,|| sammā-kammanto,|| sammā-ājīvo,|| sammā-vāyāmo,|| sammā-sati,|| sammā-samādhi.|| ||

Idaṃ kho taṃ Pañcasikha, Brahma-cariyaṃ ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

62. “Ye kho pana me Pañcasikha sāvakā sabbena sabbaṃ sāsanaṃ ājānanti,|| te āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ [252] abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye na sabbena sabbaṃ sāsanaṃ ājānanti app’ekacce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā honti,|| tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Ye na sabbena sabbaṃ sāsanaṃ ājānanti,|| app’ekacce tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāja-dosa-mohānaṃ tanuttā Sakad-āgāmino honti,|| sakid’eva imaṃ lokaṃ āgantvā dukkhass’antaṃ karonti.|| ||

Ye na sabbena sabbaṃ sāsanaṃ ājānanti app’ekacce tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā honti avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||

Iti kho Pañcasikha, sabbesaṃ yeva imesaṃ kula-puttānaṃ amoghā pabbajjā avañjhā saphalā sa-uddisā” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano Pañcasikho Gandhabba-putto Bhagavato bhāsitaṃ abhinan’ditvā anumo-ditvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ev’antara-dhāyī” ti.|| ||

Mahā-Govinda Suttaṃ chaṭṭhaṃ.|| ||

Nguồn : Source link https://obo.genaud.net/

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 181