Kinh Trường Bộ 16 Pali : Kinh Ðại Bát-Niết-Bàn (Mahāparinibbāna sutta)

Kinh Trường Bộ 16 Pali : Kinh Ðại Bát-Niết-Bàn (Mahāparinibbāna sutta)

Dīgha Nikāya

Sutta 16

Mahā-Parinibbāna Suttaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series


[72]

[1][stor][pts][than][bs][wrrn] Evaṃ Me Sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Tena kho pana samayena rājā Māgadho Ajātasattu Vedehīputto Vajjī abhiyātu-kāmo hoti.|| ||

So evam āha:|| ||

“Ahañ hi’me Vajjī|| evaṃ-mahiddhike|| evaṃ-mah-ā-nubhāve,|| ucchejjhāmi Vajjī|| vināsessāmi Vajjī|| anaya-vyasanaṃ āpādessāmi Vajjī” ti.|| ||

2. Atha kho rājā Māgadho Ajātasattu Vedehiputto Vassakāraṃ brāhmaṇaṃ Magadha-mahā-mattaṃ āmantesi:|| ||

“Ehi tvaṃ brāhmaṇa,|| yena Bhagavā ten’upasaṅkama.|| ||

Upasaṃkamitvā mama vacanena Bhagavato pāde sirasā vandāhi,|| appābādhaṃ|| appātaṅkaṃ|| lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha:|| ||

‘Rājā bhante, Māgadho Ajātasattu Vedehiputto Bhagavato pāde sirasā vandati,|| appābādhaṃ|| appātaṅkaṃ|| lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchatī’ ti.|| ||

Evañ ca vadehi:|| ||

“Rājā bhante, Māgadho Ajātasattu Vedehiputto Vajjī abhiyātu-kāmo.|| ||

So evam āha:

‘Ahañ hi’me Vajjī|| evaṃ-mahiddhike|| evaṃ-mah-ā-nubhāve,|| ucchejjhāmi Vajjī,|| vināsessāmī Vajjī,|| anaya- [73] vyasanaṃ āpādessāmī Vajjī’ ti.|| ||

Yathā ca te Bhagavā vyākaroti,|| taṃ sādhukaṃ uggahetvā mamaṃ āroceyyāsi,|| na hi Tathāgatā vitathaṃ bhaṇantī” ti.|| ||

3. “Evaṃ bho” ti kho Vassakāro brāhmaṇo Magadha-mahā-matto rañño Māgadhassa Ajātasattussa Vedehiputtassa paṭi-s-sutvā,|| bhaddāni bhaddāni yānāni yojāpetvā,|| bhaddaṃ yānaṃ abhirūhitvā,|| bhaddehi bhaddehi yānehi Rājagahamhā niyyāsi,|| yena Gijjhakūṭo pabbato tena pāyāsi,|| yāvatikā yānassa bhūmi|| yānena gantvā|| yānā paccorohitvā pattiko va|| yena Bhagavā ten’upasaṅkami.|| ||

Upasaṃkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vassakāro brāhmaṇo Magadha-mahā-matto Bhagavantaṃ etad avoca:|| ||

“Rājā bho Gotama, Māgadho Ajātasattu Vedehiputto bhoto Gotamassa pāde sirasā vandati,|| appābādhaṃ|| appātaṅkaṃ|| lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchati.|| ||

Rājā bho Gotama, Māgadho Ajātasattu Vedehiputto Vajjī abhiyātu-kāmo.|| ||

So evam āha:|| ||

‘Ahaṃ hi ime Vajjī evaṃ-mahiddhike|| evaṃ-mah-ā-nubhāve,|| ucchejjhāmi Vajjī,|| vināsessāmi Vajjī|| anaya-vyasanaṃ āpādessāmi Vajjī'” ti.|| ||

4. Tena kho pana samayen’āyasmā Ānando Bhagavato piṭṭhito ṭhito hoti Bhagavantaṃ vījamāno.|| ||

Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||

“Kin ti te Ānanda, sutaṃ?|| ||

Vajjī abhiṇhaṃ sannipātā sannipāta-bahulā” ti?|| ||

“Sutaṃ me taṃ bhante,|| Vajjī abhiṇhaṃ sannipātā sannipāta-bahulā” ti.|| ||

“Yāva kīvañ ca Ānanda,|| Vajjī abhiṇhaṃ sannipātā sannipāta-bahulā bhavissanti,|| vuddhi yeva Ānanda,|| Vajjīnaṃ pāṭikaṅkhā no parihāni.|| ||

Kin ti te Ānanda, [74] sutaṃ:|| ||

Vajjī samaggā sannipātanti,|| samaggā vuṭṭhahanti,|| samaggā Vajjī-karaṇīyāni karontī” ti?|| ||

“Sutaṃ me taṃ bhante,|| Vajjī samaggā sannipatanti,|| samaggā vuṭṭhahanti,|| samaggā Vajjī-karaṇīyāni karontī” ti.|| ||

“Yāva kīvañ ca Ānanda,|| Vajjī samaggā sanni-patissanti,|| samaggā vuṭṭhahissanti,|| samaggā Vajji-karaṇīyāni karissanti,|| vuddhi yeva Ānanda Vajjīnaṃ pāṭikaṅkhā,|| no parihāni.”|| ||

“Kin ti te Ānanda sutaṃ?|| ||

Vajjī apaññattaṃ na paññapenti,|| paññattaṃ na samucchindanti,|| yathā paññatte porāṇe Vajji-dhamme samādāya vattantī” ti?|| ||

“Sutaṃ me taṃ bhante,|| Vajjī apaññattaṃ na paññapenti,|| paññattaṃ na samucchindanti,|| yathā paññatte porāṇe Vajji-dhamme samādāya vattanti” ti.|| ||

“Yāva kīvañ ca Ānanda Vajjī|| apaññattaṃ na paññapessanti,|| paññattaṃ na samucchindissanti,|| yathā paññatte porāṇe Vajji-dhamme samādāya vattissanti,|| vuddhi yeva Ānanda Vajjīnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Kin ti te Ānanda sutaṃ?|| ||

Vajjī ye te Vajjīnaṃ Vajji-mahallakā,|| te sakkaronti garu-karonti mānenti pūjenti,|| tesañ ca sotabbaṃ maññantī” ti?|| ||

“Sutam me taṃ bhante,|| Vajjī ye te Vajjīnaṃ Vajji-mahallakā,|| te sakkaronti garu-karonti mānenti pūjenti,|| tesañ ca sotabbaṃ maññantī” ti.|| ||

“Yāva kīvañ ca Ānanda Vajji ye te Vajjīnaṃ Vajji-mahallakā,|| te sakkarissanti garu-karissanti mānessanti pūjessanti,|| tesañ ca sotabbaṃ maññissanti,|| vuddhi yeva Ānanda Vajjīnaṃ pāṭikaṅkhā,|| no parihāni.”|| ||

“Kin ti te Ānanda sutaṃ?|| ||

Vajjī yā tā kulitthiyo kula-kumāriyo tā na okkassa pasayha vāsentī” ti?|| ||

“Sutam me taṃ bhante,|| Vajjī yā tā kulitthiyo kulakumāriyo,|| tā na okkassa pasayha vāsenti” ti.|| ||

“Yāva kīvañ ca Ānanda Vajjī yā tā kulitthiyo kulakumāriyo,|| tā na okkassa pasayha vāsessanti,|| vuddhi yeva Ānanda Vajjīnaṃ pāṭikaṅkhā,|| no parihāni.”|| ||

“Kin ti te Ānanda sutaṃ?|| ||

Vajjī yāni tāni Vajjīnaṃ Vajji-cetiyāni abbhantarāni c’eva bāhirāni ca,|| tāni sakkaronti garu-karonti mānenti pūjenti,|| tesañ ca dinna-pubbaṃ kata-pubbaṃ dhammikaṃ baliṃ no parihāpentī” ti?|| ||

[75] “Sutam me taṃ bhante,|| Vajjī yāni tāni Vajjīnaṃ Vajji-cetiyāni,|| abbhantarāni c’eva bāhirāni ca,|| tāni sakkaronti garu-karonti mānenti pūjenti,|| tesañ ca dinna-pubbaṃ kata-pubbaṃ dhammikaṃ baliṃ no parihāpenti” ti.|| ||

“Yāva kīvañ ca Ānanda Vajjī yāni tāni Vajjīnaṃ Vajji-cetiyāni abbhantarāni c’eva bāhirāni ca,|| tāni sakkarissanti garukarussanti mānessanti pūjessanti,|| tesañ ca dinna-pubbaṃ kata-pubbaṃ dhammikaṃ baliṃ no parihāpessanti,|| vuddhi yeva Ānanda Vajjīnaṃ pāṭikaṅkhā,|| no parihāni.”|| ||

“Kin ti te Ānanda sutaṃ?|| ||

Vajjīnaṃ Arahantesu dhammikārakkhāvaraṇa-gutti susaṃvihitā:|| kin ti anāgatā ca Arahanto vijitaṃ āgaccheyyuṃ,|| āgatā ca Arahanto vijite phāsuṃ vihareyyun” ti?|| ||

“Sutam me taṃ bhante Vajjīnaṃ Arahantesu dhammikārakkhāvaraṇa-gutti susaṃvihitā:|| kin ti anāgatā ca Arahanto vijitaṃ āgaccheyyuṃ,|| āgatā ca Arahanto vijite phāsuṃ vihareyyun” ti.|| ||

“Yāva kīvañ ca Ānanda Vajjīnaṃ Arahantesu dhammikārakkhāvaraṇa-gutti susaṃvihitā bhavissanti:|| kin ti anāgatā ca Arahanto vijitaṃ āgaccheyyuṃ,|| āgatā ca Arahanto vijite phāsuṃ vihareyyun ti,|| vuddhi yeva Ānanda Vajjīnaṃ pāṭikaṅkhā,|| no parihānī” ti.|| ||

5. Atha kho Bhagavā Vassakāraṃ brāhmaṇaṃ Magadha-mahā-mattaṃ āmantesi:|| ||

“Ekam idāhaṃ brāhmaṇa samayaṃ Vesāliyaṃ viharāmi Sārandade cetiye.|| ||

Tatrāhaṃ Vajjīnaṃ ime satta aparihāniye dhamme desesiṃ.|| ||

Yāva kīvañ ca brāhmaṇa ime satta aparihāniyā dhammā Vajjīsu ṭhassanti,|| imesu ca sattasu aparihāniyesu dhammesu Vajjī sandississanti,|| vuddhi yeva brāhmaṇa Vajjīnaṃ pāṭikaṅkhā,|| no parihānī” ti.|| ||

Evaṃ vutte Vassakāro brāhmaṇo Magadha-mahā-matto Bhagavantaṃ etad avoca:|| ||

“Ekam ekenā pi bho Gotama aparihāniyena dhammena samannāgatānaṃ Vajjīnaṃ vuddhi yeva pāṭikaṅkhā no [76] parihāni,|| ko pana vādo sattahi aparihāniyehi dhammehi?|| ||

Akaraṇīyā va bho Gotama Vajjī raññā Māgadhena Ajātasattunā Vedehi-puttena yad idaṃ yuddhassa,|| aññatra upalāpanāya aññatra mithu-bhedā.|| ||

“Handa ca dāni mayaṃ bho Gotama gacchāma,|| bahu-kiccā mayaṃ bahu-karaṇīyā” ti.|| ||

“Yassa dāni tvaṃ brāhmaṇa kālaṃ maññasī” ti.|| ||

Atha kho Vassakāro brāhmaṇo Magadha-mahā-matto Bhagavato bhāsitaṃ abhinan’ditvā anumo-ditvā uṭṭhāy’āsanā pakkāmi.|| ||

6. Atha kho Bhagavā acira-pakkante Vassakāre brāhmaṇe Magadha-mahāmatte āyasmantaṃ Ānandaṃ āmantesi:|| ||

“Gaccha tvaṃ Ānanda,|| yāvatikā bhikkhū Rājagahaṃ upanissāya viharanti,|| te sabbe upaṭṭhāna-sālāyaṃ sannipātehī” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā yāvatikā bhikkhū Rājagahaṃ upanissāya viharanti,|| te sabbe upaṭṭhāna-sālāyaṃ sannipātetvā yena Bhagavā ten’upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

“Sannipātito bhante bhikkhu-saṅgho.|| ||

Yassa dāni bhante Bhagavā kālaṃ maññasī” ti.|| ||

Atha kho Bhagavā uṭṭhāy āsanā yena upaṭṭhāna-sālā ten’upasaṅkami.|| ||

Upasaṃkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

“Satta vo bhikkhave aparihāniye dhamme desessāmi.|| ||

Taṃ suṇātha,|| sādhukaṃ manasi-karotha,|| bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

“Yāva kīvañ ca bhikkhave bhikkhu abhiṇhaṃ sannipātā|| sannipāta-bahulā bhavissanti,|| vuddhi yeva bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū samaggā sanni-patissanti samaggā vuṭṭhahissanti samaggā Saṅgha-karaṇīyāni [77] karissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā|| no parihāni. || ||

Yāva kīvañ ca bhikkhave bhikkhu apaññattaṃ na paññapessanti,|| paññattaṃ na samucchindissanti,|| yathāpaññattesu sikkhā-padesu samādāya vattissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā,|| te sakkarissanti garu-karissanti mānessanti pūjessanti,|| tesañ ca sotabbaṃ maññissanti,|| vuddhi yeva bhikkhu bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū uppannāya taṇhāya pono-bhavikāya na vasaṃ gacchanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū āraññakesu sen’āsanesu sāpekkhā bhavissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū paccattaṃ yeva satiṃ upaṭṭhapessanti,|| kin ti anāgatā ca pesalā sabrahma-cārī āgaccheyyuṃ,|| āgatā ca pesalā sabrahma-cārī phāsuṃ vihareyyun ti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti,|| imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

7. “Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi.|| ||

Taṃ suṇātha,|| sādhukaṃ manasi-karotha,|| bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

“Yāva kīvañ ca bhikkhave bhikkhū na kamm’ārāmā [78] bhavissanti na kamma-ratā na kamm’ārāmataṃ anuyuttā,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū na bhass’ārāmā bhavissanti na bhassa-ratā na bhass-ā-rāmataṃ anuyuttā,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū na nidd-ā-rāmā bhavissanti na niddrā-ratā na nidd-ā-rāmataṃ anuyuttā,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū na saṅgaṇ’ik-ā-rāmā bhavissanti na saṅgaṇ’ikā-ratā na saṅgaṇ’ik-ā-rāmataṃ anuyuttā,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū na pāpicchā bhavissanti na pāpikānaṃ icchānaṃ vasaṃ gatā,|| vuddhi yeva bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū na pāpa-mittā bhavissanti na pāpa-sahāyā na pāpa-sampavaṅkā,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū na oramatta-kena visesādhi-gamena antarā vosānaṃ āpajji-s-santi,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti,|| imesu ca sattasu aparihāniyesu dhammesu bhikkhu sandissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.”|| ||

8. “Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi.|| ||

Taṃ suṇātha,|| sādhukaṃ manasi karotha,|| bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

“Yāva kīvañ ca bhikkhave bhikkhū saddhā bhavissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū hirimanā bhavissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū ottāpī bhavissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū bahu-s-sutā [79] bhavissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū āraddha-viriyā bhavissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū upatthika-satī bhavissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū paññā’vanto bhavissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti,|| imesu sattasu aparihāniyesu dhammesu bhikkhū sandissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.”|| ||

9. “Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi.|| ||

Taṃ suṇātha,|| sādhukaṃ manasi-karotha,|| bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

“Yāva kīvañ ca bhikkhave bhikkhū sati-sambojjh’aṅgaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū dhamma-vicaya-sambojjh’aṅgaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū viriya-sambojjh’aṅgaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū pīti-sambojjh’aṅgaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū passaddhi-sambojjh’aṅgaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū samādhi-sambojjh’aṅgaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū upekkhā-sambojjh’aṅgaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti,|| imesu ca aparihāniyesu dhammesu bhikkhū sandissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.”|| ||

10. “Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi.|| ||

Taṃ suṇātha,|| sādhukaṃ manasi-karotha,|| bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

“Yāva kīvañ ca bhikkhave bhikkhū anicca-saññaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū anatta-saññaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū asubha-saññaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū ādīnava-saññaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū pahāna-saññaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū virāga-saññaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū nirodha-saññaṃ bhāvessanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

[80] Yāva kīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti,|| imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā|| no parihāni.”|| ||

11. “Cha, bhikkhave aparihāniye dhamme desessāmi.|| ||

Taṃ suṇātha,|| sādhukaṃ manasi-karotha,|| bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

“Yāva kīvañ ca bhikkhave bhikkhū metataṃ kāya-kammaṃ pacc’upaṭṭhāpessanti sabrahma-cārīsu āvī c’eva raho ca,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū mettaṃ vacī-kammaṃ pacc’upaṭṭhāpessanti sabrahma-cārīsu āvī c’eva raho ca,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū mettaṃ mano-kammaṃ pacc’upaṭṭhāpessanti sabrahma-cārīsu āvī c’eva raho ca,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattam pi,|| tathā-rūpehi lābhehi appaṭivibhatta-bhogī bhavissanti sīlavantehi sabrahma-cārīhi sādhāraṇa-bhogī,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū yāni tāni sīlāni akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhujissāni viññūppasatthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni,|| tathā-rūpesu sīlesu sīla-sāmañña-gatā viharissanti sabrahma-cārīhi āvī c’eva raho ca,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhūnaṃ yā’yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā-dukkha-k-khayāya,|| tathā-rūpāya diṭṭhiyā diṭṭhi-sāmañña-gatā viharissanti sabrahma-cārīhi āvī c’eva raho ca,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihāni. || ||

[81] Yāva kīvañ ca bhikkhave ime cha aparihāniyā dhammā bhikkhūsu ṭhassanti,|| imesu ca chasu aparihāniyesu dhammesu bhikkhū sandissanti,|| vuddhi yeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā,|| no parihānī” ti.|| ||

12. Tatra sudaṃ Bhagavā Rājagahe viharanto Gijjhakūṭe pabbate etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti:|| ||

“Iti sīlaṃ,|| iti samādhi,|| iti paññā.|| ||

Sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṃso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṃso.|| ||

Paññā-paribhāvitaṃ cittaṃ samma-d-eva āsavehi vimuccati,|| seyyath’īdaṃ:|| kām’āsavā|| bhav’āsavā|| avijj-ā-savā” ti.|| ||

13. Atha kho Bhagavā Rājagahe yath-ā-bhirattaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi:|| ||

“Āyām Ānanda yena Ambalaṭṭhikā ten’upasaṅkamissāmā” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṃ yena Ambalaṭṭhikā tad avasari.|| ||

14. Tatra sudaṃ Bhagavā Ambalaṭṭhikāyaṃ viharati Rājāgārake.|| ||

Tatra pi sudaṃ Bhagavā Ambalaṭṭhikāyaṃ viharanto Rājāgārake etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti:|| ||

“Iti sīlaṃ,|| iti samādhi,|| iti paññā.|| ||

Sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṃso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṃsā.|| ||

Paññā-paribhāvitaṃ cittaṃ samma-d-eva āsavehi vimuccati,|| seyyath’īdaṃ: kām’āsavā bhav’āsavā avijj-ā-savā” ti.|| ||

15. Atha kho Bhagavā Ambalaṭṭhikāyaṃ yath-ā-bhirattaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi:|| ||

“Āyam Ānanda, yena Nālandā ten’upasaṅkamissāmā” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā bhikkhu-saṅghena saddhiṃ yena Nālandā tad avasari.|| ||

Tatra sudaṃ Bhagavā Nāḷandāyaṃ viharati PāvārikAmbavane.|| ||

16. Atha kho āyasmā Sāriputto yena Bhagavā ten’upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā [82] eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

“Evaṃ pasanno ahaṃ bhante Bhagavatī:|| na cāhu|| na ca bhavissati|| na c’etarahi vijjati añño samaṇo vā brāhmaṇo Bhagavatā bhiyyo’bhiññataro yad idaṃ sambodhiyan” ti.|| ||

“Uḷārā kho te ayaṃ Sāriputta āsabhī vācā bhāsitā,|| ekaṃso gahito,|| sīha-nādo nadito:|| ||

‘Evaṃ pasanno aham bhante Bhagavati:|| na cāhu|| na ca bhavissati|| na c’etarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo’bhiññataro yad idaṃ sambodhiyan’ ti.|| ||

“Kin nu Sāriputta ye te ahesuṃ atītam addhānaṃ Arahanto Sammā-Sambuddhā,|| sabbe te Bhagavanto cetasā ceto paricca viditā:|| ||

‘Evaṃ-sīlā te Bhagavanto ahesuṃ iti pi,|| evaṃ-dhammā,|| evaṃ-paññā,|| evaṃ-vihārī,|| evaṃ vimuttā te Bhagavanto ahesuṃ iti pī'” ti?|| ||

“No h’etaṃ bhante.”|| ||

“Kim pana Sāriputta ye te bhavissanti anāgatam addhānaṃ Arahanto Sammā-Sambuddhā,|| sabbe te Bhagavanto cetasā ceto paricca viditā:|| evaṃ-sīlā te Bhagavanto bhavissanti iti pi,|| evaṃ-dhammā,|| evaṃ-paññā,|| evaṃ-vihārī,|| evaṃ-vimuttā te Bhagavanto bhavissanti iti pī” ti?|| ||

“No h’etaṃ bhante”.|| ||

“Kim pana Sāriputta ahaṃ te etarahi arahaṃ Sammā-SamBuddho cetasā ceto paricca vidito:|| evaṃsīlo Bhagavā iti pi,|| evaṃ-dhammo,|| evaṃ-pañño,|| evaṃ-vihārī,|| evaṃ-vimutto Bhagavā iti pī” ti?|| ||

“No h’etaṃ bhante”.|| ||

Etth’eva hi te Sāriputta atīt-ā-nāgata-pacc’uppannesu Arahantesu Sammā-Sambuddhesu ceto-pariya-ñāṇaṃ n’atthi.|| ||

Atha kiñ carahi te ayaṃ Sāriputta uḷārā [83] āsabhī vācā bhāsitā,|| ekaṃso gahito,|| sīha-nādo nadito:|| ||

“Evaṃ pasanno ahaṃ bhante Bhagavati|| na cāhu|| na ca bhavissati|| na c’etarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo’bhiññataro yad idaṃ sambodhiyan” ti?|| ||

17. Na kho me bhante atīt-ā-nāgata-pacc’uppannesu Arahantesu Sammā-Sambuddhesu ceto-pariya-ñāṇaṃ atthi.|| ||

Api ca dhamm’anvayo vidito.|| ||

Seyyathā pi bhante rañño paccantimaṃ nagaraṃ daḷhuddāpaṃ daḷha-pākāratoraṇaṃ eka-dvāraṃ,|| tatr’assa dovāriko paṇḍito vyatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā.|| ||

So tassa nagarassa sāmantā anupariyāya pathaṃ anukkama māno na passeyya pākāra-sandhiṃ vā pākāra-vivaraṃ vā antamaso biḷāra-nissakkana-mattam pi.|| ||

Tassa evam assa:|| ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā|| ni-k-khamanti vā|| sabbe te iminā va|| dvārena pavisanti vā|| ni-k-khamanti vā ti.|| ||

Evam eva kho me bhante dhamm’anvayo vidito.|| ||

Ye te bhante ahesuṃ atītam addhānaṃ Arahanto Sammā-Sambuddhā,|| sabbe te Bhagavanto pañca-nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,|| catusu sati-paṭṭhānesu suppati-ṭ-ṭhita-cittā,|| satta-bojjh’aṅge yathā-bhūtaṃ bhāvetvā anuttaraṃ sammā-sambodhiṃ abhisambujjhiṃsu.|| ||

Ye pi te bhante bhavissanti anāgatam addhānaṃ Arahanto Sammā-Sambuddhā,|| sabbe te Bhagavanto pañca-nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,|| catūsu sati-paṭṭhānesu suppati-ṭ-ṭhita-cittā,|| satta-bojjh’aṅge yathā-bhūtaṃ bhāvetvā anuttaraṃ sammā-sambodhiṃ abhisambujjhissanti.|| ||

Bhagavā pi bhante etarahi arahaṃ Sammā-SamBuddho pañca-nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,|| catusu sati-paṭṭhānesu suppati-ṭ-ṭhita-citto,|| satta-bojjh’aṅge yathā-bhūtaṃ bhāvetvā anuttaraṃ sammā-sambodhiṃ abhisambuddho’ ti.|| ||

18. Tatra pi sudaṃ Bhagavā Nāḷandāyaṃ viharanto [84] Pāvārikambavane etad eva bahulaṃ bhikkhunaṃ dhammiṃ kathaṃ karoti:|| ||

“Iti sīlaṃ,|| iti samādhi,|| iti paññā,|| sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṃso,|| samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṃsā.|| ||

Paññā-paribhāvitaṃ cittaṃ samma-d-eva āsavehi vimuccati seyyath’īdaṃ:|| kām’āsavā|| bhav’āsavā|| avijj-ā-savā” ti.|| ||

19. Atha kho Bhagavā Nāḷandāyaṃ yath-ā-bhirattaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi:|| ||

“Āyām Ānanda yena Pāṭaligāmo ten’upasaṅkamissāmā” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṃ yena Pāṭaligāmo tad avasari.|| ||

20. Assosuṃ kho Pāṭaligāmiyā upāsakā “Bhagavā kira Pāṭaligāmaṃ anuppatto” ti.|| ||

Atha kho Pāṭaligāmiyā upāsakā yena Bhagavā ten’upasaṅkamiṃsu,|| upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho Pāṭaligāmiyā upāsakā Bhagavantaṃ etad avocuṃ:|| ||

“Adhivāsetu no bhante Bhagavā āvasathāgāran” ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena,|| ||

21. Atha kho Pāṭaligāmiyā upāsakā Bhagavato adhivāsanaṃ viditvā,|| uṭṭhāy’āsanā,|| Bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā,|| yena āvasathāgāraṃ ten’upasaṅkamiṃsu.|| ||

Upasaṃkamitvā sabba-santhariṃ āvasathāgāraṃ santharitvā āsanāni paññā-petvā udaka-maṇiṃ patiṭṭhāpetvā tela-p-padīpaṃ āropetvā yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho Pāṭaligāmiyā upāsakā Bhagavantaṃ etad avocuṃ:|| ||

“Sabba-satthariṃ santhataṃ bhante āvasathāgāraṃ,|| āsanāni paññattāni,|| udaka-maṇiko patiṭṭhāpito,|| tela-p-padīpo āropito,|| yassa dāni bhante Bhagavā kālaṃ maññatī” ti.|| ||

[85] 22. Atha kho Bhagavā sāyaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṅghena yena āvasathāgāraṃ ten’upasaṅkami.|| ||

Upasaṃkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi.|| ||

Bhikkhu-saṅgho pi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi Bhagavantaṃ yeva purakkhatvā.|| ||

Pāṭaligāmiyā pi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pivisitvā puratthimaṃ bhittiṃ nissāya pacchābhimukhā nisīdiṃsu Bhagavantaṃ yeva purakkhatvā.|| ||

23. Atha kho Bhagavā Pāṭaligāmiye upāsake āmantesi:|| ||

“Pañc’ime gahapatayo ādīnavā du-s-sīlassa sīla-vipattiyā.|| ||

Katame pañca?|| ||

“Idha gahapatayo du-s-sīlo sīla-vipanno pamādādhikaraṇaṃ mahatiṃ bhoga-jāniṃ nigacchati.|| ||

Ayaṃ paṭhamo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṃ gahapatayo du-s-sīlassa sīla-vipannassa pāpako kitti-saddo abbhu-g-gacchati.|| ||

Ayaṃ dutiyo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṃ gahapatayo du-s-sīlo sīla-vipanno yaṃ yad eva parisaṃ upasaṅkamati,|| yadi khattiya-parisaṃ|| yadi brāhmaṇa-parisaṃ|| yadi gahapati-parisaṃ|| yadi samaṇa-parisaṃ,|| avisārado upasaṅkamati maṅku-bhūto.|| ||

Ayaṃ tatiyo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṃ gahapatayo du-s-sīlo sīla-vipanno sammūḷho kālaṃ karoti.|| ||

Ayaṃ catuttho ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṃ gahapatayo du-s-sīlo sīla-vipanno kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Ayaṃ pañcamo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Ime kho gahapatayo pañca ādīnavā du-s-sīlassa sīla-vipattiyā.|| ||

[86] 24. Pañc’ime gahapatayo ānisaṃsā sīla-vato sīla-sampadāya.|| ||

Katame pañca?|| ||

Idha gahapatayo sīlavā sīla-sampanno appamādādhikaraṇaṃ mahantaṃ bhoga-k-khandhaṃ adhigacchati.|| ||

Ayaṃ paṭhamo ānisaṃso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṃ gahapatayo sīla-vato sīla-sampannassa kalyāṇo kitti-saddo abbhu-g-gacchati.|| ||

Ayaṃ dutiyo ānisaṃso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṃ gahapatayo sīlavā sīla-sampannā yaṃ yad eva parisaṃ upasaṅkamati yadi khattiya-parisaṃ yadi brāhmaṇa-parisaṃ yadi gahapati-parisaṃ yadi samaṇa-parisaṃ,|| visārado upasaṅkamati amaṅku-bhūto.|| ||

Ayaṃ tatiyo ānisaṃso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṃ gahapatayo sīla-sampanno asammu’ho kālaṃ karoti.|| ||

Ayaṃ catuttho ānisaṃso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṃ gahapatayo sīlavā sīla-sampanno kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ayaṃ pañcamo ānisaṃso sīla-vato sīla-sampadāya.|| ||

“Ime kho gahapatayo pañca ānisaṃso sīla-vato sīla-sampadāyā” ti.|| ||

25. Atha kho Bhagavā Pāṭaligāmiye upāsake bahu-d-eva rattiṃ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā uyyojesi “abhikkantā kho gahapatayo ratti yassa dāni tumhe kālaṃ maññathā” ti.|| ||

“Evaṃ bhante” ti kho Pāṭaligāmiyā upāsakā Bhagavato paṭi-s-sutvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.|| ||

Atha kho Bhagavā acira-pakkantesu Pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi.|| ||

(Pāṭalīnagaramāpanaṃ)|| ||

26. Tena kho pana samayena sunīdha-vassakārā Magadha-mahā-mattā Pāṭaligāme nagaraṃ māpenti Vajjīnaṃ paṭibāhāya.|| ||

Tena kho pana samayena sambahulā [87] devatāyo sahassa-sahasseva Pāṭaligāme vatthūni parigaṇhanti.|| ||

Yasmiṃ padese mahesakkhā devatā vatthūni parigaṇhanti,|| mahesakkhānaṃ tattha raññaṃ rāja-mahāmattāṇaṃ cittāni namanti nivesanāni māpetuṃ.|| ||

Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti,|| majjhimānaṃ tattha raññaṃ rāja-mahāmattāṇaṃ cittāni namanti nivesanāni māpetuṃ.|| ||

Yasmiṃ padese nīcā devatā vatthūni parigaṇhanti,|| nīcānaṃ tattha raññaṃ rāja-mahāmattāṇaṃ cittāni namanti nivesanāni māpetuṃ.|| ||

27. Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena tā devatāye sahassa-sahasseva Pāṭaligāme vatthūni parigaṇhantiyo.|| ||

Atha kho Bhagavā rattiyā paccūsa-samayaṃ paccu-ṭṭhāya āyasmantaṃ Ānandaṃ āmantesi: konu kho3 Ānanda Pāṭaligāme nagaraṃ māpentī” ti?|| ||

“Sunīdhavassakārā bhante Magadha-mahā-mattā Pāṭaligāme nagaraṃ māpenti Vajjīnaṃ paṭibāhāyā” ti.|| ||

28. Seyyathā pi Ānanda devehi Tāvatiṃsehi saddhiṃ mantetvā evam eva kho Ānanda sunīdha-vassakārā Magadha-mahā-mattā Pāṭaligāme nagaraṃ māpenti Vajjīnaṃ paṭibāhāya.|| ||

Idh’āhaṃ Ānanda addasaṃ dibbena cakkhunā visuddhena atikkanta-mānusakena sambahulā devatāyo sahassa-sahasseva Pāṭaligāme vatthūni parigaṇhantiyo.|| ||

Yasmiṃ Ānanda padese mahesakkhā devatā vatthūni parigaṇhanti,|| mahesakkhānaṃ tattha raññaṃ rāja-mahāmattāṇaṃ cittāni namanti nivesanāni māpetuṃ.|| ||

Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti,|| majjhimānaṃ tattha raññaṃ rāja-mahāmattāṇaṃ cittāni namanti nivesanāni māpetuṃ.|| ||

Yasmiṃ padesā nīcā devatā vatthūni parigaṇhanti,|| nīcānaṃ tattha raññaṃ rāja-mahāmattāṇaṃ cittāni namanti nivesanāni māpetuṃ.|| ||

Yāvatā Ānanda ariyaṃ āyatanaṃ yāvatā vaṇippatho1 idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ.|| ||

[88] Pāṭali-puttassa kho Ānanda tayo antarāyā bhavissanti: aggito vā udakato vā mithu-bhedā vāti.|| ||

29. Atha kho sunīdha-vassakārā Magadha-mahā-mattā yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho sunīdha-vassakārā Magadha-mahā-mattā Bhagavantaṃ etad avocuṃ: “adhivāsetu no bhavaṃ Gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā” ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

30. Atha kho sunīdha-vassakārā Magadha-mahā-mattā Bhagavato adhivāsanaṃ viditvā yena sako āvasatho ten’upasaṅkamiṃsu.|| ||

Upasaṃkamitvā sake āvasathe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesuṃ.|| ||

‘Kālo bho Gotama niṭṭhitaṃ bhattan’ ti.|| ||

31. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṅghena yena sunīdha-vassakārānaṃ Magadha-mahā-mattāṇaṃ āvasatho ten’upasaṅkami.|| ||

Upasaṃkamitvā paññatte āsane nisīdi.|| ||

Atha kho sunīdha-vassakārā Magadha-mahā-mattā Buddhapamukhaṃ bhikkhu-saṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ.|| ||

32. Atha kho sunīdha-vassakārā Magadha-mahā-mattā Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisidiṃsu.|| ||

Eka-m-antaṃ nisinne kho sunīdhavassakāre Magadhamahāmatte Bhagavā imāhi gāthāhi anumodi:|| ||

Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo,|| sīlavantettha bhochetvā saññate brahma-cārayo|| ||

Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise.|| ||

Tā pūjitā pūjayanti mānitā mānayanti naṃ,|| ||

[89] tato naṃ anukampanti mātā puttaṃ’ca orasaṃ|| ||

Devatānukampito poso sadā bhadrāni passatī’ ti.|| ||

Atha kho Bhagavā sunīdhavassakāre Magadhamahāmatte imāhi gāthāhi anumo-ditvā uṭṭhāy āsanā pakkāmi.|| ||

33. Tena kho pana samayena sunīdha-vassakārā Magadha-mahā-mattā Bhagavantaṃ piṭṭhīto piṭṭhito anubandhā honti.|| ||

‘Yenajja Samaṇo Gotamo dvārena ni-k-khamissati,|| taṃ Gotamadvāraṃ nāma bhavissati.|| ||

Yena titthena gaṅgaṃ nadiṃ tarissati,|| taṃ Gotamatitthaṃ nāma bhavissatī’ ti.|| ||

Atha kho Bhagavā yena dvārena nikkhakami,|| taṃ Gotamadvāraṃ nāma ahosi.|| ||

Atha kho Bhagavā yena Gaṅgā nadī ten’upasaṅkami.|| ||

Tena kho pana samayena Gaṅgā nadī pūrā hoti samātittikā kākapeyyā.|| ||

Appekacce manussā nāvaṃ pariyesanti,|| appekacce uempaṃ pariyesanti,|| appekacce kullaṃ bandhanti orā pāraṃ gantukāmā atha kho Bhagavā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,|| pasāritaṃ vā bāhaṃ sammiñjeyya,|| evam eva Gaṅgāya nadiyā orimatīre antara-hito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhu-saṅghena.|| ||

Addasā kho Bhagavā te manusse appekacce nāvaṃ pariyesante appekacce uempaṃ pariyesante,|| appekacce kullaṃ bandhante orā pāraṃ gantukāme.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānāṃ udānesi:|| ||

“Ye taranti aṇṇavaṃ saraṃ|| ||

Setuṃ katvāna visajja pallalāni,|| ||

Kullaṃ hi jano pabandhati|| ||

Tiṇṇā medhāvino janā’ti.”|| ||

Paṭhamabhāṇavāraṃ|| ||

(Ariyasacca paṭivedhakathā)|| ||

34. [90] atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: ‘āyam Ānanda yena Koṭigāmo ten’upasaṅkamissāmā’ ti.|| ||

“Evaṃ bhante” ti.|| ||

Kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṃ yena Koṭigāmo tad avasari.|| ||

Tatrasudaṃ Bhagavā koṭigāme viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

Catunnaṃ bhikkhave ariya-saccānaṃ ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañc’eva tumhākañca.|| ||

Katamesaṃ catunnaṃ?|| ||

Dukkhassa bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañc’eva tumhākañca.|| ||

Dukkha-samudayassa bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañc’eva tumhākañca.|| ||

Dukkha-nirodhassa bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañc’eva tumhākañca.|| ||

Dukkha-nirodha-gāminiyā paṭipadāya bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañc’eva tumhākañca.|| ||

Ta-y-idaṃ,|| bhikkhave,|| dukkhaṃ ariya-saccaṃ anu-Buddhaṃ paṭividdhaṃ dukkha-samudayo ariya-saccaṃ anu-Buddhaṃ paṭividdhaṃ.|| ||

Dukkha-nirodho ariya-saccaṃ anu-Buddhaṃ paṭividdhaṃ.|| ||

Dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ anu-Buddhaṃ paṭividdhaṃ.|| ||

Ucchinnā bhava-taṇhā,|| khīṇā bhavanetti.|| ||

N’atthi-dāni puna-b-bhavo’ ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṃ vatthā Sugato athāparaṃ etad avoca Satthā:|| ||

[91] catunnaṃ ariya-saccānaṃ yathā-bhūtaṃ adassanā|| ||

Saṃsitaṃ3 dīgham addhānaṃ tāsu tāsveva jātisu|| ||

Tāni etāni diṭṭhāni bhavanetti samūhatā,|| ||

Ucchinnaṃ mūlaṃ dukkhassa n’atthi-dāni puna-b-bhavo’ ti.|| ||

35. Tatra pi sudaṃ Bhagavā koṭigāme viharanto etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti:|| ||

“Iti sīlaṃ,|| iti samādhi,|| iti paññā sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṃso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalāhoti mahā-nisaṃsā.|| ||

Paññā-paribhāvitaṃ cittaṃ samma-d-eva āsavehi vimuccati,|| seyyath’īdaṃ: kām’āsavā bhav’āsavā avijj-ā-savā” ti.|| ||

Dhammādāsa dhamma-pariyāyo|| ||

36. Atha kho Bhagavā koṭigāme yath-ā-bhirattaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi:|| ||

“Āyām Ānanda yena nādikā ten’upasaṅkamissāmā” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṃ yena nādikā tad avasari.|| ||

Tatra pi sudaṃ Bhagavā nādike viharati giñjakāvasathe.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

Sāḷho nāma bhante bhikkhu nādike kāla-kato.|| ||

Tassa kā gati,|| ko abhisamparāyo?|| ||

Nandā nāma bhante bhikkhunī nādike kāla-katā.|| ||

Tassā kā gati,|| ko abhisamparāyo?|| ||

[92] Sudatto nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,|| ko abhisamparāyo?|| ||

Sujātā nāma bhante upāsikā nādike kāla-katā.|| ||

Tassā kā gati,|| ko abhisamparāyo?|| ||

Kakudho nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,|| ko abhisamparāyo?|| ||

Kāliṅgo nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,|| ko abhisamparāyo.|| ||

Nikaṭo nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,|| ko abhisamparāyo? Kaṭissabho nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,|| ko abhisamparāyo?|| ||

Tuṭṭho nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,|| ko abhisamparāyo?|| ||

Santuṭṭho nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,|| ko abhisamparāyo?|| ||

Bhaddo nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,|| ko abhisamparāyo?|| ||

Subhaddo nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,|| ko abhisamparāyo” ti?|| ||

37. Sāḷho Ānanda bhikkhu āsavānaṃ khayā anāsavaṃ cotovimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhammesayaṃabhiññā sacchi-katvā upasampajja vihāsi.|| ||

Nandā Ānanda bhikkhunī pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyinī anāvatti-dhammā tasmā lokā.|| ||

Sudatto Ānanda upāsako tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmi sakideva imaṃ lokaṃ āganatvā dukkhassantaṃ karissati.|| ||

Sujātā Ānanda upāsikā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||

Kakudho nāma Ānanda upāsako pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Kāliṅgo Ānanda upāsako pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Nikaṭo Ānanda upāsako pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Kaṭissabho Ānanda upāsako pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Tuṭṭho Ānanda upāsako pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Santuṭṭho Ānanda upāsako pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Bhaddo Ānanda upāsako pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Subhaddo Ānanda upāsako pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā [93] lokā.|| ||

Paropaññāsaṃ Ānanda nādike upāsakā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti Ānanda nādike upāsakā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||

Sātirekāni Ānanda pañca satāni nādike upāsakā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||

38. Anacchariyaṃ kho pan’etaṃ Ānanda yaṃ manussabhūto kālaṃ kareyya,|| tasmiñce kāla-kate Tathāgataṃ upasaṅkamitvā etam atthaṃ pucchi’ssatha,|| vihesā cesā Ānanda Tathāgatassa.|| ||

Tasmā ‘ti h’Ānanda dhammādāsaṃ nāma dhamma-pariyāyaṃ desessāmi yena samannāgato ariya-sāvako ākaṅkha-māno attanā’va attāṇaṃ vyākareyya: ‘khīṇa-Nirayomhi khīṇa-tiracchāna-yoni khīṇa-petti-visayo khīṇ-ā-pāya-duggati-vinipāto,|| Sot’āpanno ham asmi avinipāta-dhammo niyato sambodhi-parāyaṇo’ ti.|| ||

Katamo ca so Ānanda dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkha-māno attanā va attāṇaṃ vyākareyya: khīṇa-Nireyomhi khīṇa-tiracchāna-yoni khīṇa-petti-visayo khīṇ-ā-pāya-duggati-vinipāto,|| Sot’āpanno’hamasmi avinipāta-dhammo niyato sambodhi-parāyaṇo’ti:|| ||

Idh’Ānanda ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||

“Iti pi so Bhagavā arahaṃ Sammā-SamBuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā” ti.|| ||

Dhamme avecca-p-pasādena samannāgato hoti: “svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko1 paccattaṃ veditabbo viññūhī” ti.|| ||

Saṅghe avecca-p-pasādena samannāgato hoti: “su-paṭipanno Bhagavato sāvaka-saṅgho,|| uju-paṭipanno Bhagavato sāvaka-saṅgho,|| ñāya-paṭipanno [94] Bhagavato sāvaka-saṅgho,|| sāmīci-paṭipanno Bhagavato sāvaka-saṅgho.|| ||

Yad idaṃ cattāri purisa-yugāni,|| aṭṭha purisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho āhuneyyo,|| pāhuneyyo,|| dakkhiṇeyyo,|| añjalikaranīyo,|| anuttaraṃ puñña-k-khettaṃ lokassā” ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparām-aṭṭhehi samādhi-saṃvaṭṭa-nikehi.|| ||

Ayaṃ kho so Ānanda dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkha-māno attanā’va attāṇaṃ vyākareyya ‘khīṇa-Nirayo’mbhi khīṇa-tiracchāna-yoni khīṇa-petti-visayo khīṇ-ā-pāya-duggati-vinipāto.|| ||

Sot’āpannohamasmi avinipāta-dhammo niyato sambodhi-parāyaṇo’ ti.|| ||

39. Tatra pi sudaṃ Bhagavā nādike viharanto giñjakāvasathe etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti:|| ||

“Iti sīlaṃ,|| iti samādhi,|| iti paññā sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṃso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṃsā.|| ||

Paññā-paribhāvitaṃ cittaṃ samma-d-eva āsavehi vimuccati – seyyath’īdaṃ: kām’āsavā bhav’āsavā avijj-ā-savā” ti.|| ||

(Ambapālivane sati-paṭṭhāna desanā)|| ||

40. Atha kho Bhagavā nādike yath-ā-bhirattaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi: ‘āyām Ānanda,|| yena Vesāli ten’upasaṅkamissāmā’ ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṃ yena Vesālī tad avasari.|| ||

Tatra sudaṃ Bhagavā Vesāliyaṃ viharati ambapālivane.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

“Sato bhikkhave bhikkhū vihareyya sampajāno.|| ||

Ayaṃ vo amhākaṃ anusāsanī.|| ||

Kathañ ca bhikkhave,|| bhikkhu sato hoti: idha bhikkhave,|| bhikkhu kāye kāy’ānupassī viharati ātāpīsampajāno [95] satimā vineyya loke abhijjhā-domanassaṃ,|| vedanāsu vedan’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,|| citte citt’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ dhammesu Dhamm’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Evaṃ kho bhikkhave,|| bhikkhu sato hoti.|| ||

Kathañ ca bhikkhave,|| bhikkhu sampajāno hoti: idha bhikkhave,|| bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Ālokite vilokite sampajāna-kārī hoti.|| ||

Sammiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṃ kho bhikkhave,|| bhikkhu sampajāno hoti.|| ||

Sato bhikkhave,|| bhikkhu vihareyya sampajāno.|| ||

Ayaṃ vo amhākaṃ anusāsanī” ti.|| ||

(Ambapālī ārāmapaṭiggahanaṃ)|| ||

41. Assosi kho ambapālī gaṇikā ‘Bhagavā kira Vesāliṃ anuppatto Vesāliyaṃ viharati mayhaṃ Ambavane’ ti.|| ||

Atha kho ambapālī gaṇikā bhaddāni bhaddāni yānāni yojāpetvā,|| bhaddaṃ yānaṃ abhirūhitvā,|| bhaddehi bhaddehi yānehi Vesāliyā niyyāsi.|| ||

Yena sako ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikā’va yena Bhagavā ten’upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho ambapāliṃ gaṇikaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.|| ||

Atha kho ambapālī gaṇikā Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā sampahaṃ-sitā Bhagavantaṃ etad avoca: ‘adhivāsetu me bhante Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā’ ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho ambapālī gaṇikā Bhagavato adhivāsanaṃ viditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

42. Assosuṃ kho Vesālikā licchavī ‘Bhagavā kira [96] Vesāliṃ anuppatto Vesāliyaṃ viharati ambapālivane’ ti.|| ||

Atha kho te licchavī bhaddāni bhaddāni yānāni yojāpetvā,|| bhaddaṃ bhaddaṃ yānaṃ abhirūhitvā,|| bhaddehi bhaddehi yānehi Vesāliyā nīyaṃsu.|| ||

Tatra ekacce licchavī nīlā honti nīla-vaṇṇā nīla-vatthā nīlālaṅkārā,|| ekacce licchavī pītā honti pīta-vaṇṇā pītavatthā pītālaṅkārā,|| ekacce licchavī lohitā honti lohitavaṇṇā lohitavatthā lohitālaṅkārā,|| ekacce licchavī odātā honti odāta-vaṇṇā odāta-vatthā odātālaṅkārā.|| ||

43. Atha kho ambapālī gaṇikā daharānaṃ daharānaṃ licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ pativaṭṭesi.|| ||

Atha kho te licchavī ambapāliṃ gaṇikaṃ etad avocuṃ: ‘kiñje,|| ambapāli,|| daharānaṃ daharānaṃ licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yugena yugaṃ pativaṭṭesī” ti?|| ||

‘Tathā hi pana me ayyaputtā,|| Bhagavā nimantino svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā’ ti.|| ||

‘Dehi je,|| ambapāli,|| etaṃ bhattaṃ sata-sahassenā’ ti.|| ||

‘Sace’pi me ayyaputtā Vesāliṃ s-ā-hāraṃ dassatha,|| evamahaṃ taṃ bhattaṃ na dassāmī’ ti.|| ||

Atha kho te licchavī aṅguliṃ poṭhesuṃ.|| ||

‘Jitamhā vata bho ambakāya,|| jitamhā vata bho ambakāyā’ ti.|| ||

44. Atha kho te licchavī yena ambapālivanaṃ tena pāyiṃsu.|| ||

Addasā kho Bhagavā te licchavī dūrato’va āga-c-chante.|| ||

Disvā bhikkhū āmantesi: ‘yesaṃ bhikkhave bhikkhūnaṃ devā Tāvatiṃsā adiṭṭhā,|| oloketha bhikkhave,|| licchavīparisaṃ,|| avaloketha [97] bhikkhave,|| licchavīparisaṃ,|| upasaṃharatha bhikkhave licchavīparisaṃ Tāvatiṃsasadisanti.|| ||

45. Atha kho te licchavī yāvatikā yānassa bhūmi yānena ganatvā yānā paccorohitvā,|| pattikā’va yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho te licchavī Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.|| ||

Atha kho te licchavī Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā sampahaṃ-sitā Bhagavantaṃ etad avocuṃ: ‘adhivāsetu no Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā’ ti.|| ||

Atha kho Bhagavā te licchavī etad avoca.|| ||

‘Adhivutthaṃ kho me licchavī svātanāya ambapāliyā gaṇikāya bhattanti.|| ||

‘ Atha kho te licchavī aṅguliṃ poṭhesuṃ: ‘jitamhā vata bho ambakāya.|| ||

Jitamhā vata bho ambakāyā’ ti.|| ||

Atha kho te licchavī Bhagavato bhāsitaṃ abhinan’ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.|| ||

46. Atha kho ambapālī gaṇikā tassā ettiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: ‘kālo bhante,|| niṭṭhitaṃ bhattan’ ti.|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṅghena yena ambapāliyā gaṇikāya nivesanaṃ ten’upasaṅkami.|| ||

Upasaṃkamitvā paññatte āsane nisīdi.|| ||

Atha kho ambapālī gaṇikā Buddhapamukhaṃ bhikkhu-saṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Atha kho ambapālī gaṇikā Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā [98] eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnā kho ambapālī gaṇikā Bhagavantaṃ etad avoca: “imāhaṃ bhante,|| ārāmaṃ Buddhapamukhassa bhikkhuSaṅghassa dammī” ti.|| ||

Paṭiggahesi Bhagavā ārāmaṃ.|| ||

Atha kho Bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā uṭṭhāy āsanā pakkāmi.|| ||

47. Tatra pi sudaṃ Bhagavā Vesāliyaṃ viharanto ambapālivane etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: ‘Iti sīlaṃ,|| iti samādhi,|| iti paññā.|| ||

Sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṃso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṃsā paññā-paribhāvitaṃ cittaṃ samma-d-eva āsavehi vimuccati – seyyath’īdaṃ: kām’āsavā bhav’āsavā avijj-ā-savā” ti.|| ||

(Beluvagāme jīvita-saṅkhāra – adhiṭṭhānaṃ)|| ||

48. Atha kho Bhagavā ambapālivane yath-ā-bhirattaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi: ‘āyām Ānanda,|| yena beluvagāmako2 ten’upasaṅkamissāmā’ ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṃ yena beluvagāmako tad avasari.|| ||

Tatra sudaṃ Bhagavā beluvagāmake viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi: ‘etha tumhe bhikkhave samantā Vesāliṃ yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upetha.|| ||

Ahaṃ pana idh’eva beluvagāmake vassaṃ upagacchāmī’ ti.|| ||

“Evaṃ bhante” ti kho te bhikkhū Bhagavato paṭi-s-sutvā samantā Vesāliṃ yathāmittaṃ yathāsandiṭṭhaṃ [99] yathāsambhattaṃ vassaṃ upagacchiṃsu.|| ||

Bhagavā pana tatve beluvagāmake vassaṃ upagañchi.|| ||

49. Atha kho Bhagavato vassūpagatassa kharo ābādho uppajji.|| ||

Bā’hā vedanā vattanti māraṇantikā.|| ||

Tā sudaṃ Bhagavā sato sampajāno adhivāseti avihañña-māno.|| ||

Atha kho Bhagavato etad ahosi: ‘na kho me taṃ paṭirūpaṃ yo’haṃ anāmantetvā upaṭṭhāke anapaloketvā bhikkhu-saṅghaṃ parinibbāyeyyaṃ.|| ||

Yan nūn-ā-haṃ imaṃ ābādhaṃ viriyena paṭippanāmetvā jīvita-saṅkhāraṃ adhiṭṭhāya vihareyyan’ ti.|| ||

Atha kho Bhagavā taṃ ābādhaṃ viriyena paṭippanāmetvā jīvita-saṅkhāraṃ adhiṭṭhāya vihāsi.|| ||

Atha kho Bhagavato so ābādho paṭippassamhi.|| ||

Atha kho Bhagavā gilānā vuṭṭhito acira-vuṭṭhito gelaññā vihārā ni-k-khamma vihāra-pacchāyāyaṃ paññatte āsane nisīdi.|| ||

50. Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: “diṭṭho me bhante Bhagavato phāsu.|| ||

Diṭaṭhaṃ me bhante Bhagavato khamanīyaṃ.|| ||

Api ca me bhante madhura-kajāto viya kāyo.|| ||

Disā’pi me na pakkhāyanti,|| dhammā’pi maṃ na-p-paṭibhanti Bhagavato gelaññena.|| ||

Api ca me bhante ahosi kāci deva assāsamattā ‘na tāva Bhagavā parinibbāyissati na yāva Bhagavā bhikkhu-saṅghaṃ ārabbha kiñci’d’eva udāharatī” ti.|| ||

51. [100] kimpan’Ānanda bhikkhu-saṅgho mayi paccāsiṃsati: desito Ānanda,|| mayā dhammo anantaraṃ abāhiraṃ karitvā natthĀnanda Tathāgatassa dhammesu ācariyamuṭṭhi.|| ||

Yassa nūna Ānanda evam assa: ‘ahaṃ bhikkhu-saṅghaṃ pariharissāmī’ti vā,|| mamuddesiko bhikkhu-saṅgho’ti vā,|| so nūna Ānanda,|| bhikkhu-saṅghaṃ ārabbha kiñci’d’eva udāhareyya.|| ||

Tathāgatassa kho Ānanda na evaṃ hoti:|| ||

‘Ahaṃ bhikkhu-saṅghaṃ pariharissāmī’ti vā mamuddesiko bhikkhu-saṅgho’ ti vā.|| ||

Sa kiṃ Ānanda Tathāgato bhikkhu-saṅghaṃ ārabbha kiñci’d’eva udāharissa” ti?|| ||

52. Ahaṃ kho pan’Ānanda,|| etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto.|| ||

Āsītiko me vayo vattati.|| ||

Seyyathā pi Ānanda,|| jajjarasakaṭaṃ vekkhamissakena yāpeti,|| evam eva kho Ānanda vekkhamissakena maññe Tathāgatassa kāyo yāpeti.|| ||

Yasmiṃ Ānanda,|| samaye Tathāgato sabba-nimittānaṃ amanasikārā eka-c-cānaṃ vedanānaṃ nirodhā a-nimittaṃ ceto-samādhiṃ upasampajja viharati,|| phāsutaro5 Ānanda,|| tasmiṃ samaye Tathāgatassa kāyo hoti.|| ||

Tasmā ‘ti h’Ānanda,|| atta-dīpā viharatha atta-saraṇā anañña-saraṇā,|| Dhamma-dīpā Dhamma-saraṇā anañña-saraṇā.|| ||

53. Kathañ ca Ānanda,|| bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo,|| dhammadīpo dhammasaraṇo anaññasaraṇo: idh’Ānanda bhikkhu kāye kāy’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,|| vedanāsu vedan’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,|| citte citt’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,|| dhammesu Dhamm’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

54. Evaṃ kho Ānanda,|| bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo,|| dhammadīpo dhammasaraṇo anaññasaraṇo.|| ||

[101] ye hi keci Ānanda,|| etarahi vā mamaṃ vā accayena atta-dīpā viharissanti atta-saraṇā anañña-saraṇā.|| ||

Dhamma-dīpā Dhamma-saraṇā anañña-saraṇā,|| tama-t-agge me te Ānanda,|| bhikkhu bhavissanti ye keci sikkhā-kāmā’ ti.|| ||

Dutiyabhāṇavāraṃ.|| ||

(Cāpālacetiye āyusaṅkhārossajanaṃ)|| ||

55. [102] atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi.|| ||

Vesāliyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto āyasmantaṃ Ānandaṃ āmantesi: “gaṇhāhi Ānanda nisīdanaṃ,|| yena cāpālaṃ cetiyaṃ1 ten’upasaṅkamissāma divā-vihārāyā” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā nisīdanaṃ ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi.|| ||

Atha kho Bhagavā yena cāpālaṃ cetiyaṃ ten’upasaṅkami.|| ||

Upasaṃkamitvā paññatte āsane nisīdi.|| ||

Āyasmā pi kho Ānando Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

56. “Ramaṇīyā Ānanda Vesālī,|| ramaṇīyaṃ Udenaṃ cetiyaṃ,|| ramaṇīyaṃ Gotamakaṃ cetiyaṃ,|| ramaṇīyaṃ Sattamba cetiyaṃ,|| ramaṇīyaṃ Bahuputtaṃ cetiyaṃ,|| ramaṇīyaṃ Sārandadaṃ cetiyaṃ ramaṇīyaṃ cāpālaṃ cetiyaṃ.|| ||

[103] yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,|| so ākaṅkha-māno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā.|| ||

Tathāgatassa kho pan’Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā” ti.|| ||

57. Evaṃ kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Bhagavantaṃ yāci ṭhatu bhante Bhagavā kappaṃ,|| tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānanti” yathā taṃ mārena pariyuṭṭhita-citto.|| ||

58. dutiyam pi kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: “Ramaṇīyā Ānanda Vesālī,|| ramaṇīyaṃ Udenaṃ cetiyaṃ,|| ramaṇīyaṃ Gotamakaṃ cetiyaṃ,|| ramaṇīyaṃ Sattamba cetiyaṃ,|| ramaṇīyaṃ Bahuputtaṃ cetiyaṃ,|| ramaṇīyaṃ Sārandadaṃ cetiyaṃ ramaṇīyaṃ cāpālaṃ cetiyaṃ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,|| so ākaṅkha-māno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā.|| ||

Tathāgatassa kho pan’Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā” ti.|| ||

Tatiyam pi kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||

“Ramaṇīyā Ānanda Vesālī,|| ramaṇīyaṃ Udenaṃ cetiyaṃ,|| ramaṇīyaṃ Gotamakaṃ cetiyaṃ,|| ramaṇīyaṃ Sattamba cetiyaṃ,|| ramaṇīyaṃ Bahuputtaṃ cetiyaṃ,|| ramaṇīyaṃ Sārandadaṃ cetiyaṃ ramaṇīyaṃ cāpālaṃ cetiyaṃ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,|| so ākaṅkha-māno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā.|| ||

Tathāgatassa kho pan’Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā” ti.|| ||

59. Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

[104] na Bhagavantaṃ yāci ṭhatu bhante Bhagavā kappaṃ,|| tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānanti” yathā taṃ mārena pariyuṭṭhita-citto.|| ||

60. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||

“Gaccha tvaṃ Ānanda,|| yassa dāni kālaṃ maññasī” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkha-mūle nisīdi.|| ||

Atha kho Māro pāpimā acira-pakkante āyasmante Ānande yena Bhagavā ten’upasaṅkami.|| ||

Upasaṃkamitvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Māro pāpimā Bhagavantaṃ etad avoca:|| ||

61. “Parinibbātu’dāni bhante Bhagavā.|| ||

Parinibbātu Sugato pari-Nibbānakālo’dāni bhante Bhagavato.|| ||

“Bhāsitā kho pan’esā bhante Bhagavatā vācā: ‘na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,|| sakaṃ ācariyakaṃ uggahetvā ācikkhi’ssanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,|| uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī” ti.|| ||

Etarahi kho pana bhante bhikkhu Bhagavato sāvakaṃ viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā [105] sāmīci-paṭipannā anu-Dhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīṃ karonti,|| uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.|| ||

Parinibbātu’dāni bhante Bhagavā.|| ||

Parinibbātu Sugato.|| ||

Parinibbānakālo’ dāni bhante Bhagavato.”|| ||

62. “Bhāsitā kho pan’esā bhante Bhagavatā vācā: ‘na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,|| sakaṃ ācariyakaṃ uggahetvā ācikkhi’ssanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti,|| uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessan’ ti.i.|| ||

Etarahi kho pana bhante bhikkhuniyo Bhagavato sāvikā viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,|| sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīṃ karonti,|| uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.|| ||

Parinibbātu’dāni bhante Bhagavā.|| ||

Parinibbātu Sugato.|| ||

Parinibbānakālo’dāni bhante Bhagavato.|| ||

63.”Bhāsitā kho pan’esā bhante Bhagavatā vācā: ‘na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,|| sakaṃ ācariyakaṃ uggahetvā ācikkhi’ssanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti,|| uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessan’ ti.i.|| ||

Etarahi kho pana bhante upāsakā Bhagavato sāvakā viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,|| sakaṃ ācariyakaṃ uggahetvā ācikkhinti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīṃ karonti,|| uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.|| ||

Parinibbātu’dāni bhante Bhagavā.|| ||

Parinibbātu Sugato.|| ||

Parinibbānakālo’dāni bhante Bhagavato.”|| ||

64. “Bhāsitā kho pan’esā bhante Bhagavatā vācā: ‘na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,|| sakaṃ ācariyakaṃ uggahetvā ācikkhi’ssanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti,|| uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessan’ ti.i.|| ||

[BJT Page 166] etarahi kho pana bhante upāsikā Bhagavato sāvikā viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,|| sakaṃ [106] ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīṃ karonti,|| uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.|| ||

Parinibbātu’dāni bhante Bhagavā.|| ||

Parinibbātu Sugato.|| ||

Parinibbānakālo’dāni bhante Bhagavato.|| ||

65. Bhāsitā kho pan’esā bhante Bhagavatā vācā: ‘na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ Brahma-cariyaṃ na iddhaṃ c’eva bhavissati phitañ ca vitthārikaṃ1 bāhu-jaññaṃ puthubhūtaṃ,|| yāva-d-eva-manussehi suppakāsitan’ ti.|| ||

etarahi kho pana bhante Bhagavato Brahma-cariyaṃ iddhañ c’eva phitañ ca vitthārikaṃ bāhu-jaññaṃ puthubhūtaṃ yāva demamanussehi suppakāsitaṃ.|| ||

Parinibbātu’dāni bhante Bhagavā.|| ||

Parinibbātu Sugato.|| ||

Parinibbānakālo’dāni bhante Bhagavato” ti.|| ||

66. Evaṃ vutte Bhagavā Māraṃ pāpimantaṃ etad avoca: appossukke tvaṃ pāpima hohi.|| ||

Na ciraṃ Tathāgatassa pari-Nibbānaṃ bhavissati.|| ||

Ite tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatī” ti.|| ||

67. Atha kho Bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossaji.|| ||

Ossaṭṭhe ca Bhagavatā āyusaṅkhāre mahābhūmi-cālo ahosi hiṃsanako salomahaṃso.|| ||

Deva-dundubhiyo ca phaliṃsu.|| ||

Atha kho Bhagavā [107] etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

Tulamatulañca sambhavaṃ|| ||

Bhava-saṅkhāramavassajī muni,|| ||

Ajjhattarato samāhito|| ||

Abhindi kavacamivattasambhavanti.|| ||

(Bhūmicālassa aṭṭha hetu)|| ||

68. Atha kho āyasmato Ānandassa etad ahosi: acchariyaṃ vata bho,|| abbhutaṃ vata bho.|| ||

Mahā vatāyaṃ bhūmi-cālo,|| sumahā vatāyaṃ bhūmi-cālo,|| hiṃsanako salomahaṃso.|| ||

Deva-dundubhiyo ca eliṃsu.|| ||

Ko nu kho hetu ko paccayo mahato bhūmicālassa pātu-bhāvāyā ti.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: acchariyaṃ bhante,|| abbhutaṃ bhante.|| ||

Mahā vatāyaṃ bhante bhūmi-cālo,|| sumahā vatāyaṃ bhante bhūmi-cālo hiṃsanako salomahaṃso.|| ||

Deva-dundubhiyo ca eliṃsu.|| ||

Ko nu kho bhante hetu ko paccayo mahato bhūmicālassa pātu-bhāvāyā” ti?|| ||

69. Aṭṭha kho ime Ānanda hetu aṭṭha paccayā mahato bhūmicālassa pātu-bhāvāya.|| ||

Katame aṭṭha?|| ||

Ayaṃ Ānanda mahā-paṭhavi udake pati-ṭ-ṭhitā.|| ||

Udakaṃ vāte pati-ṭ-ṭhitaṃ.|| ||

Vāto ākāsaṭṭho hoti.|| ||

Hoti kho so Ānanda samayo yaṃ mahāvātā vāyanti,|| mahāvātā vāyantā udakaṃ kampenti,|| udakaṃ kampitaṃ paṭhaviṃ kampeti.|| ||

Ayaṃ [108] paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātu-bhāvāya. (1)|| ||

Puna ca paraṃ Ānanda samaṇo vā hoti brāhmaṇo vā ididhimā ceto-vasi-p-patto,|| devo vā mahiddhiko mah-ā-nubhāvo,|| tassa parittā paṭhavi-saññā bhāvitā hoti,|| appamāṇā āposaññā.|| ||

So imaṃ paṭhaviṃ kampeti saṃkampeti sampakampeti sampavedheti.|| ||

Ayaṃ dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātu-bhāvāya. (2)|| ||

Puna ca paraṃ Ānanda yadā bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṃ okkamati,|| tadā’yaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati.|| ||

Ayaṃ tatiyo hetu tatiyo paccayo mahato bhūmicālassa pātu-bhāvāya. (3)|| ||

Puna ca paraṃ Ānanda yadā bodhisatto sato sampajāno mātu-kucchismiṃ ni-k-khamati,|| tadāyaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati.|| ||

Ayaṃ catuttho hetu catuttho paccayo mahato bhūmicālassa pātu-bhāvāya. (4)|| ||

Puna ca paraṃ Ānanda yadā Tathāgato anuttaraṃ sammā-sambodhiṃ abhisambujjhati,|| tadāyaṃ paṭhavī kampati saṅkampati sampakampati sampavedhati.|| ||

Ayaṃ pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātu-bhāvāya. (5)|| ||

Puna ca paraṃ Ānanda yadā Tathāgato anuttaraṃ Dhamma-cakkaṃ pavatteti,|| tadāyaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati.|| ||

Ayaṃ chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātu-bhāvāya. (6)|| ||

Puna ca paraṃ Ānanda yadā Tathāgato sato sampajāno āyusaṅkhāraṃ ossajati,|| tadāyaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati.|| ||

Ayaṃ sattamo hetu sattamo paccayo mahato bhūmicālassa pātu-bhāvāya. (7)|| ||

Puna ca paraṃ Ānanda yadā Tathāgato anupādisesāya [109] Nibbānadhātuyā parinibkhāyati,|| tadā’yaṃ paṭhavī kampati saṃkampati sampakampati sampavedhati.|| ||

Ayaṃ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmicālassa pātu-bhāvāya. (8)|| ||

Ime kho Ānanda aṭṭha hetu aṭṭha paccayā mahato bhūmicālassa pātu-bhāvāyā ti.|| ||

(Aṭṭhaparisā)|| ||

70. Aṭṭha kho imā Ānanda parisā.|| ||

Katamā aṭṭha?|| ||

Khattiyaparisā brāhmaṇa-parisā gahapati-parisā samaṇa-parisā cātu-m-mahārājikaparisā Tāvatiṃsa-parisā Māra-parisā Brahma-parisā.|| ||

Abhijānāmi kho panāhaṃ Ānanda aneka-sataṃ khattiyarisaṃ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c’eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṃ vaṇṇo hoti,|| tādisako mayhaṃ vaṇṇo hoti.|| ||

Yādisako tesaṃ saro hoti,|| tādisako mayhaṃ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṃsemi.|| ||

Bhāsamānañca maṃ na jānanti ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṃ na jānanti ‘ko nu kho ayaṃ antara-hito devo vā manusso vā’ ti.|| ||

Abhijānāmi kho panāhaṃ Ānanda aneka-sataṃ brāhmaṇa-parisaṃ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c’eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṃ vaṇṇo hoti,|| tādisako mayhaṃ vaṇṇo hoti.|| ||

Yādisako tesaṃ saro hoti,|| tādisako mayhaṃ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṃsemi.|| ||

Bhāsamānañca maṃ na jānanti ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṃ na jānanti ‘ko nu kho ayaṃ antara-hito devo vā manusso vā’ ti.|| ||

Abhijānāmi kho panāhaṃ Ānanda aneka-sataṃ gahapati-parisaṃ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c’eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṃ vaṇṇo hoti,|| tādisako mayhaṃ vaṇṇo hoti.|| ||

Yādisako tesaṃ saro hoti,|| tādisako mayhaṃ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṃsemi.|| ||

Bhāsamānañca maṃ na jānanti ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṃ na jānanti ‘ko nu kho ayaṃ antara-hito devo vā manusso vā’ ti.|| ||

Abhijānāmi kho panāhaṃ Ānanda aneka-sataṃ samaṇa-parisaṃ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c’eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṃ vaṇṇo hoti,|| tādisako mayhaṃ vaṇṇo hoti.|| ||

Yādisako tesaṃ saro hoti,|| tādisako mayhaṃ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṃsemi.|| ||

Bhāsamānañca maṃ na jānanti ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṃ na jānanti ‘ko nu kho ayaṃ antara-hito devo vā manusso vā’ ti.|| ||

Abhijānāmi kho panāhaṃ Ānanda aneka-sataṃ cātu-m-mahārājikaparisaṃ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c’eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṃ vaṇṇo hoti,|| tādisako mayhaṃ vaṇṇo hoti.|| ||

Yādisako tesaṃ saro hoti,|| tādisako mayhaṃ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṃsemi.|| ||

Bhāsamānañca maṃ na jānanti ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṃ na jānanti ‘ko nu kho ayaṃ antara-hito devo vā manusso vā’ ti.|| ||

Abhijānāmi kho panāhaṃ Ānanda aneka-sataṃ Tāvatiṃsaparisaṃ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c’eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṃ vaṇṇo hoti,|| tādisako mayhaṃ vaṇṇo hoti.|| ||

Yādisako tesaṃ saro hoti,|| tādisako mayhaṃ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṃsemi.|| ||

Bhāsamānañca maṃ na jānanti ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṃ na jānanti ‘ko nu kho ayaṃ antara-hito devo vā manusso vā’ ti.|| ||

Abhijānāmi kho panāhaṃ Ānanda aneka-sataṃ māraparisaṃ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c’eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṃ vaṇṇo hoti,|| tādisako mayhaṃ vaṇṇo hoti.|| ||

Yādisako tesaṃ saro hoti,|| tādisako mayhaṃ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṃsemi.|| ||

Bhāsamānañca maṃ na jānanti ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṃ na jānanti ‘ko nu kho ayaṃ antara-hito devo vā manusso vā’ ti.|| ||

Abhijānāmi kho panāhaṃ Ānanda aneka-sataṃ brahmaparisaṃ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c’eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṃ vaṇṇo hoti,|| tādisako mayhaṃ vaṇṇo hoti.|| ||

Yādisako tesaṃ saro hoti,|| tādisako mayhaṃ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṃsemi.|| ||

Bhāsamānañca maṃ na jānanti ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ ti.|| ||

[110] Dhammiyā ca kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṃ na jānanti ‘ko nu kho ayaṃ antara-hito devo vā manusso vā’ ti.|| ||

Imā kho Ānanda aṭṭha parisā.|| ||

§

Aṭṭha Abhibh’Āyatanāni

24. Aṭṭha kho imāni Ānanda abhibh’āyatanāni.|| ||

Katamāni aṭṭha?|| ||

25. [1] Ajjhattaṃ rūpa-saññī|| eko bahiddhā-rūpāni passati|| parittāni su-vaṇṇa-du-b-baṇṇāni,|| ‘tāni abhibhuyya jānāmi passāmī’ ti|| evaṃ-saññī hoti.|| ||

Idaṃ paṭhamaṃ abhibh’āyatanaṃ.|| ||

26. [2] Ajjhattaṃ rūpa-saññī|| eko bahiddhā-rūpāni passati|| appamāṇāni|| su-vaṇṇa-du-b-baṇṇāni,|| ‘Tāni abhibhuyya jānāmi passāmī’ ti|| evaṃ-saññī hoti.|| ||

Idaṃ dutiyaṃ abhibh’āyatanaṃ.|| ||

27. [3] Ajjhattaṃ arūpa-saññī eko|| bahiddhā rūpāni|| passati parittāni|| su-vaṇṇa-du-b-baṇṇāni,|| tāni abhibhuyya|| ‘jānāmi passāmī’ ti|| evaṃ-saññī hoti.|| ||

Idaṃ tatiyaṃ abhibh’āyatanaṃ.|| ||

28. [4] Ajjhattaṃ arūpa-saññī eko|| bahiddhā rūpāni|| passati appamāṇāni|| su-vaṇṇa-du-b-baṇṇāni,|| tāni abhibhuyya|| ‘jānāmi passāmī’ ti|| evaṃ-saññī hoti.|| ||

Idaṃ catutthaṃ abhibh’āyatanaṃ.|| ||

29. [5] Ajjhattaṃ arūpa-saññī eko|| bahiddhā rūpāni|| passati nīlāni|| nīla-vaṇṇāni|| nīla-dassanāni|| nīlani-bhāsāni.|| ||

Seyyathā pi nāma ummāpupphaṃ|| nīlaṃ|| nīla-vaṇṇaṃ|| nīlani-dassanaṃ|| nīlani-bhāsaṃ,|| seyyathā pi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ nīlaṃ nīla-vaṇṇaṃ nīlani-dassanaṃ nīlani-bhāsaṃ|| ||

Evam eva ajjhattaṃ arūpa-saññī eko|| bahiddhā rūpāni passati nīlāni|| nīla-vaṇṇāni|| nīlani-dassanāni|| nīlani-bhāsāni|| tāni abhibhuyya|| ‘jānāmi passāmī’ ti|| evaṃ-saññī hoti.|| ||

Idaṃ pañcamaṃ abhibh’āyatanaṃ.|| ||

[111] 30. [6] Ajjhattaṃ arūpa-saññī eko|| bahiddhā rūpāni|| passati pītāni|| pīta-vaṇṇāni|| pītani-dassanāni|| pītani-bhāsāni.|| ||

Seyyathā pi nāma kkaṇikāra-pupphaṃ pītaṃ pīta-vaṇṇaṃ pītani-dassanaṃ pītani-bhāsaṃ,|| seyyathā pi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ pītaṃ pīta-vaṇṇaṃ pītani-dassanaṃ pītani-bhāsaṃ|| ||

Evam eva ajjhattaṃ arūpa-saññī eko|| bahiddhā rūpāni|| passati pītāni|| pīta-vaṇṇāni|| pītani-dassanāni|| pītani-bhāsāni|| tāni abhibhuyya|| ‘jānāmi passāmī’ ti|| evaṃ-saññī hoti.|| ||

Idaṃ chaṭṭhaṃ abhibh’āyatanaṃ.|| ||

31. [7] Ajjhattaṃ arūpa-saññī eko|| bahiddhā rūpāni|| passati lohita-kāni|| lohitaka-vaṇṇāni|| lohita-kānidassanāni|| lohitakani-bhāsāni.|| ||

Seyyathā pi nāma bandhu-jīvaka-pupphaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohitakani-dassanaṃ lohitakani-bhāsaṃ,|| seyyathā pi vā pana naṃ vatthaṃ bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohitakani-dassanaṃ lohitakani-bhāsaṃ.|| ||

Evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitakani-dassanāni lohitakani-bhāsāni|| tāni abhibhuyya|| ‘jānāmi passāmī’ ti|| evaṃ saññī hoti.|| ||

Idaṃ sattamaṃ abhibh’āyatanaṃ.|| ||

32. [8] Ajjhattaṃ arūpa-saññī eko|| bahiddhā rūpāni|| passati odātāni|| odāta-vaṇṇāni|| odātani-dassanāni|| odātani-bhāsāni.|| ||

Seyyathā pi nāma osadhī tārakā odāta-vaṇṇā odātani-dassanā odātani-bhāsā seyyathā pi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātani-dassanaṃ odātani-bhāsaṃ.|| ||

Evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odātani-dassanāni odātani-bhāsāni|| tāni abhibhuyya|| ‘jānāmi passāmī’ ti|| evaṃ-saññī hoti.|| ||

Idaṃ aṭṭhamaṃ abhibh’āyatanaṃ.|| ||

Imāni kho aṭṭha Ānanda abhibh’āyatanāni.|| ||

§

33. Aṭṭha kho ime Ānanda vimokkho.|| ||

Katame aṭṭha?|| ||

[1] Rūpī rūpāni passati.|| ||

Ayaṃ paṭhamo vimokkho|| ||

[112] 34. [2] Ajjhattaṃ arūpa-saññī bahiddhā rūpāni passati.|| ||

Ayaṃ dutiyo vimokkho.|| ||

35. [3] Subhanteva adhimutto hoti.|| ||

Ayaṃ tatiyo vimokkho.|| ||

36. [4] Sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā ‘ananto ākāso’ti Ākāsanañ-c’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ catuttho vimokkho.|| ||

37. [5] Sabbaso Ākāsanañ-c’āyatanaṃ samati-k-kamma ‘Anantaṃ viññāṇan’ ti.Viññāṇañ-c’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ pañcamo vimokkho.|| ||

38. [6] Sabbaso Viññāṇañ-c’āyatanaṃ samati-k-kamma ‘n’atthi kiñcī’ti Ākiñcaññ’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ chaṭṭho vimokkho.|| ||

39. [7] Sabbaso Ākiñcaññ’āyatanaṃ samati-k-kamma N’eva-saññā-nā-saññ’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ sattamo vimokkho.|| ||

40. [8] Sabbaso N’eva-saññā-nā-saññ’āyatanaṃ samati-k-kamma saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Ayaṃ aṭṭhamo vimokkho.|| ||

Ime kho Ānanda aṭṭha vimokkhā.|| ||

§

(Mārāyā canā)|| ||

73. Ekam idāhaṃ Ānanda samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre Ajapāla-nigrodha-mūle paṭham-ā-bhisambuddho.|| ||

Atha kho Ānanda Māro pāpimā yenāhaṃ ten’upasaṅkami.|| ||

Upasaṃkamitvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Ānanda Māro pāpimā maṃ etad avoca: parinibbātu’dāni bhante Bhagavā,|| parinibbātu Sugato.|| ||

Parinibbānakālo’dāni bhante Bhagavato’ ti.|| ||

Evaṃ vutto’haṃ Ānanda Māraṃ pāpimantaṃ etad avocaṃ: “na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhu na sāvakā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,|| sakaṃ ācariyakaṃ uggahetvā ācikkhi’ssanti desessanti paññāpessanti1 paṭṭhapessanti [113] vivarissanti vibhajissanti uttānīkarissanti,|| 2 uppannaṃ parappavādaṃ saha dhammena su-niggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.|| ||

“Na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,|| sakaṃ ācariyakaṃ uggahetvā ācikkhi’ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,|| uppannaṃ parappavādaṃ saha dhammena su-niggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.|| ||

“Na tāvāhaṃ pāpima parinibbāyissāmi – yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,|| sakaṃ ācariyakaṃ uggahetvā ācikkhi’ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,|| uppannaṃ parappavādaṃ saha dhammena su-niggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.|| ||

“Na tāvāhaṃ pāpima parinibbāyissāmi – yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,|| sakaṃ ācariyakaṃ uggahetvā ācikkhi’ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,|| uppannaṃ parappavādaṃ saha dhammena su-niggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.|| ||

Na tāvāhaṃ pāpima parinibbāyissāmi – yāva me idaṃ Brahma-cariyaṃ na iddhañ c’eva bhavissati phitañ ca vitthārikaṃ bāhu-jaññaṃ1 puthubhūtaṃ yāva-d-eva-manussehi suppakāsitanti.’|| ||

74. Idān’eva kho Ānanda ajja cāpāle 2 cetiye Māro pāpimā yenāhaṃ ten’upasaṅkami.|| ||

Upasaṃkamitvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Ānanda Māro pāpimā maṃ etad avoca:|| ||

“Parinibbātu’dāni bhante Bhagavā,|| parinibbātu Sugato.|| ||

Parinibbānakālo’dāni bhante Bhagavato.|| ||

Bhāsitā kho pan’esā bhante Bhagavatā vācā: “na tāvāhaṃ [114] pāpima parinibbāyissāmi yāva me bhikkhu na sāvakā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,|| sakaṃ ācariyakaṃ uggahetvā ācikkhi’ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,|| uppannaṃ parappavādaṃ saha dhammena su-niggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.|| ||

“Na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,|| sakaṃ ācariyakaṃ uggahetvā ācikkhi’ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,|| uppannaṃ parappavādaṃ saha dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.|| ||

“Na tāvāhaṃ pāpima parinibbāyissāmi – yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,|| sakaṃ ācariyakaṃ uggahetvā ācikkhi’ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,|| uppannaṃ parappavādaṃ saha dhammena su-niggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.|| ||

“Na tāvāhaṃ pāpima parinibbāyissāmi – yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,|| sakaṃ ācariyakaṃ uggahetvā ācikkhi’ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,|| uppannaṃ parappavādaṃ saha dhammena su-niggahitaṃ3 niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.|| ||

Yāva me idaṃ Brahma-cariyaṃ na iddhañ c’eva bhavissati phitañ ca vitthārikaṃ bāhu-jaññaṃ puthubhūtaṃ yāva-d-eva-manussehi suppakāsitanti.|| ||

Etarahi kho pana bhante Bhagavato Brahma-cariyaṃ iddhañ c’eva phītañ ca vitthārikaṃ bāhu-jaññaṃ puthubhūtaṃ yāva-d-eva-manussehi suppakāsitaṃ.|| ||

Parinibbātu’dāni bhante Bhagavā,|| parinibbātu Sugato pari-Nibbānakālo’dāni bhante Bhagavato” ti.|| ||

Evaṃ vutte ahaṃ Ānanda Māraṃ pāpimantaṃ etad avocaṃ: ‘appossukko tvaṃ pāpima hohi.|| ||

Na ciraṃ Tathāgatassa pari-Nibbānaṃ bhavissati.|| ||

Ito tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatī” ti.|| ||

Idān’eva kho Ānanda ajja cāpāle cetiye Tathāgatena satena sampajānena āyusaṅkhāro ossaṭṭho” ti.|| ||

(Ānandāyā canā)|| ||

75. [115] Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

“Ṭhatu bhante Bhagavā kappaṃ,|| tiṭṭhatu Sugato kappaṃ,|| bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan” ti.|| ||

Alaṃ Ānanda, mā Tathāgataṃ yāci.|| ||

Akālo’dāni Ānanda Tathāgataṃ yā canāyā’ ti.|| ||

Dutiyam pi kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

“ṭhatu bhante Bhagavā kappaṃ,|| tiṭṭhatu Sugato kappaṃ,|| bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan” ti.|| ||

Tatiyam pi kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

“ṭhatu bhante Bhagavā kappaṃ,|| tiṭṭhatu Sugato kappaṃ,|| bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan” ti.|| ||

Saddahasi tvaṃ Ānanda Tathāgatassa bodhin” ti?|| ||

“Evaṃ bhante” ti.|| ||

Atha kiñ carahi tvaṃ Ānanda Tathāgataṃ yāvatatiyakaṃ abhinippīḷesī” ti?|| ||

Sammukhā me taṃ bhante Bhagavato sutaṃ sammukhā paṭiggahitaṃ: “yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,|| so ākaṅkha-māno kappaṃ vā tiṭṭheyya kakappāvasesaṃ vā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgatokappaṃ vā tiṭṭheyya kappāvasesaṃ vā” ti.|| ||

Saddahasi tvaṃ ānandā” ti?|| ||

“Evaṃ bhante” ti.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ,|| yaṃ tvaṃ Tathāgatena evaṃ oḷārike nimitte kayiramāne,|| 1 oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci ‘tiṭṭhatu bhante Bhagavā kappaṃ,|| tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dve va te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivāseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

76. Ekam idāhaṃ Ānanda samayaṃ Rājagahe viharāmi Gijjhakūṭe pabbate.|| ||

Tatra pi kho tāhaṃ Ānanda āmantesiṃ: [116] ramaṇīyaṃ Ānanda Rājagahaṃ ramaṇīyo Gijjhakūṭo pabbato yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivaseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

Ekam idāhaṃ Ānanda samayaṃ tatth’eva Rājagahe viharāmi Gotama nigrodhe.|| ||

Tatra pi kho tāhaṃ Ānanda āmantesiṃ: ramaṇīyaṃ Ānanda Rājagahaṃ ramaṇīyo Gotamanigrodho.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivaseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

Ekam idāhaṃ Ānanda samayaṃ tatth’eva Rājagahe viharāmi corapapāte.|| ||

Tatra pi kho tāhaṃ Ānanda āmantesiṃ: ramaṇīyaṃ Ānanda Rājagahaṃ ramaṇīyo corapapāto.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivaseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

Ekam idāhaṃ Ānanda samayaṃ tatth’eva Rājagahe viharāmi vebhārapasse sattapaṇṇiguhāyaṃ.|| ||

Tatra pi kho tāhaṃ Ānanda āmantesiṃ: ramaṇīyaṃ Ānanda Rājagahaṃ ramaṇīyā vebhārapasse sattapaṇṇiguhā.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivaseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

Ekam idāhaṃ Ānanda samayaṃ tatth’eva Rājagahe viharāmi Isigilipasse Kāḷasilāyaṃ.|| ||

Tatra pi kho tāhaṃ Ānanda āmantesiṃ: ramaṇīyaṃ Ānanda Rājagahaṃ ramaṇīyā Isigilipasse Kāḷasilā.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivaseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

Ekam idāhaṃ Ānanda samayaṃ tatth’eva Rājagahe viharāmi sītavane sappasoṇḍikapabbhāre.|| ||

Tatra pi kho tāhaṃ Ānanda āmantesiṃ: ramaṇīyaṃ Ānanda Rājagahaṃ ramaṇīyo sītavane sappasoṇḍikapabbhāro.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivaseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

Ekam idāhaṃ Ānanda samayaṃ tatth’eva Rājagahe viharāmi Tapodārāme.|| ||

Tatra pi kho tāhaṃ Ānanda āmantesiṃ: ramaṇīyaṃ Ānanda Rājagahaṃ [117] ramaṇīyo Tapodārāmo.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivaseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

Ekam idāhaṃ Ānanda samayaṃ tatth’eva Rājagahe viharāmi Veḷuvane Kalandakanivāpe.|| ||

Tatra pi kho tāhaṃ Ānanda āmantesiṃ: ramaṇīyaṃ Ānanda Rājagahaṃ ramaṇīyo veevane kalandaka nivāpo.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivaseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

Ekam idāhaṃ Ānanda samayaṃ tatth’eva Rājagahe viharāmi jīvakAmbavane .|| ||

Tatra pi kho tāhaṃ Ānanda āmantesiṃ: ramaṇīyaṃ Ānanda Rājagahaṃ ramaṇīyaṃ jīvakambavanaṃ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivaseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

Ekam idāhaṃ Ānanda samayaṃ tatth’eva Rājagahe viharāmi maddakucchismiṃ Migadāye.|| ||

Tatrā pi kho tāhaṃ Ānanda āmantesiṃ: ramaṇīyaṃ Ānanda Rājagahaṃ ramaṇīyo Gotamanigrodho.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṃ vā tiṭṭheyya kappāvasesaṃvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena,|| oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivaseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

77. Ekam idāhaṃ Ānanda samayaṃ idh’eva Vesāliyaṃ viharāmi udenacetiye.|| ||

Tatra pi kho tāhaṃ Ānanda āmantesi: ramaṇīyā Ānanda Vesālī,|| ramaṇīyaṃ udenaṃ cetiyaṃ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivāseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

[118] Ekam idāhaṃ Ānanda samayaṃ idh’eva Vesāliyaṃ viharāmi Gotamakecetiye.|| ||

Tatra pi kho tāhaṃ Ānanda āmantesi: ramaṇīyā Ānanda Vesālī,|| ramaṇīyaṃ Gotamatecetiyaṃ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivāseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

Ekam idāhaṃ Ānanda samayaṃ idh’eva Vesāliyaṃ viharāmi sattambecetiye.|| ||

Tatra pi kho tāhaṃ Ānanda āmantesi: ramaṇīyā Ānanda Vesālī,|| ramaṇīyaṃ sattambecetiyaṃ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivāseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

Ekam idāhaṃ Ānanda samayaṃ idh’eva Vesāliyaṃ viharāmi bahuputtecetiye.|| ||

Tatra pi kho tāhaṃ Ānanda āmantesi: ramaṇīyā Ānanda Vesālī,|| ramaṇīyaṃ bahuputtecetiyaṃ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivāseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

Ekam idāhaṃ Ānanda samayaṃ idh’eva Vesāliyaṃ viharāmi sārandadecetiye.|| ||

Tatra pi kho tāhaṃ Ānanda āmantesi: ramaṇīyā Ānanda Vesālī,|| ramaṇīyaṃ sārandadecetiyaṃ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivāseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

Idān’eva kho tāhaṃ Ānanda ajja cāpāle cetiye āmantesi: ramaṇīyā Ānanda Vesālī,|| ramaṇīyaṃ cāpālaṃ cetiyaṃ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ ti.|| ||

Evam pi kho tvaṃ Ānanda Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Tathāgataṃ yāci: ‘tiṭṭhatu bhante Bhagavā kappaṃ tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya,|| bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan’ ti.|| ||

Sace tvaṃ Ānanda Tathāgataṃ yāceyyāsi,|| dveva te vācā Tathāgato paṭikkhipeyya,|| atha tatiyakaṃ adhivāseyya.|| ||

Tasmā ‘ti h’Ānanda tuyhevetaṃ dukkaṭaṃ,|| tuyhevetaṃ aparaddhaṃ.|| ||

78. Nanvetaṃ Ānanda mayā paṭigacveva akkhātaṃ: sabbeh’eva piyehi manāpehi nānābhāvo vinābhāvo aññathā-bhāvo.|| ||

Taṃ kutettha Ānanda labbhā yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ paloka-dhammaṃ.|| ||

Taṃ vata mā palujjitī.|| ||

Netaṃ ṭhānaṃ vijjati.|| ||

Yaṃ kho pan’etaṃ Ānanda Tathāgatena cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ,|| ossaṭṭho āyusaṅkhāro,|| ekaṃ-sena vācā Tathāgatena bhāsitā ‘na ciraṃ Tathāgatassa pari-Nibbānaṃ [119] bhavissati.|| ||

Ito tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatī’ ti.|| ||

Tañ cenaṃ1 kathāgato jīvitahetu puna paccāmissatī’ti n’etaṃ ṭhānaṃ vijjati.|| ||

79. Āyām Ānanda yena Mahāvanaṃ kūṭā-gārasālā ten’upasaṅkamissāmā’ ti.|| ||

“Evaṃ bhante” ti.kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena Mahāvanaṃ kūṭā-gārasālā ten’upasaṅkami.|| ||

Upasaṃkamitvā āyasmantaṃ Ānandaṃ āmantesi; gaccha tvaṃ Ānanda,|| yāvatikā bhikkhu Vesāliṃ upanissāya viharanti,|| te sabbe upaṭṭhāna-sālāyaṃ sannipātehī” ti.|| ||

“Evaṃ bhante’ ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā,|| yāvatikā bhikkhu Vesāliṃ upanissāya viharanti,|| te sabbe upaṭṭhāna-sālāyaṃ sannipātetvā yena Bhagavā ten’upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho āyasmā Ānando Bhagavantaṃ etad avoca; “sannipātito bhante bhikkhu-saṅgho,|| yassa dāni bhante Bhagavā kālaṃ maññatī” ti.|| ||

(Brahma-cariyacira-ṭ-ṭhitika – Dhamma-desanā)|| ||

80. Atha kho Bhagavā yena upaṭṭhāna-sālā ten’upasaṅkami.|| ||

Upasaṃkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhu āmantesi: “tasmāt iha bhikkhave ye te mayā dhammā abhiññā desitā,|| te vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulī-kātabbā yatha-yidaṃ [120] Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ.|| ||

Tadassa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ katame ca te bhikkhave dhammā mayā abhiññā3 desitā,|| ye vo4 sādhukaṃ uggahetvā āsevitabbā bhāvetabbā bahulī-kātabbā yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ.|| ||

Tadassa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Seyyath’īdaṃ,|| cattāro sati-paṭṭhānā,|| cattāro samma-p-padhānā,|| cattāro iddhi-pādā pañc’indriyāni,|| pañca-balāni.|| ||

Satta bojjh’aṅgā,|| Ariyo Aṭṭhaṅgiko Maggo.|| ||

Ime kho bhikkhave dhammā mayā abhiññā desitā.|| ||

Te vo sādhukaṃ uggahetvā āsevitabbā bahulī-kātabbā yathāyidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,|| tadassa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānanti.”|| ||

81. Atha kho Bhagavā bhikkhu āmantesi: “bhanda’dāni bhikkhave āmantayāmi vo.|| ||

Vaya-dhammā saṅkhārā.|| ||

Appamādena sampādetha.|| ||

Naciraṃ Tathāgatassa pari-Nibbānaṃ bhavissati.|| ||

Ito tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatī” ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā;|| ||

Paripakko vayo mayhaṃ parittaṃ mama jīvitaṃ|| ||

Pahāya vo gamissāmi katamme saraṇamattano.|| ||

Appamattā satimanto susīlā hotha bhikkhavo,|| *|| ||

Susamāhita-saṅkappā sacittamanurakkhatha.|| ||

[121] yo imasmiṃ Dhamma-Vinaye appamatto vihassati,|| ||

Pahāya jāti-saṃsāraṃ dukkhassantaṃ karissatī” ti.|| ||

Tatiyabhāṇavāro.|| ||

1. Ito paraṃ syāmapotthake ayaṃ adhito pāṭho pi dissate;|| ||

“Daharā pi ca ye vuḍḍhā ye bālā ye ca paṇḍitā|| ||

Aḍḍhā c’eva daḷiddā ca sabbe maccuparāyaṇā|| ||

Yathā pi kumbhakārassa kataṃ mattikabhājataṃ|| ||

Khuddakaṃ ca mahantaṃ vayañ ca pakkañcaāmakaṃ|| ||

Sabbaṃ bhedanapariyan taṃ evaṃ maccāna jīvitaṃ|| ||

Athāparaṃ etad avoca” Satthā|| ||

2. Viharissati syā,|| vihessati sīmu.|| ||

Saddanītiyaṃ – “viharassa ha – vipubbassa hara dhātussa ‘ha’ iccādeso hoti vā sasatimbhi vibhattiyaṃ – appamatto vihassati”|| ||

(Cattāro ariya-Dhammā)|| ||

82. [122] atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi.|| ||

Vesāliyaṃ caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nāgāpalokitaṃ Vesāliṃ apaloketvā āyasmantaṃ Ānandaṃ āmantesi: idaṃ pacchimakaṃ Ānanda Tathāgatassa Vesāliyā dassanaṃ bhavissati.|| ||

Āyām Ānanda yena bhaṇḍagāmo ten’upasaṅkamissāmā’ ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṃ yena bhaṇḍagāmo tad avasari.|| ||

Tatra sudaṃ Bhagavā bhaṇḍagāme viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi: “catunnaṃ bhikkhave dhammānaṃ ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañc’eva tumhākañca.|| ||

Katamesaṃ catunnaṃ? Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañc’eva tumhākañca.|| ||

Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañc’eva tumhākañca – ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañveva tumhākañca.|| ||

Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ mamañc’eva tumhākañca.|| ||

Ta-y-idaṃ,|| bhikkhave,|| ariyaṃ sīlaṃ anu-Buddhaṃ.|| ||

[123] paṭividdhaṃ.|| ||

Ariyo samādhi anu-Buddho paṭividdho.|| ||

Ariyā paññā anu-Buddhā paṭividdhā.|| ||

Ucchinnā bhava-taṇhā khīṇā bhavanetti.|| ||

N’atthi-dāni puna-b-bhavo” ti.|| ||

Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

“Sīlaṃ samādhi paññā ca vimutti ca anuttarā|| ||

Anu-Buddhā ime dhammā Gotamena yasassinā,|| ||

Iti Buddho abhiññāya dhammamakkhāsi bhikkhūnaṃ|| ||

Dukkhassantakaro Satthā cakkhumā parinibbuto” ti.|| ||

Tatrāpi sudaṃ Bhagavā bhaṇḍagāme viharanto etad eva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti: “Iti sīlaṃ,|| iti samādhi,|| iti paññā.|| ||

Sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṃso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṃsā.|| ||

Paññā-paribhāvitaṃ cittaṃ samma-d-eva āsavehi vimuccati seyyath’īdaṃ kām’āsavā bhav’āsavā avijj-ā-savā’ ti.|| ||

(Cattāro mahā’padesā)|| ||

83. Atha kho Bhagavā bhaṇḍagāme yath-ā-bhirattaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi: āyām Ānanda yena hatthigāmo,|| yena ambagāmo,|| yena jambugāmo.|| ||

Yena bhoganagaraṃ ten’upasaṅkamissāmā” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṃ yena bhoganagaraṃ tad avasari.|| ||

Tatrasudaṃ Bhagavā bhoganagare viharati Ānande cetiye.|| ||

Tatra kho Bhagavā bhikkhū āmantesi: “cattāro’ me bhikkhave mahā’padese desissāmi.|| ||

Taṃ suṇātha sādhukaṃ manasi karotha,|| bhāsissāmī” ti.|| ||

[124] “Evam bhante” ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Idha, bhikkhave, bhikkhū evaṃ vadeyya:|| ||

“Sammukhā me taṃ āvuso Bhagavato sutaṃ,|| sammukhā paṭiggahitaṃ,|| ayaṃ dhammo ayaṃ vinayo idaṃ Satth-usāsananti” tassa bhikkhave bhikkhuno bhāsitaṃ n’eva abhinanditabbaṃ na paṭikkositabbaṃ.|| ||

Anabhinan’ditvā a-p-paṭikkositvā tāni pada-vyañ janāni sādhunaṃ uggahetvā sutte otāretabbāni1 vinaye sandassetabbāni.|| ||

Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c’eva sutte otaranti na ca vinaye sandissanti,|| niṭṭhamettha gantabbaṃ: addhā idaṃ na c’eva tassa Bhagavato vacanaṃ.|| ||

Imassa ca bhikkhuno duggahitanti.|| ||

Iti h’etaṃ bhikkhave chaḍḍeyyātha.|| ||

Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c’eva otaranti vinaye ca sandissanti,|| niṭṭhamettha gantabbaṃ: ‘addhā idaṃ tassa Bhagavato vacanaṃ.|| ||

Imassa ca bhikkhuno suggahitan’ ti.|| ||

Imaṃ bhikkhave paṭhamaṃ mahā’padesaṃ dhāreyyātha. (1)|| ||

Idha pana bhikkhave bhikkhu evaṃ vadeyya: amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho.|| ||

Tassa me Saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ‘ayaṃ dhammo ayaṃ vinayo idaṃ Satth-usāsana’nti tassa bhikkhave bhikkhuno bhāsitaṃ n’eva abhinanditabbaṃ na-p-paṭikkositabbaṃ.|| ||

Anabhinan’ditvā a-p-paṭikkositvā tāni pada-vyañ janāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c’eva sutte otaranti na ca vinaye sandissanti,|| niṭṭhamettha gantabbaṃ: ‘addhā idaṃ na c’eva tassa Bhagavato vacanaṃ,|| tassa ca Saṅghassa duggahitan’ ti.|| ||

Iti h’etaṃ bhikkhave chaḍḍeyyātha.|| ||

Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c’eva otaranti vinaye ca sandissanti,|| niṭṭhamettha gantabbaṃ: [125] addhā idaṃ tassa Bhagavato vacanaṃ,|| tassa ca Saṅghassa suggahitan’ ti.|| ||

Idaṃ,|| bhikkhave,|| dutiyaṃ mahā’padesaṃ dhāreyyātha.|| ||

(2) Idha pana bhikkhave bhikkhu evaṃ vadeya: amukasmiṃ nāma āvāse sambahulā therā bhikkhu viharanti bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā.|| ||

Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ|| ‘ayaṃ Dhammo|| ayaṃ vinayo|| idaṃ Satth-usāsanan’ ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṃ n’eva abhinanditabbaṃ na-p-paṭikkositabbaṃ.|| ||

Anabhinan’ditvā a-p-paṭikkositvā tāni pada-vyañ janāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni.|| ||

Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c’eva sutte otaranti na ca vinaye sandissanti,|| niṭṭhamettha gantabbaṃ: “addhā idaṃ na c’eva tassa Bhagavato vacanaṃ,|| tesañ ca therānaṃ duggahitan’ ti.|| ||

Iti h’etaṃ bhikkhave chaḍḍeyyātha tāni ce sutte otārīyamānāni vinaye sandassiyamānāni sutte c’eva otaranti vinaye ca sandissanti,|| niṭṭhamettha gantabbaṃ: ‘addhā idaṃ tassa Bhagavato vacanaṃ,|| tesañ ca therānaṃ suggahitan’ ti.|| ||

Idaṃ,|| bhikkhave,|| tatiyaṃ mahā’padesaṃ dhāreyyātha.|| ||

(3)Idha pana bhikkhave bhikkhu evaṃ vadeyya: ‘amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahu-s-suto āgatāgamo dhamma-dharo vinaya-dharo mātikādharo.|| ||

Tassa me Therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ‘ayaṃ dhammo ayaṃ vinayo idaṃ Satth-usāsanan’ ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṃ n’eva abhinanditabbaṃ na-p-paṭikkositabbaṃ.|| ||

Anabhinan’ditvā a-p-paṭikkositvā tāni pada-vyañ janāni sādhukaṃ uggahetvā sutte otāretabbāni.|| ||

Vinaye sandassetabbāni.|| ||

Tāni ce sutte otārīyamānāni vinaye sandassīyamānāni na c’eva sutte otaranti na ca vinaye sandissanti,|| niṭṭhamettha gantabbaṃ: ‘addhā idaṃ na c’eva tassa Bhagavato vacanaṃ,|| tassa ca Therassa duggahitan’ ti.|| ||

Iti h’etaṃ bhikkhave chaḍḍeyyātha.|| ||

Tāni ce sutte otārīyamānāni vinaye sandassīyamānāni sutte c’eva otaranti vinaye ca sandissanti,|| niṭṭhamettha gantabbaṃ: [126] addhā idaṃ tassa Bhagavato vacanaṃ,|| tassa ca Therassa suggahitan’ ti.|| ||

Idaṃ,|| bhikkhave,|| catutthaṃ mahā’padesaṃ dhāreyyātha.|| ||

(4) Ime kho bhikkhave cattāro mahā’padese dhāreyyāthā” ti.|| ||

Tatra pi sudaṃ Bhagavā bhoganagare viharanto Ānande cetiye etad eva bahulaṃ bhikkhunaṃ dhammiṃ kathaṃ karoti: ‘Iti sīlaṃ,|| iti samādhi,|| iti paññā.|| ||

Sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṃso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṃsā.|| ||

Paññā-paribhāvitaṃ cittaṃ samma-d-eva āsavehi vimuccati.|| ||

Seyyath’īdaṃ kām’āsavā bhav’āsavā avijj-ā-savā’ ti.|| ||

(Cunda – kammāraputtakathā)|| ||

84. Atha kho Bhagavā bhoganagare yath-ā-bhirattaṃ viharitvā āyasmantaṃ Ānandaṃ āmantesi: “āyām Ānanda yena pāvā,|| ten’upasaṅkamissāmā” ti.|| ||

“Evaṃ bhante” ti.kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṃ yena pāvā tad avasari.|| ||

Tatra sudaṃ Bhagavā Pāvāyaṃ viharati Cundassa kammāraputtassa Ambavane.|| ||

Assosi kho Cundo kammāraputto ‘Bhagavā kira pāvaṃ anuppatto Pāvāyaṃ viharati mayhaṃ Ambavane’ ti.|| ||

Atha kho Cundo kammāraputto yena Bhagavā ten’upasaṅkami upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Cundaṃ kammāraputtaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.|| ||

Atha kho Cundo kammāraputto Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito sampahaṃ-sito Bhagavantaṃ etad avoca: ‘adhivāsetu me bhante Bhagavā cātanāya bhattaṃ saddhiṃ bhikkhu saṅghenā’ ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho Cundo kammāraputto Bhagavato adhivāsanaṃ [127] viditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkāmi.|| ||

Atha kho Cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā pahūtañ ca sūkaramaddavaṃ,|| Bhagavato kālaṃ ārocāpesi: kālo bhante,|| niṭṭhitaṃ bhattanti.|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṅghena yena Cundassa kammāraputtassa nivesanaṃ ten’upasaṅkami upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā Cundaṃ kammāraputtaṃ āmantesi: ‘yante Cunda sūkaramaddavaṃ paṭiyattaṃ,|| tena maṃ parivisa.|| ||

Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ yaṭiyattaṃ,|| tena bhikkhu-saṅghaṃ parivisā’ ti.|| ||

“Evaṃ bhante” ti kho Cundo kammāraputto Bhagavato paṭi-s-sutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ,|| tena Bhagavantaṃ parivisi.|| ||

Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ,|| tena bhikkhu-saṅghaṃ parivisi.|| ||

Atha kho Bhagavā Cundaṃ kammāraputtaṃ āmantesi: yante Cunda sūkaramaddavaṃ avasiṭṭhaṃ,|| taṃ sobbhe nikhanāhi.|| ||

Nāhaṃ taṃ Cunda passāmi sa-devake loke sa-Mārake,|| sa-brahmake,|| sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra Tathāgatassā’ ti.|| ||

“Evaṃ bhante” ti kho Cundo kammāraputto Bhagavato paṭi-s-sutvā,|| yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇitvā,|| yena Bhagavā ten’upasaṅkami: upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Cundaṃ kammāraputtaṃ Bhagavā dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā uṭṭhāy āsanā pakkāmi.|| ||

(Lohitapakkhandikā ābādho)|| ||

85. Atha kho Bhagavato Cundasasa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji lohitapakkhandikā.|| ||

Pabāḷhā vedanā vattanti māraṇantikā.|| ||

Tā [128] sudaṃ Bhagavā sato sampajāno adhivāsesi avihañña-māno.|| ||

Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: “āyām Ānanda yena kusinārā ten’upasaṅkamissāmā” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

“Cundassa bhattaṃ bhuñjitvā kamMārassāti me sutaṃ,|| ||

Ābādhaṃ samphusī dhīro pabāḷhaṃ māraṇantikaṃ.|| ||

Bhuttassa ca sūkaramaddavena|| ||

Byādhippabā’ho udapādi Satthuno|| ||

Viriñcamāno Bhagavā avoca|| ||

Gacchāmahaṃ kusināraṃ nagaranti.”|| ||

(Ānandena pānīyāharaṇaṃ)|| ||

86. Atha kho Bhagavā maggā okkamma yena aññataraṃ rukkha-mūlaṃ ten’upasaṅkami.|| ||

Upasaṃkamitvā āyasmantaṃ Ānandaṃ āmantesi: “iṅgha me tvaṃ Ānanda catugguṇaṃ saṅghāṭi paññapehi.|| ||

Kilanto’smi Ānanda,|| nisīdissāmī” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā catugguṇaṃ saṅghāṭiṃ paññapesi.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: “iṅgha me tvaṃ Ānanda pānīyaṃ āhara,|| pipāsito’mhi Ānanda pivissāmī’ti evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: “idāni bhante pañca-mattāni sakaṭasatāni atikkantāni.|| ||

Taṃ cakkacchinnaṃ udakaṃ parittaṃ lu’itaṃ āvilaṃ sandati.|| ||

Ayaṃ bhante kakutthā nadī avidūre acchodakā3 [129] sātodakā sītodakā setakā4 supatitthā ramaṇīyā.|| ||

Ettha Bhagavā pānīyañ ca pivissati,|| gattāni ca sītikarissatīti”.|| ||

dutiyam pi kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: ‘iṅgha me tvaṃ Ānanda pānīyaṃ āhara,|| pipāsito’smi Ānanda pivissāmī’ti dutiyam pi kho āyasmā Ānando Bhagavantaṃ etad avoca: “idāni bhante pañca-mattāni sakaṭasatāni atikkantāni.|| ||

Taṃ cakkacchinnaṃ udakaṃ parittaṃ lu’itaṃ āvilaṃ sandati.|| ||

Ayaṃ bhante kakutthā nadī avidūre acchodakā sātodakā sītodakā setakā4 suppatitthā ramaṇīyā.|| ||

Ettha Bhagavā pānīyañ ca pivissati,|| gattāni ca sītikarissatī” ti.|| ||

Tatiyam pi kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: ‘iṅgha me tvaṃ Ānanda pānīyaṃ āhara,|| pipāsito’smi Ānanda pivissāmī” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā pattaṃ gahetvā yena sā nadikā ten’upasaṅkami.|| ||

Atha kho sā nadikā cakkacchinnā parittā lu’itā āvilā sandamānā āyasmante Ānande upasaṅkamante acchā vippasantā anāvilā sandittha.|| ||

Atha kho āyasmate,|| Ānandassa etad ahosi: ‘acchariyaṃ vata bho,|| abbhutaṃ vata bho,|| Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā.|| ||

Ayaṃ hi sā nadikā cakkacchinnā parittā lu’itā āvilā sandamānā mayi upasaṅkamante acchā vi-p-pasannā anāvilā sandatī” ti.|| ||

Pattena pānīyaṃ ādāya yena Bhagavā ten’upasaṅkami,|| upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

“Acchariyaṃ bhante,|| abbhutaṃ bhante,|| Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā.|| ||

Idāni sā bhante nadikā cakkacchinnā parittā lu’itā āvilā sandamānā mayi upasaṅkamante acchā vi-p-pasannā anāvilā sandittha.|| ||

Pivatu Bhagavā pānīyaṃ,|| pivatu Sugato pānīyanti”.|| ||

Atha kho Bhagavā pānīyaṃ apāsi.|| ||

(Pukkusamallaputtakathā)|| ||

87. [130] Tena kho pana samayena pukkuso mallaputto ā’ārassa kālāmassa sāvako kusinārāya pāvaṃ addhāna-magga-paṭipanno hoti.|| ||

Addasā kho pukkuso mallaputto Bhagavantaṃ aññatarasmiṃ rukkha-mūle nisinnaṃ.|| ||

Disvā yena Bhagavā ten’upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃ.|| ||

Eka-m-antaṃ nisinno kho pukkuso mallaputto Bhagavantaṃ etad avoca: “acchariyaṃ bhante,|| abbhutaṃ bhante,|| santena vata bhante pabba-jitā vihārena viharanti.|| ||

Bhūta-pubbaṃ bhante,|| ā’āro kālāmo addhāna-magga-paṭipanno maggā okkamma avidūre aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

Atha kho bhante pañca-mattāni sakaṭasatāni ā’āraṃ kālāmaṃ nissāya nissāya ati-k-kamiṃsu.|| ||

Atha kho bhante aññataro puriso tassa sakaṭasatthassa piṭṭhito piṭṭhito āga-c-chanto yena ā’āro kālāmo ten’upasaṅkami.|| ||

Upasaṃkamitvā ā’āraṃ kālāmaṃ etad avoca: “api bhante pañca-mattāni sakaṭasatāni ati-k-kamantāni addasā?’Ti ‘na kho ahaṃ āvuso addasanti.|| ||

‘ ‘Kim pana bhante saddaṃ assosi?’Ti.|| ||

‘Na kho ahaṃ āvuso saddaṃ assosin’ ti.|| ||

‘Kim pana bhante sutto ahosī’ ti?|| ||

Na kho ahaṃ āvuso sutto ahosi’nti ‘kimpana bhante saññī ahosī ?’Ti ‘evamāvuso’ ti.|| ||

‘So tvaṃ bhante saññī samāno jāgaro mañcamattāni sakaṭasatāni nissāya nissāya ati-k-kamantāni n’eva addasa na pana saddaṃ assosi apissu te bhante saṅghāṭi rajena okiṇṇā” ti?|| ||

‘Evam āvuso’ ti.|| ||

Atha kho bhante tassa purisassa etad ahosi: acchariyaṃ vata bho,|| abbhutaṃ vata bho,|| santena vata bho pabba-jitā vihārena viharanti,|| yatra hi nāma saññī [131] samāno jāgaro pañca-mattāni sakaṭasatāni nissāya nissāya ati-k-kamantāni n’eva dakkhiti,|| na pana saddaṃ sossatī’ti ā’āre kālāme uḷāraṃ pasādaṃ paveditvā pakkāmī” ti.|| ||

Taṃ kim maññasi pukkusa,|| katamannu kho dukkarataraṃ vā du-r-abhisambhavataraṃ vā yo saññī samāno jāgaro pañca-mattāni sakaṭasatāni nissāya nissāya ati-k-kamantāni n’eva passeyya,|| na pana saddaṃ suṇeyya,|| yo vā saññī samāno jāgaro deve vassante deve gala-galāyante vijjutāsu1 niccharantisu asaṇiyā phalantiyā n’eva passeyya na pana saddaṃ suṇeyyā” ti?|| ||

“Kiñhi bhante karissanti pañca vā sakaṭasatāni cha vā sakaṭasatāni satta vā sataṭasatāni aṭṭha vā sakaṭasatāni nava vā sakaṭasatāni sakaṭasahassaṃ vā sakaṭasata-sahassaṃ vā.|| ||

Atha kho etad eva dukkarataraṃ c’eva du-r-abhisambhavatarañca yo saññī samāno jāgaro deve vassante deve gala-galāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā n’eva passeyya na pana saddaṃ suṇeyyā” ti.|| ||

Ekam idāhaṃ pukkusa samayaṃ ātumāyaṃ viharāmi bhūsāgāre.|| ||

Tena kho pana samayena deve vassante deve gala-galāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā avidūre.|| ||

Bhūsāgārassa dve kassakā bhātaro hatā cattāro ca balivaddā.|| ||

Atha kho pukkusa ātumāya mahā-jana-kāyo ni-k-khamitvā yena te dve kassakā bhātaro hatā cattārā ca balivaddā,|| ten’upasaṅkami.|| ||

Tena kho panāhaṃ pukkusa samayena bhusāgārā ni-k-khamitvā bhusāgāradvāre abbhokāse caṅkamāmi.|| ||

Atha kho pukkusa aññataro puriso tamhā mahā-jana-kāyā yenāhaṃ ten’upasaṅkami.|| ||

Upasaṃkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitaṃ kho ahaṃ pukkusa taṃ purisaṃ etad avocaṃ ‘kin nu kho so āvuso mahā-jana-kāyo sanni-patito” ti?|| ||

[132] idāni bhante deve vassante deve gala-galāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā dve kassakā bhātaro hatā cattāro ca balivaddā.|| ||

Ettheso mahā-jana-kāyo sanni-patito.|| ||

Tvampana bhante kuhiṃ ahosī” ti?|| ||

‘Idh’eva kho ahaṃ āvuso ahosin’ ti.|| ||

‘Kim pana bhante na addasā” ti?|| ||

‘Na kho ahaṃ āvuso addasan’ ti.|| ||

‘Kim pana bhante saddaṃ assosī’ ti?|| ||

‘Na kho ahaṃ āvuso saddaṃ assosin’ ti.|| ||

‘Kim pana bhante sutto ahosī” ti?|| ||

‘Na kho ahaṃ āvuso sutto ahosin’ ti.|| ||

‘Kim pana bhante saññī ahosī” ti?|| ||

‘Evam āvuso’ ti.|| ||

‘So tvaṃ bhante saññī samāno jāgaro deve vassante deve gala-galāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā n’eva addasa,|| na pana saddaṃ assosī’ ti?|| ||

‘Evam āvuso’ ti.|| ||

Atha kho pukkusa,|| tassa purisassa etad ahosi.|| ||

‘Acchariyaṃ vata bho abbhutaṃ vata bho,|| santena vata bho pabba-jitā vihārena viharanti.|| ||

Yatra hi nāma saññī samāno jāgaro deve vassante deve gala-galāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā n’eva dakkhīti na pana saddaṃ sossatī’ti mayi uḷāraṃ pasādaṃ pavedetvā maṃ abhivādetvā padakkhiṇaṃ katvā pakkāmī” ti.|| ||

Evaṃ vutte pukkuso mallaputto Bhagavantaṃ etad avoca: ‘es’āhaṃ bhante yo me ā’āre kālame pasādo,|| taṃ mahāvāte vā opunāmi,|| sīgha-sotāya vā nadiyā pavāhemi.|| ||

Abhikkantaṃ bhante,|| abhikkantaṃ bhante.|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,|| paṭi-c-channaṃ vā vivareyya,|| mūḷhassa vā Maggaṃ ācikkheyya,|| andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhantīti,|| evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Es’āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi [133] Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Atha kho pukkuso mallaputto aññataraṃ purisaṃ āmantesi.|| ||

‘Iṅgha me tvaṃ bhaṇe siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇiyaṃ āhāra’ ti.|| ||

“Evaṃ bhante” ti so puriso pukkusassa mallaputtassa paṭi-s-sutvā taṃ siṅgīvaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇiyaṃ āhari.|| ||

Atha kho pukkuso mallaputto taṃ siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇīyaṃ Bhagavato upanāmesi ‘idambhante siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇīyaṃ.|| ||

Tamme bhante Bhagavā patigaṇhātu anukampaṃ upādāyā’ ti.|| ||

‘Tena hi pukkusa ekena maṃ acchādehi ekena Ānandan’ ti.|| ||

“Evaṃ bhante” ti kho pukkuso mallaputto Bhagavato paṭi-s-sutvā ekena Bhagavantaṃ acchādesi ekena āyasmantaṃ Ānandaṃ.|| ||

Atha kho Bhagavā pukkusaṃ mallaputtaṃ dhammiyā kathāya sandassesi,|| samādapesi,|| samuttejesi,|| sampahaṃsesi.|| ||

Atha kho pukkuso mallaputto Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito sampahaṃ-sito uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

88. Atha kho āyasmā Ānando acira-pakkante pukkuse mallaputte taṃ siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇīyaṃ Bhagavato kāyaṃ upanāmesi taṃ Bhagavato kāyaṃ upanāmitaṃ vītaccikaṃ viya khāyati.|| ||

Atha kho āyasmā Ānando Bhagavantaṃ etad avoca: ‘acchariyambhante,|| abbhutambhante,|| yāva-parisuddho bhante Tathāgatassa chavivaṇṇo pariyodāto.|| ||

Idambhante siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ dhāraṇīyaṃ Bhagavato [134] upanāmitaṃ vītaccikaṃ ciya khāyatī’ ti.|| ||

“Evam etaṃ Ānanda,|| dvīsu kho Ānanda kālesu ativiya Tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto.|| ||

Katamesu dvīsu? Yañ ca Ānanda rattiṃ Tathāgato anuttaraṃ sammā-sambodhiṃ abhisambujjhati,|| yañ ca rattiṃ Tathāgato anupādisesāya Nibbānadhātuyā parinibkhāyati imesu kho Ānanda dvīsu kālesu ativiya Tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto.|| ||

Ajja kho pan’Ānanda rattiyā pacchime yāme kusinārāyaṃ upavattane mallānaṃ sālavane antarena yamakasālānaṃ Tathāgatassa pari-Nibbānaṃ bhavissati.|| ||

Āyām Ānanda yena kakutthā nadī ten’upasaṅkamissāmā” ti.|| ||

“Evaṃ bhante” ti.kho āyasmā Ānando Bhagavato paccassosi.|| ||

“Siṅgivaṇṇaṃ yugaṃ maṭṭhaṃ pukkuso abhihārayi,|| ||

Tena acchādito Satthā hemavaṇṇo asobhathā” ti.|| ||

(Ambavanūpagamanaṃ)|| ||

89. Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṃ yena kakutthā nadī ten’upasaṅkami.|| ||

Upasaṃkamitvā kakutthaṃ nadiṃ ajjhogāhetvā nahātvā ca pivitvā ca pacc’uttaritvā yena ambavanaṃ ten’upasaṅkami.|| ||

Upasaṃkamitvā āyasmantaṃ Cundakaṃ āmantesi.|| ||

‘Iṅgha me Cundaka catugguṇaṃ saṅghāṭiṃ paññāpehi.|| ||

Kilanto’smi Cundaka nipajjissāmī’ ti.|| ||

“Evaṃ bhante” ti kho āyasmā Cundako Bhagavato paṭi-s-sutvā catugguṇaṃ saṅghāṭiṃ paññāpesi.|| ||

Atha kho Bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ [135] mana-sikaritvā.|| ||

Āyasmā pana Cundako tatth’eva Bhagavato purato nisīdi.|| ||

“Ganatvāna Buddho nadiyaṃ kakutthaṃ acchodakaṃ sātodakaṃ vi-p-pasannaṃ,|| ||

Ogāhi Satthā sukilantarūpo Tathāgato appaṭimo’dha loke.|| ||

Nahātvā ca pītvā cudatāri Satthā purakkhato bhikkhugaṇassa majjhe.|| ||

Satthā pavattā Bhagavā’dha dhamme upāgamī ambavanaṃ mahesī.|| ||

Āmantayī vundakaṃ nāma bhikkhuṃ catugguṇaṃ patthara me nipacchaṃ|| ||

So vodito bhāvitattena vundo catugguṇaṃ patthari khippameva|| ||

Nipajji Satthā sukilantarūpo Cundo pi tattha pamukhe nisīdī” ti.|| ||

(Dve piṇḍa-pātā samaphalā)|| ||

90. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi.|| ||

“Siyā kho pan’Ānanda Cundassa kammāraputtassa koci vippaṭisāraṃ upadaheyya” ‘tassa te āvuso Cunda,|| alābhā,|| tassa te dulladdhaṃ,|| yassa te Tathāgato pacchimaṃ piṇḍa-pātaṃ bhuñjitvā parinibbuto’ ti.|| ||

CundassĀnanda kammāraputtassa evaṃ vippaṭisāro vinetabbo.|| ||

Tassa te āvuso lābhā,|| tassa te su-laddhaṃ,|| yassa te Tathāgato pacchimaṃ piṇḍa-pātaṃ bhuñjitvā parinibbuto.|| ||

Sammukhā me taṃ āvuso Cunda Bhagavato sutaṃ sammukhā paṭiggahītaṃ ‘dve’ me piṇḍa-pātā samaphalā [136] samavipākā ativiya aññehi piṇḍa-pātehi maha-p-phalatarā ca mahā-nisaṃsatarā ca.|| ||

Katame dve? Yañ ca piṇḍa-pātaṃ bhuñjitvā Tathāgato anuttaraṃ sammā-sambodhiṃ abhisambujjhati,|| yañ ca piṇḍa-pātaṃ bhuñjitvā Tathāgato anupādisesāya Nibbānadhātuyaṃ parinibkhāyati,|| ime dve piṇḍa-pātā samaphalā samavipākā ativiya aññehi piṇḍa-pātehi maha-p-phalatarā ca mahā-nisaṃsatarā ca.|| ||

Āyusaṃvaṭṭa-nikaṃ pan’āyasmatā cundena kammāraputtena kammaṃ upacitaṃ sukha-saṃvaṭṭa-nikaṃ pan’āyasmatā cundena kammāraputtena kammaṃ upacitaṃ.|| ||

Vaṇṇasaṃvaṭṭa-nikaṃ pan’āyasmatā cundena kammāraputtena kammaṃ upacitaṃ.|| ||

Yasasaṃvaṭṭa-nikaṃ pan’āyasmatā cundena kammāraputtena kammaṃ upacitaṃ.|| ||

Ādhipateyyasaṃvaṭṭa-nikaṃ pan’āyasmatā cundena kammāraputtena kammaṃ upacitan’ ti.|| ||

Cundassa Ānanda kammāraputtassa evaṃ vippaṭisāro paṭivinetabbo” ti.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

“Dadato puññaṃ pavaḍḍhati saññamato veraṃ na vīyati,|| ||

Kusalo ca jahāti pāpakaṃ rāgadosamoha-k-khayā sa nibbuto’ ti.|| ||

A’ārāvedallabhāṇavāro catuttho.|| ||

(Kusinārā gamanaṃ)|| ||

[137] 91. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi āyām Ānanda yena hiraññavatiyā nadiyā pārimaṃ tīraṃ,|| yena kusinārā,|| yena upavattanaṃ mallānaṃ sāla-vanaṃ,|| ten’upasaṅkamissāmā’ ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṃ yena hiraññavatiyā nadiyā pārimaṃ tīraṃ,|| yena kusinārā,|| yena upavattanaṃ mallānaṃ sāla-vanaṃ,|| ten’upasaṅkami.|| ||

Upasaṃkamitvā āyasmantaṃ Ānandaṃ āmantesi.|| ||

“Iṅgha me tvaṃ Ānanda antarena yamakasālānaṃ uttarasīsakaṃ mañcakaṃ paññāpehi.|| ||

Kilanto’smi Ānanda nipajjissāmī’ ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā antarena yamakasālānaṃ uttarasīsakaṃ mañcakaṃ paññāpesi.|| ||

Atha kho Bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno.|| ||

92. Tena kho pana samayena yamakasālā sabbaphāliphullā honti akālapupphehi.|| ||

Te Tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya.|| ||

Dibbāni pi mandāravapupphāni anta’ikkhā papatanti,|| yāni Tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya dibbāni pi candanacuṇṇāni anta’ikkhā papatanti.|| ||

Tāni Tathāgatassa sarīraṃ [138] okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya.|| ||

Dibbāni pi turiyāni anta’ikkhe vajjanti.|| ||

Tathāgatassa pūjāya.Dibbāni pi saṅgītāni anta’ikkhe vattanti Tathāgatassa pūjāya.|| ||

Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: sabbaphāliphullā kho Ānanda yamakasālā akālapupphehi te Tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya.|| ||

Dibbānipi mandāravapupphāni anta’ikkhā papatanti,|| tāni Tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti Tathāgatsa pūjāya.|| ||

Dibbāni pi candanacuṇṇāni anta’ikkhā papatanti,|| tāni Tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya.|| ||

Dibbāni pi turiyāni anta’ikkhe vajjanti Tathāgatassa pūjāya.|| ||

Dibbānipi saṅgitāni anta’ikkhe vattanti Tathāgatassa pūjāya.|| ||

Na kho Ānanda ettāvatā Tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā,|| yo kho Ānanda bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā Dhamm-ā-nu-Dhamma-paṭipanno viharati sāmīci-paṭipanno anuDhamma-cārī,|| so Tathāgataṃ sakkaroti garukaroti māneti pūjeti apaciyati paramāya pūjāya.|| ||

Tasmā ‘ti h’Ānanda Dhamm-ā-nu-Dhamma-paṭipannā viharissāma sāmīci-paṭipannā anu-Dhammacārino ti,|| evaṃ hi vo Ānanda sikkhitabban ti.|| ||

Upavāṇa thero|| ||

93. Tena kho pana samayen’āyasmā upavāṇo Bhagavato purato ṭhito hoti Bhagavantaṃ vījamāno.|| ||

Atha kho Bhagavā āyasmantaṃ upavāṇaṃ apasādesi: ‘apehi bhikkhu.|| ||

Mā me purato aṭṭhāsī’ ti.|| ||

Atha kho āyasmato Ānandassa etad ahosi: ‘ayaṃ kho [139] āyasmā upavāṇo dīgha-rattaṃ Bhagavato upaṭṭhāko santikāvacaro samīpacārī.|| ||

Atha ca pana Bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ apasādesi: apehi bhikkhu,|| mā me purato aṭṭhāsī” ti.|| ||

Ko nu kho hetu ko paccayo yaṃ Bhagavā āyasmantaṃ upavāṇaṃ apasāresi.|| ||

Apehi bhikkhu mā me purato aṭhāsī’ ti.|| ||

Atha kho āyasmā Ānando Bhagavantaṃ etad avoca: ayaṃ bhante āyasmā upavāṇo dīgha-rattaṃ Bhagavato upaṭṭhāko santikāvacaro samīpacārī,|| atha ca pana Bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ apasādeti: apehi bhikkhu,|| mā me purato aṭṭhāsī” ti.|| ||

Ko nu kho bhante hetu ko paccayo yaṃ Bhagavā āyasmantaṃ upavāṇaṃ apasādeti apehi bhikkhu mā me purato aṭṭhāsī’ ti?|| ||

Yebhuyyena Ānanda dasasu sahassīsu loka-dhātusu devatā sanni-patitā Tathāgataṃ dassanāya,|| yāvatā Ānanda kusinārā upavattanaṃ mallānaṃ sāla-vanaṃ samannato dvādasa-yojanāni n’atthi so padeso Vāḷagga koṭinittudana mattopi mahesakkhāhi devatāhi apthuṭo.|| ||

Devatā Ānanda ujjhāyanti dūrā ca vata mahā āgatā Tathāgataṃ dassanāya.|| ||

Kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhā ajjeva rattiyā pacchime yāme Tathāgatassa pari-Nibbānaṃ bhavissati,|| ayañ ca mahesakkho bhikkhu Bhagavato purato ṭhito ovārento,|| na mayaṃ labhāma pacchime kāle Tathāgataṃ dassanāyā’ ti.|| ||

94. Kathaṃ bhūtā pana bhante Bhagavā devatā manasi karotī’ ti.|| ||

“SantĀnanda devatā ākāse paṭhavisaññiniyo,|| kese pakiriya kandanti,|| bāhā paggayha kandanti,|| chinnapātaṃ [140] papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ Bhagavā parinibbāyissati,|| atikhippaṃ Sugato parinibbāyissati,|| atikhippaṃ cakkhu loke antara-dhāyissatī’ti santĀnanda devatā paṭhaviyaṃ paṭhavi-saññiniyo,|| kesepakiriya kandanti,|| bāhā paggayha kandanti,|| chinnapātaṃ papatanti āvaṭṭanti vivaṭṭanti:|| ||

Atikhippaṃ Bhagavā parinibbāyissati,|| atikhippaṃ Sugato parinibbāyissati,|| atikhippaṃ cakkhu1 loke antara-dhāyissatīti!|| ||

Yā pana tā devatā vīta-rāgā,|| tā satā sampajānadā adhivāsenti: aniccā saṅkhārā taṃ kutettha labbhā?Ti,|| ||

95. “Pubbe bhante disāsu vassaṃ vutthā bhikkhū āga-c-chanti Tathāgataṃ dassanāya.|| ||

Te mayaṃ labhāma mano-bhāvanīye bhikkhū dassanāya labhāma payirupāsānāya,|| Bhagavato pana mayaṃ bhante accayena na labhissāma mano-bhāvanīye bhikkhu dassanāya na labhissāma payirupāsanāyā” ti.|| ||

“Cattār’imāni Ānanda saddhassa kula-puttassa dassanīyāni saṃvejanīyāni ṭhānāni.|| ||

Katamāni cattāri?|| ||

‘Idha Tathāgato jāto’ti Ānanda saddhassa kula-puttassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.|| ||

‘Idha Tathāgato anuttaraṃ sammā-sambodhiṃ abhisambuddho’ ti.|| ||

Ānanda saddhassa kula-puttassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.|| ||

‘Idha Tathāgatena anuttaraṃ Dhamma-cakkaṃ pavattitan’ ti.|| ||

Ānanda saddhassa kula-puttassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.|| ||

‘Idha Tathāgato anupādisesāya Nibbānadhātuyā’ parinibbutoti Ānanda saddhassa kula-puttassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.|| ||

[141] imāni kho Ānanda cattāri saddhassa kula-puttassa dassanīyāni saṃvejanīyāni ṭhānāni.|| ||

Āgamissanti kho Ānanda saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo’dha Tathāgato jāto ti pi,|| idha Tathāgato anuttaraṃ sammā-sambodhiṃ abhisambuddhoti pi,|| idha Tathāgatena anuttaraṃ Dhamma-cakkaṃ pavattitantipi,|| idha Tathāgato anupādisesāya Nibbānadhātuyā parinibbuto ti pi.|| ||

Ye hi keci Ānanda cetiyacārikaṃ āhiṇḍantā pasanna-cittā kālaṃ karissanti,|| sabbe te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissantiti.|| ||

Ānanda pucchā kathā|| ||

96. “Kathaṃ mayaṃ bhante mātu-gāme paṭipajjāmā” ti?|| ||

“Adassanaṃ ānandā” ti.|| ||

“Dassane Bhagavā sati kathaṃ paṭipajjitabbanti?”|| ||

“Anālāpo ānandā” ti.|| ||

“Alapattena pana bhante kathaṃ paṭipajjitabbanti?”|| ||

“Sati Ānanda upaṭṭhapetabbā” ti.|| ||

Kathaṃ mayaṃ bhante Tathāgatassa sarīre paṭipajjāmā” ti?|| ||

“Avyāvaṭā tumhe Ānanda hotha Tathāgatassa sarīrapūjāya.|| ||

Iṅgha tumhe Ānanda sadatthe,|| ghaṭatha sadatthamanuyujjatha,|| sadatthe appamattā ātāpino pahit’attā viharatha,|| santĀnanda khattiya-paṇḍitā pi brāhmaṇa-paṇḍitā pi gahapati-paṇḍitā pi Tathāgate ahippasannā te Tathāgatassa sarīrapūjaṃ karissantī” ti.|| ||

“Kathaṃ pana bhante Tathāgatassa sarīre paṭipajjitabbantī?”|| ||

“Yathā kho Ānanda rañño cakka-vattissa sarīre paṭipajjanti,|| evaṃ Tathāgatassa sarīre paṭipajjitabbanti” “kathaṃ pana bhante rañño cakka-vattissa sarīre paṭipajjanti” ti?|| ||

“Rañño Ānanda cakka-vattissa sarīraṃ ahatena vatthena veṭhenti.|| ||

Ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti.|| ||

Vihatena kappāsena veṭhetvā ahatena vatthena [142] veṭhenti.|| ||

Etenūpāyena pañcahi yugasatehi rañño cakka-vattissa sarīraṃ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṃ citakaṃ karitvā rañño cakka-vattissa sarīraṃ jhāpenti.|| ||

Cātummahā-pathe rañño cakakavattissa thūpaṃ karonti.|| ||

Evaṃ kho Ānanda rañño cakka-vattissa sarīre paṭipajjanti.|| ||

Yathā kho Ānanda rañño cakka-vattissa sarīre paṭipajjanti evaṃ Tathāgatassa sarīre paṭipajjitabbaṃ cātu-m-mahā-pathe Tathāgatassa thūpo kātabbo.|| ||

Tattha ye mālaṃ vā gandhaṃ vā cuṇṇakaṃ3 vā āropessanti vā abhivādessanti vā,|| cittaṃ vā pasādessanti,|| tesantaṃ bhavissati dīgha-rattaṃ hitāya sukhāyā” ti.|| ||

Thūpārahā puggalā.|| ||

97. “Cattāro’me Ānanda thūpa-rahā.|| ||

Katame cattāro?|| ||

Tathāgato arahaṃ Sammā-SamBuddho thūpa-raho.|| ||

Paccekasambuddho thūpa-raho,|| Tathāgatassa sāvako thūpa-raho,|| rājā cakka-vattī thūpa-raho’ ti.|| ||

KiñcĀnanda attha-vasaṃ paṭicca Tathāgato arahaṃ Sammā-SamBuddho thūpa-raho?|| ||

Ayaṃ tassa Bhagavato arahato Sammā Sambuddhassa thūpo ti Ānanda bahū janā cittaṃ pasādenti,|| te tatthacittaṃ pasādetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

Idaṃ kho Ānanda attha-vasaṃ paṭicca Tathāgato arahaṃ Sammā-SamBuddho thūpa-raho.|| ||

KiñcĀnanda attha-vasaṃ paṭicca paccekasambuddho thūpa-raho? Ayaṃ tassa Bhagavato paccekasambuddhassa [143] thūpo ti Ānanda bahūjanā cittaṃ pasādenti.|| ||

Te tattha cittaṃ pasādetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

Idaṃ kho Ānanda attha-vasaṃ paṭicca paccekasambuddho thūpa-raho.|| ||

KiñcĀnanda attha-vasaṃ paṭicca Tathāgatassa sāvako thūpa-raho? Ayaṃ tassa Bhagavato arahato Sammā Sambuddhassa sāvakassa thūpo ti Ānanda bahū janā cittaṃ pasādenti.|| ||

1 Te tattha cittaṃ pasādetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

Idaṃ kho Ānanda attha-vasaṃ paṭicca Tathāgatassa sāvako thūpa-raho,|| ||

KiñcĀnanda attha-vasaṃ paṭicca rājā cakka-vattī thūpa-raho? Ayaṃ dhammikassa Dhamma-rañño thūpo ti Ānanda bahū janā cittaṃ pasādenti,|| te tattha cittaṃ pasādetvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

Idaṃ kho Ānanda attha-vasaṃ paṭicca rājā cakka-vatti thūpa-raho.|| ||

Ime kho Ānanda cattāro thūpa-rahā” ti.|| ||

ĀnandatTherassa acchariya-Dhammā.|| ||

98. Atha kho āyasmā Ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno aṭṭhāsi: “ahañca vat’amhi sekho sakaraṇīyo,|| Satthu ca me pari-Nibbānaṃ bhavissati yo mamaṃ3 ānukampako” ti.|| ||

atha kho Bhagavā bhikkhū āmantesi: “kahannu kho bhikkhave Ānando” ti.”eso bhante āyasmā Ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā rodamāno ṭhito: ‘ahañca vat’amhi sekho sakaraṇīyo Satthu ca me pari-Nibbānaṃ bhavissati yo mamaṃ ānukampako” ti.|| ||

Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: “ehi tvaṃ bhikkhu,|| mama vacanena Ānandaṃ āmantehi: Satthā taṃ āvuso Ānanda āmanteti” ti.[144] “evambhante’ti kho so bhikkhu Bhagavato paṭi-s-sutvā yen’āyasmā Ānando ten’upasaṅkami,|| upasaṅkamitvā āyasmantaṃ Ānandaṃ etad avoca: Satthā taṃ āvuso Ānanda āmantetī” ti.|| ||

‘Evam āvuso’ti kho āyasmā Ānando tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten’upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi,|| eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

“Alaṃ Ānanda mā soci,|| mā paridevi- nanu etaṃ Ānanda mayā paṭikacc’eva akkhātaṃ sabbeh’eva piyehi manāpehi nānābhāvo vinābhāvo aññathā-bhāvo.|| ||

Taṃ kutettha Ānanda labbhā ‘yan taṃ jātaṃ bhūtaṃ saṅkhataṃ paloka-dhammaṃ,|| taṃ vata Tathāgatassāpi sarīraṃ’ māpalujjiti.|| ||

Netaṃ ṭhānaṃ vijjati.|| ||

Dīgha-rattaṃ kho te Ānanda Tathāgato pacc’upaṭṭhito mettena kāya-kammena hitena sukhena advayena appamāṇena,|| mettena vacī-kammena hitena sukhena advayena appamāṇena,|| mettena mano-kammena hitena sukhena advayena appamāṇena.|| ||

Katapuñño’si tvaṃ Ānanda padhānamanuyuñja ,|| khippaṃ hehisi1 anāsavo” ti.|| ||

99. Atha kho Bhagavā bhikkhū āmantesi: ” ye pi te bhikkhave ahesuṃ atītam addhānaṃ Arahanto Sammā-Sambuddhā,|| tesam pi Bhagavantaṃ etaparamāyeva upaṭṭhākā ahesuṃ seyyathā pi mayhaṃ Ānando.|| ||

Ye pi te bhikkhave bhavissanti anāgatam addhānaṃ Arahanto Sammā-Sambuddhā,|| tesam pi Bhagavantānaṃ etaparamāyeva upaṭṭhākā bhavissanti seyyathā pi mayhaṃ Ānando,|| paṇḍito bhikkhave Ānando,|| medhāvī bhikkhave Ānando,|| jānāti ‘ayaṃ kālo Tathāgataṃ dassanāya upasaṅkamituṃ bhikkhūnaṃ,|| ayaṃ kālo bhikkhunīnaṃ ayaṃ kālo upāsakānaṃ,|| [145] ayaṃ kālo upāsikānaṃ,|| ayaṃ kālo rañño rāja-mahāmattāṇaṃ titthiyānaṃ titthiyasāvakānanti.’|| ||

100. Cattāro’me bhikkhave acchariyā abbhutā dhammā Ānande katame cattāro?|| ||

Sace bhikkhave bhikkhu-parisā Ānandaṃ dassanāya upasaṅkamati,|| dassanena sā atta-manā hoti.|| ||

Tatra ce Ānando dhammaṃ bhāsati,|| bhāsitena pi sā atta-manā hoti,|| atittā’va bhikkhave bhikkhu-parisā hoti.|| ||

Atha kho Ānando tuṇhī hoti.|| ||

Sace bhikkhave bhikkhunī-parisā,|| upāsaka-parisā,|| upāsikāparisā Ānandaṃ dassanāya upasaṅkamati,|| dassanena sā atta-manā hoti.|| ||

Tatra ce Ānando dhammaṃ bhāsati bhāsitena pi sā atta-manā hoti.|| ||

Atittā’va bhikkhave upāsikāparisā hoti.|| ||

Atha kho Ānando tuṇhī hoti.|| ||

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā Ānande.|| ||

Cattāro’me bhikkhave acchariyā abbhutā dhammā raññe cakka-vattimhi.|| ||

Katame cattāro? Sace bhikkhave khattiya-parisā rājānaṃ cakka-vattiṃ dassanāya upasaṅkamati,|| dassanena sā atta-manā hoti.|| ||

Tatra ce rājā cakka-vattī bhāsati bhāsitena pi sā atta-manā hoti atittā’va bhikkhave khattiya-parisā hoti.|| ||

Atha kho rājā cakka-vattī tuṇhī hoti.|| ||

Sace bhikkhave brāhmaṇa-parisā,|| gahapati-parisā,|| samaṇa-parisā rājānaṃ cakka-vattiṃ dassanāya upasaṅkamati,|| dassanena sā atta-manā hoti.|| ||

Tatra ce rājā cakka-vattī bhāsati ?āsitena pi sā atta-manā hoti,|| atittā’va bhikkhave samaṇa-parisā hoti.|| ||

Atha kho rājā cakka-vatti tuṇhī hoti.|| ||

[146] evam eva kho,|| bhikkhave,|| cattāro ‘me acchariyā abbhutā dhammā Ānande.|| ||

Sace bhikkhave bhikkhu-parisā Ānandaṃ dassanāya upasaṅkamati,|| dassanena sā atta-manā hoti,|| tatra ce Ānando dhammaṃ bhāsati,|| bhāsitena pi sā atta-manā hoti,|| tatu ce Ānando dhammaṃ bhāsati,|| bhāsitena pi sā atta-manā hoti,|| atittā’va bhikkhave bhikkhu-parisā hoti.|| ||

Atha kho Ānando tuṇhī hoti.|| ||

Sace bhikkhunī-parisā,|| upāsaka-parisā,|| upāsikāparisā Ānandaṃ dassanāya upasaṅkamati,|| dassanena sā atta-manā hoti,|| tatra ce Ānando dhammaṃ bhāsati bhāsitena pi sā atta-manā hoti atittā’va bhikkhave upāsikāparisā hoti.|| ||

Atha kho Ānando tuṇhī hoti.|| ||

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā Ānande’ ti.|| ||

(Mahāsudassana sutta desanā.)|| ||

101. Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: “mā bhante Bhagavā imasmiṃ kuḍḍanagarake ujjaṅgalanagarake sākhānagarake parinibbāyī.|| ||

Santi bhante aññāni mahānagarāni,|| seyyath’īdaṃ campā Rājagahaṃ Sāvatthi sāketaṃ kosambī Bārāṇasī.|| ||

Ettha Bhagavā parinibbātu.|| ||

Ettha bahū khattiya-mahā-sālā brāhmaṇa-mahā-sālā gahapati-mahā-sālā Tathāgate abhi-p-pasannā.|| ||

Te Tathāgatassa sarīrapūjaṃ karissanti” ti.|| ||

“Mā h’evaṃ Ānanda avaca,|| māhevaṃ Ānanda avaca kuḍḍanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti.”|| ||

‘Bhūta-pubbaṃ Ānanda rājā mahā sudassano nāma ahosi cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthācariya-p-patto satta-ratana-samannāgato.|| ||

Rañño Ānanda mahā sudassanassa ayaṃ kusinārā kusāvatī nāma rāja-dhānī ahosi.|| ||

Puratthimena ca pacchimena ca dvādasa-yojanāni āyāmena,|| uttarena ca dakkhiṇena ca satta-yojanāni vitthārena,|| kusāvatī Ānanda rāja-dhānī iddhā c’eva ahosi phītā [147] ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā va.|| ||

Seyyathā pi Ānanda devānaṃ ā’akamandā nāma rāja-dhāni iddhā c’eva phitā ca bahu-janā ca ākiṇṇayakkhā ca subhikkhā ca,|| evam eva kho Ānanda kusāvatī rāja-dhānī iddhā c’eva ahosi phītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca.|| ||

Kusāvatī Ānanda rāja-dhānī dasahi saddehi avīvittā ahosi divā c’eva rattiñca: seyyath’īdaṃ hatthi-saddena assa-saddena ratha-saddena bheri-saddena mudiṅga-saddena vīṇā-saddena gītasaddena saṅkha-saddena,|| sammasaddena tālasaddena asnātha pivatha khādathāti dasamena saddena.|| ||

Gaccha tvaṃ Ānanda,|| kusināraṃ pavisitvā kosinārakānaṃ mallānaṃ ārocehi: ajja kho vāseṭṭhā rattiyā pacchime yāme Tathāgatassa pari-Nibbānaṃ bhavissati.|| ||

Abhi-k-kamatha vāseṭṭhā abhi-k-kamatha vāseṭṭhā,|| mā pacchā vippaṭi-sārino ahuvattha: amhākañ ca no gāmakkhette Tathāgatassa pari-Nibbānaṃ ahosi,|| na mayaṃ labhimhā pacchime kāle Tathāgataṃ dassanāyā” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā nivāsetvā patta-cīvaraṃ ādāya attadutiyo kusināraṃ pāvisi.|| ||

Mallānaṃ vandanā|| ||

102. Tena kho pana samayena kosinārakā mallā santhāgāre sanni-patitā honti kenacideva karaṇīyena.|| ||

Atha kho āyasmā Ānando yena kosinārakānaṃ mallānaṃ santhāgāraṃ ten’upasaṅkami.|| ||

Upasaṃkamitvā kosinārakānaṃ mallānaṃ ārocesi “ajja kho vāseṭṭhā rattiyā pacchime yāme Tathāgatassa pari-Nibbānaṃ bhavissati.|| ||

Abhi-k-kamatha vāseṭṭhā,|| abhi-k-kamatha vāseṭṭhā.|| ||

Mā pacchā vippaṭi-sārino ahuvattha! ‘Amhākañ ca no gāmakkhette Tathāgatassa [148] pari-Nibbānaṃ ahosi,|| naṃ mayaṃ labhimhā pacchime kāle Tathāgataṃ dassanāyā” ti.|| ||

Idamāyasmato Ānandassa sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti,|| bāhā paggayha kandanti,|| chinnapātaṃ patanti āvaṭṭanti vivaṭṭanti “atikhippaṃ Bhagavā parinibbāyissati,|| atikhippaṃ Sugato parinibbāyissati,|| atikhippaṃ cakkhu 1 loke antara-dhāyissatī” ti.|| ||

Atha kho mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā yena upavattaṃ mallānaṃ sāla-vanaṃ yen’āyasmā Ānando ten’upasaṅkamiṃsu.|| ||

Atha kho āyasmato Ānandassa etad ahosi: sace kho ahaṃ kosinārake malle ekam-ekaṃ Bhagavantaṃ vandāpessamiṃ,|| avandito’va Bhagavā kosinārakehi mallehi bhavissati.|| ||

Athāyaṃ ratti vibhāyissati.|| ||

Yan nūn-ā-haṃ kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā Bhagavantaṃ vandāpeyyaṃ ‘itthannāmo bhante mallo saputto sahariyo sapariso sāmacco Bhagavato pāde sirasā vandatī’ ti.|| ||

Atha kho āyasmā Ānando kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā Bhagavantaṃ vandāpesi: ‘itthannāmo bhante mallo saputto sabhariyo sapariso sāmacco Bhagavato pāde sirasā vandatī’ ti.|| ||

Atha kho āyasmā Ānando etena upāyena paṭhamen’eva yāmena kosinārake malle Bhagavantaṃ vandāpesi.|| ||

Subhadda paribbājaka vatthu|| ||

103. Subhadda paribbājaka vatthu|| ||

103. Tena kho pana samayena subhaddo nāma paribbājako kusinārāyaṃ paṭivasati.|| ||

Assosi kho subhaddo paribbājako: ‘ajja kira rattiyā pacchime yāme samaṇassa Gotamassa pari-Nibbānaṃ bhavissatī’ ti.|| ||

[149] atha kho subhaddassa paribbājakassa etad ahosi: “sutaṃ kho pana me’taṃ paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhāti.|| ||

Ajjeva rattiyā pacchime yāme samaṇassa Gotamassa pari-Nibbānaṃ bhavissati.|| ||

Atthi ca me ayaṃ kaṅkhādhammo uppanno.|| ||

Evaṃ pasanno ahaṃ samaṇe gotame ‘pahoti me Samaṇo Gotamo tathā dhammaṃ desetuṃ yathā’haṃ imaṃ kaṅkhādhammaṃ pajaheyyan’ ti.|| ||

Atha kho subhaddo paribbājako yena upavattanaṃ mallānaṃ sāla-vanaṃ yen’āyasmā Ānando ten’upasaṅkami.|| ||

Upasaṃkamitvā āyasmantaṃ Ānandaṃ etad avoca: sutaṃ me taṃ bho Ānandaparibbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ: “kadāvi karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhā” ti.|| ||

Ajjeva rattiyā pacchime yāme samaṇassa Gotamassa pari-Nibbānaṃ bhavissati.|| ||

Atthi ca me ayaṃ kaṅkhādhammo uppanno,|| “evaṃ pasanno ahaṃ samaṇe gotame,|| pahoti me Samaṇo Gotamo tathā dhamaṃ desetuṃ yathā’haṃ imaṃ kaṅkhādhammaṃ pajaheyyaṃ.|| ||

Sādhāhaṃ bho Ānanda labheyyaṃ samaṇaṃ Gotamaṃ dassanāyā” ti.|| ||

Evaṃ vutte āyasmā Ānando subhaddaṃ paribbājakaṃ etad avoca: ‘alaṃ āvuso subhadda,|| mā Tathāgataṃ viheṭhesi.|| ||

Kilanto Bhagavā” ti.|| ||

dutiyam pi kho subhaddo paribbājako āyasmantaṃ Ānandaṃ etad avoca: “sutaṃ me taṃ bho Ānanda paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ: kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhāti.|| ||

Ajjeva rattiyā pacchime yāme [150] samaṇassa Gotamassa pari-Nibbānaṃ bhavissati.|| ||

Atthi ca me ayaṃ kaṅkhādhammo uppanno,|| evaṃ pasanno ahaṃ samaṇe gotame,|| ‘pahoti me Samaṇo Gotamo tathā dhammā desetuṃ yathā’haṃ imaṃ kaṅkhā dhammaṃ pajaheyyaṃ’.|| ||

Sādhāhaṃ bho Ānanda labheyyaṃ samaṇaṃ Gotamaṃ dassanāyā” ti.|| ||

dutiyam pi kho āyasmā Ānando subhaddaṃ paribbājakaṃ etad avoca: “alaṃ āvuso subhadda,|| mā Tathāgataṃ viheṭhesi kilanto Bhagavā” ti.|| ||

Tatiyam pi kho subhaddo paribbājako āyasmantaṃ Ānandaṃ etad avoca: “sutaṃ me taṃ bho Ānanda paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ: kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhāti.|| ||

Ajjeva rattiyā pacchime yāme samaṇassa Gotamassa pari-Nibbānaṃ bhavissati.|| ||

Atthi ca me ayaṃ kaṅkhādhammo uppanno,|| evaṃ pasanno ahaṃ samaṇe gotame,|| ‘pahoti me Samaṇo Gotamo tathā dhammā desetuṃ yathā’haṃ imaṃ kaṅkhā dhammaṃ pajaheyyaṃ’.|| ||

Sādhāhaṃ bho Ānanda labheyyaṃ samaṇaṃ Gotamaṃ dassanāyā” ti.|| ||

Tatiyam pi kho āyasmā Ānando subhaddaṃ paribbājakaṃ etad avoca: “alaṃ āvuso subhadda,|| mā Tathāgataṃ viheṭhesi kilanto Bhagavā” ti.|| ||

104. Assosi kho Bhagavā āyasmato Ānandassa subhaddena paribbājakena saddhiṃ imaṃ kathā-sallāpaṃ.|| ||

Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: “alaṃ Ānanda mā subhaddaṃ vāresi,|| labhataṃ Ānanda subhaddo Tathāgataṃ dassanāya.|| ||

Yaṃ kiñci maṃ subhaddo pucchissati,|| sabbantaṃ aññāpekkho’va pucchissati no vihesāpekkho.|| ||

Yañ cassāhaṃ puṭṭho vyākarissāmi,|| taṃ khippameva ājānissatī” ti.|| ||

Atha kho āyasmā Ānando subhaddaṃ paribbājakaṃ etad avoca: gacch’āvuso subhadda,|| karoti te Bhagavā okāsanti.|| ||

Atha kho subhaddo paribbājako yena Bhagavā ten’upasaṅkami.|| ||

Upasaṃkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho subhaddo paribbājako Bhagavantaṃ etad avoca: ‘ye’ me bho Gotama samaṇa-brāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahu-janassa,|| seyyath’īdaṃ pūraṇo Kassapo,|| makkhali gosālo,|| ajito kesakambalo,|| pakudho kaccāyano,|| sañjayo belaṭṭhaputto.|| ||

NigaṇṭhoNātaputto,|| sabbe te sakāya paṭiññāya abbhaññiṃsu.|| ||

Sabbe va na [151] abbhaññiṃsu,|| udāhu ekacce abbhaññiṃsu ekacce nābbhaññiṃsū” ti?|| ||

“Alaṃ subhaddaṃ tiṭhate taṃ sabbe te sakāya paṭiññāya abbhaññiṃsu,|| sabb’eva na abbhaññiṃsu,|| udāhu ekacce abbhaññiṃsu ekacce nābbhaññiṃsū” ti.|| ||

Dhammaṃ te subhadda desissāmi.|| ||

Taṃ suṇāhi,|| sādhukaṃ manasi karohi,|| bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti kho subhaddo paribbājako Bhagavato paccassosi,|| Bhagavā etad avoca:|| ||

105. “Yasmiṃ kho subhadda Dhamma-Vinaye Ariyo Aṭṭhaṅgiko Maggo na upalabbhati,|| samaṇo pi na upalabbhati,|| dutiyo pi tattha samaṇo na upalabbhati,|| tatiyo pi tattha samaṇo na upalabbhati,|| catuttho pi tattha samaṇo na upalabbhati.|| ||

Yasmiñca kho subhadda Dhamma-Vinaye Ariyo Aṭṭhaṅgiko Maggo upalabbhati,|| samaṇo pi tattha upalabbhati,|| dutiyo pi tattha samaṇo upalabbhati,|| tatiyo pi tattha samaṇo upalabbhati,|| catuttho pi tattha samaṇo upalabbhati.|| ||

Imasmiṃ kho subhadda Dhamma-Vinaye Ariyo Aṭṭhaṅgiko Maggo upalabbhati.|| ||

Idhe va subhadda samaṇo,|| idha dutiyo samaṇo,|| idha tatiyo samaṇo idha catuttho samaṇo.|| ||

Suññā parappavādā samaṇehi aññe.|| ||

Ime ca1 subhadda bhikkhū sammā vihareyyuṃ asuñño loko Arahantehi assā” ti.|| ||

“Ekūnatiṃso vayasā subhadda|| ||

Yaṃ pabbajiṃ kiṃ kusalānuesī|| ||

Vassāni paññāsa samādhikāni|| ||

Yato ahaṃ pabba-jito subhadda|| ||

ñāyassa Dhammassa padesavatti|| ||

Ito bahiddhā samaṇo pi n’atthi.|| ||

[152] dutiyo pi samaṇo n’atthi,|| ||

Tatiyo pi samaṇo n’atthi,|| ||

Catuttho pi samaṇo n’atthi.|| ||

Suññā parappavādā samaṇehi aññe|| ||

Ime ca subhadda bhikkhū sammā vihareyyuṃ|| ||

Asuñño loko Arahantehī” ti.|| ||

106. Evaṃ vutte subhaddo paribbājako Bhagavantaṃ etad avoca: abhikkantaṃ bhante,|| abhikkantaṃ bhante seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,|| paṭi-c-channaṃ vā vivareyya,|| mūḷhassa vā Maggaṃ ācikkheyya,|| andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī” ti.|| ||

Evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Es’āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ,|| labheyyaṃ upasampadanti.|| ||

“Yo kho subhadda añña-titthiyapubbo imasmiṃ Dhamma-Vinaye ākaṅkhati,|| pabbajjaṃ,|| ākaṅkhati upasampadaṃ,|| so cattāro māse parivasati.|| ||

Catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbā-jenti upasampādenti bhikkhu-bhāvāya.|| ||

Api ca mettha puggalavemattatā viditā” ti.|| ||

“Sace bhante añña-titthiya-pubbā imasmiṃ Dhamma-Vinaye,|| ākaṅkhantā pabbajjaṃ,|| ākaṅkhantā upasampadaṃ,|| cattāro māse parivasanti,|| catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbā-jenti upasampādenti bhikkhu-bhāvāya,|| ahaṃ cattāri vassāni parivasissāmi,|| catunnaṃ vassānaṃ accayena āraddha-cittā bhikkhū pabbājentu upasampādentu bhikkhu-bhāvāyā” ti.|| ||

Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: tena hĀnanda subhaddaṃ pabbājethā ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho subhaddo paribbājako āyasmantaṃ Ānandaṃ etad avoca: “lābhā vo āvuso Ānanda,|| su-laddhaṃ vo āvuso Ānanda,|| ye1 ettha Satthu sammukhā antevāsābhisekena abhisittā ti.|| ||

[153] Alattha kho Subhaddo paribbājako Bhagavato santike pabbajjaṃ,|| alattha upasampadaṃ.|| ||

Acir’ūpa-sampanno kho pan’āyasmā Subhaddo eko vūpakaṭṭho appamatto ātāpī pahit’atto viharanto.|| ||

Na cirass’eva yass’atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,|| tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

‘Khīṇā jāti,|| vusitaṃ Brahma-cariyaṃ,|| kataṃ karaṇīyaṃ,|| nāparaṃ itthattāyā’ ti abbhaññāsi.|| ||

Aññataro kho pan’āyasmā Subhaddo arahataṃ ahosi.|| ||

So ca Bhagavato pacchime sakkhi-sāvako ahosī ti.|| ||

Hiraññavatiya-Bhāṇavāraṃ Niṭṭhitaṃ Pañcamaṃ

§

[154]

Chapter VI

107. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||

“Siyā kho pan’Ānanda tumhākaṃ evam assa:|| ||

“AtītaSatthukaṃ pāvacanaṃ,|| n’atthi no Satthā” ti.|| ||

Na kho pan’etaṃ Ānanda evaṃ daṭṭhabbaṃ.|| ||

Yo vo Ānanda mayā Dhammo ca Vinayo ca desito paññatto,|| so vo mam’accayena Satthā ti.|| ||

2. ‘Yathā kho pan’Ānanda etarahi bhikkhū añña-maññaṃ āvuso-vādena samud’ācaranti,|| na kho mam’accayena evaṃ samudācaritabbaṃ.|| ||

Theratarena Ānanda bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvuso-vādena vā samudācaritabbo,|| navakatarena bhikkhunā Therataro bhikkhu “bhante” ti vā “āyasmā” ti vā samudācaritabbo.|| ||

3. ‘Ākatkhamāno Ānanda saṅgho mam’accayena khuddānukhuddakāni sikkhā-padāni samūhanatu.|| ||

4. ‘Channassa Ānanda bhikkhuno mam’accayena brahma-daṇḍo kātabbo” ti.|| ||

“Katamo pana bhante brahma-daṇḍo” ti?|| ||

“Channo Ānanda bhikkhu yaṃ iccheyya taṃ vadeyya,|| so bhikkhūhi n’eva vattabbo na ovaditabbo na anusāsitabbo” ti.|| ||

108. [5.] Atha kho Bhagavā bhikkhū āmantesi:|| ||

‘Siyā kho pana bhikkhave eka-bhikkhussā pi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā.|| ||

Pucchatha bhikkhave.|| ||

Mā pacchā [155] vippaṭi-sārino ahuvattha: sammukhī-bhūto no Satthā ahosi,|| na mayaṃ sakkhīmha Bhagavantaṃ sammukhā paṭipucchitunti.|| ||

Evaṃ vutte te bhikkhu tuṇhī ahesuṃ.|| ||

dutiyam pi kho Bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā,|| pucchatha bhikkhave,|| mā pacchā vippaṭi-sārino ahuvattha: sammukhī-bhūto no Satthā ahosi,|| na mayaṃ sakkhīmha Bhagavantaṃ sammukhā paṭipucchitunti.|| ||

dutiyam pi kho te bhikkhū tuṇhī ahesuṃ.|| ||

Tatiyam pi kho Bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhammevā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchā vippaṭi-sārino ahuvattha,|| sammukhī-bhūto no Satthā ahosi,|| na mayaṃ sakkhimha Bhagavantaṃ sammukhā paṭipucchitunti.|| ||

Tatiyam pi kho te bhikkhū tuṇhī ahesuṃ.|| ||

Atha kho Bhagavā bhikkhū āmantesi ‘siyā kho pana bhikkhave Satthu-gāravenāpi na puccheyyātha.|| ||

Sahāyako pi bhikkhave sahāyakassa ārocetū’ ti.|| ||

Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.|| ||

108. Atha kho āyasmā Ānando Bhagavantaṃ etad avoca: “acchariyaṃ bhante,|| abbhutaṃ bhante,|| evaṃ pasanno ahaṃ bhante imasmiṃ bhikkhu-saṅghe ‘n’atthi ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā’ ti.|| ||

“Pasādā kho tvaṃ Ānanda vadesi.|| ||

ñāṇameva h’ettha Ānanda Tathāgatassa n’atthi imasmiṃ bhikkhu saṅghe ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā.|| ||

Imesaṃ hi Ānanda pañcannaṃ bhikkhu-satānaṃ yo pacchimako bhikkhu so Sot’āpanno avinipāta-dhammo niyato sambodhi-parāyaṇo’ ti.|| ||

Atha kho Bhagavā bhikkhū āmantesi: [156] “Handa dāni bhikkhave āmantayāmi vo:|| ||

“Vaya-dhammā saṅkhārā,|| appamādena sampādethā” ti.|| ||

Ayaṃ Tathāgatassa pacchimā vācā.|| ||

Bhagavato pari-Nibbānaṃ.|| ||

109. [8] Atha kho Bhagavā paṭhamaṃ-jhānaṃ samāpajji.|| ||

Paṭhamajjhānā vuṭṭha-hitvā dutiyaṃ-jhānaṃ samāpajji.|| ||

Dutiyajjhānā vuṭṭha-hitvā tatiyaṃ-jhānaṃ samāpajji.|| ||

Tatiyajjhānā vuṭṭhahitvayā catutthaṃ-jhānaṃ samāpajji.|| ||

Catutthajjhānā vuṭṭha-hitvā Ākāsanañ-c’āyatanaṃ samāpajji.|| ||

Ākāsanañ-c’āyatana-samāpattiyā vuṭṭha-hitvā Viññāṇañ-c’āyatanaṃ samāpajji.|| ||

Viññāṇañ-c’āyatana-samāpattiyā vuṭṭha-hitvā Ākiñcaññ’āyatanaṃ samāpajji.|| ||

Ākiñ caññ’āyatana-samāpattiyā vuṭṭha-hitvā N’eva-saññā-nā-saññ’āyatanaṃ samāpajji.|| ||

N’eva-saññā-nā-saññ’āyatana-samāpattiyā vuṭṭha-hitvā saññā-vedayita-nirodhaṃ samāpajji.|| ||

Atha kho āyasmā Ānando āyasmantaṃ Anuruddhaṃ etad avoca:|| ||

“Parinibbuto bhante Anuruddha Bhagavā’ ti.|| ||

“Na āvuso Ānanda Bhagavā parinibbuto saññā-vedayita-nirodhaṃ samāpanno” ti.|| ||

9. Atha kho Bhagavā saññā-vedayita-nirodha-samāpattiyā vuṭṭha-hitvā n’evavasaññā-nāsaññāyatanaṃ-samāpajji.|| ||

N’evasaññā-nāsaññāyatana-samāpattiyā vuṭṭha-hitvā Ākiñcaññ’āyatanaṃ samāpajji.|| ||

Ākiñ caññ’āyatanasamāpattiyā vuṭṭha-hitvā Viññāṇañ-c’āyatanaṃ samāpajji.|| ||

Viññāṇañ-c’āyatanasamāpattiyā vuṭṭha-hitvā Ākāsanañ-c’āyatanaṃ samāpajji.|| ||

Ākāsanañ-c’āyatanasamāpattiyā vuṭṭha-hitvā catutthaṃ-jhānaṃ samāpajji.|| ||

Catutthajjhānā vuṭṭha-hitvā tatiyaṃ-jhānaṃ samāpajji.|| ||

Tatiyajjhānā vuṭṭha-hitvā dutiyaṃ-jhānaṃ samāpajji.|| ||

Dutiyajjhānā vuṭṭha-hitvā paṭhamaṃjjhānaṃ samāpajji.|| ||

Paṭhamajjhānā vuṭṭha-hitvā dutiyaṃjjhānaṃ samāpajji.|| ||

Dutiyajjhānā vuṭṭha-hitvā tatiyaṃ-jhānaṃ samāpajji.|| ||

Tatiyajjhānā vuṭṭha-hitvā catutthaṃ-jhānaṃ samāpajji.|| ||

Catutthajjhānā vuṭṭha-hitvā taṃ samanantarā Bhagavā parinibbāyi.|| ||

110. Parinibbute Bhagavati saha pariNibbānā mahābhūmi-cālo ahosi,|| mahiṃsanako salomahaṃso deva-dundubhiyo ca phaliṃsu.|| ||

[157] parinibbute Bhagavati saha pariNibbānā Brahmā Sahampati imaṃ gāthaṃ abhāsi:|| ||

“Sabbe va nikkhipissanti bhūtā loke samussayaṃ|| ||

Yathā etādiso Satthā loke appaṭi-puggalo|| ||

Tathāgato balappatto sambuddho parinibbuto” ti.|| ||

Parinibbute Bhagavati saha pariNibbānā Sakko devānaṃ Indo imaṃ gāthaṃ abhāsi:|| ||

“Aniccā vata saṅkhārā uppādavaya-dhammino,|| ||

Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho” ti.|| ||

Parinibbute Bhagavati saha pariNibbānā āyasmā Anuruddho imā gāthāyo abhāsi:|| ||

“Nāhu assāsapassāso ṭhita-cittassa tādino,|| ||

Anejo santimārabbha yaṃ kālamakarī muni.|| ||

Asallīnena cittena vedanaṃ ajjhavāsayī,|| ||

Pajjotass’eva Nibbānaṃ vimokkho cetaso ahū” ti.|| ||

Parinibbute Bhagavati saha pariNibbānā āyasmā Ānando imaṃ gāthaṃ abhāsi:|| ||

“Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ|| ||

Sabbākāravarūpete sambuddhe parinibbute” ti.|| ||

111. “Parinibbute Bhagavati ye te tattha bhikkhū avīta-rāgā appekacce bāhā paggayha kandanti chinnapātaṃ patanti āvaṭṭanti vivaṭṭanti:’ atikhippaṃ Bhagavā [158] parinibbuto,|| atikhippaṃ Sugato parinibbuto atikhippaṃ cakkhu loke antara-hitan” ti.|| ||

Ye pana te bhikkhū vīta-rāgā te satā sampajānā ‘adhivāsenti aniccā saṅkhārā,|| taṃ kutettha labbhā’ ti.|| ||

112. Atha kho āyasmā Anuruddho bhikkhū āmantesi; alaṃ āvuso mā sovittha mā paridevittha.|| ||

Nanu etaṃ āvuso Bhagavatā paṭigacc’eva akkhātaṃ,|| sabbeh’eva piyehi manāpehi nānābhāvo vinābhāvo aññathā-bhāvo,|| taṃ kutettha āvuso labbhā yan taṃ jātaṃ bhūtaṃ saṅkhataṃ paloka-dhammaṃ taṃ vata mā palujjiti n’etaṃ ṭhānaṃ vijjati.|| ||

Devat’āvuso ujjhāyantī” ti.|| ||

“Kathambhūtā pana bhante Anuruddha devatā mana-sikaroti?|| ||

Santāvuso Ānanda devatā ākāse paṭhavi-saññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapātaṃ patanti,|| āvaṭṭanti: vivaṭṭanti atikhippaṃ Bhagavā parinibbuto,|| atikhippaṃ Sugato parinibbuto,|| atikhippaṃ cakkhu loke antara-hitanti.|| ||

Santāvuso Ānanda devatā paṭhaviyā paṭhavi-saññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapātaṃ patanti,|| āvaṭṭanti: vivaṭṭanti atikhippaṃ Bhagavā parinibbuto,|| atikhippaṃ Sugato parinibbuto,|| atikhippaṃ cakkhu loke antara-hito ti.|| ||

Yā pana devatā vīta-rāgā tā satā sampajānā adhivāsenti ‘aniccā saṅkhārā taṃ kutettha labbhā’ ti.|| ||

113. Atha kho āyasmā ca Anuruddho āyasmā ca Ānando taṃ rattāvasesaṃ dhammiyā kathāya vītināmesuṃ.|| ||

Atha kho āyasmā Anuruddho āyasmantaṃ Ānandaṃ āmantesi: gacch’āvuso Ānanda kusināraṃ.|| ||

Kusināraṃ pavisitvā kosinārakānaṃ mallānaṃ ārocehi: ‘parinibbuto vāsiṭṭhā Bhagavā,|| yassa dāni kālaṃ maññathā’ ti.|| ||

Evaṃ bhante ti kho āyasmā Ānando āyasmato Anuruddhassa paṭi-s-sutvā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya attadutiyo kusināraṃ pāvisi.|| ||

[159] Tena kho pana samayena kosinārakā mallā santhāgāre sanni-patitā honti ten’eva karaṇīyena.|| ||

Atha kho āyasmā Ānando yena kosinārakānaṃ mallānaṃ santhāgāraṃ ten’upasaṅkami.|| ||

Upasaṃkamitvā kosinārakānaṃ mallānaṃ ārocesi: “parinibbuto vāsiṭṭhā Bhagavā,|| yassa dāni kālaṃ maññathā” ti.|| ||

Idamāyasmato Ānandassa vacanaṃ sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā ceto dukkhasamappitā appekacce kese pakiriya kandanti,|| bāhā paggayha kandanti,|| chinnapātaṃ patanti āvaṭṭanti vivaṭṭanti atikhippaṃ Bhagavā parinibbuto,|| atikhippaṃ Sugato parinibbuto,|| atikhippaṃ cakkhu loke antara-hitanti.”|| ||

114. Atha kho kosinārakā mallā purise āṇāpesuṃ “tenahi bhaṇe kusinārāyaṃ gandhamālañca sabbañ ca tā’āvacaraṃ sannipātethā” ti.|| ||

Atha kho kosinārakā mallā gandhamālañca sabbañ ca tā’āvacaraṃ pañca ca dussayugasatāni ādāya yena upavattanaṃ mallānaṃ sāla-vanaṃ yena Bhagavato sarīraṃ ten’upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garu-karontā mānentā pūjentā celavitānāni karontā maṇḍala-māḷe paṭiyādentā ‘ekadivasaṃ vītināmesuṃ.|| ||

Atha kho kosinārakānaṃ mallānaṃ etad ahosi.|| ||

‘Ativikālo kho ajja Bhagavato sarīraṃ jhāpetuṃ,|| svedāni mayaṃ Bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garu-karontā mānentā pūjentā celavitānāni karontā maṇḍala-māḷe paṭiyādentā|| dutiyam pi divasaṃ vītināmesuṃ,|| tatiyam pi divasaṃ vītināmesuṃ,|| catuttham pi divasaṃ vītināmesu,|| pañcamam pi divasaṃ vītināmesu,|| chaṭṭham pi divasaṃ vītināmesuṃ atha kho sattamaṃ divasaṃ kosinārakānaṃ mallānaṃ [160] etad ahosi: mayaṃ Bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garu-karontā mānentā pūjentā,|| dakkhiṇena dakkhiṇaṃ nagarassa haritvā bāhirena bāhiraṃ dakkhiṇato nagarassa Bhagavato sarīraṃ jhāpessāmā’ ti.|| ||

Tena kho pana samayena aṭṭha mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā ‘mayaṃ Bhagavato sarīraṃ uccāressāmā’ti nasakkonti uccāretuṃ.|| ||

Atha kho kosinārakā mallā āyasmantaṃ Anuruddhaṃ etad avocuṃ: ko nu kho bhante Anuruddha hetu ko paccayo yenime aṭṭha mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā ‘mayaṃ Bhagavato sarīraṃ uccāressāmāti na Sakkonti uccāretunti?” “Aññathā kho vāsiṭṭhā tumhākaṃ adhippāyo,|| aññathā devatānaṃ adhippāyo” ti.|| ||

“Kathā pana bhante devatānaṃ adhippāyo” ti.|| ||

“Tumhākaṃ kho vāsiṭṭhā adhippāyo: “mayaṃ Bhagavato sarīraṃ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garu-karontā mānentā pūjentā dakkhiṇena dakkhiṇaṃ nagarassa haritvā,|| bāhirena bāhiraṃ dakkhiṇato nagarassa Bhagavato sarīraṃ jhāpessāmā” ti.|| ||

Devatānaṃ kho vāsiṭṭhā adhippāyo “mayaṃ Bhagavato sarīraṃ dibbehi naccehi gītehi vāditehi mālehi gandhehi sakkarontā garu-karontā mānentā pūjentā,|| uttarena uttaraṃ nagarassa haritvā,|| uttarena dvārena nagaraṃ pavesetvā,|| majjhena majjhaṃ nagarassa haritvā,|| puratthimena dvārena nikkhāmetvā,|| puratthimato nagarassa makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ,|| ettha Bhagavato sarīraṃ jhāpessāmā” ti.|| ||

“Yathā bhante devatānaṃ adhippāyo,|| tathā hotu” ti.|| ||

116. Tena kho pana samayena kusinārā yāva sandhisamalasaṃkaṭīrā jaṇṇumattena odhinā mandāravapupphehi satthatā hoti atha kho devatā ca kosinārakā ca mallā Bhagavato sarīraṃ dibbehi ca mānusakehi ca [161] naccehi gītehi vāditehi mālehi gandhehi sakkarontā garu-karontā mānentā pūjentā,|| uttarena uttaraṃ nagarassa haritvā uttarena dvārena nagaraṃ pavesetvā,|| majjhena majjhaṃ nagarassa haritvā,|| puratthimena dvārena ni-k-khamitvā,|| puratthimato nagarassa makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ,|| tattha Bhagavato sarīraṃ nikkhipiṃsu.|| ||

117. Atha kho kosinārakā mallā āyasmantaṃ Ānandaṃ etad avocuṃ: “kathaṃ mayaṃ bhante Ānanda Tathāgatassa sarīre paṭipajjāmā” ti?|| ||

“Yathā kho vāsiṭṭhā rañño cakka-vattissa sarīre paṭipajjatti,|| evaṃ Tathāgatassa sarīre paṭipajjitabban” ti.|| ||

“Kathaṃ pana bhante Ānanda rañño cakka-vattissa sarīre paṭipajjintī” ti.|| ||

“Raññe vāsiṭṭhā cakka-vattissa sarīraṃ ahatena vatthena veṭhenti,|| ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti.|| ||

Vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti.|| ||

Etena upāyena pañcahi yugasatehi rañño cakka-vattissa sarīraṃ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujchetvā,|| sabbagandhānaṃ citakaṃ karitvā rañño cakka-vattissa sarīraṃ jhāpenti.|| ||

Cātummahā-pathe rañño cakka-vattissa thūpaṃ karonti.|| ||

Evaṃ kho vāsiṭṭhā rañño cakka-vattissa sarīre paṭipajjanti.|| ||

Yathā kho vāsiṭṭhā rañño cakka-vattissa sarīre paṭipajjanti,|| evaṃ Tathāgatassa sarīre paṭipajjitabbaṃ.|| ||

Cātummahā-pathe Tathāgatassa thūpo kātabbo.|| ||

Tattha ye mālaṃ vā gandhaṃ vā cuṇṇakaṃ vā āropessanti vā abhivādessanti vā cittaṃ vā pasādessanti,|| tesantaṃ bhavissati dīgha-rattaṃ hitāya sukhāyā” ti.|| ||

Atha kho kosinārakā mallā purise āṇāpesuṃ “tena hi bhaṇe mallānaṃ vihataṃ kappāsaṃ sannipātethā” ti.|| ||

Atha kho kosinārakā mallā Bhagavato sarīraṃ ahatena vatthena veṭhesuṃ.|| ||

Ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṃ.|| ||

Vihatena kappāsena veṭhetvā ahatena [162] vatthena veṭhesuṃ.|| ||

Etena upāyena pañcahi yugasatehi Bhagavato sarīraṃ veṭhetvā āyasāya teladoṇiyā pakkhipitvā1 aññissā āyasāya doṇiyā paṭikujchetvā sabbagandhānaṃ citakaṃ karitvā Bhagavato sarīraṃ citakaṃ āropesuṃ.|| ||

MahāKassapāgamanaṃ.|| ||

118. Tena kho pana samayen’āyasmā Mahā-Kassapo pāvāya kusināraṃ addhāna-magga-paṭipanno hoti mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi.|| ||

Atha kho āyasmā Mahā-Kassapo maggā okkamma aññatarasmiṃ rukkha-mūle nisīdi.|| ||

Tena kho pana samayena aññataro ājīvako kusinārāya mandāravapupphaṃ gahetvā pāvaṃ addhāna-magga-paṭipanno hoti.|| ||

Addasā kho āyasmā Mahā-Kassapo taṃ ājīvakaṃ dūrato’va āga-c-chantaṃ.|| ||

Disvā taṃ ājīvakaṃ etad avoca: ‘apāvuso amhākaṃ Satthāraṃ jānāstī” ti?|| ||

Āma āvuso jānāmi.|| ||

Ajja sattāhaparinibbuto Samaṇo Gotamo.|| ||

Tato me idaṃ mandāravapupphaṃ gahitanti”.|| ||

Tattha ye te bhikkhu avīta-rāgā appekacce bāhā paggayha kandanti,|| chinnapātaṃ patanti,|| āvaṭṭanti vivaṭṭanti: atikhippaṃ Bhagavā parinibbuto,|| atikhippaṃ Sugato parinibbuto,|| atikhippaṃ cakkhu loke antara-hitanti,|| ye pana te bhikkhu vīta-rāgā,|| te satā sampajānā adhivāsenti: aniccā saṅkhārā,|| taṃ kutettha labbhā’ ti.|| ||

119. Tena kho pana samayena subhaddo nāma buḍḍhapabba-jito’ tassaṃ parisāyaṃ nisinno hoti.|| ||

Atha kho subhaddo,|| buḍḍhapabba-jito te bhikkhu etad avoca:|| ||

“Alaṃ āvuso mā sovittha,|| mā paridevittha.|| ||

Sumuttā mayaṃ tena mahāsamaṇena.|| ||

Upaddutā ca homa idaṃ vo kappati,|| idaṃ vo na kappatī” ti.|| ||

Idāni pana mayaṃ yaṃ icchissāma taṃ karissāma,|| yaṃ na icchissāma na taṃ karissāmā” ti.|| ||

Atha kho āyasmā Mahā-Kassapo bhikkhū āmantesi: ‘alaṃ āvuso mā sovittha,|| mā paridevittha.|| ||

Nanu [163] etaṃ āvuso Bhagavatā paṭigacce va akkhātaṃ: sabbeh’eva piyehi manāpehi nānābhāvo vinābhāvo aññathā-bhāvo.|| ||

Taṃ kutettha āvuso labbhā yan taṃ jātaṃ bhūtaṃ saṅkhataṃ paloka-dhammaṃ,|| taṃ Tathāgatassāpi sarīraṃ mā palujjīti n’etaṃ ṭhānaṃ vijjatī” ti.|| ||

120. Tena kho pana samayena cattāro mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā mayaṃ Bhagavato citakaṃ ālimpessāmāti na Sakkonti ālimpetuṃ.|| ||

Atha kho kosinārakā mallā āyasmantaṃ Anuruddhaṃ etad avocuṃ: ko nu kho bhante Anuruddha hetu,|| ko paccayo,|| yenime cattāro mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nivatthā mayaṃ Bhagavato citakaṃ ālimpessāmāti na Sakkonti ālimpetunti”? “Aññathā kho vāsiṭṭhā devatānaṃ adhippāyo” ti.|| ||

“Kathaṃ pana bhante devatānaṃ adhippāyo” ti?|| ||

“Devatānaṃ kho vāsiṭṭhā adhippāyo: ayaṃ āyasmā Mahā-Kassapo pāvāya kusināraṃ addhāna-magga-paṭipanno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi.|| ||

Na tāva Bhagavato citako pajjalissati yāvāyasmā Mahā-Kassapo Bhagavato pāde sirasā na vandissatī” ti.|| ||

“Yathā bhante devatānaṃ adhippāyo tathā hotu” ti.|| ||

121. Atha kho āyasmā Mahā-Kassapo yena kusinārā makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ yena Bhagavato citako ten’upasaṅkami.|| ||

Upasaṃkamitvā ekaṃ saṃ cīvaraṃ katvā añjalimpaṇāmetvā ti-k-khattuṃ citakaṃ padakkhiṇaṃ katvā,|| pādato vivaritvā Bhagavato pāde sirasā vandi.|| ||

Tāni pi kho pañca bhikkhu-satāni ekaṃsaṃ cīvaraṃ katvā añjalimpaṇāmetvā ti-k-khattuṃ citakaṃ padakkhiṇaṃ katvā Bhagavato pāde sirasā vandiṃsu.|| ||

[164] vanditesu1 ca pan’āyasmatā mahākansapena tehi pi pañcahi bhikkhu-satehi,|| sayameva Bhagavato citako pajjali.|| ||

122. Jhāyamānassa kho pana Bhagavato sarīrassa,|| yaṃ ahosi chavīti vā cammanti mā maṃsanti vā naharū ti vā lasikā ti vā tassa n’eva chārikā paññāyittha,|| na masi.|| ||

Sārīrāneca avasissiṃsu.|| ||

Seyyathā pi nāma sapissa vā telassa vā jhāyamānassa n’eva chārikā paññāyati na masi,|| evam eva Bhagavato sarirassa jhāyamānassa yaṃ ahosi chavīti vā cammanti vā maṃsanti vā nahārūti vā lasikāti vā tassa n’eva chārikā paññāyittha’na masi,|| sārīrān’eva avasissiṃsu.|| ||

tesañ ca pañcannaṃ dussayugasatānaṃ dveva dussāni na ḍayhiṃsu yañ ca sabbabbhantarimaṃ yañ ca bāhiraṃ.|| ||

Daḍḍhe ca kho pana Bhagavato sarīre anta’ikkhā udakadhārā pātu-bhavitvā Bhagavato citakaṃ nibbāpesi.|| ||

Udakaṃ sālato pi abbhunnamitvā Bhagavato citakaṃ nibbāpesi.|| ||

Kosinārakā pi mallā sabbagandhodakena Bhagavato citakaṃ nibbāpesuṃ.|| ||

Atha kho kosinārakā mallā Bhagavato sārīrāni sattāhaṃ santhāgāre sattipañjaraṃ karitvā dhanupākāraṃ parikkhipāpetvā naccehi gītehi vāditehi mālehi gandhehi sakkariṃsu garukariṃsu mānesuṃ pūjesuṃ.|| ||

Sārīrikadhātuvibhajanā|| ||

122. Assosi kho rājā Māgadho Ajātasattu Vedehiputto: “Bhagavā kira kusinārāyaṃ parinibbuto” ti.|| ||

Atha kho rājā Māgadho: Ajātasattu Vedehiputto kosinārakānaṃ mallānaṃ dūtaṃ pāhesi:|| ||

“Bhagavā pi khattiyo aham pi khattiyo.|| ||

Aham pi arahāmi Bhagavato sārīrānaṃ bhāgaṃ,|| aham pi Bhagavato sārīrānaṃ thūpañca mahañca karissāmī” ti.|| ||

Assosuṃ kho Vesālikā licchavī:|| ||

‘Bhagavā kira kusinārāyaṃ parinibbuto’ ti.|| ||

Atha kho Vesālikā licchavī kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ:|| ||

“Bhagavā pi khattiyo mayam pi khattiyā.|| ||

Mayam pi arahāma Bhagavato [165] sārīrānaṃ bhāgaṃ.|| ||

Mayam pi Bhagavato sārīrānaṃ thūpañca mahañca karissāmā” ti.|| ||

Assosuṃ kho Kāpilavatthavā Sakkā:|| ||

“Bhagavā kira kusinārāyaṃ parinibbuto” ti.|| ||

Atha kho Kāpilavatthavā Sakkā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ:|| ||

“Bhagavā amhākaṃ ñātiseṭṭho.|| ||

Mayam pi arahāma Bhagavato sārīrānaṃ bhāgaṃ.|| ||

Mayam pi Bhagavato sārīrānaṃ thūpañ ca mahañ ca karissāmā” ti.|| ||

Assosuṃ kho allakappakā bulayo:|| ||

“Bhagavā kira kusinārāyaṃ parinibbuto” ti.|| ||

Atha kho allakappakā bulayo kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ:|| ||

“Bhagavā pi khattiyo mayam pi khattiyā mayam pi arahāma Bhagavato sārīrānaṃ bhāgaṃ.|| ||

Mayam pi Bhagavato sārīrānaṃ thūpañ ca mahañ ca karissāmā” ti.|| ||

Assosuṃ kho rāmagāmakā Koliyā “Bhagavā kira kusinārāyaṃ parinibbuto” ti.|| ||

Atha kho rāmagāmakā Koliyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ:|| ||

“Bhagavā pi khattiyo,|| mayam pi khattiyā.|| ||

Mayam pi arahāma Bhagavato sārīrānaṃ bhāgaṃ.|| ||

Mayam pi Bhagavato sārīrānaṃ thūpañca mahañca karissāmā” ti.|| ||

Assosi kho veṭhadīpako brāhmaṇo: “Bhagavā kira kusinārāyaṃ parinibbuto” ti.|| ||

Atha kho veṭhadīpako brāhmaṇo kosinārakānaṃ mallānaṃ dūtaṃ pāhesi:|| ||

“Bhagavā tu khattiyo.|| ||

Aham asmi brāhmaṇo,|| aham pi arahāmi Bhagavato sārīrānaṃ bhāgaṃ.|| ||

Aham pi Bhagavato sārīrānaṃ thūpañ ca mahañ ca karissāmī” ti.|| ||

Assosuṃ kho pāveyyakā mallā “Bhagavā kira kusinārāyaṃ parinibbuto” ti.|| ||

Atha kho pāveyyakā mallā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ.|| ||

Bhagavā pi khattiyo mayam pi khattiyā.|| ||

Mayam pi arahāma Bhagavato sārīrānaṃ bhāgaṃ,|| mayam pi Bhagavato sārīrānaṃ thūpañca mahañca karissāmāti.|| ||

Evaṃ vutte kosinārakā mallā te saṅghe gaṇe etad avocuṃ,|| [166] Bhagavā amhākaṃ gāmakkhette parinibbuto,|| na mayaṃ dassāma Bhagavato sārīrānaṃ bhāganti.|| ||

123. Evaṃ vutte doṇo brāhmaṇo te saṅghe gaṇe etad avoca:|| ||

Suṇantu bhonto mama ekavākyaṃ.|| ||

Amhākaṃ Buddho ahu khantivādo.|| ||

Na hi sādhu’yaṃ uttamapuggalassa|| ||

Sarīrabhāge siyā sampahāro.|| ||

Sabbe va bhonto sahitā samaggā|| ||

Sammodamānā karomaṭṭhabhāge.|| ||

Vitthārikā hontu disāsu thūpā|| ||

Bahū janā cakkhu-mato pasannā” ti.|| ||

124. “Tena hi brāhmaṇa tvaṃ yeva Bhagavato sārīrāni aṭṭhadhā samaṃ su-vibhattaṃ vibhajāhī” ti.|| ||

“Evaṃ ho” ti kho doṇo brāhmaṇo tesaṃ saṅghānaṃ gaṇānaṃ paṭi-s-sutvā Bhagavato sārīrāni aṭṭhadhā samaṃ su-vibhattaṃ vibhajitvā te saṅghe gaṇe etad avoca: “imaṃ me bhonto tumbaṃ dadantu,|| aham pi tumbassa thūpañca mahañca karissāmī” ti.|| ||

Adaṃsu kho te doṇassa brāhmaṇassa tumbaṃ.|| ||

Assosuṃ kho pippalivaniyā moriyā: “Bhagavā kira kusinārāyaṃ parinibbuto’ ti.|| ||

Atha kho pippalivaniyā moriyā kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ: Bhagavā pi khattiyo mayam pi khattiyā.|| ||

Mayam pi arahāma Bhagavato sārīrānaṃ bhāgaṃ,|| mayam pi Bhagavato sārīrānaṃ thūpañca mahañca karissāmā’ ti.|| ||

“N’atthi Bhagavato sārīrānaṃ bhāgo,|| vibhattāṇa Bhagavato sārīrāni,|| ito aṅgāraṃ harathā” ti.|| ||

Te tato aṅgāraṃ hariṃsu:|| ||

Dhātucetiya pūjā|| ||

124. Atha kho rājā Māgadho Ajātasattu Vedehiputto Rājagahe Bhagavato sārīrānaṃ thūpañca mahañca akāsi.|| ||

[167] Vesālikā pi licchavī Vesāliyaṃ Bhagavato sārīrānaṃ thūpañca mahañca akaṃsu.|| ||

Kāpilavatthavā pi Sakkā Kapilavatthusmiṃ Bhagavato sārīrānaṃ thūpañca mahañca akaṃsu.|| ||

Allakappakā pi bulayo allakappe Bhagavato sārīrānaṃ thūpañca mahañca akaṃsu.|| ||

Rāmagāmakā pi Koliyā rāmagāme Bhagavato sārīrānaṃ thūpañca mahañca akaṃsu.|| ||

Veṭhadīpako pi brāhmaṇo veṭhadīpe Bhagavato sārīrānaṃ thūpañca mahañca akāsi.|| ||

Pāveyyakā pi mallā Pāvāyaṃ Bhagavato sārīrānaṃ thūpañca mahañca akaṃsu.|| ||

Kosinārakā pi mallā kusinārāyaṃ Bhagavato sārīrānaṃ thūpañca mahañca akaṃsu.|| ||

Doṇo pi brāhmaṇo tumbassa thūpañca mahañca akāsi.|| ||

Pippalivaniyā pi moriyā pippalivane aṅgārānaṃ thūpañca mahañca akaṃsu.|| ||

Iti aṭṭha sarīrathūpā navamo tumbathūpo dasamo aṅgārathūpo.|| ||

evam etaṃ bhūta-pubbanti.|| ||

125. “Aṭṭha doṇā1 cakkhu-mato sarīrā,|| ||

Sattadoṇaṃ Jambudīpe mahenti,|| ||

Ekañca doṇaṃ purisavaruttamassa|| ||

Rāmagāme nāga-rājā mahenti.|| ||

Ekā hi dāṭhā tidivehi pūjitā ekā pana gandhārapure mahīyati,|| ||

Kāliṅgarañño vijite punekaṃ ekaṃ puna nāga-rājā mahenti.|| ||

Tass’eva tejena ayaṃ vasundharā|| ||

Āyāgaseṭṭhehi mahī alaṃkatā|| ||

Evaṃ imaṃ cakkhu-mato sarīraṃ|| ||

Susakkataṃ sakkatasakkatehi.|| ||

[168] devindanāgindanarinda pūjito|| ||

Manussaseṭṭhehi tath’eva pūjito,|| ||

Taṃ2 vandatha pañjalikā bhavitvā|| ||

Buddho bhave kappa-satehi dullabho’ ti.|| ||

Cattā’īsa samā dantā kesā lomā ca sabbaso,|| ||

Devā hariṃsu ekekaṃ cakkavāḷaparamparā” ti.|| ||

Mahāpari-Nibbānasuttaṃ tatiyaṃ.|| ||

Nguồn : Source link https://obo.genaud.net/

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 9

Post Views: 189