Kinh Trường Bộ 33 Pali : Kinh Phúng Tụng (Sangīti sutta) P7

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series


Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena satta-dhammā sammad-akkhāto. Tattha sabbeh’eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

Katame satta?

[7.01][pts][bodh][olds] Satta ariya-dhanāni:
Saddhā-dhanaṃ, sīla-dhanaṃ, hiri-dhanaṃ, ottappa-dhanaṃ, suta-dhanaṃ cāga-dhanaṃ, paññā-dhanaṃ.

[7.02][pts][bodh][olds] Satta sabbojjh’aṅgā:
Sati-sambojjh’aṅgo, dhamma- [252] vicaya-sambojjh’aṅgo, viriya-sambojjh’aṅgo, pīti-sambojjh’aṅgo, passaddhi-sambojjh’aṅgo, samādhi-sambojjh’aṅgo, upekkhā-sambojjh’aṅgo.

[7.03][pts][bodh][olds] Satta samādhi-parikkhārā:
Sammā-diṭṭhi, sammā-saṃkappo sammā-vācā sammā-kammanto, sammā-ājīvo, sammā-vāyāmo, sammā-sati.

[7.04][pts][bodh][olds] Satta asad’dhammā:
Idh’āvuso bhikkhu assaddho hoti, ahiriko hoti, anottapī hoti, appassuto hoti, kusīto hoti, muṭṭha-ssatī hoti, duppañño hoti.

[7.05][pts][bodh][olds] Satta Sad’Dhammā:
Idh’āvuso bhikkhu saddho hoti, hirīmā hoti, ottapī hoti, bahu-s-suto hoti, āraddha-viriyo hoti, upatthika-sati hoti, paññavā hoti.

[7.06][pts][bodh][olds] Satta sappurisa-dhammā:
Idh’āvuso bhikkhu Dhamm’aññū ca hoti, atth’aññū ca, attaññū ca, matt’aññū ca, kāl’aññū ca, paris’aññū ca, puggalaññū ca.

[7.07][pts][bodh][olds] Satata niddasa-vatthūni:
Idh’āvuso bhikkhu sikkhā-samādāne tibba-c-chando hoti āyatiñ ca sikkhā-samādāne avigata-pemo. Dhamma-nisantiyā tibbacchado hoti āyatiñ ca dhamma-nisantiyā avigata-pemo. Icchā-vinaye tibbacchado hoti āyatiñ ca icchā-vinaye avigat-pemo. Paṭisallāne tibba-c-chando hoti āyatiñ ca paṭisallāne avigata-pemo. Vīriyārambhe tibbavchando hoti āyatiñ ca viriy’ārambhe avigata-pemo. Sati-nepakke tibba-c-chando hoti āyatiñ ca sati-napakke avigata- [253] pemo. Diṭṭhi-paṭivedhe tibba-c-chando hoti āyatiñ ca diṭṭhi-paṭivedhe avigata-pemo.

[7.08][pts][bodh][olds] Satta saññā:
Anicca-saññā, anatta-saññā, asubha-saññā, ādīnava-saññā, pahāna-saññā, virāga-saññā, nirodha-saññā.

[7.09][pts][bodh][olds] Satta balāni:
Saddhā-balaṃ, viriya-balaṃ, hiri-balaṃ, ottappa-balaṃ, sati-balaṃ, samādhi-balaṃ, paññā-balaṃ.

[7.10][pts][bodh][olds] Satta viññāṇa-ṭ-ṭhitiyo:
Sant’āvuso sattā nānatta-kāyā nānatta-saññino, seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇa-ṭ-ṭhiti.
Sant’āvuso sattā nānatta-kāyā ekatta-saññino seyyathā pi devā Brahma-kāyikā paṭham-ā-bhini-b-battā. Ayaṃ dutiyā viññāṇa-ṭ-ṭhiti.
Sant’āvuso sattā ekatta-kāyā nānatta-saññino, seyyathā pi devā Ābhassarā. Ayaṃ tatiyā viññāṇa-ṭ-ṭhiti.
Sant’āvuso sattā ekatta-kāyā ekatta-saññino, seyyathā pi devā Subhakiṇhā. Ayaṃ catutthi viññāṇa-ṭ-ṭhiti.
Sant’āvuso sattā sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā ‘Ananto ākāso’ ti Ākāsānañ-c’āyatanūpagā. Ayaṃ pañcami viññāṇa-ṭ-ṭhiti.
Sant’āvuso sattā sabbaso Ākāsanañ-c’āyatanaṃ samati-k-kamma ‘Anantaṃ viññāṇan’ ti Viññāṇañ-c’āyatanūpagā. Ayaṃ chaṭṭhi viññāṇa-ṭ-ṭhiti.
Sant’āvuso sattā sabbaso Viññāṇañ-c’āyatanaṃ samati-k-kamma ‘N’atthi kiñcī’ ti Ākiñ caññ’āyatanūpagā. Ayaṃ sattamī viññāṇa-ṭ-ṭhiti.

[7.11][pts][bodh][olds] Satta puggalā dakkhiṇeyyo:
Ubhato bhāga- [254] vimutto, paññā-vimutto, kāya-sakkhī, diṭṭhi-ppatto, saddhā-vimutto, dhamm’ānusārī, saddh’ānusārī.

[7.12][pts][bodh][olds] Satta anusayā:
Kāmarāg-ā-nusayo, paṭigh-ā-nusayo, diṭṭh’ānusayo, vicikicch-ā-nusayo, mān-ā-nusayo, bhava-rāg-ā-nusayo, avijj-ā-nusayo.

[7.13][pts][bodh][olds] Satta saṃyojanāni:
Anunaya-saṃyojanaṃ, paṭigha-saṃyojanaṃ, diṭṭhi-saṃyojanaṃ, vicikicchā-saṃyojanaṃ, māna-saṃyojanaṃ, bhava-rāga-saṃyojanaṃ, avijjā-saṃyojanaṃ.

[7.14][pts][bodh][olds] Satta adhikaraṇa-samathā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya:
Sammukhā-vinayo- dātabbo, sati-vinayo dātabbo, amūḷha-vinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassa-pāpiyyasikā, tiṇavatthārako.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena satta dhammā sammad-akkhātā. Tattha sabbeh’eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ, tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

Nguồn : Source link https://obo.genaud.net/

Hits: 14