Kinh Trường Bộ 18 Pali :Kinh Xa-ni-sa (Janavasabha sutta)

Kinh Trường Bộ 18 Pali :Kinh Xa-ni-sa (Janavasabha sutta)

Dīgha Nikāya

Sutta 18

Jana-Vasabha Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series


[200]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā nātike viharati giñjakāvasathe.|| ||

Tena kho pana samayena Bhagavā parito parito jana-padesu parivārake abbhatīte|| Kālakate upapattīsu vyākaroti,|| Kāsi Kosalesu Vajjimallesu Ceti Vaṃsesu Kuru Pañcālesu Maccha Sūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||

Paropaññāsaṃ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||

Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā kāla-katā,|| tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā ti.|| ||

[201] 2. Assosuṃ kho nātikiyā paricārakā:|| ||

Bhagavā kira parito parito jana-padesu paricārake abbhatīte kāla-kate upapattīsu vyākaroti,|| Kāsi Kosalesu Vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||

Paropaññāsaṃ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||

Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā tā,|| tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā” ti.|| ||

Tena ca nātikiyā paricārakā atta-manā ahesuṃ pamuditā pītisomanassajātā Bhagavato pañha-veyyākaraṇaṃ4 sutvā.|| ||

3. Assosi kho āyasmā Ānando:|| ||

Bhagavā kira Bhagavā kira parito parito jana-padesu paricārake abbhatīte kāla-kate upapattīsu vyākaroti,|| Kāsi Kosalesu Vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||

Paropaññāsaṃ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||

Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā” ti.|| ||

Tena ca nātikiyā paricārakā

Attamanā ahesuṃ pamuditā pītisomanassajātā Bhagavato pañha-veyyākaraṇaṃ sutvā ti.|| ||

4. Atha kho āyasmato Ānandassa etad ahosi: [202] ime kho panāpi1 ahesuṃ Māgadhakā paricārakā bahū c’eva rattaññū ca abbhatītā kāla-katā.|| ||

Suññā maññe aṅgamagadhā aṅgaMāgadhakehi2 paricārakehi abbhatītehi kāla-katehi.|| ||

Te kho panāpi ahesuṃ Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūra-kārino te abbhatītā kāla-katā Bhagavato avyākatā.|| ||

Tesampassa sādhu veyyākaraṇaṃ.|| ||

Bahujano pasīdeyya tato gaccheyya sugatiṃ.|| ||

Ayaṃ kho panāpi ahosi rājā Māgadho seniyo Bimbisāro dhammiko Dhamma-rājā hito brāhmaṇa-gahapatikānaṃ negamānañc’eva jāna-padānañca.|| ||

Api-s-sudaṃ manussā kittaya-mānarūpā viharanti ‘ evaṃ no so dhammiko Dhamma-rājā sukhāpetvā kāla-kato,|| evaṃ mayaṃ tassa dhammikassa Dhamma-rañño vijite phāsu4 viharimhā’ ti.|| ||

So kho panāpi ahosi Buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūra-kārī.|| ||

Api-s-sudaṃ manussā evam āhaṃsu,|| yāva maraṇakālāpi rājā Māgadho seniyo Bimbisāro Bhagavantaṃ kittayamānarūpo kāla-kato’ ti.|| ||

So abbhatīto kāla-kato Bhagavatā avyākato.|| ||

Tassa passa sādhu veyyākaraṇaṃ.|| ||

Bahujano pasīdeyya,|| tato gaccheyya sugatiṃ.|| ||

Bhagavato kho pana sambodhi Magadhesu.|| ||

Yattha kho Bhagavato sambodhi Magadhesu kathaṃ tattha Bhagavā Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya?|| ||

Bhagavā c’eva kho pana Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya dīnamanā tenassu Māgadhakā paricārakā.|| ||

[203] Yena kho panassu dīnamanā Māgadhakā paricārakā kathaṃ te Bhagavā na vyākareyyāti.|| ||

5. Idam āyasmā Ānando Māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsa-samayaṃ paccu-ṭṭhāya yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantā etad avoca.|| ||

Sutam me taṃ bhante:|| ||

Bhagavā kira parito parito jana-padesu paricārake abbhatīte kāla-kate upapattīsu vyākaroti, kāsi Kosalesu Vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||

Paropaññāsaṃ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||

Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā kāla-katā,|| tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā” ti.|| ||

Tena ca nātikiyā paricārakā atta-manā ahesuṃ pamuditā pītisomanassajātā Bhagavato pañha-veyyākaraṇaṃ sutvā’ ti.|| ||

6. Ime kho panā pi bhante ahesuṃ Māgadhakā paricārakā bahū c’eva rattaññū ca abbhatītā kāla-katā suññāmaññe aṅgamagadhā aṅgaMāgadhakehi paricārakehi abbhatītehi kāla-katehi.|| ||

Te kho panāpi bhante ahesuṃ Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūra-kārino.|| ||

Te abbhatītā kāla-katā Bhagavatā avyākatā.|| ||

Tesampassa sādhu veyyākaraṇaṃ bahu-jano pasīdeyya tato gaccheyya sugatiṃ ayaṃ kho panāpi bhante ahosi rājā Māgadho seniyo Bimbisāro dhammiko Dhamma-rājā hito buhmaṇagahapatikānaṃ [204] negamānañc’eva jāna-padānañca.|| ||

Api-s-sudaṃ manussā kittaya-mānarūpā viharanti ‘ evaṃ no so dhammiko Dhamma-rājā sukhāpetvā kāla-kato.|| ||

Evaṃ mayaṃ tassa dhammikassa Dhamma-rañño vijite phāsu viharimhā ‘ ti.|| ||

So kho panāpi bhante ahosi Buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūra-kārī.|| ||

Api-s-sudaṃ manussā evam āhaṃsu ‘ yāva maraṇakālāpi rājā Māgadho seniyo Bimbisāro Bhagavantaṃ kittayamānarūpo kāla-kato ‘ ti.|| ||

So abbhatīto kāla-kato Bhagavatā avyākato,|| tassa passa sādhu veyyākaraṇaṃ bahu-jano pasīdeyya tato gaccheyya sugatiṃ,|| Bhagavato kho pana bhante sambodhi Magadhesu.|| ||

Yattha kho pana bhante Bhagavato sambodhi Magadhesu kathaṃ tattha Bhagavā Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya.|| ||

Bhagavā ce kho pana bhante Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya,|| dīnamanā1 tenassu Māgadhakā paricārakā.|| ||

Yena kho panassu bhante dīnamanā Māgadhakā paricārakā,|| kathaṃ te Bhagavā na vyākareyyā ‘ ti.|| ||

Idam āyasmā Ānando Māgadhake paricārake ārabbha Bhagavato sammukhā parikathaṃ katvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

7. Atha kho Bhagavā acira-pakkante āyasmanto Ānande pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya nātikaṃ piṇḍāya pāvisi.|| ||

Nātike piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā Māgadhake paricārake ārabbha atthikatvā manasi-katvā sabbaṃ cetaso samannā-haritvā paññatte āsane nisīdi.|| ||

“Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ yaṃ gatikā te bhavanto yaṃ abhisamparāyā ” ti.|| ||

Addasā kho Bhagavā Māgadhake paricārake yaṃ gatikā te [205] bhavanto yaṃ-abhisamparāyā.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito Giñjakāvasathā ni-k-khamitvā vihāra-pacchāyāyaṃ paññatte āsane nisīdi.|| ||

8. Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca.|| ||

“Upasanta-padisso bhante Bhagavā,|| bhātiriva Bhagavato mukha-vaṇṇo vi-p-pasannattā indriyānaṃ.|| ||

Santena nūnajja bhante Bhagavā vihārena vihāsī ” ti.|| ||

9. “Yad eva kho me tvaṃ Ānanda Māgadhake paricārake ārabbha sammukhā parikathaṃ katvā uṭṭhāy āsanā pakkanto,|| tadevāhaṃ nātike piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā Māgadhake paricārake ārabbha atthikatvā manasi katvā sabbaṃ cetaso samannā-haritvā paññatte āsane nisīdiṃ|| ||

“Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ,|| yaṃ-gatikā te bhavanto yaṃ-abhisamparāyā” ti.|| ||

Addasaṃ kho ahaṃ Ānanda Māgadhake paricārake yaṃ-gatikā te bhavanto yaṃ-abhisamparāyā.|| ||

Atha kho Ānanda antara-hito yakkho saddamanussāvesi:|| ||

“Janavasabho ahaṃ Bhagavā,|| Janavasabho ahaṃ Sugatā” ti.|| ||

“Abhijānāsi no tvaṃ Ānanda ito pubbe eva-rūpaṃ nāma-dheyyaṃ sutvā yad idaṃ Janavasabho” ti?|| ||

“Na kho ahaṃ bhante abhijānāmi ito pubbe eva-rūpaṃ nāmadheyyaṃ sutaṃ yad idaṃ Janavasabho” ti.|| ||

Api hi me bhante lo-māni naṭṭhāni “Janavasabho” ti nāma-dheyyaṃ sutvā.|| ||

Tassa mayhaṃ bhante etad ahosi:|| ||

“Na hi [206] nūna so orako yakkho bhavissati yassidaṃ eva-rūpaṃ nāmadheyyaṃ supaññattaṃ yad idaṃ Janavasabho’ ti.|| ||

10. “Anantarā kho Ānanda saddā pātu-bhāvā uḷāravaṇṇo me yakkho sammukhe pātu-r-ahosi.|| ||

dutiyam pi saddamanussāvesi: bimbisāro ahaṃ Bhagavā bimbisāro ahaṃ sugatā ‘ ti.|| ||

Idaṃ sattamaṃ kho ahaṃ bhante vessavaṇassa mahārājassa saha-vyataṃ upapajjāmi.|| ||

So tato cuto manussarājā bhavituṃ pahomi.

Ito satta tato satta saṃsārāni catuddasa|| Nivāsam abhijānāmi yattha me vusitaṃ pure.|| ||

“Dīgha-rattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmi.|| ||

Āsā ca pana me santiṭṭhti Sakad-āgāmitāyā” ti.|| ||

“Acchariyam idaṃ āyasmato Janavasabhassa yakkhassa,|| abbhutamidaṃ āyasmato Janavasabhassa yakkhassa:|| ||

‘Dīgha-rattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmī’ ti ca vadesi,|| ‘Āsā ca pana me santiṭṭhati Sakad-āgāmitāyā’ ti ca vadesi.|| ||

Kuto nidānaṃ pan’āyasmā Janavasabho yakkho eva-rūpaṃ uḷāraṃ visesādhigamaṃ sañjānātī” ti?|| ||

11. “Na aññattha Bhagavā tava sāsanā,|| na aññattha Sugata tava sāsanā.|| ||

Yadagge ahaṃ bhante Bhagavati ekantikato abhi-p-pasanno,|| tadagge ahaṃ bhante [207] dīgha-rattaṃ avinipāto avinipātaṃ sañjānāmi.|| ||

Āsā ca pana me santiṭṭhati Sakad-āgāmitāya.|| ||

Idh’āhaṃ bhante vessavaṇena mahārājena pesito Virū’hakassa mahārājassa santike kenacidevakaraṇīyena.|| ||

Addasaṃ Bhagavantaṃ antarāmagge giñjakāvasathaṃ pavisitvā Māgadhake paricārake ārabbha atthikatvā manasi katvā sabbaṃ cetaso samannā-haritvā nisinnaṃ|| ||

‘Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ yaṃ-gatikā te bhavanto yaṃabhisamparāyā ti.|| ||

Anacchariyaṃ kho pan’etaṃ bhante yaṃ vessavaṇassa mahārājassa tassaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ ‘yaṃ-gatikā te bhavanto yaṃ-abhisamparāyā’ ti.|| ||

Tassa mayhaṃ bhante etad ahosi:|| ||

‘Bhagavantañ ca dakkhāmi.|| ||

Idañ ca Bhagavato ārocessāmī’ ti.|| ||

Ime kho me bhante dve paccayā Bhagavantaṃ dassanāya upasaṅkamituṃ.|| ||

§

12. Purimāni bhante divasāni purimatarāni tadah’uposathe paṇṇarase vassupanāyikāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā Tāvatiṃsā sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,|| mahatī ca dibbaparisā samantato sanni-sinnā honti sanni-patitā.|| ||

Cattāro ca Mahārājāno cātuddisā nisinnā honti.|| ||

Puratthimāya disāya Dhataraṭṭho Mahārājā pacchimābhimukho nisinno hoti deve purakkhatvā.|| ||

Dakkhiṇāya disāya Virū’hako Mahārājā uttarābhimukho nisinno hoti deve purakkhatvā.|| ||

Pacchimāya disāya Virūpakkho Mahārājā puratthābhimukho nisinno hoti deve purakkhatvā.|| ||

Uttarāya disāya vessavaṇo Mahārājā dakkhiṇābhimukho nisinno hoti deve [208] purakkhatvā.|| ||

Yadā bhante kevalakappā ca devā Tāvatiṃsā sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,mahatī ca dibbaparisā samantato sanni-sinnā honti sanni-patitā,|| cattāro ca Mahārājāno catu-d-disā nisinnā honti idaṃ tesaṃ hoti āsanasmiṃ.|| ||

Atha pacchā amhākaṃ āsanaṃ hoti.|| ||

Ye te bhante devā Bhagavati Brahma-cariyaṃ caritvā adhunūpapannā Tāvatiṃsakāyaṃ,|| te aññe deve atirocanti vaṇṇena c’eva yasasā ca.|| ||

Tenassudaṃ bhante devā Tāvatiṃsā atta-manā honti pamuditā pītisomanassajātā.|| ||

“Dibbā vata bho kāyā paripūranti hāyanti Asurā kāyā ” ti.|| ||

13. Atha kho bhante Sakko devānaṃ Indo devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi:|| ||

Modanti vata bho devā Tāvatiṃsā sahindakā|| Tathāgataṃ namassantā Dhammassa ca sudhammataṃ.|| Nave deve ca passantā vaṇṇa-vante yasassine|| Sugatasmiṃ Brahma-cariyaṃ caritvāna idhāgate.|| Te aññe atirocanti vaṇṇena yasasāyunā|| Sāvakā bhūripaññassa visesūpagatā idha.|| Idaṃ disvāna nandanti Tāvatiṃsā sahindakā|| Tathāgataṃ namassantā Dhammassa ca sudhammatan ti.|| ||

[209] Tena sudaṃ bhante devā Tāvatiṃsā bhiyyoso-mattāya atta-manā honti pamuditā pītisomanassajātā.|| ||

‘Dibbā vata bho kāyā paripūranti hāyanti Asurā kāyā ‘ ti.|| ||

14. Atha kho bhante yen’atthena devā Tāvatiṃsā sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,|| taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanāpi taṃ3 Cattāro Mahārājāno tasmiṃ atthe honti,|| paccanu-siṭṭha-vacanā pi taṃ Cattāro Mahārājāno tasmiṃ atthe honti,|| sakesu āsanesu ṭhitā avipakkantā.|| ||

“Te vutta-vākyā rājāno paṭiggayhānu-sāsaniṃ|| Vi-p-pasanna-manā santā aṭṭhaṃsu samhi āsane” ti.|| ||

15. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi,|| obhāso pātu-r-ahosi,|| ati-k-kammeva devānaṃ devānubhāvaṃ.|| ||

Atha kho bhante Sakko devānaṃ Indo deve Tāvatiṃse āmantesi.|| ||

Yathā kho mārisā nimitattāni dissanti uḷāro āloko sañjāyati.|| ||

Obhaso pātu-bhavati,|| Brahmā pātu-bhavissati,|| brahmuno h’etaṃ pubba-nimittaṃ pātu-bhāvāya yad idaṃ āloko sañjāyati obhāso pātu-bhavatī ti.|| ||

“Yathā nimittā dissanti Brahmā pātu bhavissati,|| Brahmuno h’etaṃ nimittaṃ obhāso vipulo mahā” ti.|| ||

16. Atha kho bhante devā Tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu.|| ||

‘Obhāsame taṃ ñassāma yaṃ vipāko bhavissati sacchi-katvā ‘va naṃ gamissāmā ti.|| ||

Cattaro pi Mahārājāno yathāsakesu āsananesu nisīdiṃsu|| ||

“Obhāsame taṃ ñassāma yaṃ vipāko bhavissati,|| sacchi- [210] katvā va naṃ gamissāmā” ti.|| ||

Idaṃ sutvā devā Tāvatiṃsā ek’agga samāpajjiṃsu:|| ||

“Obhāsame taṃ ñassāma,|| yaṃ vipāko bhavissati,|| sacchi-katvā va naṃ gamissāmā” ti.|| ||

17. Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati oḷārikaṃ atta-bhāvaṃ abhinimminitvā pātu-bhavati.|| ||

Yo kho pana bhante brahmuno pakativaṇṇo,|| anabhisambhavanīyo so devānaṃ Tāvatiṃsānaṃ cakkhupathasmiṃ.|| ||

Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati so aññe deve atirocati vaṇṇena c’eva yasasā ca.|| ||

Seyyathā pi bhante sovaṇṇo viggaho mānusaṃ viggahaṃ atirocati,|| evam eva kho bhante yadā Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati,|| so aññe deve atirocati vaṇṇena c’eva yasasā ca.|| ||

Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati,|| na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti.|| ||

Sabbe va tuṇhī-bhūtā pañjalikā pallaṅkena nisīdanti ‘ yassadā’ni dev’assa icchi’ssati Brahmā Sanaṃkumāro tassa dev’assa pallaṅkena nisīdissatī’ ti.|| ||

Yassa kho pana bhante dev’assa Brahmā Sanaṃkumāro pallaṅkena nisīdati,|| uḷāraṃ so labhati devo veda-paṭilābhaṃ,|| uḷāraṃ so labhati devo somanassa-paṭilābhaṃ,|| seyyathā pi bhante rājā khattiyo muddhā-vasitto adhunābhisitto rajjena,|| uḷāraṃ so labhati veda-paṭilābhaṃ,|| uḷāraṃ so labhati somanassa-paṭilābhaṃ,|| evam eva kho bhante yassa dev’assa Brahmā Sanaṃkumāro pallaṅke nisīdati uḷāraṃ so labhati devo veda-paṭilābhaṃ,|| uḷāraṃ so labhati devo somanassa-paṭilābhaṃ.|| ||

[211] 18. Atha bhante Brahmā Sanaṃkumāro oḷārikaṃ atta-bhāvaṃ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṃ Tāvatiṃsānaṃ pātu-r-ahosi.|| ||

So vehāsaṃ abbhuggantvā ākāse anta’ikkhe pallaṅkena nisīdi.|| ||

Seyyathā pi bhante balavā puriso supacc’atthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya,|| evam eva kho bhante Brahmā Sanaṃkumāro vehāsaṃ abbhuggantvā ākāse anta’ikkhe pallaṅkena nisīditvā devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi:|| ||

“Modanti vata bho devā Tāvatiṃsā sahindakā|| Tathāgataṃ namassantā Dhammassa ca sudhammataṃ.|| Nave deve ca passantā vaṇṇa-vante yasassine|| Sugatasmiṃ buhmacariyaṃ caritvāna idhāgate.|| Te aññe atirocanti vaṇṇena yasasāyunā|| Sāvakā bhūripaññassa visesūpagatā idha.|| Idaṃ disvāna nandanti Tāvatiṃsā sahindakā|| Tathāgataṃ namassantā Dhammassa ca sudhammatan ti.|| ||

19. Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsittha.|| ||

Idam atthaṃ bhante Brahmuno Sanaṃkumārassa bhāsato aṭṭh’aṅga-samannāgato saro hoti:|| ||

vissaṭṭho ca|| viññeyyo ca|| mañju ca|| savanīyo ca|| bindu ca|| avisārī ca|| gambhīro ca|| ninnādī ca.|| ||

Yathā parisaṃ kho pana bhante Brahmā Sanaṃkumāro sarena viññāpeti.|| ||

Na c’assa bahiddhā parisāya ghoso niccharati.|| ||

Yassa kho pana bhante evaṃ aṭṭh’aṅga-samannāgato saro hoti,|| so vuccati ‘Brahmasaro’ ti.|| ||

20. Atha kho bhante Brahmā Sanaṃkumāro tettiṃsa atta-bhāve abhinimminitvā devānaṃ Tāvatiṃsānaṃ [212] paccekapallaṅkesu pacceka-pallaṅ-kena nisīditvā deve Tāvatiṃse āmantesi:|| ||

“Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāvañ ca so Bhagavā bahu-jana-hitāya paṭipanno bahu-jana-sukhāya lokānukmpāya atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Ye hi keci bho Buddhaṃ saraṇaṃ gatā|| Dhammaṃ saraṇaṃ gatā|| Saṅghaṃ saraṇa gatā|| sīlesu paripūra-kārino,|| te kāyassa bhedā param maraṇā app’ekacce Paranimmita-Vasavattīnaṃ devānaṃ saha-vyataṃ upapajjanti.|| ||

App’ekacce Nimmānaratīnaṃ devānaṃ saha-vyataṃ upapajjanti,|| app’ekacce Tusitānaṃ devānaṃ saha-vyataṃ upapajjanti,|| app’ekacce Yāmānaṃ devānaṃ saha-vyataṃ upapajjanti,|| app’ekacce Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapajjanti,|| app’ekacce Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ upapajjanti.|| ||

Ye sabbanihīnaṃ kāyaṃ paripūrenti te gandhabba-kāyaṃ paripūrentī ti.|| ||

21. Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsittha.|| ||

Idam atthaṃ bhante brahmuno sanaṃkumārassa bhāsato ghoso yeva.|| ||

Devā maññanti yvāyaṃ mama pallaṅke,|| svāyaṃ eko’va bhāsatī ti.||| ||

“Ekasmiṃ bhāsa-mānasmiṃ sabbe bhāsanti nimmitā|| Ekasmiṃ tuṇhimāsīne sabbe tuṇhī bhavanti te.|| Tadā su devā maññanti Tāvatiṃsā sahindakā|| yvāyaṃ mama pallaṅka so ‘yaṃ eko’va bhāsatī'” ti.|| ||

22. Atha kho bhante Brahmā Sanaṃkumāro ekattena attāṇaṃ upasaṃhāsi.|| ||

Ekattena attāṇaṃ upasaṃharitvā [213] Sakkassa devānam indassa pallaṅke pallaṅkena nisīditvā deve Tāvatiṃse āmantesi:

‘Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāva supaññattā v’ime tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro iddhi-pādā paññattā iddhi-pahutāya iddhi-visavitāya iddhi-vikubbanatāya.|| ||

Katame cattāro?|| ||

Idha bho bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ime kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro iddhi-pādā paññattā iddhi-pahutāya iddhi-visavitāya iddhi-vikubbanatāya.|| ||

Ye hi keci bho atītam addhānaṃ samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc’anubhosuṃ,|| sabbe te imesaṃ yeva catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā.|| ||

Ye pi hi keci bho anāgatam addhānaṃ samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc’anubhossanti,|| sabbe te imesaṃ yeva catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā.|| ||

Ye pi hi keci bho etarahi samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc’anubhonti,|| sabbe te imesaṃ yeva catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā.|| ||

Passanti no bhonto devā Tāvatiṃsā mama pi maṃ eva-rūpaṃ iddhānubhāvana’ ti?|| ||

‘Evaṃ Brahme’ ti.|| ||

‘Aham pi kho bho imesaṃ yeva catunnaṃ iddhi- [214] pādānaṃ bhāvitattā bahulī-katattā evaṃ mahiddhiko evaṃ mah-ā-nubhāvo’ ti.|| ||

23. Idam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha.|| ||

Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsitvā deve Tāvatiṃse āmantesi.|| ||

Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāvañ c’idaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tayo okās’ādhigamā anu-Buddhā sukhassa adhigamāya.|| ||

Katame tayo?|| ||

Idha bho ekacco saṃsaṭṭho viharati kāmehi,|| saṃsaṭṭho akusalehi dhammehi.|| ||

So aparena samayena ariya-dhammaṃ suṇāti,|| yoniso mana-sikaroti,|| Dhamm-ā-nu-Dhammaṃ paṭipajjati.|| ||

So ariya-dhamma-savanaṃ āgamma yoniso mana-sikāraṃ Dhamm-ā-nu-Dhamma-paṭipattiṃ asaṃsaṭṭho viharati kāmehi,|| asaṃsaṭṭho akusalehi dhammehi.|| ||

Tassa asaṃsaṭṭhassa kāmehi asaṃsaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ|| sukhā bhiyyo somanassaṃ.|| ||

Seyyathā pi bho mudā pāmojjaṃ jāyetha,|| evam eva kho bho asaṃsaṭṭhassa kāmehi assaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ,|| sukhā bhiyyo somanassaṃ.|| ||

Ayaṃ kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena padhamo okās’ādhigamo anu-Buddho sukhassa adhigamāya.|| ||

24. Puna ca paraṃ bho idh’ekaccassa|| oḷārikā kāya-saṅkhārā appaṭippassaddhā honti.|| ||

Oḷārikā vacī-saṅkhārā appaṭippassaddhā honti.|| ||

Oḷārikā citta-saṅkhārā appaṭippassaddhā honti.|| ||

So aparena samayena ariya-dhammaṃ suṇāti,|| yoniso mana-sikaroti,|| Dhamm-ā-nu-Dhammaṃ-paṭipajjati.|| ||

Tassa ariya-dhamma-savanaṃ āgamma yoniso-mana-sikāraṃ Dhamm-ā-nu-Dhamma-paṭipattiṃ,|| oḷārikā kāya-saṅkhārā paṭippasasambhanti,|| oḷārikā vacī-saṅkhārā paṭippassambhanti,|| [215] oḷārikā citta-saṅkhārā paṭippassambhanti.|| ||

Tassa oḷārikānaṃ kāya-saṅkhārānaṃ paṭi-p-passaddhiyā,|| oḷārikānaṃ vacī-saṅkhārānaṃ paṭi-p-passaddhiyā,|| oḷārikānaṃ citta-saṅkhārānaṃ paṭi-p-passaddhiyā uppajjati sukhaṃ|| sukhā bhiyyo somanassaṃ.|| ||

Seyyathā pi bho mudā pāmojjaṃ jāyetha.|| ||

Evam eva kho oḷārikānaṃ kāya-saṅkhārānaṃ paṭi-p-passaddhiyā,|| oḷārikānaṃ vacī-saṅkhārānaṃ paṭi-p-passaddhiyā,|| oḷārikānaṃ citta-saṅkhārānaṃ paṭi-p-passaddhiyā uppajjati sukhaṃ,|| sukhā bhiyyo somanassaṃ.|| ||

Ayaṃ kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena dutiyo okās’ādhigamo anu-Buddho sukhassa adhigamāya.|| ||

25. Puna ca paraṃ bho idh’ekacco idaṃ kusalan ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Idaṃ akusalan ti yathā-bhūtaṃ na-p-pajānāti,|| idaṃ sāvajjaṃ idaṃ anavajjaṃ idaṃ sevitabbaṃ idaṃ na sevitabbaṃ idaṃ hīnaṃ idaṃ paṇītaṃ idaṃ kaṇha-sukka-sappaṭi-bhāganti yathā-bhūtaṃ na-p-pajānāti.|| ||

So aparena samayena ariya-dhammaṃ suṇāti yoniso mana-sikaroti Dhamm-ā-nu-Dhammaṃ paṭipajjati.|| ||

So ariya-Dhamma-savanaṃ āgamma yoniso-mana-sikāraṃ Dhamm-ā-nu-Dhammappaṭipattiṃ idaṃ kusalan ti yathā-bhūtaṃ pajānāti,|| idaṃ akusalan ti ythābhūtaṃ pajānāti,|| idaṃ sāvajjaṃ|| idaṃ anavajjaṃ|| idaṃ sevitabbaṃ|| idaṃ na sevitabbaṃ|| idaṃ hīnaṃ|| idaṃ paṇītaṃ|| idaṃ kaṇha-sukka-sappaṭi-bhāganti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato avijjā pahīyati,|| vijjā uppajjati.|| ||

Tassa avijjā-virāgā vijjuppādā uppajjati sukhaṃ,|| sukhā bhiyyo somanassaṃ.|| ||

Seyyathā pi bho mudā pāmojjaṃ jāyetha,|| evam eva kho bho avijjā-virāgā vijjuppādā uppajjati sukhaṃ,|| sukhā bhiyyo somanassaṃ.|| ||

Ayaṃ kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tatiyo okās’ādhigamo anu-Buddho sukhassa adhigamāya.|| ||

[216] Ime kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tayo okās’ādhigamā anu-Buddhā sukhassa adhigamāyāti.|| ||

Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsittha.|| ||

26. Idam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha.|| ||

Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsitvā deve Tāvatiṃse āmantesi:

‘Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāva supaññattā v’ime tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena.|| ||

Cattāro sati-paṭṭhānā kusalassādhigamāya.|| ||

Katame cattāro?|| ||

Idha bho bhikkhu ajdhattaṃ kāye kāy’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṃ.|| ||

Ajdhattaṃ kāye kāy’ānupassī viharanto tattha sammā-samādhiyati sammā-vippasīdati.|| ||

So tattha sammā-samāhito sammā-vi-p-pasanno bahiddhā parakāye ñāṇa-dassanaṃ abhinibbatteti.|| ||

Ajdhattaṃ vedanāsu vedan’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṃ.|| ||

Ajdhattaṃ vedanāsu vedan’ānupassī viharantotattha sammā-samādhiyati sammā-vippasīdati.|| ||

So tattha sammā-samāhito

Sammā-vi-p-pasanno bahiddhā paravedanāsu ñāṇa-dassanaṃ abhinibbatteti.|| ||

Ajdhattaṃ citte citt’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṃ.|| ||

Ajdhattaṃ citte citt’ānupassī viharanto tattha sammā-samādhiyati sammā-vippasīdati.|| ||

So tattha sammā-samāhito sammā-vi-p-pasanno bahiddhā paracitte ñāṇa-dassanaṃ abhinibbatteti.|| ||

Ajdhattaṃ dhammesu Dhamm’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṃ.|| ||

Ajdhattaṃ dhammesu Dhamm’ānupassī viharanto tattha sammā-samādhiyati sammā-vippasīdati.|| ||

So tattha sammā-samāhito sammā-vi-p-pasanno bahiddhā paradhammesu ñāṇa-dassanaṃ abhinibbatteti.|| ||

Ime kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro sati-paṭṭhānā paññattā kusalassa adhigamāyā ti.|| ||

27. Idam atthaṃ bhante Brahmā saṅkumāro bhāsittha.|| ||

Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsitvā deve Tāvatiṃse āmantesi.|| ||

‘Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāva supaññattā v’ime tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena satta sammā-samādhi-parikkhārā sammā-samādhissa bhāvanāya sammā-samādhissa pāripūriyā.|| ||

Katame satta?|| ||

Sammā-diṭṭhi,|| sammā-saṃkappo,|| sammā-vācā,|| sammā-kammanto,|| sammā- [217] ājīvo,|| sammā-vāyāmo,|| sammā-sati.|| ||

Yā kho bho imehi sattahi aṅgehi cittassa ek’aggatā parikkhatā,|| ayaṃ vuccati bho ariyo sammā-samādhi sa-upaniso iti pi sa-parikkhāro iti pi.|| ||

Sammā-diṭṭhissa bho sammā-saṅkppo pahoti,|| sammā-saṅkappassa sammā-vācā pahoti,|| sammā-vācassa sammā-kammanto pahoti,|| sammā-kammantassa sammā-ājīvo pahoti,|| sammā-ājīvassa sammā-vāyāmo pahoti,|| sammā-vāyāmassa sammā-sati pahoti,|| sammā-satissa sammā-samādhi pahoti,|| sammā-samādhissa sammā-ñāṇaṃ pahoti,|| sammā-ñāṇassa sammā-vimutti pahoti.|| ||

Yaṃ hi taṃ bho sammā-vadamāno vadeyya,|| svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko1 paccattaṃ veditabbo viññūhī.|| ||

Apārutā amatassa dvārāti,idam etaṃ sammā-vadamāno vadeyya svākkhāto hi bho Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhi.|| ||

Apārutā amatassa dvārāti.|| ||

Ye hi keci bho Buddhe avecca-p-pasādena samannāgatā,|| Dhamme avecca-p-pasādena samannāgatā,|| Saṅghe avecca-p-pasādena samannāgatā,|| ariya-kantehi sīlehi samnnā- [218] gatā.|| ||

Ye hi kec’ime opapātikā dhammavinītā sātirekāni catuvisatisata-sahassāni Māgadhakā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot’āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||

Atthi c’ev’ettha Sakad-āgāmino.|| ||

Atthāyaṃ itarā pajā|| Puññabhāgā ti me mano,|| Saṃkhātuṃ no pi Sakkomi|| Musā-vādassa ottapan ti.|| ||

28. Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsittha.|| ||

Idam atthaṃ bhante brahmuno sanaṃkumārassa bhāsato vessavaṇassa mahārājassa evaṃ cetaso parivitakko udapādi.|| ||

‘Acchariyaṃ vata bho.|| ||

Abbhutaṃ vata bho,|| eva-rūpo pi nāma uḷāro Satthā bhavissati,|| eva-rūpaṃ uḷāraṃ dhammakkhānaṃ,|| eva-rūpā uḷārā visesādhigamā paññāyissantī’ ti.|| ||

Atha bhanne Brahmā Sanaṃkumāro vessavaṇassa mahārājassa cetasā ceto paritavitakkamaññāya vessavaṇaṃ mahārājānaṃ etad avoca: “taṃ kimmaññati bhavaṃ vessavaṇo Mahārājā.|| ||

Atītam pi addhānaṃ eva-rūpo uḷāro Satthā ahosi,|| eva-rūpaṃ uḷāraṃ dhammakkhānaṃ,|| eva-rūpā uḷārā visesādhigamā paññāyiṃsu.|| ||

Anāgatam pi addhānaṃ eva-rūpo uḷāro Satthā bhavissati.|| ||

Eva-rūpaṃ uḷāraṃ dhammakkhānaṃ,|| eva-rūpā uḷārā visesādhigamā paññāyissantī” ti.|| ||

§

29. Idam atthaṃ Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ abhāsi.|| ||

Idam atthaṃ Vessavaṇo Mahārājā Brahmuno Sanaṃkumārassa devānaṃ Tāvatiṃsānaṃ [219] bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ sayaṃ parisāyaṃ ārocesi.|| ||

Idam atthaṃ Janavasabho yakkho vessavaṇassa mahārājassa sayaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ Bhagavato ārocesi.|| ||

Idam atthaṃ Bhagavā Janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañca abhiññāya āyasmato Ānandassa ārocesi.|| ||

Idam atthaṃ āyasmā Ānando Bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ ‘tayidaṃ Brahma-cariyaṃ iddhañ c’eva phītañ ca vitthāritaṃ bāhu-jaññaṃ puthubhūtaṃ yāva-d-eva-manussehi suppakāsitanti.|| ||

Janavasabhasuttaṃ pañcamaṃ.|| ||

Nguồn : Source link https://obo.genaud.net/

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 1

Post Views: 186