Kinh Trường Bộ 12 Pali : Kinh Lô-hi-gia (Lohicca sutta)

Kinh Trường Bộ 12 Pali : Kinh Lô-hi-gia (Lohicca sutta)

Dīgha Nikāya

Sutta 12

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series


[224]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ|| caramāno mahatā bhikkhu-saṅghena saddhiṃ|| pañca-mattehi bhikkhu-satehi|| yena sāla-vatikā tad avasari.|| ||

Tena kho pana samayena Lohikko brāhmaṇo Sālavatikaṃ|| ajjhā-vasati sattussadaṃ|| satiṇakaṭṭhodakaṃ|| sadhaññaṃ|| rāja-bhoggaṃ raññā Pasenadinā Kosalena|| dinnaṃ rājadāyaṃ brahmadeyyaṃ.

2. Tena kho pana samayena Lohikkassa brāhmaṇassa|| eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti:|| ||

“Idha samaṇo vā brāhmaṇo vā|| kusalaṃ dhammaṃ adhigaccheyya,|| kusalaṃ dhammaṃ adhigantvā|| na parassa āroceyya.|| ||

Kiṃ hi paro parassa karissati?|| ||

Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā|| aññaṃ navaṃ bandhanaṃ kareyya.’|| ||

Evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissatī” ti.

3. Assosi kho Lohikko brāhmaṇo:|| ||

“Samaṇo khalu bho Gotamo Sakya-putto|| Sakya-kulā pabba-jito Kosalesu cārikaṃ|| caramāno mahatā bhikkhu-saṅghena|| saddhiṃ pañca-mattehi bhikkhu-satehi|| Sālavatikaṃ anuppatto.|| ||

Taṃ kho pana bhavantaṃ Gotamaṃ|| evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

‘Iti pi so Bhagavā|| arahaṃ|| Sammā Sambuddho|| vijjā-caraṇa-sampanno|| Sugato|| loka-vidū|| anuttaro purisa-damma-sārathī|| satthā deva-manussānaṃ|| Buddho|| Bhagavā.|| ||

So imaṃ lokaṃ|| sa-devakaṃ|| sa-Mārakaṃ|| sa-brahmakaṃ,|| sa-s-samaṇa-brāhmaṇiṃ|| pajaṃ sa-deva-manussaṃ|| [225] sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti|| ādi kalyāṇaṃ|| majjhe kalyāṇaṃ|| pariyosana-kalyāṇaṃ|| sātthaṃ savyañ janaṃ|| kevala-paripuṇṇaṃ|| parisuddhaṃ|| Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī” ti.

4. Atha kho Lohikko brāhmaṇo Bhesikaṃ|| nahāpitaṃ āmantesi:|| ||

“Ehi tvaṃ samma Bhesike,|| yena Samaṇo Gotamo ten’upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena samaṇaṃ Gotamaṃ|| appābādhaṃ|| appātaṅkaṃ|| lahu-ṭ-ṭhānaṃ|| balaṃ phāsu-vihāraṃ puccha:|| ||

‘Lohikko bho Gotama brāhmaṇo|| bhavantaṃ Gotamaṃ appābādhaṃ|| appātaṅkaṃ|| lahu-ṭ-ṭhānaṃ|| balaṃ phāsu-vihāraṃ pucchatī’ ti.|| ||

Evañ ca vadehi:|| ||

‘Adhivāsetu kira bhavaṃ Gotamo|| Lohikkassa brāhmaṇassa svātanāya bhattaṃ|| saddhiṃ bhikkhu-saṅghenā'” ti.

5. Evaṃ bhatteti kho Bhesikā nahāpito|| Lohikkassa brāhmaṇassa paṭi-s-sutvā|| yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Bhesikā nahāpito Bhagavantaṃ etad avoca:|| ||

“Lohikko bhante brāhmaṇo|| Bhagavantaṃ appābādhaṃ|| appātaṅkaṃ|| lahu-ṭ-ṭhānaṃ|| balaṃ phāsu-vihāraṃ pucchati.|| ||

Evañ ca vadeti.|| ||

‘Adhivāsetu kira bhante Bhagavā|| Lohikkassa brāhmaṇassa svātanāya bhattaṃ|| saddhiṃ bhikkhu-saṅghenā'” ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.

6. Atha kho Bhesikā nahāpito Bhagavato|| adhivāsanaṃ viditvā uṭṭhāy āsanā|| Bhagavantaṃ abhivādetvā|| padakkhiṇaṃ katvā|| yena Lohikko brāhmaṇo ten’upasaṅkami.|| ||

Upasaṅkamitvā Lohikkaṃ brāhmaṇaṃ etad avoca:|| ||

“Avocumbhā kho mayaṃ bhante tava vacanena|| taṃ Bhagavantaṃ.|| ||

Lohikko bhante brāhmaṇo Bhagavantaṃ|| [226] appābādhaṃ|| appātaṅkaṃ|| lahu-ṭ-ṭhānaṃ|| balaṃ phāsu-vihāraṃ pucchati.|| ||

Evañ ca vadeti:|| ||

‘Adhivāsetu kira bhante Bhagavā|| ‘Lohikkassa brāhmaṇassa svātanāya bhattaṃ|| saddhiṃ bhikkhu-saṅghenā’ ti.|| ||

Adhivutthañ ca pana tena Bhagavatā’ ti.

7. Atha kho Lohikko brāhmaṇo tassā rattiyā accayena sake nivesane paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhesikaṃ nahāpitaṃ āmantesi: ehi tvaṃ samma Bhesike yena Samaṇo Gotamo ten’upasaṅkama.|| ||

Upasaṅkamitvā samaṇassa Gotamassa kālaṃ ārocehi: kālo bho Gotama niṭṭhitaṃ bhattanti.|| ||

“Evaṃ bhante” ti kho Bhesikā nahāpito Lohikkassa brāhmaṇassa paṭi-s-sutvā yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhīto kho Bhesikā nahāpito Bhagavato kālaṃ ārocesi: kāle bhante.|| ||

Niṭṭhitaṃ bhattanti.|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṅghena yena sāla-vatikā ten’upasaṅkami.

8. Tena kho pana samayena Bhesikā nahāpito Bhagavantaṃ piṭṭhito piṭṭhito anubaddho hoti.|| ||

Atha kho Bhesikā nahāpito Bhagavantaṃ etad avoca:|| ||

“Lohikkassa bhante brāhmaṇassa eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya,|| kusalaṃ dhammaṃ adhigannvā na parassa āroceyya.|| ||

Kiṃ hi paro parassa karissati.|| ||

Seyyathā pi purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya,|| evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissatī” ti.|| ||

Sādhu bhante Bhagavā Lohikkaṃ brāhmaṇaṃ etasmā pāpakā diṭṭhi-gatā vivecetū” ti.|| ||

“App’eva nāma siyā Bhesike app’eva nāma siyā Bhesike” ti.

9. Atha kho Bhagavā yena Lohikkassa brāhmaṇassa nivesanaṃ ten’upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane [227] nisīdi.|| ||

Atha kho Lohikko brāhmaṇo Buddhappamukhaṃ bhikkhu-saṅghaṃ paṇitena khādanīyena bhojanīyena sahatthā santappesi sampavāresi atha kho Lohikko brāhmaṇo Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīvaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Lohikkaṃ brāhmaṇaṃ Bhagavā etad avoca: “saccaṃ kira te Lohikka eva-rūpaṃ pāpakaṃ diṭṭhīgataṃ uppannaṃ: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya,|| kusalaṃ dhammaṃ adhiganntvā na parassa aroceyya,|| kiṃ hi paro parassa karissati?|| ||

Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya,|| evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissatī” ti?

“Evaṃ bho Gotama.”|| ||

10. “Taṃ kiṃ maññasi Lohikka?|| ||

Tanu tvaṃ Sālavatikaṃ ajjhāvasasī” ti?

“Evaṃ bho Gotama.”|| ||

“Yo nu kho Lohikka evaṃ vadeyya ‘Lohikko brāhmaṇo Sālavatikaṃ ajjhā-vasati.|| ||

Yā sāla-vatikāya samudaya-sañjāti Lohikko’va taṃ brāhmaṇo ekako paribhuñjeyya,|| na aññesaṃ dadeyyā’ ti evaṃ-vādi so ye taṃ upajīvanti tesaṃ antarāya-karo vā hoti no vā” ti?

“Antarāya-karo bho Gotama.”|| ||

“Antarāya-karo samāno Lohikka hit-ā-nukampī vā|| tesaṃ hoti ahit-ā-nukampī vā” ti?

“Ahit-ā-nukampī bho Gotama.”|| ||

“Ahitānukampissa mettaṃ vā|| tesu cittaṃ pacc’upatthikaṃ hoti sapattakaṃ vā” ti?

“Sapattakaṃ bho Gotama”

“Sapattake citte pacc’upaṭṭhike micchā-diṭṭhi vā|| hoti sammā-diṭṭhi vā?Ti

“Micchā-diṭṭhi Bho Gotama.”|| ||

[228] “Micchā-diṭṭhissa kho ahaṃ Lohikka dvinnaṃ gatīnā aññataraṃ gatiṃ vadāmi:|| Nirayaṃ vā tiracchāna-yoniṃ vā.”|| ||

11. Taṃ kim maññasi Lohikka,|| tanu rājā Pasenadi Kosalo Kāsi Kosalaṃ ajjhāvasatī” ti?

“Evaṃ bho Gotama.”|| ||

“Yo nu kho Lohikka evaṃ vadeyya:|| ||

‘Rājā Pasenadi Kosalo Kāsi Kosalaṃ ajjhā-vasati.|| ||

Yā Kāsi Kosalo samudaya-sañjāti,|| rājā’va taṃ Pasenadi Kosalo ekako paribhuñjeyya,|| na naaññesaṃ dadeyyā’ ti.|| ||

Evaṃ vādī so ye rājānaṃ Pasenadiṃ Kosalaṃ upajīvanti tumhe c’eva aññe ca,|| tesaṃ antarāya-karo vā hoti,|| no vā” ti?

“Antarāya-karo bho Gotama.”|| ||

“Antarāya-karo samāno hit-ā-nukampī vā|| tesaṃ hoti ahit-ā-nukampī vā” ti?

“Ahit-ā-nukampī bho Gotama.”|| ||

“Ahitānukampissa Lohikka mettaṃ vā|| tesu cittaṃ pacc’upaṭṭhītaṃ sapattakaṃ vā” ti?

“Sapattakaṃ bho Gotama.”|| ||

“Sapattake citte pacc’upaṭṭhīte micchā-diṭṭhi vā|| hoti sammā-diṭṭhi vā” ti?

Micchā-diṭṭhi bho Gotama.”|| ||

“Micchā-diṭṭhissa kho ahaṃ Lohikka dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi|| Nirayaṃ vā tiracchāna-yoniṃ vā.

12. Iti kira ‘Lohikka yo evaṃ vadeyya:|| Lohikko brāhmaṇo Sālavatikaṃ ajjhā-vasati.|| ||

Yā sāla-vatikāya samudayañjāti,|| Lohikko’va taṃ brāhmaṇo ekako paribhuñjeyya,|| na ca aññesaṃ dadeyyā’ ti.|| ||

Evaṃ vādī so ye taṃ upajīvanti,|| tesaṃ antarāya-karo hoti.|| ||

Antarāya-karo samāno ahit-ā-nukampī hoti.|| ||

Ahitānukampissa sapattakaṃ cittaṃ pacc’upatthikaṃ hoti.|| ||

Sapattake citte pacc’upaṭṭhite micchā-diṭṭhī hoti.|| ||

Evam eva kho Lohikka yo evaṃ vadeyya:|| ||

“Idha samaṇo vā brahmaṇo vā|| kusalaṃ dhammaṃ adhigaccheyya,|| kusalaṃ dhammaṃ adhigantvā|| na parassa āroceyya.|| ||

Kiṃ hi paro parassa karissati?|| ||

Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya,|| evaṃ sampadam|| idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

[229] Kiṃ hi paro parassa karissatī” ti.|| ||

Evaṃ vādī so ye te kula-puttā Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma eva-rūpaṃ uḷāraṃ visesaṃ adhigacchanti:|| sot’āpatti-phalam pi sacchi-karonti,|| Sakad-āgāmi-phalam pi sacchi-karonti,|| Anāgāmi-phalam pi sacchīkaronti,|| Arahattam pi sacchi-karonti,|| yecime dibbāgabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbantiyā,|| tesaṃ antarāya-karo hoti.|| ||

Antarāya-karo samāno ahitānukampi hoti.|| ||

Ahitānukampissa sapattakaṃ cittaṃ pacc’upatthikaṃ hoti.|| ||

Sapattake citte pacc’upaṭṭhite micchā-diṭṭhi hoti.|| ||

Micchā-diṭṭhissa kho ahaṃ Lohikka dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi|| Nirayaṃ vā tiracchāna-yoniṃ vā.

13. Iti kira Lohikka yo evaṃ vadeyya:|| rājā Pasenadi Kosalo Kāsi Kosalaṃ ajjhā-vasati.|| ||

Yā kāsi Kosale samudayañjāti,|| rājā’va taṃ Pasenadi Kosalo ekako paribhuñjeyya,|| na ca aññesaṃ dadeyyā’ ti.|| ||

Evaṃ vādī so ye rājānaṃ Pasenadiṃ Kosalaṃ upajīvanti tumhe c’eva aññe ca,|| tesaṃ antarāya-karo hoti.|| ||

Antarāya-karo samāno ahit-ā-nukampī [230] hoti.|| ||

Ahitānukampissa sapattakaṃ cittaṃ pacc’upatthikaṃ hoti.|| ||

Sapattake citte pacc’upaṭṭhite micchā-diṭṭhī hoti.|| ||

Evam eva kho Lohikka yo evaṃ vadeyya:|| ||

“Idha samaṇo vā brahmaṇo vā|| kusalaṃ dhammaṃ adhigaccheyya,|| kusalaṃ dhammaṃ adhigantvā|| na parassa āroceyya.|| ||

Kiṃ hi paro parassa karissati?|| ||

Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya,|| evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissatī” ti.|| ||

Evaṃ vādī so ye te kula-puttā Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma eva-rūpaṃ uḷāraṃ visesaṃ adhigacchanti: sot’āpatti-phalam pi sacchi-karonti,|| Sakad-āgāmi-phalam pi sacchi-karonti,|| Anāgāmi-phalam pi sacchīkaronti,|| Arahattam pi sacchi-karonti,|| yecime dibbāgabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbantiyā,|| tesaṃ antarāya-karo hoti.|| ||

Antarāya-karo samāno ahitānukampi hoti.|| ||

Ahitānukampissa sapattakaṃ cittaṃ pacc’upatthikaṃ hoti.|| ||

Sapattake citte pacc’upaṭṭhite micchā-diṭṭhi hoti.|| ||

Micchā-diṭṭhissa kho ahaṃ Lohikka dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi Nirayaṃ vā tiracchāna-yoniṃ vā.

14. Tayo kho’me Lohikka satthāro|| ye loke vodanārahā,|| yo ca pan’eva-rūpe satthāro codeti,|| sā codanā bhūtā tacchā dhammikā anavajjā.|| ||

Katame tayo?|| ||

Idha Lohikka ekacco satthā|| yass’atthāya agārasmā anagāriyaṃ pabba-jito hoti,|| svāssa sāmaññattho ananuppatto hoti,|| so taṃ sāmaññ’atthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti:|| ||

‘Idaṃ vo hitāya|| idaṃ vo sukhāyā’ ti.|| ||

Tassa sāvakā na sussūsanti,|| na sotaṃ odahanti,|| na aññā-cittaṃ upaṭṭhapenti,|| vokkamma ca satthusāsanā vattanti.|| ||

So evam assa codetabbo:|| ||

“Āyasmā kho yass’atthāya agārasmā anagāriyaṃ pabba-jito,|| so te sāmaññattho ananuppatto.|| ||

Na tvaṃ sāmaññ’atthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi.|| ||

‘Idaṃ vo hitāya|| idaṃ vo sukhāyā’ ti.|| ||

Tassa te sāvakā na sussūsanti.|| ||

Na sotaṃ odahanti.|| ||

Na aññā-cittaṃ upaṭṭhapenti vokkamma ca satthusāsanā vattantī” ti.|| ||

Seyyathā pi nāma ossakkantiyā vā ussakkeyya1,|| parammukhiṃ vā āliṅgeyya,|| evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissati?”|| ||

Ayaṃ kho Lohikka paṭhamo satthā yo loke codanāraho,|| yo ca pan’eva-rūpaṃ satthāraṃ codeti,|| sā codanā bhūtā tacchā dhammikā anavajjā.

15. Puna ca paraṃ Lohikka idh’ekacco satthā yass’atthāya agārasmā anagāriyaṃ pabba-jito hoti,|| svāssa sāmaññattho ananuppatto hoti.|| ||

So taṃ sāmaññ’atthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti.|| ||

‘Idaṃ vo hitāya|| idaṃ vo sukhāyā’ ti.|| ||

Tassa te sāvakā sussūsanti,|| sotaṃ [231] odahanti,|| aññā-cittaṃ upaṭṭhapenti,|| na ca vokkamma satthusāsanā vattanti.|| ||

So evam assa codetabbo:|| ||

“Āyasmā kho yass’atthāya agārasmā anagāriyaṃ pabba-jito,|| so te sāmaññattho ananuppatto.|| ||

Taṃ tvaṃ sāmaññ’atthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi.|| ||

‘Idaṃ vo hitāya|| idaṃ vo sukhāyā’ ti.|| ||

Tassa te sāvakā sussūsanti,|| sotaṃ odahanti,|| aññā-cittaṃ upaṭṭhapenti,|| na ca vokkamma satthusāsanā vattanti.|| ||

Seyyathā pi nāma sakaṃ khettaṃ ohāya parakhettaṃ niḍḍāyitabbaṃ1 maññeyya,|| evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissatī” ti.|| ||

Ayaṃ kho Lohikka dutiyo satthā yo loke codanāraho,|| yo ca pan’eva-rūpaṃ satthāraṃ codeti,|| sā codanā bhūtā tacchā dhammikā anavajjā.

16. Puna ca paraṃ Lohikka idh’ekacco satthā yass’atthāya agārasmā anagāriyaṃ pabba-jito hoti,|| svāssa sāmaññattho ananuppatto hoti.|| ||

So taṃ sāmaññ’atthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti.|| ||

‘Idaṃ vo hitāya|| idaṃ vo sukhāyā’ ti.|| ||

Tassa te sāvakā sussūsanti,|| na sotaṃ odahanti,|| na aññā-cittaṃ upaṭṭhapenti,|| vokkamma ca satthusāsanā vattanti.|| ||

So evam assa codetabbo: “āyasmā kho yass’atthāya agārasmā anagāriyaṃ pabba-jito,|| so te sāmaññattho ananuppatto.|| ||

Taṃ tvaṃ sāmaññ’atthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi.|| ||

‘Idaṃ vo hitāya|| idaṃ vo sukhāyā’ ti.|| ||

Tassa te sāvakā na sussūsanti,|| na sotaṃ odahanti,|| na aññā-cittaṃ upaṭṭhapenti,|| vokkamma ca satthusāsanā vattanti.|| ||

Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya,|| evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissatī” ti.|| ||

Ayaṃ kho Lohikka tatiyo satthā yo loke codanāraho,|| yo ca pan’eva-rūpaṃ satthāraṃ codeti,|| sā codanā bhūtā tacchā dhammikā anavajjā.

[232] Ime kho Lohikka tayo satthāro ye loke codanārahā,|| yo ca pan’eva-rūpe satthāro codeti,|| sā codanā bhūtā tacchā dhammikā anavajjā” ti.

§

17. Evaṃ vutte Lohikko brāhmaṇo Bhagavantaṃ etad avoca:|| ||

“Atthi pana bho Gotama ko ci loke na codanāraho” ti?

“Atthi kho Lohikka satthā yo loke na codanāraho” ti.

“Katamo pana so bho Gotama satthā yo loke na codanāraho” ti?

§

“Idha Lohikka Tathāgato loke uppajjati|| arahaṃ,|| Sammā Sambuddho,|| vijjā-caraṇa-sampanno,|| Sugato,|| loka-vidū,|| anuttaro purisa-damma-sārathī,|| Satthā deva-manussānaṃ,|| Buddho,|| Bhagavā.|| ||

So imaṃ lokaṃ|| sa-devakaṃ|| sa-Mārakaṃ|| sa-brahmakaṃ|| sa-s-samaṇa-brāhmaṇiṃ pajaṃ|| sa-deva-manussaṃ|| sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti|| ādi kalyāṇaṃ|| majjhe kalyāṇaṃ|| pariyosāna-kalyāṇaṃ|| sātthaṃ savyañ janaṃ,|| kevala-paripuṇṇaṃ|| parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Taṃ dhammaṃ suṇāti gahapati vā|| gahapati-putto vā|| aññatarasmiṃ vā|| kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||

‘Sambādho gharāvāso rajo-patho,|| abbhokāso pabbajjā.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkha-likhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ ti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya,|| appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya,|| kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno Pātimokkha-saṃvarat-saṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||

Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||

Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt’aññū sati-sampajaññena samannāgato santuṭṭho.|| ||

Kathañ ca Lohikka bhikkhu sīla-sampanno hoti?|| ||

Idha bhikkhu pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,|| nihita-daṇḍo|| nihita-sattho|| lajjī dayā-panno,|| sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn’ādānaṃ pahāya|| adinn’ādānā paṭivirato hoti|| dinn’ādāyī dinna-pāṭikaṅkhī,|| athenena suci-bhūtena attanā virahati.|| ||

Abrahma-cariyaṃ pahāya|| brahma-cārī hoti|| ārā-cārī virato methunā gāma-dhammā.|| ||

Musā-vādaṃ pahāya|| musā-vādā paṭivirato hoti|| sacca-vādī|| sacca-sandho|| theto paccayiko avisaṃvādako lokassa.|| ||

Pisuṇa-vācaṃ pahāya|| pisuṇāya vācāya paṭivirato hoti.|| ||

Ito sutvā na amutra akkhātā imesaṃ bhedāya,|| amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti bhinnānaṃ vā|| sandhātā sahitānaṃ vā anuppadātā|| samagg’ārāmo|| samagga-rato|| samagga-nandī|| samagga-karaṇiṃ|| vācaṃ bhāsitā.|| ||

Pharusā-vācaṃ pahāya|| pharusāya vācāya paṭivirato hoti|| yā sā vācā neḷā|| kaṇṇa-sukhā|| pemanīyā|| hadayaṃ-gamā|| porī|| bahu-jana-kantā|| bahujāna-manāpā,|| tathā-rūpaṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya|| sampha-p-palāpā paṭivirato hoti|| kāla-vādī|| bhūta-vādī|| attha-vādī|| dhamma-vādī|| vinaya-vādī,|| nidhāna-vatiṃ vācaṃ bhāsitā|| kālena sāpadesaṃ pariyanta-vatiṃ attha-sañhitaṃ.|| ||

Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhatatiko hoti ratt’ūparato,|| virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthi-gavassa-vaḷavā-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyya-paheṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṃsa-kūṭa-māna-kūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākarā paṭivirato hoti.|| ||

§

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ bījagāma-bhūta-gāma-samārambhaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Mūla-bījaṃ,|| khandha-bījaṃ,|| phalu-bījaṃ,|| agga-bījaṃ,|| bija-bījam eva pañcamaṃ.|| ||

Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ sannidhi-kāra-paribhogaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Anna-sannidhiṃ,|| pāna-sannidhiṃ,|| vattha-sannidhiṃ,|| yāna-sannidhiṃ,|| sayana-sannidhiṃ,|| gandha-sannidhiṃ,|| āmisa-sannidhiṃ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ visuka-dassanaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Naccaṃ,|| gītaṃ,|| vāditaṃ,|| pekkhaṃ,|| akkhātaṃ,|| pāṇissaraṃ,|| vetālaṃ,|| kumbha-thūnaṃ,|| Sobha-nagarakaṃ,|| caṇḍālaṃ,|| vaṃsaṃ,|| dhopanaṃ,|| hatthi-yuddhaṃ,|| assa-yuddhaṃ,|| mahisa-yuddhaṃ,|| usabha-yuddhaṃ,|| aja-yuddhaṃ,|| meṇḍaka-yuddhaṃ,|| kukkuṭa-yuddhaṃ,|| vaṭṭaka-yuddhaṃ,|| daṇḍa-yuddhaṃ,|| muṭṭhi-yuddhaṃ,|| nibbuddhaṃ|| uyyodhikaṃ|| balaggaṃ|| senā-byūhaṃ|| aṇīka-dassanaṃ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ jūta-p-pamāda-ṭ-ṭhān’ānuyogaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Aṭṭha-padaṃ,|| dasa-padaṃ,|| ākāsaṃ,|| parihāra-pathaṃ,|| sannikaṃ,|| khalikaṃ,|| ghaṭikaṃ,|| salāka-hatthaṃ,|| akkhaṃ,|| paṅgacīraṃ,|| vaṅkakaṃ,|| mokkha-cikaṃ,|| ciṅgulikaṃ,|| pattāḷhakaṃ,|| rathakaṃ,|| dhanukaṃ,|| akkharikaṃ,|| manesikaṃ,|| yathā-vajjaṃ.|| ||

Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān’ānuyogā paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ uccā-sayana-mahā-sayanaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Āsandiṃ,|| pallaṅkaṃ,|| gonakaṃ,|| cittakaṃ,|| paṭikaṃ,|| paṭalikaṃ,|| tūlikaṃ,|| vikatikaṃ,|| udda-lomiṃ,|| ekanta-lomiṃ,|| kaṭṭhissaṃ,|| koseyyaṃ,|| kuttakaṃ,|| hatth’attharaṃ,|| ass’attharaṃ,|| rath’attharaṃ,|| ajina-p-paveṇiṃ,|| kādali-miga-pavara-pacc’attharaṇaṃ,|| sa-uttara-c-chadaṃ,|| ubhato-lohita-kūpadhānaṃ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ maṇḍana-vibhusana-ṭ-ṭhān’ānuyogaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Ucchādanaṃ,|| parimaddanaṃ,|| nahāpanaṃ,|| sambāhanaṃ,|| ādāsaṃ,|| añjanaṃ,|| mālā-vilepanaṃ,|| mukkha-cuṇṇakaṃ,|| mukhale-panaṃ,|| hattha-bandhaṃ,|| sikhā-bandhaṃ,|| daṇḍakaṃ,|| nāḷikaṃ,|| khaggaṃ,|| chattaṃ,|| citrūpāhanaṃ,|| uṇahīsaṃ,|| maṇiṃ,|| vāla-vījaniṃ,|| odātāni,|| vatthāni,|| dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān’ānuyogā paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ tiracchāna-kathaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Rāja-kathaṃ,|| cora-kathaṃ,|| mahāmatta-kathaṃ,|| senā-kathaṃ,|| bhaya-kathaṃ,|| yuddha-kathaṃ,|| anna-kathaṃ,|| pāna-kathaṃ,|| vattha-kathaṃ,|| sayana-kathaṃ,|| mālā-kathaṃ,|| gandha-kathaṃ,|| ñāti-kathaṃ,|| yāna-kathaṃ,|| gāma-kathaṃ,|| nigama-kathaṃ,|| nagara-kathaṃ,|| jana-pada-kathaṃ,|| itthi-kathaṃ,|| purisa-kathaṃ,|| kumāra-kathaṃ,|| kumāri-kathaṃ,|| sūra-kathaṃ,|| visikhā-kathaṃ,|| kumbha-ṭ-ṭhāna-kathaṃ,|| pubba-peta-kathaṃ,|| nānatta-kathaṃ,|| lok’akkhāyikaṃ,|| samudda-khāyikaṃ,|| iti-bhav-ā-bhava-kathaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

‘Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi.|| ||

Ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno|| — Sahitaṃ me, asahitaṃ te —|| pure vacanīyaṃ pacchā avaca.|| ||

Pacchā vacanīyaṃ pure avaca.|| ||

Aviciṇṇan te viparāvattaṃ —|| āropito te vādo.|| ||

Niggahīto tvam asi —|| cara vāda-p-pamokkhāya.|| ||

Nibbeṭhehi vā sace pahosī’ ti.|| ||

Iti vā iti eva-rūpāya viggahika-kathāya paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ dūteyya-pahiṇa-gamanānuyogaṃ anuyuttā viharanti,|| seyyath’īdaṃ:|| ||

Raññaṃ,|| rāja-mahāmattāṇaṃ,|| khattiyānaṃ,|| brāhmaṇānaṃ,|| gahapatikānaṃ,|| kumārānaṃ:|| ||

‘Idha gaccha.|| ||

Amutrā-gaccha.|| ||

Idaṃ hara.|| ||

Amutra idaṃ āharā’ ti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti|| lapakā ca|| nemittikā ca|| nippesikā ca|| lābhena ca lābhaṃ nijigiṃsitāro.|| ||

Iti eva-rūpā kuhana-lapanā paṭivirato hoti.|| ||

§

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya|| micchā ājīvena|| jīvikaṃ kappenti,|| seyyath’īdaṃ:|| ||

Aṅgaṃ,|| nimittaṃ,|| uppātaṃ,|| supiṇaṃ,|| lakkhaṇaṃ,|| mūsika-c-chinnaṃ,|| aggi-homaṃ,|| dabbi-homaṃ,|| thusa-homaṃ,|| kaṇa-homaṃ,|| taṇḍula-homaṃ,|| sappi-homaṃ,|| tela-homaṃ,|| mukha-homaṃ,|| lohita-homaṃ,|| aṅga-vijjā,|| vatthu-vijjā,|| khatta-vijjā,|| siva-vijjā,|| bhūta-vijjā,|| bhuri-vijjā,|| ahi-vijjā,|| visa-vijjā,|| vicchika-vijjā,|| mūsika-vijjā,|| sakuṇa-vijjā,|| vāyasa-vijjā,|| pakkajjhānaṃ,|| sara-parittānaṃ,|| miga-cakkaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,|| seyyath’īdaṃ:|| ||

Maṇi-lakkhaṇaṃ,|| daṇḍa-lakkhaṇaṃ,|| vattha-lakkhaṇaṃ,|| asi-lakkhaṇaṃ,|| usu-lakkhaṇaṃ,|| dhanu-lakkhaṇaṃ,|| āyudha-lakkhaṇaṃ,|| itthi-lakkhaṇaṃ,|| purisa-lakkhaṇaṃ,|| kumāra-lakkhaṇaṃ,|| kumāri-lakkhaṇaṃ,|| dāsa-lakkhaṇaṃ,|| dāsi-lakkhaṇaṃ,|| hatthi-lakkhaṇaṃ,|| assa-lakkhaṇaṃ,|| mahisa-lakkhaṇaṃ,|| usabha-lakkhaṇaṃ,|| go-lakkhaṇaṃ,|| aja-lakkhaṇaṃ,|| meṇḍa-lakkhaṇaṃ,|| kukkuṭa-lakkhaṇaṃ,|| vaṭṭaka-lakkhaṇaṃ,|| godhā-lakkhaṇaṃ,|| kaṇṇikā-lakkhaṇaṃ,|| kacchapa-lakkhaṇaṃ,|| miga-lakkhaṇaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya|| micchā ājīvena|| jīvikaṃ kappenti,|| seyyath’īdaṃ:|| ||

Raññaṃ niyyānaṃ bhavissati.|| ||

Raññaṃ aniyyānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ upayānaṃ bhavissati.|| ||

Bāhirānaṃ raññaṃ apayānaṃ bhavissati.|| ||

Bāhirānaṃ raññaṃ upayānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ apayānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ jayo bhavissati.|| ||

Bāhirānaṃ raññaṃ parājayo bhavissati.|| ||

Bāhirānaṃ raññaṃ jayo bhavissati.|| ||

Abbhantarānaṃ raññaṃ parājayo bhavissati.|| ||

Iti imassa jayo bhavissati.|| ||

Imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya|| micchā ājīvena|| jīvikaṃ kappenti|| seyyath’īdaṃ:|| ||

Canda-g-gāho bhavissati.|| ||

Suriya-g-gāho bhavissati.|| ||

Nakkhatta-g-gāho bhavissati.|| ||

Candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Ukkā-pāto bhavissati.|| ||

Disā-ḍāho bhavissati.|| ||

Bhūmi-cālo bhavissati.|| ||

Deva-dundubhi bhavissati.|| ||

Candima-suriya-nakkhattāṇaṃ|| uggamanaṃ|| ogamanaṃ|| saṅkilesaṃ|| vodānaṃ bhavissati.|| ||

Evaṃ-vipāko canda-g-gāho bhavissati.|| ||

Evaṃ-vipāko suriya-g-gāho bhavissati.|| ||

Evaṃ-vipāko nakkhatta-g-gāho bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ vipākaṃ nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ-vipākaṃ nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ-vipāko ukkā-pāto bhavissati.|| ||

Evaṃ-vipāko disā-ḍāho bhavissati.|| ||

Evaṃ-vipāko bhūmi-cālo bhavissati.|| ||

Evaṃ-vipāko deva-dundūbhi bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.’|| ||

Iti vā eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya|| micchā ājīvena|| jīvikaṃ kappenti —|| seyyath’īdaṃ:|| ||

Su-b-buṭṭhikā bhavissati.|| ||

Du-b-buṭṭhikā bhavissati,|| subhikkhaṃ bhavissati.|| ||

Du-b-bhikkhaṃ bhavissati.|| ||

Khemaṃ bhavissati.|| ||

Bhayaṃ bhavissati.|| ||

Rogo bhavissati.|| ||

Ārogyaṃ bhavissati.|| ||

Muddā,|| gaṇanā,|| saṅkhānaṃ,|| kāveyyaṃ,|| lokāyataṃ.

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā ājīvena paṭivirato hoti.|| ||

Yathā pana pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya|| micchā ājīvena|| jīvikaṃ kappenti —|| seyyath’īdaṃ:|| ||

Āvāhanaṃ,|| vivāhanaṃ,|| saṃvadanaṃ,|| vivadanaṃ,|| saṅkiraṇaṃ,|| vikiraṇaṃ,|| subhaga-karaṇaṃ,|| dubbhaga-karaṇaṃ,|| viruddha-gabbha-karaṇaṃ,|| jivhā-nittha-d-danaṃ,|| hanu-saṃhananaṃ,|| hatth-ā-bhijappanaṃ,|| kaṇṇa-jappanaṃ,|| ādāsa-pañhaṃ,|| kumāri-pañhaṃ,|| deva-pañhaṃ,|| ādicc’upaṭṭhānaṃ,|| mahat’upaṭṭhānaṃ,|| abbhujjalanaṃ,|| Sir’avhāyanaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya|| micchā ājīvena|| jīvikaṃ kappenti —|| seyyath’īdaṃ:|| ||

Santi-kammaṃ,|| paṇidhi-kammaṃ,|| bhūta-kammaṃ,|| bhūri-kammaṃ,|| vassa-kammaṃ,|| vossa-kammaṃ,|| vatthu-kammaṃ,|| vatthu-parikiraṇaṃ,|| ācamanaṃ,|| nahāpanaṃ,|| juhanaṃ,|| vamanaṃ,|| virecanaṃ,|| uddha-virecanaṃ,|| adho-virecanaṃ,|| sīsa-virecanaṃ,|| kaṇṇa-telaṃ,|| netta-tappanaṃ,|| natthu-kammaṃ,|| añjanaṃ,|| paccañjanaṃ,|| sālākiyaṃ,|| salla-kattikaṃ,|| dāraka-tikicchā mūla-bhesajjānaṃ,|| anuppadānaṃ,|| osadhīnaṃ,|| paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Sa kho so Lohikka bhikkhu|| evaṃ sīla-sampanno|| na kuto ci bhayaṃ samanupassati|| yad idaṃ sīla-saṃvaratto.|| ||

Seyyathā pi Lohikka khattiyo muddhā-vasitto nihata-paccāmitto|| na kuto ci bhayaṃ samanupassati|| yad idaṃ pacca-t-thikato.|| ||

Evam eva kho Lohikka bhikkhu|| evaṃ sīla-sampanno|| na kuto ci bhayaṃ samanupassati|| yad idaṃ sīla-saṃvaratto.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho Lohikka bhikkhu sīla-sampanno hoti.|| ||

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati|| ayam pi kho Lohikka satthā yo loke|| na codanāraho.|| ||

Yo ca pan’eva-rūpaṃ satthāraṃ codeti,|| sā codanā abhūtā atacchā adhammikā sāvajjā.

§

Kathañ ca Lohikka bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha Lohikka bhikkhu cakkhunā rūpaṃ disvā|| na nimitta-g-gāhī hoti|| n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ cakkhu’ndriyaṃ asaṃvutaṃ viharantaṃ|| abhijjhā-domanassā|| pāpakā|| akusalā dhammā anvāssaveyyuṃ|| tassa saṃvarāya paṭipajjati,|| rakkhati cakkhu’ndriyaṃ|| cakkhu’ndriye saṃvaratṃ āpajjati.|| ||

Sotena saddaṃ sutvā|| na nimitta-g-gāhī hoti|| n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ sot’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā|| pāpakā|| akusalā dhammā anvāssaveyyuṃ|| tassa saṃvarāya paṭipajjati,|| rakkhati cakkhu’ndriyaṃ|| cakkhu’ndriye saṃvaratṃ āpajjati.|| ||

Ghāṇena gandhaṃ ghāyitvā|| na nimitta-g-gāhī hoti|| n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ ghān’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā|| pāpakā|| akusalā dhammā anvāssaveyyuṃ|| tassa saṃvarāya paṭipajjati,|| rakkhati ghān’indriyaṃ|| ghān’indriye saṃvaratṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā|| na nimitta-g-gāhī hoti|| n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ jivh’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā|| pāpakā|| akusalā dhammā anvāssaveyyuṃ|| tassa saṃvarāya paṭipajjati,|| rakkhati jivh’indriyaṃ|| jivh’indriya saṃvaratṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā|| na nimitta-g-gāhī hoti|| n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ kāy’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā|| pāpakā|| akusalā dhammā anvāssaveyyuṃ|| tassa saṃvarāya paṭipajjati,|| rakkhati kāy’indriyaṃ|| kāy’indriye saṃvaratṃ āpajjati.|| ||

Manasā dhammaṃ viññāya|| na nimitta-g-gāhī hoti|| n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ man’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā|| pāpakā|| akusalā dhammā anvāssaveyyuṃ|| tassa saṃvarāya paṭipajjati,|| rakkhati man’indriyaṃ|| man’indriye saṃvaratṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ avyāseka-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho Lohikka bhikkhu indriyesu gutta-dvāro hoti.|| ||

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati|| ayam pi kho Lohikka satthā yo loke|| na codanāraho.|| ||

Yo ca pan’eva-rūpaṃ satthāraṃ codeti,|| sā codanā abhūtā atacchā adhammikā sāvajjā.

§

Kathañ ca Lohikka bhikkhu sati-sampajaññena samannāgato hoti?|| ||

Idha Lohikka bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Alokite vilokite sampajāna-kārī hoti.|| ||

Samiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passāva-kamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṃ kho Lohikka bhikkhu sati-sampajaññena samannāgato hoti.|| ||

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati|| ayam pi kho Lohikka satthā yo loke|| na codanāraho.|| ||

Yo ca pan’eva-rūpaṃ satthāraṃ codeti,|| sā codanā abhūtā atacchā adhammikā sāvajjā.

§

Kathañ ca Lohikka bhikkhu santuṭṭho hoti?|| ||

Idha mahā-rāja bhikkhu santuṭṭho hoti|| kāya-parihāriyena cīvarena|| kucchi-parihāriyena piṇḍa-pātena,|| so yena yen’eva pakkamati samādāy’eva pakkamati.|| ||

Seyyathā pi Lohikka pakkhī sakuṇo|| yena yen’eva ḍeti sa-patta-bhāro va ḍeti,|| evam eva kho Lohikka bhikkhu santuṭṭho hoti|| kāya-parihāriyena cīvarena kucchi-parihāriyena piṇḍ-apātena,|| so yena yen’eva pakkamati samādāyeva pakkamati.|| ||

Evaṃ kho Lohikka bhikkhu santuṭṭho hoti.|| ||

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati|| ayam pi kho Lohikka satthā yo loke|| na codanāraho.|| ||

Yo ca pan’eva-rūpaṃ satthāraṃ codeti,|| sā codanā abhūtā atacchā adhammikā sāvajjā.

§

So iminā ca ariyena sīla-k-khandhena samannāgato,|| iminā ca ariyena indriya-saṃvarena samannāgato,|| iminā ca ariyena sati-sampajaññena samannāgato,|| imāya ca ariyāya santuṭṭhiyā samannāgato,|| vivittaṃ sen’āsanaṃ bhajati,|| araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya|| vigat-ā-bhijjhena cetasā viharati,|| abhijjhāya cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya|| avyāpanna-citto viharati,|| sabba-pāṇa-bhūta-hitānukampi,|| vyāpāda-padosā cittaṃ parisodheti.|| ||

Thina-middhaṃ pahāya|| vigata-thina-middho viharati,|| āloka-saññī sato sampajāno,|| thina-middhā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati,|| ajjhattaṃ vūpasanna-citto,|| uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya|| tiṇṇa-vici-kiccho viharati,|| akathaṃ-kathī kusalesu dhammesu,|| vicikicchāya cittaṃ parisodheti.|| ||

Seyyathā pi Lohikka puriso iṇaṃ ādāya kammante payojeyya,|| tassa te kammantā samijjheyyuṃ,|| so yāni ca porāṇāni iṇa-mūlāni|| tāni ca vyantī-kareyya,|| siyā c’assa uttariṃ avasiṭṭhaṃ dārabharaṇāya.|| ||

Tassa evam assa:|| ||

“Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ.|| ||

Tassa me te kammantā samijjhiṃsu.|| ||

So’haṃ yāni ca poraṇāni iṇa-mūlāni|| tāni ca vyanti akāsiṃ,|| atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā” ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,|| adhigacche somanassaṃ.|| ||

Seyyathā pi Lohikka puriso ābādhiko assa dukkhito bāḷha-gilāno,|| bhattaṃ c’assa na c-chādeyya,|| na c’assa kāye balamattā.|| ||

So aparena samayena tamhā ābādhā mucceyya,|| bhattañ c’assa chādeyya,|| siyā c’assa kāye balamattā.|| ||

Tassa evam assa:|| ||

“Ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷha-gilāno,|| bhattaṃ ca me na c-chādesi,|| na ca me āsi kāye balamattā.|| ||

So’mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti.|| ||

Atthi ca kāye balamattā” ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,|| adhigacche somanassaṃ.|| ||

Seyyathā pi Lohikka puriso bandhanāgāre baddho assa.|| ||

So aparena samayena tamhā bandhanā mucceyya sotthinā avyayena,|| na c’assa kiñ ci bhogānaṃ vayo.|| ||

Tassa evam assa:|| ||

“Ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ,|| so’mhi etarahi tamhā bandhanā mutto sotthinā avyayena,|| n’atthi ca me kiñ ci bhogānaṃ vayo” ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,|| adhigacche somanassaṃ.|| ||

Seyyathā pi Lohikka puriso dāso assa anatta-dhīno parādhīno|| na yena kāmaṅ gamo.|| ||

So aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso|| yena kāmaṅ gamo.|| ||

Tassa evam assa:|| ||

“Ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno|| na yena kāmaṅ gamo,|| so’mhi etarahi tamhā dāsavyā mutto attādhīno aparādhīno bhujisso|| yena kāmaṅ gamo” ti.|| ||

So tato-nidānaṃ labhetha pāmojjaṃ,|| adhigacche somanassaṃ.|| ||

Seyyathā pi Lohikka puriso sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So aparena samayena taṃ kantāraṃ nitthareyya,|| sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ.|| ||

Tassa evam assa:|| ||

“Ahaṃ kho pubbe sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So’mhi etarahi taṃ kantāraṃ nitthiṇṇo,|| sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayan” ti.|| ||

So tato-nidānaṃ labhetha pāmojjaṃ adhigacche somanassaṃ.|| ||

Evam eva kho Lohikka bhikkhu,|| yathā iṇaṃ,|| yathā rogaṃ,|| yathā bandhanāgāraṃ,|| yathā dāsavyaṃ,|| yathā kantāraddhāna-maggaṃ,|| ime pañca nīvaraṇe appahīṇe attani samanupassati.|| ||

Seyyathā pi Lohikka ānaṇyaṃ,|| yathā ārogyaṃ,|| yathā bandhanā mokkhaṃ,|| yathā bhujissaṃ|| yathā khemanta-bhūmiṃ|| evam eva kho Lohikka bhikkhu|| ime pañca nīvaraṇe pahīṇe attani samanupassati.|| ||

Tass’ime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati,|| pamuditassa pīti jāyati,|| pīti-manassa kāyo passambhati,|| pa-s-saddha-kāyo sukhaṃ vedeti,|| sukhino cittaṃ samādhiyati.|| ||

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati|| ayam pi kho Lohikka satthā yo loke|| na codanāraho.|| ||

Yo ca pan’eva-rūpaṃ satthāraṃ codeti,|| sā codanā abhūtā atacchā adhammikā sāvajjā.

§

So vivicc’eva kāmehi|| vivicca akusalehi kammehi|| sa-vitakkaṃ sa-vicāraṃ|| viveka-jaṃ pīti-sukhaṃ|| paṭhama-j-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ viveka-jena pīti-sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati.|| ||

N’āssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Seyyathā pi Lohikka dakkho nahāpako vā|| nahāpakantevāsī vā|| kaṃsa-thāle nahānīya-cuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya,|| sā’ssa nahānīya-piṇḍi|| sinehānugatā|| sineha-paretā|| santara-bāhirā phuṭā sinehena|| na ca paggharaṇīi; evam eva kho Lohikka bhikkhu imam eva kāyaṃ viveka-jena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

N’āssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Puna ca paraṃ Lohikka bhikkhu vitakka-vicārānaṃ vūpasamā|| ajjhattaṃ sampasādanaṃ|| cetaso ekodi-bhāvaṃ|| avitakkaṃ avicāraṃ|| samādhi-jaṃ pīti-sukhaṃ|| dutiya-j-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ samādhi-jaṃ pīti-sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhi-jaṃ pīti-sukhena apphutaṃ hoti.|| ||

Seyyathā pi Lohikka udaka-rahado ubbhidodako,|| tassa nev’assa puratthimāya disāya udakassa āya-mukhaṃ,|| na dakkhiṇāya disāya udakassa āya-mukhaṃ,|| na pacchi-māya disāya udakassa āya-mukhaṃ,|| na uttarāya disāya udakassa āya-mukhaṃ,|| devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya,|| atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,|| nāssa kiñci sabbā-vato udaka-rahadassa vārinā sītena apphuṭaṃ assa -|| ||

Evam eva kho Lohikka bhikkhu|| imam eva kāyaṃ samādhijena pīti-sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhi-jaṃ pīti-sukhena apphuṭaṃ hoti.

Puna ca paraṃ Lohikka bhikkhu pītiyā ca virāgā|| upekkhako ca viharati|| sato sampajāno|| sukhañ ca kāyena paṭisaṃvedeti|| yaṃ taṃ ariyā ācikkhanti:|| ||

‘Upekkhako satimā sukha-vihārī’ ti||

Tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ nippītikena-sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṃ hoti.|| ||

Seyyathā pi Lohikka|| uppaliniyaṃ vā|| paduminiyaṃ vā|| puṇḍarīkiniyaṃ vā|| appekaccāni uppalāni vā|| padumāni vā|| puṇḍarīkāni vā|| udake jātāni|| udake saṃvyūḷhāni|| udakānuggatāni|| anto-nimuggā-posīni tāni|| yāva caggā|| yāva ca mūlā|| sītena vārinā abhisannāni,|| parisannāni,|| paripūrāni,|| paripphuṭāni.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṃ hoti.

Evam eva kho Lohikka bhikkhu imam eva kāyaṃ nippītikena sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati|| nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Puna ca paraṃ Lohikka bhikkhu|| sukhassa ca pahānā|| dukkhassa ca pahānā|| pubb’eva somanassa-domanassānaṃ attha-gamā|| adukkha-m-asukhaṃ|| upekkhā-sati-pārisuddhiṃ|| catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ nippītikena-sukhena|| abhisandeti|| parisandeti|| paripūreti|| parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṃ hoti.|| ||

Seyyathā pi Lohikka puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,|| nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṃ assa.|| ||

Evam eva kho Lohikka bhikkhu imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati|| ayam pi kho Lohikka satthā yo loke|| na codanāraho.|| ||

Yo ca pan’eva-rūpaṃ satthāraṃ codeti,|| sā codanā abhūtā atacchā adhammikā sāvajjā.

Puna ca paraṃ Lohikka bhikkhu evaṃ samāhite citte parisuddhe|| pariyodāte|| an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte|| ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So evaṃ pajānāti:|| ||

“Ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummāsūpacayo anicc-ucchādana-parimaddana-bhedana-viddhaṃsana-dhammo.|| ||

Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan’ ti.|| ||

Evam eva kho Lohikka bhikkhu evaṃ samāhite citte|| parisuddhe|| pariyodāte|| an-aṅgaṇe vigat’ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So ‘idaṃ dukkhan’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-samudayo’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-nirodho’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-nirodh-agāminī paṭipadā’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ime āsavā’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsavā-samudayo’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-nirodho’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-nirodha-gāminī paṭipadā’ ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām’āsavā pi cittaṃ vimuccati.|| ||

‘Bhav’āsavā’ pi cittaṃ vimuccati.|| ||

‘Avijj’āsavā’ pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttam iti ñāṇaṃ hoti.|| ||

‘Khīṇā jāti,|| vusitaṃ Brahma-cariyaṃ,|| kataṃ karaṇīyaṃ,|| nāparaṃ itthattayā’ ti pajānāti.|| ||

Seyyathā pi Lohikka pabbata-saṃkhepe udaka-rahado accho vi-p-pasanno anāvilo,|| tattha cakkhumā puriso tīre ṭ-tito passeyya|| sippi-sambukam pi|| sakkhara-kaṭhalam pi|| maccha-gumbam pi|| carantam pi|| tiṭṭhantam pi.|| ||

Tassa evam assa:|| ||

Ayaṃ kho udaka-rahado accho vi-p-pasanno anāvilo, tatr’ime sippi-sambukam pi sakkhara-kaṭhalam pi maccha-gumbam pi carantam pi tiṭṭhantam pi.|| ||

Evam eva kho āavuso bhikkhu samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So ‘idaṃ dukkhan’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-samudayo’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-nirodho’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-nirodh-agāminī paṭipadā’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ime āsavā’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsavā-samudayo’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-nirodho’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-nirodha-gāminī paṭipadā’ ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām’āsavā pi cittaṃ vimuccati.|| ||

Bhav’āsavā pi cittaṃ vimuccati.|| ||

Avijj’āsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttam iti ñāṇaṃ hoti.|| ||

‘Khīṇā jāti,|| vusitaṃ Brahma-cariyaṃ,|| kataṃ karaṇīyaṃ,|| nāparaṃ itthattayā’ ti pajānāti.|| ||

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati|| ayam pi kho Lohikka satthā yo loke|| na codanāraho.|| ||

Yo ca pan’eva-rūpaṃ satthāraṃ codeti,|| sā codanā abhūtā atacchā adhammikā sāvajjā.

96. Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati ayam pi kho Lohikka satthā yo [234] loke na codanāraho yo ca pan’eva-rūpaṃ satthāraṃ codeti,|| sā codanā abhūtā atacchā adhammikā sāvajjā.”

97. Evaṃ vutte Lohikko brāhmaṇo Bhagavantaṃ etad avoca:|| ||

“Seyyathā pi bho Gotama puriso purisaṃ narakappapātaṃ papatantaṃ kesesu gahetvā uddharitvā thale patiṭṭhāpeyya,|| evamevāhaṃ bhotā Gotamena narakappapātaṃ papatanto uddharitvā thale patiṭṭhāpito.|| ||

Abhikkantaṃ bho Gotama.|| ||

Abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintīti,|| evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es’āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.

Lohikka Suttaṃ

Nguồn : Source link https://obo.genaud.net/

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 3

Post Views: 189