Kinh Trường Bộ 13 Pali : Kinh Tam minh (Tevijja sutta)

Kinh Trường Bộ 13 Pali : Kinh Tam minh (Tevijja sutta)

Dīgha Nikāya

Sutta 13

Tevijja Suttaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series


[235]

[1][bs][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi yena manasākaṭaṃ nāma kosalānaṃ brāhmaṇa-gāmo tad avasari.|| ||

Tatra sudaṃ Bhagavā manasākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre Ambavane.|| ||

2. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇa-mahā-sālā manasākaṭe paṭivasati.|| ||

Seyyath’īdaṃ: Caṅkī brāhmaṇo Tārukkho brāhmaṇo Pokkharasātī brāhmaṇo Jānussonī brāhmano Todeyyo brāhmaṇo,|| aññe ca abhiññātā abhiññātā brāhmaṇa-mahā-sālā.|| ||

3. Atha kho vāseṭṭha – Bhāradvājānaṃ jaṅghā-vihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi.|| ||

Atha kho vāseṭṭho māṇavo evam āha:|| ||

‘Ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa bramhasahavyatāya yvāyaṃ akkhāto brāhmaṇena pokkhara-sātinā’ti.|| ||

4. Bhāradvājo māṇavo evam āha:

Ayameva ujumaggo [236] ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenā’ti.|| ||

N’eva khvāsakkhi vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ saññāpetu.|| ||

Na panāsakkhi Bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ.|| ||

5. Atha kho vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ āmantesi:|| ||

Ayaṃ kho Bhāradvāja, Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito manāsākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre Ambavane.|| ||

Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā’ti āyāma bho Bhāradvāja yena Samaṇo Gotamo ten’upasaṅkamissāma.|| ||

Upasaṅkamitvā etam atthaṃ samaṇaṃ Gotamaṃ pucchissāma.|| ||

Yathā no Samaṇo Gotamo vyākarissati tathā naṃ dhāressāmā” ti.|| ||

“Evambho” ti kho Bhāradvājo kho Bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.|| ||

6. Atha kho vāseṭṭha Bhāradvājā māṇavā yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho vāseṭṭho māṇavo Bhagavantaṃ etad avoca:

“Idha bho Gotama amhākaṃ jaṅghā-vihāraṃ anucaṅkamantānaṃ anuvivarantānaṃ maggāmagge kathā udapādi.|| ||

Ahaṃ evaṃ vadāmi: ‘ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena pokkhara-sātinā’ti.|| ||

Bhāradvājo māṇavo evam āha: ‘ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenā’ti.|| ||

Ettha bho Gotama atth’eva viggaho atthi vivādo atthi nānāvādo” ti.|| ||

7. [237] “Iti kira vāseṭṭha tvaṃ evaṃ vadesi: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena pokkhara-sātinā’ti.|| ||

Bhāradvājo māṇavo evam āha: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenāti.|| ||

Atha kismiṃ pana vo vāseṭṭhā viggaho? Kismiṃ vivādo? Kismiṃ nānāvādo” ti?|| ||

8. “Maggāmagge bho Gotama.|| ||

Kiñ cāpi bho Gotama brāhmaṇā nānāmagge paññāpenti addhariyā brāhmaṇā, tittiriyā brāhmaṇā.|| ||

Chandokā brāhmaṇā, bavahiricā brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti takkarassa brahmasahavyatāya.|| ||

Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre bahūni ce pi nānāmaggāni bhavanti, atha kho sabbāni tāni gāmasam-osaraṇāni bhavanti.|| ||

Evam eva kho bho Gotama kiñ cāpi brāhmaṇā nānāmagge paññāpenti addhariyā brāhmaṇā, tīttiriyā brāhmaṇā, chandokā brāhmaṇā, bavahiricā brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti takkarassa brahmasahavyatāyā” ti.|| ||

9. “Niyyantīti vāseṭṭha vadesi?”.|| ||

“Niyyantīti bho Gotama vadāmi”.|| ||

“Niyyantīti vāseṭṭha vadesi?”.|| ||

“Niyantīti bho Gotama vadāmi.”|| ||

“Niyyantīti vāseṭṭha vādesi?”.|| ||

“Niyyantīti bho Gotama vadāmi.”|| ||

10. [238] “kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇo pi yena Brahmā sakkhi diṭṭho” ti?|| ||

“No h’idaṃ bho Gotama.”|| ||

“Kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyo pi yena Brahmā sakkhi diṭṭho” ti?|| ||

“Noh’idaṃ bho Gotama”.|| ||

“Kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugā yena Brahmā sakkhi diṭṭho” ti?|| ||

“No h’idaṃ bho Gotama”.|| ||

“Kiṃ pana vāseṭṭha ye pi tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyath’īdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso Bhāradvājo vāseṭṭho Kassapo bhagu, te’pi evam āhaṃsu: mayame taṃ jānāma mayame taṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā’ti?”.|| ||

“No h’idaṃ bho Gotama.”|| ||

11. “Iti kira vāseṭṭha n’atthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇo pi yena Brahmā sakkhi diṭṭho.|| ||

N’atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyo pi yena Brahmā sakkhidiṭṭho.|| ||

N’atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariya-pācariyo pi yena Brahmā sakkhidiṭṭho.|| ||

N’atthi [239] koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugā yena Brahmā sakkhi diṭṭho-.|| ||

Ye pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyath’īdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso Bhāradvājo vāseṭṭho Kassapo bhagu, te’pi evam āhaṃsu: mayame taṃ jānāma mayame taṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā’ti.|| ||

Te vata tevijjā brāhmaṇā evam āhaṃsu: yaṃ mayaṃ na jānāma yaṃ na passāma, tassa sahavyatāya Maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā’ti.|| ||

12. Taṃ kim maññasi vāseṭṭha, tanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī” ti?|| ||

“Addhā kho bho Gotama, evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī” ti.|| ||

13. Sādhu vāseṭṭha.|| ||

Te vata vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahavyatāya Maggaṃ desessanti: ‘ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā’ti n’etaṃ ṭhānaṃ vijjati.|| ||

Seyyathā pi vāseṭṭha andhaveṇiparamparaṃ saṃsattā purimo pi na passati majjhimo pi na passati pacchimo pi na passati, evam eva kho vāseṭṭha andhaveṇūpamaṃ maññe tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ.|| ||

Purimo pi na [240] passati.|| ||

Majjhimo pi na passati.|| ||

Pacchimo pi na passati.|| ||

Tesamidaṃ tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ bhassakaṃ yeva sampajjati, nāmakaṃ yeva sampajjati.|| ||

Rittakaṃ yeva sampajjati, tucchakaṃ yeva sampajjati.|| ||

14. “Taṃ kim maññasi vāseṭṭha, passanti tevijjā brāhmaṇā candima-suriye aññe cāpi bahū janā, yato ca candima-suriyā uggacchanti, yattha ca ogacchanti, āyā canti, thomayanti, pañjalikā namassamānā anuparivattanti” ti?|| ||

“Evaṃ bho Gotama.|| ||

Passanti tevijjā brāhmaṇā candima-suriye aññe cāpi bahūjanā, yato ca candima-suriyā uggacchanti yattha ca ogacchanti, āyā canti, thomayanti, pañjalikā namassamānā anuparivattantī” ti.|| ||

15. “Taṃ kim maññasi vāseṭṭha, yaṃ passantī tevijjā brāhmaṇā candima-suriye aññe cāpi bahu-janā, yato ca candima-suriyā uggacchanti, yattha ca ogacchanti, āyā canti thomayanti pañjalikā namassamānā anuparivattanti, pahonti tevijjā brāhmaṇā candima-suriyānaṃ sahavyatāya Maggaṃ desetuṃ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa candima-suriyānaṃ sahavyatāyā” ti?|| ||

“No h’idaṃ bho Gotama.”.|| ||

16. Iti kira vāseṭṭha yaṃ passanti tevijjā brāhmaṇā candima-suriye, aññe cāpi bahū janā, yato ca candima-suriyā uggacchanti, yattha ca ogacchanti, āyā canti thomayanti pañjalikā namassamānā anuparivattanti, te’pi nappahonti candima-suriyānaṃ sahavyatāya Maggaṃ desetuṃ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa candima-suriyānaṃ sahavyatāyāti.|| ||

Kiṃ pana, na kira tevijjehi brāhmaṇehi Brahmā sakkhi diṭṭho.|| ||

Na pi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi Brahmā sakkhidiṭṭho.|| ||

Na pi kira tevijjānaṃ [241] brāhmaṇānaṃ ācariya-pācariyehi Brahmā sakkhidiṭṭho.|| ||

Na pi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugehi Brahmā sakkhidiṭṭho.|| ||

“Ye pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā poraṇaṃ manta-padaṃ gītaṃ pavuttaṃ samūhitaṃ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyath’īdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso Bhāradvājo māseṭṭho Kassapo bhagu.|| ||

Te pi na evam āhaṃsu: mayame taṃ jānāma, mayame taṃ passāma, yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā’ti.|| ||

Te vata tevijjā brahmaṇā evam āhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya Maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā” ti.|| ||

“Taṃ kim maññasi vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī” ti?|| ||

“Addhā kho bho Gotama evaṃ satte tevijjānaṃ brāhmaṇānaṃ appāṭīhīrakataṃ bhāsitaṃ sampajjatī” ti.|| ||

17. “Sādhu vāseṭṭha.|| ||

Te vata vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahavyatāya Maggaṃ desessanti: āyameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasabhavyatāyāti n’etaṃ ṭhānaṃ vijjatī’ti.|| ||

18. seyyathā pi vāseṭṭha puriso evaṃ vadeyya: ahaṃ kho yā imasmiṃ jana-pade jana-pada-kalyāṇi, taṃ icchāmi taṃ kāmemīti.|| ||

Tam enaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ jana-pada-kalyāṇiṃ icchasi kāmesi, jānāsi taṃ jana-pada-kalyāṇiṃ khattayī vā brāhmaṇī vā vessī vā suddī vā?’ ti iti puṭṭho ‘no’ti vadeyya tam enaṃ evaṃ vadeyyuṃ: “ambho purisa yaṃ tvaṃ jana-pada-kalyāṇiṃ na jānāsi, na passasi, [242] evaṃnāmā vā evaṃ-gottā vā, dīghā vā rassā vā majjhimā vā kā’ī vā sāmā vā maṅguracchavī vā’ti, amukasmiṃ gāme vā nigame vā nagare vā” ti.|| ||

Iti puṭṭho ‘no’ti vadeyya.|| ||

Tam enaṃ evaṃ vadeyyuṃ: “ambho purisa yaṃ tvaṃ na jānāsi, na passasi, taṃ tvaṃ icchasi kāmesī” ti.|| ||

Iti puṭṭho ‘āmo’ti vadeyya.|| ||

Taṃ kim maññasi vāseṭṭha nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī” ti?|| ||

“Addhā kho bho Gotama tassa purisassa appāṭībhīrakataṃ bhāsitaṃ sampajjatī” ti.|| ||

19. Evam eva kho vāseṭṭha na kira tevijjehi brāhmaṇehi Brahmā sakkhi diṭṭho.|| ||

Na pi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi Brahmā sakkhi diṭṭho.|| ||

Na pi kira tevijjānaṃ brāhmaṇānaṃ ācariya-pācariyehi Brahmā sakkhi diṭṭho.|| ||

Na pi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugehi Brahmā sakkhi diṭṭho.|| ||

Ye pi kira tevijjānaṃ brahmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyath’īdaṃ aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso Bhāradvājo vāseṭṭho Kassapo bhagu, te’pi na evam āhaṃsu: mayame taṃ jānāma mayame taṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā’ti.|| ||

Te vata tevijjā brāhmaṇā evam āhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya Maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā’ti.|| ||

Taṃ kim maññasi vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirakataṃ bhāsitaṃ sampajjatī” ti?|| ||

“Addhā kho bho Gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī” ti.|| ||

20. Sādhu vāseṭṭha.|| ||

Te vata vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahavyatāya [243] Maggaṃ desessanti: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā’ti n’etaṃ ṭhānaṃ vijjatī’ti.|| ||

21. seyyathā pi vāseṭṭha puriso cātu-m-mahā-pathe nisseṇiṃ kareyya pāsādassa ārohaṇāya, tam enaṃ evaṃ vadeyyuṃ: ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāyavā disāya pacchi-māya vā disāya uttarāya vā disāya, ucco vā nīco vā majjhimo vā’?Ti iti puṭṭho ‘no’ti vadeyya, tam enaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosī” ti?|| ||

Iti puṭṭho ‘āmo’ti vadeyya.|| ||

Taṃ kim maññasi vāseṭṭha, tanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī” ti?|| ||

“Addhā kho bho Gotama evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī” ti.|| ||

22. Evam eva kho vāseṭṭha na kira tevijjahi brāhmaṇehi Brahmā sakkhi diṭṭho na pi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi Brahmā sakkhi diṭṭho.|| ||

Na pi kira tevijjānaṃ brāhmaṇānaṃ ācariya-pācariyehi Brahmā sakkhi diṭṭho.|| ||

Na pi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugehi Brahmā sakkhi diṭṭho.|| ||

Ye pi kira tevijjānaṃ brahmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyath’īdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso Bhāradvājo vāseṭṭho Kassapo bhagu, te’pi na evam āhaṃsu: mayame taṃ jānāma mayame taṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā’ti.|| ||

Te vata tevijjā brāhmaṇā evam āhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya [244] Maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā’ti.|| ||

Taṃ kim maññasi vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirakataṃ bhāsitaṃ sampajjatī” ti?|| ||

“Addhā kho bho Gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī” ti.|| ||

23. Sādhu vāseṭṭha.|| ||

Te vata vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahavyatāya Maggaṃ desessanti: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā’ti n’etaṃ ṭhānaṃ vijjatī’ti.|| ||

24. seyyathā pi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṃ taritukāmo, so orime tīre ṭhito pārimaṃ tiraṃ avheyya: ehi pārāpāraṃ, ehi pārapāranti, taṃ kim maññasi vāseṭṭha api nu tassa purisassa avhāyanahetu vā āyā cana-hetu vā patthanāhetu vā abhinandanahetu vā aciravatiyā nadiyā pārimaṃ tīraṃ orimaṃ tīraṃ āgaccheyyā” ti?|| ||

“No h’idaṃ bho Gotama”.|| ||

25. Evam eva kho vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇa-karaṇā te dhamme samādāya vattamānā evam āhaṃsu: indamavhayāma, somamahvayāma, varuṇamavhayāma, īsānamavhayāma, pajāpatimavhayāma, brahamamavhayāma, mahindamavhayāma, yāmamavhayāmā’ti.|| ||

Te vata vāseṭṭha tevijjā [245] brāhmaṇā ye dhammā brāhmaṇakāraṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇa-karaṇā te dhamme samādāya vattamānā, avhānahetu vā āyā cana-hetu vā patthanāhetu vāabhinandanahetu vā kāyassa bhedā param maraṇā brahmuṇo sahavyupagā bhavissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

26. seyyathā pi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṃ taritukāmo, so orime tīre daḷhāya anduyā pacchābāhaṃ gāḷhabandhanaṃ baddho, taṃ kim maññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṃ tīraṃ gaccheyyā” ti?|| ||

“No h’idaṃ bho Gotama”.|| ||

27. “Evam eva kho vāseṭṭha pañc’ime kāma-guṇā ariyassa vinaye andū’ ti pi vuccanti bandhanantipi vuccanti.|| ||

Katame pañca? Cakkhu-viññeyya rūpā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.|| ||

Ghāṇaviññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.|| ||

Kāya-viññeyya phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.|| ||

Ime kho vāseṭṭha pañca kāma-guṇā ariyassa vinaye andū’ ti pi vuccanti bandhanan’ ti pi vuccanti.|| ||

Ime kho vāseṭṭha pañca kāma-guṇe tevijjā brāhmaṇā gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇa-paññā paribhuñjanti.|| ||

28. Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa-karaṇā te dhamme pahāya vattamānā, ye [246] dhammā abrāhmaṇa-karaṇā te dhamme samādāya vattamānā, pañca kāma-guṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇa-paññā paribhuñjannā kāmandu-bandhana-baddhā kāyassa bhedā param maraṇā brahmuno sabhavyupagā bhavissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

29. seyyathā pi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukamo, so orime tīre sasīsaṃ pārupitvā nipajjeyya, taṃ kim maññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṃ tīraṃ gaccheyyā ti.|| ||

“No h’idaṃ bho Gotama”.|| ||

30. Evam eva kho vāseṭṭha pañc’ime nīvaraṇā ariyassa vinaye āvaraṇā’ ti pi vuccanti, nīvaraṇā’ ti pi vuccanti, onāhā’ ti pi vuccanti.|| ||

Pariyonāhā’ ti pi vuccanti.|| ||

Katame pañca? Kāma-c-chanda-nīvaraṇaṃ vyāpāda-nīvaraṇaṃ thina-middha-nīvaraṇaṃ uddhacca-kukkucca-nīvaraṇaṃ vicikicchā-nīvaraṇaṃ.|| ||

Ime kho vāseṭṭha pañca-nīvaraṇā ariyassa vinaye āvaraṇā’ ti pi vuccanti, nīvaraṇā’ ti pi vuccanti, onāhā’ ti pi vuccanti, pariyonāhā’ ti pi vuccanti.|| ||

Imehi kho vāseṭṭha pañcahi nīvaraṇehi tevijjā brāhmaṇā āvuṭā nivuṭā ovuṭā pariyonaddhā.|| ||

Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa-karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇa-karaṇā te dhamme samādāya vattamānā, pañca nīvaraṇehi āvuṭā nivuṭā ovuṭā pariyonaddhā kāyassa bhedā param maraṇā brahmuṇo [247] sahavyupagā bhavissan’ ti pi n’etaṃ ṭhānaṃ vijjati.|| ||

31. Taṃ kim maññasi vāseṭṭha, kinti te sutaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:.|| ||

“Sapariggaho vā Brahmā apariggaho vā” ti.|| ||

“Apariggaho bho Gotama.”.|| ||

“Saveracitto vā averacitto vā” ti?|| ||

“Averacitto bho Gotama.”.|| ||

“Savyāpajjha-citto vā avyāpajjhacitto vā” ti?|| ||

“Avyāpajjha-citto bho Gotama.”.|| ||

“Saṅkiliṭṭha-citto vā asaṅkiliṭṭha-citto vā” ti?|| ||

“Asaṅkiliṭṭha-citto bho Gotama.”.|| ||

“Vasa-vatti vā avasavattī vā” ti?|| ||

“Vasa-vatti bho Gotama.”.|| ||

32. Taṃ kim maññasi vāseṭṭha, sapariggahā vā tevijjā brāhmaṇā apariggahā vā” ti?|| ||

“Sapariggahā bho Gotama.”.|| ||

“Saveracittā vā averacittā vā” ti?|| ||

“Saveracittā bho Gotama.”.|| ||

“Savyāpajjha-cittā vā avyāpajjha-cittā vā” ti?|| ||

“Savyāpajjha-cittā bho Gotama.”.|| ||

“Saṅkiliṭṭha-cittā vā asaṅkiliṭṭha-cittā vā” ti?|| ||

“Saṅkiliṭṭha-cittā bho Gotama.”.|| ||

“Vasavattī vā avasavattī vā” ti?|| ||

“Avasavattī bho Gotama.”.|| ||

33. Iti kira vāseṭṭha sapariggahā tevijjā brāhmaṇā.|| ||

Apariggaho Brahmā.|| ||

Api nu kho sapariggahānaṃ tevijjānaṃ brāhmaṇānaṃ apariggahena brahmunā saddhiṃ saṃsandati sametī” ti?|| ||

“No h’idaṃ bho Gotama.”.|| ||

Sādhu vāseṭṭha.|| ||

Te vata vāseṭṭha sapariggahā tevijjā brāhmaṇā kāyassa bhedā param maraṇā apariggahassa [248] brahmuno sahavyupagā bhavissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

34. Iti kira vāseṭṭha saveracittā tevijjā brāhmaṇā.|| ||

Averacitto Brahmā.|| ||

Api nukho averacittānaṃ tevijjāṃ brāhmaṇānaṃ averacittena brahmunā saddhiṃ saṃsandati sametī” ti?|| ||

“No h’idaṃ bho Gotama.”.|| ||

Sādhu vāseṭṭha.|| ||

Te vata vāseṭṭha saceracittā tevijjā brāhmaṇā kāyassa bhedā param maraṇā avera cittassa brahmuno sahavyupagā bhavissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

35. Iti kira vāseṭṭha savyāpajjha-cittā tevijjā brāhmaṇā.|| ||

Avyāpajjha-citto Brahmā.|| ||

Api nukho savyāpajjha-cittānaṃ tevijjānaṃ brahmaṇānaṃ avyāpajjha-cittena brahmunā saddhiṃ saṃsandati sametī” ti?|| ||

“No h’idaṃ bho Gotama.”.|| ||

Sādhu vāseṭṭha.|| ||

Te vata vāseṭṭha savyāpajjha-cittā tevijjā brāhmaṇā kāyassa bhedā param maraṇā avyāpajjha-cittassa brahmuno sahavyupagā bhavissantiti n’etaṃ ṭhānaṃ vijjati.|| ||

36. Iti kira vāseṭṭha saṃkiliṭṭha-cittā tevijjā brāhmaṇā.|| ||

Asaṃkiliṭṭha-citto Brahmā.|| ||

Api nu kho saṃkiliṭṭha-cittānaṃ tevijjānaṃ brāhmaṇānaṃ asaṃkiliṭṭha-cittena brahmunā saddhiṃ saṃsandati sametī” ti?|| ||

“No h’idaṃ bho Gotama.”.|| ||

Sādhu vāseṭṭha.|| ||

Te vata vāseṭṭha saṃkiliṭṭha-cittā tevijjā brāhmaṇā kāyassa bhedā param maraṇā asaṃkiliṭṭha-cittassa buhmuno sahavyupagā bhavissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

37. Iti kira vāseṭṭha avasavattī tevijjā brāhmaṇā.|| ||

Vasavattī Brahmā.|| ||

Api nu kho avasavattīnaṃ tevijjānaṃ brāhmaṇānaṃ vasavattinā brahmuno saddhiṃ saṃsandati sametī?’Ti.|| ||

“No h’idaṃ bho Gotama”.|| ||

Sādhu vāseṭṭha.|| ||

Te vata vāseṭṭha avasavatti tevijjā brāhmaṇā kāyassa bhedā param maraṇā vasavattissa brahmuno sahavyupagā bhavissantīti n’etaṃ ṭhānaṃ vijjati.|| ||

Idha kho pana te vāseṭṭha tevijjā brāhmaṇā āsīditvā saṃsīdanti, saṃsīditvā visādaṃ vā pāpuṇanti.|| ||

Sukkhataraṇaṃ maññe pataranti.|| ||

Tasmā idaṃ tevijjānaṃ brāhmaṇānaṃ tevijjaṃ iraṇan’ ti vuccati.|| ||

Tevijjaṃ vipinan’ ti pi vuccati.|| ||

Tevijjaṃ vyasanan’ ti pi vuccatī” ti.|| ||

38. Evaṃ vutte vāseṭṭho māṇavo Bhagavantaṃ etad avoca: “sutaṃ me taṃ bho Gotama, Samaṇo Gotamo brahmuno sahavyatāya Maggaṃ jānātī” ti.|| ||

Tiṃ kim maññasi vāseṭṭha āsanena ito manasākaṭaṃ, nayito dūre manasākaṭanti?”.|| ||

“Evaṃ bho Gotama.|| ||

Āsanena ito manasākaṭaṃ.|| ||

Nayito dūre manasākaṭanti.”.|| ||

39. Taṃ kim maññasi vāseṭṭha, idhassa puriso manasākaṭe jātavaddho, tam enaṃ manasākaṭato tāva-d-eva [249] avasaṭaṃ manasākaṭassa Maggaṃ puccheyyuṃ, siyā nu kho vāseṭṭha tassa purisassa manasākaṭe jātavaddhassa manasākaṭassa Maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā” ti?|| ||

“No h’idaṃ bho Gotama.|| ||

Taṃ kissa hetu? Asu hi bho Gotama puriso manasākaṭe jātavaddho.|| ||

Tassa sabbān’eva manasākaṭassa maggāni suviditānī” ti.|| ||

40. “Siyā kho vāseṭṭha tassa purisassa manasākaṭe jatavaddhassa manasākaṭassa Maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā, natth’eva Tathāgatassa Brahma-loke vā Brahma-loka-gāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā.|| ||

Brahmānañc’āhaṃ vāseṭṭha pajānāmi Brahma-lokañ ca Brahma-loka-gāminiñca paṭipadaṃ.|| ||

Yathāpaṭipanno Brahma-lokaṃ upapanno, tañ capajānāmī” ti.|| ||

41. Evaṃ vutte vāseṭṭho māṇavo Bhagavantaṃ etad avoca: “sutaṃ me taṃ bho Gotama ‘Samaṇo Gotamo brahmuno sahavyatāya Maggaṃ desetī’ti.|| ||

Sādhu no bhavaṃ Gotamo brahmuno sahavyatāya Maggaṃ desetu.|| ||

Ullumpatu bhavaṃ Gotamo brāhmaṇiṃ pajan” ti.|| ||

“Tena hi vāseṭṭha suṇāhi.|| ||

Sādhukaṃ mana-sikarohi.|| ||

Bhāsissāmī” ti.|| ||

“Tena hi vāseṭṭha suṇāhi.|| ||

Sādhukaṃ mana-sikarohi.|| ||

Bhāsissāmī” ti.|| ||

‘Evaṃ bho’ti kho vāseṭṭho māṇavo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:.|| ||

42. Idha vāseṭṭha Tathāgato loko uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū [250] anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ.|| ||

Brahma-cariyaṃ pakāseti.|| ||

43(29). Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati: ‘sambādho gharāvaso rajo-patho.|| ||

Abbhokāso pabbajjā.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkha-likhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ ti.|| ||

44. So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||

Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||

Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt’aññū sati-sampajaññesu samannāgato santuṭṭho.|| ||

45(29). Kathañ ca vāseṭṭha bhikkhu sīla-sampanno hoti? Idha vāseṭṭha bhikkhu pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti nihita-daṇḍo nihita-sattho lajjī dayā-panno.|| ||

Sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

Adinn’ādānaṃ pahāya adinn’ādānā paṭivirato hoti dinn’ādāyī dinna-pāṭikaṅkhī.|| ||

Athenena suci-bhūtena attanā viharati.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

Abrahma-cariyaṃ pahāya brahma-cārī hoti ārā-cārī virato methunā gāma-dhammā.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

Musā-vādaṃ pahāya musā-vādā paṭivirato hoti sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti.|| ||

Ito sutvā na amutra akkhātā imesaṃ bhedāya.|| ||

Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā samagg’ārāmo samagga-rato samagga-nandiṃ samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

Vācaṃ pahāya pharusāya vācāya paṭivirato hoti.|| ||

Yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā, tathā-rūpaṃ vācaṃ bhāsitā hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī.|| ||

Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

46(30). Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt’ūparato paṭivirato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmakamaṃsapaṭigggahaṇā paṭivirato hoti.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthigavassavaḷavā paṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyyapaheṇa gaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṃsa-kūṭa-mānakūṭā9 paṭivirato hoti.|| ||

Ukkoṭanavañ cananikatisāci yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

Cullasīlaṃ niṭṭhitaṃ.|| ||

47(31). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ bījagāma-bhūta-gāma-samārambhaṃ anuyuttā viharanti, seyyath’īdaṃ: mūla-bījaṃ khandha-bījaṃ phalu-bījaṃ agga-bījaṃ bijabījameva pañcamaṃ.|| ||

Iti vā iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

32. 48(32) Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ sannidhi-kāra-paribhogaṃ anuyuttā viharanti, seyyath’īdaṃ: anna-sannidhiṃ pāna-sannidhiṃ vattha-sannidhiṃ yāna-sannidhiṃ sayana-sannidhiṃ gandha-sannidhiṃ āmisa-sannidhiṃ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

49(33). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyath’īdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ Sobha-nagarakaṃ caṇḍālaṃ vaṃsaṃ dhopanakaṃ hatthi-yuddhaṃ assa-yuddhaṃ mahisa-yuddhaṃ usabha-yuddhaṃ aja-yuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍa-yuddhaṃ muṭṭhi-yuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

50(34). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ jūta-ppamāda-ṭ-ṭhān’ānuyogaṃ anuyuttā viharanti, seyyath’īdaṃ: aṭṭha-padaṃ dasa-padaṃ ākāsaṃ parihāra-pathaṃ santikaṃ khalikaṃ ghaṭikaṃ salāka-hatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkha-cikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathā-vajjaṃ.|| ||

Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān’ānuyogā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

51(35). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ uccā-sayana-mahā-sayanaṃ anuyuttā viharanti, seyyath’īdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ udda-lomiṃ ekanta-lomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatth’attharaṃ ass’attharaṃ rath’attharaṃ ajina-p-paveṇiṃ kādali-miga-pavara-pacc’attharaṇaṃ sa-uttara-c-chadaṃ ubhato-lohita-kūpadhānaṃ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

52(36). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ maṇḍana-vibhusana-ṭ-ṭhān’ānuyogaṃ anuyuttā viharanti, seyyath’īdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālā-vilepanaṃ mukkha-cuṇṇakaṃ mukhale-panaṃ hattha-bandhaṃ sikhā-bandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vāla-vījaniṃ odātāni vatthāni dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān’ānuyogā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

53(37). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ tiracchāna-kathaṃ anuyuttā viharanti, seyyath’īdaṃ: rāja-kathaṃ cora-kathaṃ mahāmatta-kathaṃ senā-kathaṃ bhaya-kathaṃ yuddha-kathaṃ anna-kathaṃ pāna-kathaṃ vattha-kathaṃ sayana-kathaṃ mālā-kathaṃ gandha-kathaṃ ñāti-kathaṃ yāna-kathaṃ gāma-kathaṃ nigama-kathaṃ nagara-kathaṃ jana-pada-kathaṃ itthi-kathaṃ purisa-kathaṃ (kumārakathaṃ kumārikathaṃ) sūra-kathaṃ visikhā-kathaṃ kumbha-ṭ-ṭhāna-kathaṃ pubba-peta-kathaṃ nānatta-kathaṃ lok’akkhāyikaṃ samudda-k-khāyikaṃ iti-bhav-ā-bhava-kathaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

54(38). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṃ anuyuttā viharanti, seyyath’īdaṃ: “na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi.|| ||

Ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi? Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno.|| ||

Sahitaṃ me, asahitaṃ te.|| ||

Pure vacanīyaṃ pacchā avaca.|| ||

Pacchā vacanīyaṃ pure avaca.|| ||

Āviciṇṇan4 te viparāvattaṃ.|| ||

Āropito te vādo.|| ||

Niggahīto tvam asi.|| ||

Cara vāda-p-pamokkhāya.|| ||

Nibbeṭhehi vā sace pahosī” ti.|| ||

Iti vā iti eva-rūpāya viggāhika-kathāya paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

55(39). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ dūteyya-pahiṇa-gamanānuyogamanuyruttā viharanti, seyyath’īdaṃ: raññaṃ rāja-mahāmattāṇaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ “idha gaccha.|| ||

Amutrāgaccha.|| ||

Idaṃ hara.|| ||

Amutra idaṃ āharā” ti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

56(40). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro.|| ||

Iti vā iti eva-rūpā kuhanalapanā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

Majjhimasīlaṃ niṭṭhitaṃ.|| ||

57(41). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti, seyyath’īdaṃ: aṅgaṃ nimittaṃ uppātaṃ supiṇaṃ lakkhaṇaṃ mūsikacchinnaṃ aggi-homaṃ dabbi-homaṃ thusa-homaṃ taṇḍula-homaṃ sappi-homaṃ tela-homaṃ mukha-homaṃ lohita-homaṃ aṅga-vijjā vatthu-vijjā khatta-vijjā siva-vijjā bhūta-vijjā bhuri-vijjā ahi-vijjā visa-vijjā vicchika-vijjā mūsika-vijjā sakuṇa-vijjā vāyasa-vijjā pakkajjhānaṃ sara-parittānaṃ miga-cakkaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

58(42). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti, seyyath’īdaṃ: maṇi-lakkhaṇaṃ vattha-lakkhaṇaṃ daṇḍa-lakkhaṇaṃ asi-lakkhaṇaṃ usu-lakkhaṇaṃ dhanu-lakkhaṇaṃ āvudha-lakkhaṇaṃ itthi-lakkhaṇaṃ purisa-lakkhaṇaṃ kumāra-lakkhaṇaṃ kumārilakkhaṇaṃ dāsa-lakkhaṇaṃ dāsilakkhaṇaṃ hatthi-lakkhaṇaṃ assa-lakkhaṇaṃ mahisa-lakkhaṇaṃ usabha-lakkhaṇaṃ go-lakkhaṇaṃ9 aja-lakkhaṇaṃ meṇḍa-lakkhaṇaṃ kukkuṭa-lakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhā-lakkhaṇaṃ kaṇṇikā-lakkhaṇaṃ kacchapa-lakkhaṇaṃ miga-lakkhaṇaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

59(43). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti seyyath’īdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati.|| ||

Iti imassa jayo bhavissati.|| ||

Imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

60(44). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath’īdaṃ: canda-ggāho bhavissati.|| ||

Suriyaggāho bhavissati.|| ||

Nakkhattagāho bhavissati.|| ||

Candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Ukkāpāto bhavissati.|| ||

Dīsāḍāho bhavissati.|| ||

Bhūmi-cālo bhavissati.|| ||

Deva-dundubhi bhavissati.|| ||

Candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.|| ||

Evaṃ-vipāko canda-ggāho bhavissati.|| ||

Evaṃ-vipāko suriya-ggāho bhavissati.|| ||

Evaṃ-vipāko nakkhatta-ggāho bhavissati.|| ||

Evaṃvipākaṃ candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃvipākaṃ candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃvipākaṃ nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃvipākaṃ nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ-vipāko ukkā-pāto bhavissati.|| ||

Evaṃ-vipāko disā-ḍāho bhavissati.|| ||

Evaṃ-vipāko bhūmi-cālo bhavissati.|| ||

Evaṃ-vipāko deva-dundūbhi bhavissati.|| ||

Evaṃ-vipāko candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

61(45). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath’īdaṃ: subbuṭṭhikā bhavissati.|| ||

Dubbuṭṭhikā bhavissati.|| ||

Subhikkhaṃ bhavissati.|| ||

Dubbhikkhaṃ bhavissati.|| ||

Khemaṃ bhavissati.|| ||

Bhayaṃ bhavissati.|| ||

Rogo bhavissati.|| ||

Ārogyaṃ bhavissati.|| ||

Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā ājīvena paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

62(46).|| ||

Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath’īdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhaga-karaṇaṃ dubbhaga-karaṇaṃ viruddha-gabbha-karaṇaṃ jivhā-nittha-d-danaṃ hanu-saṃhananaṃ hatth-ā-bhijappanaṃ hanu-jappanaṃ kaṇṇa-jappanaṃ ādāsa-pañhaṃ kumāripañhaṃ deva-pañhaṃ ādicc’upaṭṭhānaṃ mahat’upaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

63(47). Yathā vā pan’eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath’īdaṃ: santi-kammaṃ paṇidhi-kammaṃ bhūtakammaṃ bhuri-kammaṃ vassa-kammaṃ vossa-kammaṃ vatthu-kammaṃ vatthu-parikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddha-virecanaṃ adho-virecanaṃ sīsa-virecanaṃ kaṇṇa-telaṃ netta-tappanaṃ natthu-kammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ salla-kattiyaṃ dāraka-tikicchā mūla-bhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi’ssa hoti sīlasmiṃ.|| ||

64(48). Sa kho so vāseṭṭha bhikkhu evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yad idaṃ sīlasaṃvarato.|| ||

Seyyathā pi vāseṭṭha khattiyo muddhā-vasitto nihatapaccāmitto na kuto ci bhayaṃ samanupassati yad idaṃ pacca-t-thikato, evam eva kho vāseṭṭha bhikkhu evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yad idaṃ sīlasaṃvarato.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho vāseṭṭha bhikkhu sīla-sampanno hoti.|| ||

65(49). Kathañ ca vāseṭṭha bhikkhu indriyesu gutta-dvāro hoti? Idha vāseṭṭha bhikkhu cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ cakkhu’ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati cakkhu’ndriyaṃ.|| ||

Cakkhundriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ sot’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati sot’indriyaṃ.|| ||

Sotindriye saṃvaraṃ āpajjati.|| ||

Ghāṇena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati ghāṇindriyaṃ.|| ||

Ghāṇindriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ jivh’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati jivh’indriyaṃ.|| ||

Jivhindriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ kāy’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati kāy’indriyaṃ.|| ||

Kāyindriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ man’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati man’indriyaṃ.|| ||

Man’indriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho vāseṭḍha bhikkhu indriyesu gutta-dvāro hoti.|| ||

50. Kathañ ca vāseṭṭha bhikkhu sati-sampajaññena samannāgato hoti? Idha vāseṭṭha bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Ālokite vilokite sampajāna-kārī hoti.|| ||

Samiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṃ kho vāseṭṭha bhikkhu sati-sampajaññena samannāgato hoti.|| ||

67(51). Kathañ ca vāseṭṭha bhikkhu santuṭṭho hoti? Idha vāseṭṭha bhikkhu santuṭṭho hoti kāya-parihāriyena cīvarena kucchiparihāriyena piṇḍa-pātena.|| ||

So yena yen’eva pakkamati samādāyeva pakkamati.|| ||

Seyyathā pi vāseṭṭha pakkhi sakuṇo yena yen’eva ḍeti sapattabhāro’va ḍeti, evam eva kho vāseṭṭha bhikkhu santuṭṭho hoti kāya-parihāriyena cīvarena kucchiparihāriyena piṇḍa-pātena.|| ||

So yena yen’eva pakkamati samādāyeva pakkamati.|| ||

Evaṃ kho vāseṭṭha bhikkhu santuṭṭho hoti.|| ||

68(52). So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṃvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ sen’āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

69(53). So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati.|| ||

Abhijjhāya cittaṃ parisodheti.|| ||

vyāpāda-padosaṃ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||

vyāpāda-padosā cittaṃ parisodheti.|| ||

Thīna-middhaṃ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno.|| ||

Thīna-middhā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasanta-citto.|| ||

Uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati akathaṃ-kathī kusalesu dhammesu.|| ||

Vicikicchāya cittaṃ parisodheti.|| ||

54. seyyathā pi vāseṭṭha puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā c’assa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evam assa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ.|| ||

Tassa me te kammantā samijjhiṃsu.|| ||

So’haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ.|| ||

Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā” ti.|| ||

So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ-|| ||

71(55). seyyathā pi vāseṭṭha puriso ābādhiko assa dukkhito bāḷha-gilāno, bhattaṃ c’assa na c-chādeyya, na c’assa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañ c’assa chādeyya, siyā c’assa kāye balamattā, tassa evam assa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷha-gilāno.|| ||

Bhattaṃ ca me nacchādesi.|| ||

Nacassa me āsi kāye balamattā.|| ||

So’mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti.|| ||

Atthi ca me kāye balamattā” ti.|| ||

So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ-|| ||

72(56). seyyathā pi vāseṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā avyayena, na c’assa kiñci bhogānaṃ vayo, tassa evam assa: “ahaṃ kho pubbe bandhanāgāre baddho ahosi.|| ||

So’mhi etarahi tamhā bandhanāgārā mutto sotthinā avyayena.|| ||

N’atthi ca me kiñci bhogānaṃ vayo” ti.|| ||

So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ-|| ||

73(57). seyyathā pi vāseṭṭha puriso dāso assa anattādhīno parādhīno na yenakām’aṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakām’aṅgamo, tassa evam assa: “ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakām’aṅgamo, so’mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakām’aṅgamo” ti.|| ||

So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ-|| ||

74(59). seyyathā pi vāseṭṭha puriso sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evam assa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So’mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayan” ti.|| ||

So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ-|| ||

75(60). Evam eva kho vāseṭṭha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhāna-maggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati.|| ||

Seyyathā pi vāseṭṭha ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evam eva kho vāseṭṭha bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.|| ||

76(61). Tass’ime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddhakāyo sukhaṃ vedeti.|| ||

Sukhino cittaṃ samādhiyati.|| ||

77. So mettā-saha-gatena cetasā ekaṃ disaṃ eritvā [251] viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Seyyathā pi vāseṭṭha balavā saṅkhadhamo appakasiren’eva cātud-disaṃ sarena viññāpeyya, evam eva kho vāseṭṭha evaṃ bhāvitāya mettāya ceto-vimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati.|| ||

Ayam pi kho vāseṭṭha brahmuno sahavyatāya Maggo.|| ||

78. Puna ca paraṃ vāseṭṭha bhikkhu karuṇā-saha-gatena cetasā ekaṃ disaṃ eritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Seyyathā pi vāseṭṭha saṅkhadhamo appakasiren’eva cātud-disaṃ sarena viññāpeyya, evam eva kho vāseṭṭha evaṃ bhāvitāya mettāya ceto-vimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati.|| ||

Ayam pi kho vāseṭṭha brahmuno sahavyatāya Maggo.|| ||

79. Puna ca paraṃ vāseṭṭha bhikkhu muditā-saha-gatena cetasā ekaṃ disaṃ eritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Seyyathā pi vāseṭṭha balavā saṅkhadhamo appakasiren’eva cātud-disaṃ sarena viññāpeyya, evam eva kho vāseṭṭha evaṃ bhāvitāya mettāya ceto-vimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati.|| ||

Ayam pi kho vāseṭṭha brahmuno sahavyatāya Maggo.|| ||

80. Puna ca paraṃ vāseṭṭha bhikkhu upekkhā-saha-gatena cetasā ekaṃ disaṃ eritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Seyyathā pi vāseṭṭha balavā saṅkhadhamo appakasiren’eva cātud-disaṃ sarena viññāpeyya, evam eva kho vāseṭṭha evaṃ bhāvitāya mettāya ceto-vimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati.|| ||

Ayam pi kho vāseṭṭha brahmuno sahavyatāya Maggo.|| ||

81. Taṃ kiṃ maññasi vāseṭṭha? Evaṃ vihārī bhikkhu sapariggaho vā apariggaho vā” ti?|| ||

“Apariggaho bho Gotama.”|| ||

“Saveracitto vā averacitto vā” ti?|| ||

“Averacitto bho Gotama.”|| ||

“Savyāpajjha citto vā avyāpajjha-citto vā” ti?|| ||

“Avyāpajjha citto bho Gotama”|| ||

“Saṃkiliṭṭhacitto vā asaṃkiliṭṭha-citto vā” ti?|| ||

“Asaṃkiliṭṭha-citto bho Gotama.”|| ||

“Vasa-vatti vā avasavattī vā” ti?|| ||

“Vasa-vatti bho Gotama.”|| ||

82. [252] iti kira vāseṭṭha apariggaho bhikkhu.|| ||

Apariggaho Brahmā.|| ||

Api nu kho apariggahassa bhikkhuno apariggahena brahmunā saddhiṃ saṃsandati sametī” ti?|| ||

“Evaṃ bho Gotama.”|| ||

“Sādhu vāseṭṭha.|| ||

So vata vāseṭṭha apariggabho bhikkhu kāyassa bhedā param maraṇā apariggahassa brahmuno sahavyupago bhavissatīti ṭhāname taṃ vijjati.”|| ||

83. Iti kira vāseṭṭha averacitto bhikkhu.|| ||

Averacitto Brahmā.|| ||

Api nu kho averacittassa bhikkhuno averacittena brahmunā saddhiṃ saṃsandati sametī” ti?|| ||

“Evaṃ bho Gotama.”|| ||

“Sādhu vāseṭṭha.|| ||

So vata vāseṭṭha averacitto bhikkhu kāyassa bhedā param maraṇā averacitgassa brahmuno sahavyupago bhavissatīti ṭhāname taṃ vijjati.”|| ||

84. Iti kira vāseṭṭha avyāpajjha-citto bhikkhu.|| ||

Avyāpajjhacitto Brahmā.|| ||

Api nu kho avyāpajjha-cittassa bhikkhuno avyāpajjha-cittena brahmunā saddhiṃ saṃsandati sametī” ti?|| ||

“Evaṃ bho Gotama”|| ||

“Sādhu vāseṭṭha.|| ||

So vata vāseṭṭha avyāpajjha-citto bhikkhu kāyassa bhedā param maraṇā avyāpajjhacitgassa brahmuno sahavyupago bhavissatīti ṭhāname taṃ vijjati.”|| ||

85. Iti kira vāseṭṭha asaṃkiliṭṭha-citto bhikkhu.|| ||

Asaṃkiliṭṭha-citto Brahmā.|| ||

Api nu kho asaṃkiliṭṭha-cittassa bhikkhuno asaṃkiliṭṭha-cittena brahmunā saddhiṃ saṃsandati sametī” ti?|| ||

“Evaṃ bho Gotama”|| ||

“Sādhu vāseṭṭha.|| ||

So vata vāseṭṭha asaṃkiliṭṭha-citto bhikkhu kāyassa bhedā param maraṇā asaṃkiliṭṭhacitgassa brahmuno sahavyupago bhavissatīti ṭhāname taṃ vijjati.”|| ||

86. Iti kira vāseṭṭha vasattī bhikkhu.|| ||

Vasavattī Brahmā.|| ||

Api nu kho vasavattissa bhikkhuno vasavattinā brahmunā saddhiṃ saṃsandati sametī” ti?|| ||

“Evaṃ bho Gotama”|| ||

“Sādhu vāseṭṭha.|| ||

So vata vāseṭṭha vasavattī bhikkhu kāyassa bhedā param maraṇā vasavattissa brahmuno sahavyupago bhavissatīti ṭhāname taṃ vijjati.”|| ||

87. Evaṃ vutte vāseṭṭhaBhāradvājā māṇavā Bhagavantaṃ etad avocuṃ: “abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭi-c-channaṃ vā vivareyya, mūḷhassa vā Maggaṃ ācikkheyya, andha-kāre vā telappajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintīti, evam eva bhotā Gotamena aneka-pariyāyena dhammo pakisito.|| ||

Ete mayaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāma Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsake ne bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupete saraṇaṃgate” ti.|| ||

Tevijjasuttaṃ niṭṭhitaṃ terasamaṃ.

Nguồn : Source link https://obo.genaud.net/

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 187