MN 1: Mūla-Pariyā’ya Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 1

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Namo Tassa Bhagavato Arahato Sammā Sambuddhassa

 


[1]

[1][chlm][pts][ntbb][than][olds][upal] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Ukkaṭṭhāyaṃ viharati SuBhagavane sālarājamūle.|| ||

Tatra kho Bhagavā bhikkhu āmantesi|| ||

“Bhikkhavo” ti.|| ||

“Bhadante” ti||
te bhikkhu Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

[2][pts][bodh][than][olds][upal] “Sabba-Dhamma-Mūla-Pariyā’ya vo bhikkhave desessāmi,||
taṃ suṇātha||
sādhukaṃ manasi-karotha,||
bhāsissāmī” ti.|| ||

“Evam-bhante” ti kho to bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad-avoca:|| ||

[3][pts][bodh][than][olds][upal] “Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto||
paṭhaviṃ paṭhavito sañjānāti,||
paṭhaviṃ paṭhavito saññātvā paṭhaviṃ maññāti,||
paṭhaviyā maññāti,||
paṭhavito maññāti,||
‘Paṭhaviṃ-me’ ti maññāti,||
paṭhaviṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[4][pts][bodh][than][olds][upal] Āpaṃ āpato sañjānāti,||
āpaṃ āpato saññātvā āpaṃ maññāti,||
āpasmiṃ maññāti,||
āpato maññāti,||
‘Āpaṃ-me’ ti maññāti,||
āpaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[5][pts][bodh][than][olds][upal] Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ maññāti,||
tejasmiṃ maññāti,||
tejato maññāti,||
‘Tejaṃ-me’ ti maññāti,||
tejaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[6][pts][bodh][than][olds][upal] Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ maññāti,||
vāyasmiṃ maññāti,||
vāyato maññāti,||
‘Vāyaṃ-me’ ti maññāti,||
vāyaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

Apariññātaṃ tas- [2] sāti vadāmi.|| ||

[7][pts][bodh][than][olds][upal] Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte maññāti,||
bhūtesu maññāti,||
bhūtato maññāti,||
‘Bhūte-me’ ti maññāti,||
bhūte abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[8][pts][bodh][than][olds][upal] Deve devato sañjānāti,||
deve devato saññātvā deve maññāti,||
devesu maññāti,||
devato maññāti,||
‘Deve-me’ ti maññāti,||
deve abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[9][pts][bodh][than][olds][upal] Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ maññāti,||
Pajāpatismim maññāti,||
Pajāpatito maññāti,||
‘Pajāpatim-me’ ti maññāti,||
Pajāpatiṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[10][pts][bodh][than][olds][upal] Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ maññāti,||
Brahmani maññāti,||
Brahmato maññāti,||
‘Brahmaṃ-me’ ti maññāti,||
Brahmaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[11][pts][bodh][than][olds][upal] Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare maññāti,||
Ābhassaresu maññāti,||
Ābhassa-rato maññāti,||
‘Ābhassare-me’ ti maññāti,||
Ābhassare abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[12][pts][bodh][than][olds][upal] Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe maññāti,||
Subhakiṇṇesu maññāti,||
Subhakiṇṇato maññāti,||
‘Subhakiṇṇe-me’ ti maññāti,||
Subhakiṇṇe abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[13][pts][bodh][than][olds][upal] Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale maññāti,||
Vehapphalesu maññāti,||
Vehapphalato maññāti,||
‘Vehapphale-me’ ti maññāti,||
Vehapphale abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[14][pts][bodh][than][olds][upal] Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ maññāti,||
Abhibhusmim maññāti,||
Abhibhuto maññāti,||
‘Abhibhuṃ-me’ ti maññāti,||
Abhibhuṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[15][pts][bodh][than][olds][upal] Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato sañjānāti,||
Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato saññātvā Ākāsanañ-c’āyatanaṃ maññāti,||
Ākāsanañ-c’āyatanasmiṃ maññāti,||
Ākāsanañ-c’āyatanato maññāti,||
‘Ākāsanañ-c’āyatanaṃ-me’ ti maññāti,||
Ākāsanañ-c’āyatanaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[16][pts][bodh][than][olds][upal] Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato sañjānāti,||
Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato saññātvā [3] Viññāṇañ-c’āyatanaṃ maññāti,||
Viññāṇañ-c’āyatanasmiṃ maññāti,||
Viññāṇañ-c’āyatanato maññāti,||
‘Viññāṇañ-c’āyatanaṃ-me’ ti maññāti,||
Viññāṇañ-c’āyatanaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[17][pts][bodh][than][olds][upal] Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ maññāti,||
ākiñcāññāyatanasmiṃ maññāti,||
ākiñcāññāyatanato maññāti,||
‘Ākiñcāññāyatanaṃ-me’ ti maññāti,||
ākiñcāññāyatanaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[18][pts][bodh][than][olds][upal] N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato sañjānāti,||
N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato saññātvā N’eva-saññā-nā-saññ’āyatanaṃ maññāti,||
N’eva-saññā-nā-saññ’āyatanasmiṃ maññāti,||
N’eva-saññā-nā-saññ’āyatanato maññāti,||
‘N’eva-saññā-nā-saññ’āyatanaṃ-me’ ti maññāti,||
N’eva-saññā-nā-saññ’āyatanaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[19][pts][bodh][than][olds][upal] Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ maññāti,||
diṭṭhasmiṃ maññāti,||
diṭṭhato maññāti,||
‘Diṭṭhaṃ-me’ ti maññāti,||
diṭṭhaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[20][pts][bodh][than][olds][upal] Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ maññāti,||
sutasmiṃ maññāti,||
sutato maññāti,||
‘Sutaṃ-me’ ti maññāti,||
sutaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[21][pts][bodh][than][olds][upal] Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ maññāti,||
mutasmiṃ maññāti,||
mutato maññāti,||
‘Mutaṃ-me’ ti maññāti,||
mutaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[22][pts][bodh][than][olds][upal] Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ maññāti,||
viññātasmiṃ maññāti,||
viññātato maññāti,||
‘Viññātaṃ-me’ ti maññāti,||
viññātaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[23][pts][bodh][than][olds][upal] Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ maññāti,||
ekattasmiṃ maññāti,||
ekattato maññāti,||
‘Ekattaṃ-me’ ti maññāti,||
ekattaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[24][pts][bodh][than][olds][upal] Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ maññāti,||
nānatatasmiṃ maññāti,||
nānatato maññāti,||
‘Nānataṃ-me’ ti maññāti,||
nānataṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[25][pts][bodh][than][olds][upal] Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ maññāti,||
sabbas- [4] miṃ maññāti,||
sabbato maññāti,||
‘Sabbaṃ-me’ ti maññāti,||
sabbaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

[26][pts][bodh][than][olds][upal] Nibbānaṃ Nibbānato sañjānāti,||
Nibbānaṃ Nibbānato maññāti,||
Nibbānaṃ maññāti Nibbānasmiṃ maññāti,||
Nibbānato maññāti,||
‘Nibbānaṃ-me’ ti maññāti,||
Nibbānaṃ abhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Apariññātaṃ tassā’ ti vadāmi.|| ||

 

§

 

[27-50][pts][bodh][than][olds][upal] Yo pi so bhikkhave bhikkhu sekho appattaṃānaso anuttaraṃ yoga-k-khemaṃ patthayamāno viharati,||
so pi paṭhaviṃ paṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ mā maññi,||
paṭhaviyā mā maññi,||
paṭhavito mā maññi,||
‘Paṭhavim-me’ ti mā maññi,||
paṭhaviṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ mā maññi,||
āpasmiṃ mā maññi,||
āpato mā maññi,||
‘Āpaṃ-me’ ti mā maññi,||
āpaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Tejaṃ tejato abhijānāti,||
tejaṃ tejato abhiññāya tejaṃ mā maññi,||
tejasmiṃ mā maññi,||
tejato mā maññi,||
‘Tejaṃ-me’ ti mā maññi,||
tejaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Vāyaṃ vāyato abhijānāti,||
vāyaṃ vayato abhiññāya vāyaṃ mā maññi,||
vāyasmiṃ mā maññi,||
vāyato mā maññi,||
‘Vāyaṃ-me’ ti mā maññi,||
vāyaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

Pariññeyyam tassāti vadāmi.|| ||

Bhūte bhūtato abhijānāti,||
bhūte bhūtato abhiññāya bhūte mā maññi,||
bhūtesu mā maññi,||
bhūtato mā maññi,||
‘Bhūte-me’ ti mā maññi,||
bhūte mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Deve devato abhijānāti,||
deve devato abhiññāya deve mā maññi,||
devesu mā maññi,||
devato mā maññi,||
‘Deve-me’ ti mā maññi,||
deve mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Pajāpatiṃ Pajāpatito abhijānāti,||
Pajāpatiṃ Pajāpatito abhiññāya Pajāpatiṃ mā maññi,||
Pajāpatismim mā maññi,||
Pajāpatito mā maññi,||
‘Pajāpatim-me’ ti mā maññi,||
Pajāpatiṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Brahmaṃ Brahmato abhijānāti,||
Brahmaṃ Brahmato abhiññāya Brahmaṃ mā maññi,||
Brahmani mā maññi,||
Brahmato mā maññi,||
‘Brahmaṃ-me’ ti mā maññi,||
Brahmaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Ābhassare Ābhassare abhijānāti,||
Ābhassare Ābhassare abhiññāya Ābhassare mā maññi,||
Ābhassaresu mā maññi,||
Ābhassa-rato mā maññi,||
‘Ābhassare-me’ ti mā maññi,||
Ābhassare mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Subhakiṇṇe Subhakiṇṇato abhijānāti,||
Subhakiṇṇe Subhakiṇṇato abhiññāya Subhakiṇṇe mā maññi,||
Subhakiṇṇesu mā maññi,||
Subhakiṇṇato mā maññi,||
‘Subhakiṇṇe-me’ ti mā maññi,||
Subhakiṇṇe mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Vehapphale Vehapphalato abhijānāti,||
Vehapphale Vehapphalato abhiññāya Vehapphale mā maññi,||
Vehapphalesu mā maññi,||
Vehapphalato mā maññi,||
‘Vehapphale-me’ ti mā maññi,||
Vehapphale mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Abhibhuṃ Abhibhūto abhijānāti,||
Abhibhuṃ Abhibhūto abhiññāya Abhibhuṃ mā maññi,||
Abhibhusmim mā maññi,||
Abhibhuto mā maññi,||
‘Abhibhuṃ-me’ ti mā maññi,||
Abhibhuṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato abhijānāti,||
Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato abhiññāya Ākāsanañ-c’āyatanaṃ mā maññi,||
Ākāsanañ-c’āyatanasmiṃ mā maññi,||
Ākāsanañ-c’āyatanato mā maññi,||
‘Ākāsanañ-c’āyatanaṃ-me’ ti mā maññi,||
Ākāsanañ-c’āyatanaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato abhijānāti,||
Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato abhiññāya Viññāṇañ-c’āyatanaṃ mā maññi,||
Viññāṇañ-c’āyatanasmiṃ mā maññi,||
Viññāṇañ-c’āyatanato mā maññi,||
‘Viññāṇañ-c’āyatanaṃ-me’ ti mā maññi,||
Viññāṇañ-c’āyatanaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato abhijānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato abhiññāya ākiñcāññāyatanaṃ mā maññi,||
ākiñcāññāyatanasmiṃ mā maññi,||
ākiñcāññāyatanato mā maññi,||
‘Ākiñcāññāyatanaṃ-me’ ti mā maññi,||
ākiñcāññāyatanaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato abhijānāti,||
N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato abhiññāya N’eva-saññā-nā-saññ’āyatanaṃ mā maññi,||
N’eva-saññā-nā-saññ’āyatanasmiṃ mā maññi,||
N’eva-saññā-nā-saññ’āyatanato mā maññi,||
‘N’eva-saññā-nā-saññ’āyatanaṃ-me’ ti mā maññi,||
N’eva-saññā-nā-saññ’āyatanaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Diṭṭhaṃ diṭṭhato abhijānāti,||
diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ mā maññi,||
diṭṭhasmiṃ mā maññi,||
diṭṭhato mā maññi,||
‘Diṭṭhaṃ-me’ ti mā maññi,||
diṭṭhaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Sutaṃ sutato abhijānāti,||
sutaṃ sutato abhiññāya sutaṃ mā maññi,||
sutasmiṃ mā maññi,||
sutato mā maññi,||
‘Sutaṃ-me’ ti mā maññi,||
sutaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Mutaṃ mutato abhijānāti,||
mutaṃ mutato abhiññāya mutaṃ mā maññi,||
mutasmiṃ mā maññi,||
mutato mā maññi,||
‘Mutaṃ-me’ ti mā maññi,||
mutaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Viññātaṃ viññātato abhijānāti,||
viññātaṃ viññātato abhiññāya viññātaṃ mā maññi,||
viññātasmiṃ mā maññi,||
viññātato mā maññi,||
‘Viññātaṃ-me’ ti mā maññi,||
viññātaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Ekattaṃ ekattato abhijānāti,||
ekattaṃ ekattato abhiññāya ekattaṃ mā maññi,||
ekattasmiṃ mā maññi,||
ekattato mā maññi,||
‘Ekattaṃ-me’ ti mā maññi,||
ekattaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Nānataṃ nānattato abhijānāti,||
nānataṃ nānattato abhiññāya nānataṃ mā maññi,||
nānatatasmiṃ mā maññi,||
nānatato mā maññi,||
‘Nānataṃ-me’ ti mā maññi,||
nānataṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Sabbaṃ sabbato abhijānāti,||
sabbaṃ sabbato abhiññāya sabbaṃ mā maññi,||
sabbasmiṃ mā maññi,||
sabbato mā maññi,||
‘Sabbaṃ-me’ ti mā maññi,||
sabbaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ mā maññi,||
Nibbānasmiṃ mā maññi,||
Nibbānato mā maññi,||
‘Nibbānaṃ-me’ ti mā maññi,||
Nibbānaṃ mā abhinandi.|| ||

Taṃ kissa hetu?|| ||

‘Pariññeyyam tassā’ ti vadāmi.|| ||

 

§

 

[51-74][pts][bodh][than][olds][upal] Yo pi so bhikkhave bhikkhu arahaṃ khīṇ’āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṃyojano samma-d-aññā vimutto,||
so pi paṭhaviṃ paṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññāti,||
paṭhaviyā na maññāti,||
paṭhavito na maññāti,||
‘Paṭhavim-me’ ti na maññāti,||
paṭhaviṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ na maññāti,||
āpasmiṃ na maññāti,||
āpato na maññāti,||
‘Āpaṃ-me’ ti na maññāti,||
āpaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ na maññāti,||
tejasmiṃ na maññāti,||
tejato na maññāti,||
‘Tejaṃ-me’ ti na maññāti,||
tejaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ na maññāti,||
vāyasmiṃ na maññāti,||
vāyato na maññāti,||
‘Vāyaṃ-me’ ti na maññāti,||
vāyaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Pariññātaṃ tassāti vadāmi.|| ||

Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte na maññāti,||
bhūtesu na maññāti,||
bhūtato na maññāti,||
‘Bhūte-me’ ti na maññāti,||
bhūte n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Deve devato sañjānāti,||
deve devato saññātvā deve na maññāti,||
devesu na maññāti,||
devato na maññāti,||
‘Deve-me’ ti na maññāti,||
deve n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ na maññāti,||
Pajāpatismim na maññāti,||
Pajāpatito na maññāti,||
‘Pajāpatim-me’ ti na maññāti,||
Pajāpatiṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ na maññāti,||
Brahmani na maññāti,||
Brahmato na maññāti,||
‘Brahmaṃ-me’ ti na maññāti,||
Brahmaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare na maññāti,||
Ābhassaresu na maññāti,||
Ābhassa-rato na maññāti,||
‘Ābhassare-me’ ti na maññāti,||
Ābhassare n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe na maññāti,||
Subhakiṇṇesu na maññāti,||
Subhakiṇṇato na maññāti,||
‘Subhakiṇṇe-me’ ti na maññāti,||
Subhakiṇṇe n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale na maññāti,||
Vehapphalesu na maññāti,||
Vehapphalato na maññāti,||
‘Vehapphale-me’ ti na maññāti,||
Vehapphale n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ na maññāti,||
Abhibhusmim na maññāti,||
Abhibhuto na maññāti,||
‘Abhibhuṃ-me’ ti na maññāti,||
Abhibhuṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato sañjānāti,||
Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato saññātvā Ākāsanañ-c’āyatanaṃ na maññāti,||
Ākāsanañ-c’āyatanasmiṃ na maññāti,||
Ākāsanañ-c’āyatanato na maññāti,||
‘Ākāsanañ-c’āyatanaṃ-me’ ti na maññāti,||
Ākāsanañ-c’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato sañjānāti,||
Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato saññātvā Viññāṇañ-c’āyatanaṃ na maññāti,||
Viññāṇañ-c’āyatanasmiṃ na maññāti,||
Viññāṇañ-c’āyatanato na maññāti,||
‘Viññāṇañ-c’āyatanaṃ-me’ ti na maññāti,||
Viññāṇañ-c’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ na maññāti,||
ākiñcāññāyatanasmiṃ na maññāti,||
ākiñcāññāyatanato na maññāti,||
‘Ākiñcāññāyatanaṃ-me’ ti na maññāti,||
ākiñcāññāyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato sañjānāti,||
N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato saññātvā N’eva-saññā-nā-saññ’āyatanaṃ na maññāti,||
N’eva-saññā-nā-saññ’āyatanasmiṃ na maññāti,||
N’eva-saññā-nā-saññ’āyatanato na maññāti,||
‘N’eva-saññā-nā-saññ’āyatanaṃ-me’ ti na maññāti,||
N’eva-saññā-nā-saññ’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ na maññāti,||
diṭṭhasmiṃ na maññāti,||
diṭṭhato na maññāti,||
‘Diṭṭhaṃ-me’ ti na maññāti,||
diṭṭhaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ na maññāti,||
sutasmiṃ na maññāti,||
sutato na maññāti,||
‘Sutaṃ-me’ ti na maññāti,||
sutaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ na maññāti,||
mutasmiṃ na maññāti,||
mutato na maññāti,||
‘Mutaṃ-me’ ti na maññāti,||
mutaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ na maññāti,||
viññātasmiṃ na maññāti,||
viññātato na maññāti,||
‘Viññātaṃ-me’ ti na maññāti,||
viññātaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ na maññāti,||
ekattasmiṃ na maññāti,||
ekattato na maññāti,||
‘Ekattaṃ-me’ ti na maññāti,||
ekattaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ na maññāti,||
nānatatasmiṃ na maññāti,||
nānatato na maññāti,||
‘Nānataṃ-me’ ti na maññāti,||
nānataṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ na maññāti,||
sabbasmiṃ na maññāti,||
sabbato na maññāti,||
‘Sabbaṃ-me’ ti na maññāti,||
sabbaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ na maññāti,||
Nibbānasmiṃ na maññāti,||
Nibbānato na maññāti,||
‘Nibbānaṃ-me’ ti na maññāti,||
Nibbānaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ tassā’ ti vadāmi.|| ||

 

§

 

[75-98][pts][bodh][than][olds][upal] Yo pi so bhikkhave bhikkhu arahaṃ khīṇ’āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṃyojano samma-d-aññā vimutto,||
so pi paṭhaviṃ pa- [5] ṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññāti,||
paṭhaviyā na maññāti,||
paṭhavito na maññāti,||
‘Paṭhavim-me’ ti na maññāti,||
paṭhaviṃ n’ābbhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ na maññāti,||
āpasmiṃ na maññāti,||
āpato na maññāti,||
‘Āpaṃ-me’ ti na maññāti,||
āpaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ na maññāti,||
tejasmiṃ na maññāti,||
tejato na maññāti,||
‘Tejaṃ-me’ ti na maññāti,||
tejaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ na maññāti,||
vāyasmiṃ na maññāti,||
vāyato na maññāti,||
‘Vāyaṃ-me’ ti na maññāti,||
vāyaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Pariññātaṃ tassāti vadāmi.|| ||

Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte na maññāti,||
bhūtesu na maññāti,||
bhūtato na maññāti,||
‘Bhūte-me’ ti na maññāti,||
bhūte n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Deve devato sañjānāti,||
deve devato saññātvā deve na maññāti,||
devesu na maññāti,||
devato na maññāti,||
‘Deve-me’ ti na maññāti,||
deve n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ na maññāti,||
Pajāpatismim na maññāti,||
Pajāpatito na maññāti,||
‘Pajāpatim-me’ ti na maññāti,||
Pajāpatiṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ na maññāti,||
Brahmani na maññāti,||
Brahmato na maññāti,||
‘Brahmaṃ-me’ ti na maññāti,||
Brahmaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare na maññāti,||
Ābhassaresu na maññāti,||
Ābhassa-rato na maññāti,||
‘Ābhassare-me’ ti na maññāti,||
Ābhassare n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe na maññāti,||
Subhakiṇṇesu na maññāti,||
Subhakiṇṇato na maññāti,||
‘Subhakiṇṇe-me’ ti na maññāti,||
Subhakiṇṇe n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale na maññāti,||
Vehapphalesu na maññāti,||
Vehapphalato na maññāti,||
‘Vehapphale-me’ ti na maññāti,||
Vehapphale n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ na maññāti,||
Abhibhusmim na maññāti,||
Abhibhuto na maññāti,||
‘Abhibhuṃ-me’ ti na maññāti,||
Abhibhuṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato sañjānāti,||
Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato saññātvā Ākāsanañ-c’āyatanaṃ na maññāti,||
Ākāsanañ-c’āyatanasmiṃ na maññāti,||
Ākāsanañ-c’āyatanato na maññāti,||
‘Ākāsanañ-c’āyatanaṃ-me’ ti na maññāti,||
Ākāsanañ-c’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato sañjānāti,||
Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato saññātvā Viññāṇañ-c’āyatanaṃ na maññāti,||
Viññāṇañ-c’āyatanasmiṃ na maññāti,||
Viññāṇañ-c’āyatanato na maññāti,||
‘Viññāṇañ-c’āyatanaṃ-me’ ti na maññāti,||
Viññāṇañ-c’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ na maññāti,||
ākiñcāññāyatanasmiṃ na maññāti,||
ākiñcāññāyatanato na maññāti,||
‘Ākiñcāññāyatanaṃ-me’ ti na maññāti,||
ākiñcāññāyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato sañjānāti,||
N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato saññātvā N’eva-saññā-nā-saññ’āyatanaṃ na maññāti,||
N’eva-saññā-nā-saññ’āyatanasmiṃ na maññāti,||
N’eva-saññā-nā-saññ’āyatanato na maññāti,||
‘N’eva-saññā-nā-saññ’āyatanaṃ-me’ ti na maññāti,||
N’eva-saññā-nā-saññ’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ na maññāti,||
diṭṭhasmiṃ na maññāti,||
diṭṭhato na maññāti,||
‘Diṭṭhaṃ-me’ ti na maññāti,||
diṭṭhaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ na maññāti,||
sutasmiṃ na maññāti,||
sutato na maññāti,||
‘Sutaṃ-me’ ti na maññāti,||
sutaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ na maññāti,||
mutasmiṃ na maññāti,||
mutato na maññāti,||
‘Mutaṃ-me’ ti na maññāti,||
mutaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ na maññāti,||
viññātasmiṃ na maññāti,||
viññātato na maññāti,||
‘Viññātaṃ-me’ ti na maññāti,||
viññātaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ na maññāti,||
ekattasmiṃ na maññāti,||
ekattato na maññāti,||
‘Ekattaṃ-me’ ti na maññāti,||
ekattaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ na maññāti,||
nānatatasmiṃ na maññāti,||
nānatato na maññāti,||
‘Nānataṃ-me’ ti na maññāti,||
nānataṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ na maññāti,||
sabbasmiṃ na maññāti,||
sabbato na maññāti,||
‘Sabbaṃ-me’ ti na maññāti,||
sabbaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ na maññāti,||
Nibbānasmiṃ na maññāti,||
Nibbānato na maññāti,||
‘Nibbānaṃ-me’ ti na maññāti,||
Nibbānaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā rāgassa vīta-rāgattā.|| ||

 

§

 

[99-122][pts][bodh][than][olds][upal] Yo pi so bhikkhave bhikkhu arahaṃ khīṇ’āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṃyojano samma-d-aññā vimutto,||
so pi paṭhaviṃ paṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññāti,||
paṭhaviyā na maññāti,||
paṭhavito na maññāti,||
‘Paṭhavim-me’ ti na maññāti,||
paṭhaviṃ n’ābbhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ na maññāti,||
āpasmiṃ na maññāti,||
āpato na maññāti,||
‘Āpaṃ-me’ ti na maññāti,||
āpaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ na maññāti,||
tejasmiṃ na maññāti,||
tejato na maññāti,||
‘Tejaṃ-me’ ti na maññāti,||
tejaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ na maññāti,||
vāyasmiṃ na maññāti,||
vāyato na maññāti,||
‘Vāyaṃ-me’ ti na maññāti,||
vāyaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Pariññātaṃ tassāti vadāmi.|| ||

Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte na maññāti,||
bhūtesu na maññāti,||
bhūtato na maññāti,||
‘Bhūte-me’ ti na maññāti,||
bhūte n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Deve devato sañjānāti,||
deve devato saññātvā deve na maññāti,||
devesu na maññāti,||
devato na maññāti,||
‘Deve-me’ ti na maññāti,||
deve n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ na maññāti,||
Pajāpatismim na maññāti,||
Pajāpatito na maññāti,||
‘Pajāpatim-me’ ti na maññāti,||
Pajāpatiṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ na maññāti,||
Brahmani na maññāti,||
Brahmato na maññāti,||
‘Brahmaṃ-me’ ti na maññāti,||
Brahmaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare na maññāti,||
Ābhassaresu na maññāti,||
Ābhassa-rato na maññāti,||
‘Ābhassare-me’ ti na maññāti,||
Ābhassare n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe na maññāti,||
Subhakiṇṇesu na maññāti,||
Subhakiṇṇato na maññāti,||
‘Subhakiṇṇe-me’ ti na maññāti,||
Subhakiṇṇe n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale na maññāti,||
Vehapphalesu na maññāti,||
Vehapphalato na maññāti,||
‘Vehapphale-me’ ti na maññāti,||
Vehapphale n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ na maññāti,||
Abhibhusmim na maññāti,||
Abhibhuto na maññāti,||
‘Abhibhuṃ-me’ ti na maññāti,||
Abhibhuṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato sañjānāti,||
Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato saññātvā Ākāsanañ-c’āyatanaṃ na maññāti,||
Ākāsanañ-c’āyatanasmiṃ na maññāti,||
Ākāsanañ-c’āyatanato na maññāti,||
‘Ākāsanañ-c’āyatanaṃ-me’ ti na maññāti,||
Ākāsanañ-c’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato sañjānāti,||
Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato saññātvā Viññāṇañ-c’āyatanaṃ na maññāti,||
Viññāṇañ-c’āyatanasmiṃ na maññāti,||
Viññāṇañ-c’āyatanato na maññāti,||
‘Viññāṇañ-c’āyatanaṃ-me’ ti na maññāti,||
Viññāṇañ-c’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ na maññāti,||
ākiñcāññāyatanasmiṃ na maññāti,||
ākiñcāññāyatanato na maññāti,||
‘Ākiñcāññāyatanaṃ-me’ ti na maññāti,||
ākiñcāññāyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato sañjānāti,||
N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato saññātvā N’eva-saññā-nā-saññ’āyatanaṃ na maññāti,||
N’eva-saññā-nā-saññ’āyatanasmiṃ na maññāti,||
N’eva-saññā-nā-saññ’āyatanato na maññāti,||
‘N’eva-saññā-nā-saññ’āyatanaṃ-me’ ti na maññāti,||
N’eva-saññā-nā-saññ’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ na maññāti,||
diṭṭhasmiṃ na maññāti,||
diṭṭhato na maññāti,||
‘Diṭṭhaṃ-me’ ti na maññāti,||
diṭṭhaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ na maññāti,||
sutasmiṃ na maññāti,||
sutato na maññāti,||
‘Sutaṃ-me’ ti na maññāti,||
sutaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ na maññāti,||
mutasmiṃ na maññāti,||
mutato na maññāti,||
‘Mutaṃ-me’ ti na maññāti,||
mutaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ na maññāti,||
viññātasmiṃ na maññāti,||
viññātato na maññāti,||
‘Viññātaṃ-me’ ti na maññāti,||
viññātaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ na maññāti,||
ekattasmiṃ na maññāti,||
ekattato na maññāti,||
‘Ekattaṃ-me’ ti na maññāti,||
ekattaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ na maññāti,||
nānatatasmiṃ na maññāti,||
nānatato na maññāti,||
‘Nānataṃ-me’ ti na maññāti,||
nānataṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ na maññāti,||
sabbasmiṃ na maññāti,||
sabbato na maññāti,||
‘Sabbaṃ-me’ ti na maññāti,||
sabbaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ na maññāti,||
Nibbānasmiṃ na maññāti,||
Nibbānato na maññāti,||
‘Nibbānaṃ-me’ ti na maññāti,||
Nibbānaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā dosassa vīta-dosattā.|| ||

 

§

 

[123-146][pts][bodh][than][olds][upal] Yo pi so bhikkhave bhikkhu arahaṃ khīṇ’āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṃyojano samma-d-aññā vimutto,||
so pi paṭhaviṃ paṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññāti,||
paṭhaviyā na maññāti,||
paṭhavito na maññāti,||
‘Paṭhavim-me’ ti na maññāti,||
paṭhaviṃ n’ābbhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ na maññāti,||
āpasmiṃ na maññāti,||
āpato na maññāti,||
‘Āpaṃ-me’ ti na maññāti,||
āpaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ na maññāti,||
tejasmiṃ na maññāti,||
tejato na maññāti,||
‘Tejaṃ-me’ ti na maññāti,||
tejaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ na maññāti,||
vāyasmiṃ na maññāti,||
vāyato na maññāti,||
‘Vāyaṃ-me’ ti na maññāti,||
vāyaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Pariññātaṃ tassāti vadāmi.|| ||

Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte na maññāti,||
bhūtesu na maññāti,||
bhūtato na maññāti,||
‘Bhūte-me’ ti na maññāti,||
bhūte n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Deve devato sañjānāti,||
deve devato saññātvā deve na maññāti,||
devesu na maññāti,||
devato na maññāti,||
‘Deve-me’ ti na maññāti,||
deve n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ na maññāti,||
Pajāpatismim na maññāti,||
Pajāpatito na maññāti,||
‘Pajāpatim-me’ ti na maññāti,||
Pajāpatiṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ na maññāti,||
Brahmani na maññāti,||
Brahmato na maññāti,||
‘Brahmaṃ-me’ ti na maññāti,||
Brahmaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare na maññāti,||
Ābhassaresu na maññāti,||
Ābhassa-rato na maññāti,||
‘Ābhassare-me’ ti na maññāti,||
Ābhassare n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe na maññāti,||
Subhakiṇṇesu na maññāti,||
Subhakiṇṇato na maññāti,||
‘Subhakiṇṇe-me’ ti na maññāti,||
Subhakiṇṇe n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale na maññāti,||
Vehapphalesu na maññāti,||
Vehapphalato na maññāti,||
‘Vehapphale-me’ ti na maññāti,||
Vehapphale n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ na maññāti,||
Abhibhusmim na maññāti,||
Abhibhuto na maññāti,||
‘Abhibhuṃ-me’ ti na maññāti,||
Abhibhuṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato sañjānāti,||
Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato saññātvā Ākāsanañ-c’āyatanaṃ na maññāti,||
Ākāsanañ-c’āyatanasmiṃ na maññāti,||
Ākāsanañ-c’āyatanato na maññāti,||
‘Ākāsanañ-c’āyatanaṃ-me’ ti na maññāti,||
Ākāsanañ-c’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato sañjānāti,||
Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato saññātvā Viññāṇañ-c’āyatanaṃ na maññāti,||
Viññāṇañ-c’āyatanasmiṃ na maññāti,||
Viññāṇañ-c’āyatanato na maññāti,||
‘Viññāṇañ-c’āyatanaṃ-me’ ti na maññāti,||
Viññāṇañ-c’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ na maññāti,||
ākiñcāññāyatanasmiṃ na maññāti,||
ākiñcāññāyatanato na maññāti,||
‘Ākiñcāññāyatanaṃ-me’ ti na maññāti,||
ākiñcāññāyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato sañjānāti,||
N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato saññātvā N’eva-saññā-nā-saññ’āyatanaṃ na maññāti,||
N’eva-saññā-nā-saññ’āyatanasmiṃ na maññāti,||
N’eva-saññā-nā-saññ’āyatanato na maññāti,||
‘N’eva-saññā-nā-saññ’āyatanaṃ-me’ ti na maññāti,||
N’eva-saññā-nā-saññ’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ na maññāti,||
diṭṭhasmiṃ na maññāti,||
diṭṭhato na maññāti,||
‘Diṭṭhaṃ-me’ ti na maññāti,||
diṭṭhaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ na maññāti,||
sutasmiṃ na maññāti,||
sutato na maññāti,||
‘Sutaṃ-me’ ti na maññāti,||
sutaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ na maññāti,||
mutasmiṃ na maññāti,||
mutato na maññāti,||
‘Mutaṃ-me’ ti na maññāti,||
mutaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ na maññāti,||
viññātasmiṃ na maññāti,||
viññātato na maññāti,||
‘Viññātaṃ-me’ ti na maññāti,||
viññātaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ na maññāti,||
ekattasmiṃ na maññāti,||
ekattato na maññāti,||
‘Ekattaṃ-me’ ti na maññāti,||
ekattaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ na maññāti,||
nānatatasmiṃ na maññāti,||
nānatato na maññāti,||
‘Nānataṃ-me’ ti na maññāti,||
nānataṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ na maññāti,||
sabbasmiṃ na maññāti,||
sabbato na maññāti,||
‘Sabbaṃ-me’ ti na maññāti,||
sabbaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ na maññāti,||
Nibbānasmiṃ na maññāti,||
Nibbānato na maññāti,||
‘Nibbānaṃ-me’ ti na maññāti,||
Nibbānaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Khayā mohassa vīta-ṃohattā.|| ||

 

§

 

[147-170][pts][bodh][than][olds][upal] Tathāgato pi bhikkhave||
arahaṃ||
Sammā Sambuddho||
paṭhaviṃ paṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññāti,||
paṭhaviyā na maññāti,||
paṭhavito na maññāti,||
‘Paṭhavim-me’ ti na maññāti,||
paṭhaviṃ nābbhinan- [6] dati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ na maññāti,||
āpasmiṃ na maññāti,||
āpato na maññāti,||
‘Āpaṃ-me’ ti na maññāti,||
āpaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ na maññāti,||
tejasmiṃ na maññāti,||
tejato na maññāti,||
‘Tejaṃ-me’ ti na maññāti,||
tejaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ na maññāti,||
vāyasmiṃ na maññāti,||
vāyato na maññāti,||
‘Vāyaṃ-me’ ti na maññāti,||
vāyaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

Pariññātaṃ tassāti vadāmi.|| ||

Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte na maññāti,||
bhūtesu na maññāti,||
bhūtato na maññāti,||
‘Bhūte-me’ ti na maññāti,||
bhūte n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Deve devato sañjānāti,||
deve devato saññātvā deve na maññāti,||
devesu na maññāti,||
devato na maññāti,||
‘Deve-me’ ti na maññāti,||
deve n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ na maññāti,||
Pajāpatismim na maññāti,||
Pajāpatito na maññāti,||
‘Pajāpatim-me’ ti na maññāti,||
Pajāpatiṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ na maññāti,||
Brahmani na maññāti,||
Brahmato na maññāti,||
‘Brahmaṃ-me’ ti na maññāti,||
Brahmaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare na maññāti,||
Ābhassaresu na maññāti,||
Ābhassa-rato na maññāti,||
‘Ābhassare-me’ ti na maññāti,||
Ābhassare n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe na maññāti,||
Subhakiṇṇesu na maññāti,||
Subhakiṇṇato na maññāti,||
‘Subhakiṇṇe-me’ ti na maññāti,||
Subhakiṇṇe n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale na maññāti,||
Vehapphalesu na maññāti,||
Vehapphalato na maññāti,||
‘Vehapphale-me’ ti na maññāti,||
Vehapphale n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ na maññāti,||
Abhibhusmim na maññāti,||
Abhibhuto na maññāti,||
‘Abhibhuṃ-me’ ti na maññāti,||
Abhibhuṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato sañjānāti,||
Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato saññātvā Ākāsanañ-c’āyatanaṃ na maññāti,||
Ākāsanañ-c’āyatanasmiṃ na maññāti,||
Ākāsanañ-c’āyatanato na maññāti,||
‘Ākāsanañ-c’āyatanaṃ-me’ ti na maññāti,||
Ākāsanañ-c’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato sañjānāti,||
Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato saññātvā Viññāṇañ-c’āyatanaṃ na maññāti,||
Viññāṇañ-c’āyatanasmiṃ na maññāti,||
Viññāṇañ-c’āyatanato na maññāti,||
‘Viññāṇañ-c’āyatanaṃ-me’ ti na maññāti,||
Viññāṇañ-c’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ na maññāti,||
ākiñcāññāyatanasmiṃ na maññāti,||
ākiñcāññāyatanato na maññāti,||
‘Ākiñcāññāyatanaṃ-me’ ti na maññāti,||
ākiñcāññāyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato sañjānāti,||
N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato saññātvā N’eva-saññā-nā-saññ’āyatanaṃ na maññāti,||
N’eva-saññā-nā-saññ’āyatanasmiṃ na maññāti,||
N’eva-saññā-nā-saññ’āyatanato na maññāti,||
‘N’eva-saññā-nā-saññ’āyatanaṃ-me’ ti na maññāti,||
N’eva-saññā-nā-saññ’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ na maññāti,||
diṭṭhasmiṃ na maññāti,||
diṭṭhato na maññāti,||
‘Diṭṭhaṃ-me’ ti na maññāti,||
diṭṭhaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ na maññāti,||
sutasmiṃ na maññāti,||
sutato na maññāti,||
‘Sutaṃ-me’ ti na maññāti,||
sutaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ na maññāti,||
mutasmiṃ na maññāti,||
mutato na maññāti,||
‘Mutaṃ-me’ ti na maññāti,||
mutaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ na maññāti,||
viññātasmiṃ na maññāti,||
viññātato na maññāti,||
‘Viññātaṃ-me’ ti na maññāti,||
viññātaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ na maññāti,||
ekattasmiṃ na maññāti,||
ekattato na maññāti,||
‘Ekattaṃ-me’ ti na maññāti,||
ekattaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ na maññāti,||
nānatatasmiṃ na maññāti,||
nānatato na maññāti,||
‘Nānataṃ-me’ ti na maññāti,||
nānataṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ na maññāti,||
sabbasmiṃ na maññāti,||
sabbato na maññāti,||
‘Sabbaṃ-me’ ti na maññāti,||
sabbaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ na maññāti,||
Nibbānasmiṃ na maññāti,||
Nibbānato na maññāti,||
‘Nibbānaṃ-me’ ti na maññāti,||
Nibbānaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Pariññātaṃ Tathāgatassā’ ti vadāmi.|| ||

 

§

 

[171-194][pts][bodh][than][olds][upal] Tathāgato pi bhikkhave||
arahaṃ||
Sammā Sambuddho||
paṭhaviṃ paṭhavito abhijānāti,||
paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññāti,||
paṭhaviyā na maññāti,||
paṭhavito na maññāti,||
‘Paṭhavim-me’ ti na maññāti,||
paṭhaviṃ n’ābbhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Āpaṃ āpato abhijānāti,||
āpaṃ āpato abhiññāya āpaṃ na maññāti,||
āpasmiṃ na maññāti,||
āpato na maññāti,||
‘Āpaṃ-me’ ti na maññāti,||
āpaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Tejaṃ tejato sañjānāti,||
tejaṃ tejato saññātvā tejaṃ na maññāti,||
tejasmiṃ na maññāti,||
tejato na maññāti,||
‘Tejaṃ-me’ ti na maññāti,||
tejaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Vāyaṃ vāyato sañjānāti,||
vāyaṃ vayato saññātvā vāyaṃ na maññāti,||
vāyasmiṃ na maññāti,||
vāyato na maññāti,||
‘Vāyaṃ-me’ ti na maññāti,||
vāyaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Bhūte bhūtato sañjānāti,||
bhūte bhūtato saññātvā bhūte na maññāti,||
bhūtesu na maññāti,||
bhūtato na maññāti,||
‘Bhūte-me’ ti na maññāti,||
bhūte n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Deve devato sañjānāti,||
deve devato saññātvā deve na maññāti,||
devesu na maññāti,||
devato na maññāti,||
‘Deve-me’ ti na maññāti,||
deve n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Pajāpatiṃ Pajāpatito sañjānāti,||
Pajāpatiṃ Pajāpatito saññātvā Pajāpatiṃ na maññāti,||
Pajāpatismim na maññāti,||
Pajāpatito na maññāti,||
‘Pajāpatim-me’ ti na maññāti,||
Pajāpatiṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Brahmaṃ Brahmato sañjānāti,||
Brahmaṃ Brahmato saññātvā Brahmaṃ na maññāti,||
Brahmani na maññāti,||
Brahmato na maññāti,||
‘Brahmaṃ-me’ ti na maññāti,||
Brahmaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Ābhassare Ābhassare sañjānāti,||
Ābhassare Ābhassare saññātvā Ābhassare na maññāti,||
Ābhassaresu na maññāti,||
Ābhassa-rato na maññāti,||
‘Ābhassare-me’ ti na maññāti,||
Ābhassare n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Subhakiṇṇe Subhakiṇṇato sañjānāti,||
Subhakiṇṇe Subhakiṇṇato saññātvā Subhakiṇṇe na maññāti,||
Subhakiṇṇesu na maññāti,||
Subhakiṇṇato na maññāti,||
‘Subhakiṇṇe-me’ ti na maññāti,||
Subhakiṇṇe n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Vehapphale Vehapphalato sañjānāti,||
Vehapphale Vehapphalato saññātvā Vehapphale na maññāti,||
Vehapphalesu na maññāti,||
Vehapphalato na maññāti,||
‘Vehapphale-me’ ti na maññāti,||
Vehapphale n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Abhibhuṃ Abhibhūto sañjānāti,||
Abhibhuṃ Abhibhūto saññātvā Abhibhuṃ na maññāti,||
Abhibhusmim na maññāti,||
Abhibhuto na maññāti,||
‘Abhibhuṃ-me’ ti na maññāti,||
Abhibhuṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato sañjānāti,||
Ākāsanañ-c’āyatanaṃ Ākāsanañ-c’āyatanato saññātvā Ākāsanañ-c’āyatanaṃ na maññāti,||
Ākāsanañ-c’āyatanasmiṃ na maññāti,||
Ākāsanañ-c’āyatanato na maññāti,||
‘Ākāsanañ-c’āyatanaṃ-me’ ti na maññāti,||
Ākāsanañ-c’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato sañjānāti,||
Viññāṇañ-c’āyatanaṃ Viññānañ-c’āyatanato saññātvā Viññāṇañ-c’āyatanaṃ na maññāti,||
Viññāṇañ-c’āyatanasmiṃ na maññāti,||
Viññāṇañ-c’āyatanato na maññāti,||
‘Viññāṇañ-c’āyatanaṃ-me’ ti na maññāti,||
Viññāṇañ-c’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Ākiñcāññāyatanaṃ ākiñcāññāyatanato sañjānāti,||
ākiñcāññāyatanaṃ ākiñcāññāyatanato saññātvā ākiñcāññāyatanaṃ na maññāti,||
ākiñcāññāyatanasmiṃ na maññāti,||
ākiñcāññāyatanato na maññāti,||
‘Ākiñcāññāyatanaṃ-me’ ti na maññāti,||
ākiñcāññāyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato sañjānāti,||
N’eva-saññā-nā-saññ’āyatanaṃ N’eva-saññā-nā-saññ’āyatanato saññātvā N’eva-saññā-nā-saññ’āyatanaṃ na maññāti,||
N’eva-saññā-nā-saññ’āyatanasmiṃ na maññāti,||
N’eva-saññā-nā-saññ’āyatanato na maññāti,||
‘N’eva-saññā-nā-saññ’āyatanaṃ-me’ ti na maññāti,||
N’eva-saññā-nā-saññ’āyatanaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Diṭṭhaṃ diṭṭhato sañjānāti,||
diṭṭhaṃ diṭṭhato saññātvā diṭṭhaṃ na maññāti,||
diṭṭhasmiṃ na maññāti,||
diṭṭhato na maññāti,||
‘Diṭṭhaṃ-me’ ti na maññāti,||
diṭṭhaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Sutaṃ sutato sañjānāti,||
sutaṃ sutato saññātvā sutaṃ na maññāti,||
sutasmiṃ na maññāti,||
sutato na maññāti,||
‘Sutaṃ-me’ ti na maññāti,||
sutaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Mutaṃ mutato sañjānāti,||
mutaṃ mutato saññātvā mutaṃ na maññāti,||
mutasmiṃ na maññāti,||
mutato na maññāti,||
‘Mutaṃ-me’ ti na maññāti,||
mutaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Viññātaṃ viññātato sañjānāti,||
viññātaṃ viññātato saññātvā viññātaṃ na maññāti,||
viññātasmiṃ na maññāti,||
viññātato na maññāti,||
‘Viññātaṃ-me’ ti na maññāti,||
viññātaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Ekattaṃ ekattato sañjānāti,||
ekattaṃ ekattato saññātvā ekattaṃ na maññāti,||
ekattasmiṃ na maññāti,||
ekattato na maññāti,||
‘Ekattaṃ-me’ ti na maññāti,||
ekattaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Nānataṃ nānattato sañjānāti,||
nānataṃ nānattato saññātvā nānataṃ na maññāti,||
nānatatasmiṃ na maññāti,||
nānatato na maññāti,||
‘Nānataṃ-me’ ti na maññāti,||
nānataṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Sabbaṃ sabbato sañjānāti,||
sabbaṃ sabbato saññātvā sabbaṃ na maññāti,||
sabbasmiṃ na maññāti,||
sabbato na maññāti,||
‘Sabbaṃ-me’ ti na maññāti,||
sabbaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Nibbānaṃ Nibbānato abhijānāti,||
Nibbānaṃ Nibbānato abhiññāya Nibbānaṃ na maññāti,||
Nibbānasmiṃ na maññāti,||
Nibbānato na maññāti,||
‘Nibbānaṃ-me’ ti na maññāti,||
Nibbānaṃ n’ābhinandati.|| ||

Taṃ kissa hetu?|| ||

‘Nandī dukkhassa mūlan’ ti iti viditvā,||
‘bhavā jāti,||
bhūtassa jarā-maraṇan’ ti.|| ||

Tasmātiha bhikkhave||
‘Tathāgato sabbaso tanhānam khayā||
virāgā nirodhā||
cāgā paṭinissaggā||
anuttaraṃ sammā-sambodhim abhisambuddho’ ti vadāmi.|| ||

Idam avoca Bhagavā.|| ||

Na te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Mūla-Pariyā’ya Suttaṃ

 

[ More Mulapariyaya Resources ]



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 7

Post Views: 567