Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 101

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[214]

[1][chlm][pts][than][upal][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati devadahaṃ nāma Sakkānaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo’ ti.|| ||

“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Santi, bhikkhave, eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino: ‘yaṅkiñc’āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ pubbekatahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ti evaṃ-vādino bhikkhave Nigaṇṭhā.|| ||

Evaṃ vādāhaṃ bhikkhave,||
Nigaṇṭhe upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āvuso Nigaṇṭhā evaṃ-vādino evaṃ-diṭṭhino ‘yaṅkiñc’āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ pubbekatahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā1 navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ ti.|| ||

Te ce me bhikkhave,||
Nigaṇṭhā evaṃ puṭṭhā āmāti paṭijānanti: tyāhaṃ evaṃ vadāmi: ‘kiṃ pana tumhe āvuso Nigaṇṭhā,||
jānātha.|| ||

Ahuvamheva mayaṃ pubbe,||
na nāhuvamhā’ ti.|| ||

No h’idaṃ āvuso.|| ||

Kiṃ pana tumhe āvuso Nigaṇṭhā,||
jānātha: akaramheva mayaṃ pubbe pāpa-kammaṃ na nākaramhā’ ti.|| ||

No h’idaṃ āvuso.|| ||

Kiṃ pana tumhe āvuso Nigaṇṭhā jānātha eva-rūpaṃ vā pāpa-kammaṃ akaramhā’ ti.|| ||

No h’idaṃ āvuso.|| ||

Kiṃ pana tumhe āvuso Nigaṇṭhā,||
jānātha: ettakaṃ vā dukkhaṃ nijjiṇṇaṃ,||
ettakaṃ vā dukkhaṃ nijjiretabbaṃ1 ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ ti.|| ||

[215] No h’idaṃ āvuso.|| ||

Kiṃ pana tumhe āvuso Nigaṇṭhā,||
jānātha: diṭṭhe’va dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadan’ ti.|| ||

No h’idaṃ āvuso.|| ||

Iti kira tumhe āvuso Nigaṇṭhā,||
na jānātha:|| ||

‘Ahuvamheva mayaṃ pubbe na nāhuvamhā’ ti.|| ||

Na jānātha ‘akaramheva mayaṃ pubbe pāpa-kammaṃ na nākaramhā’ ti.|| ||

Na jānātha,||
‘eva-rūpaṃ vā eva-rūpaṃ vā pāpa-kammaṃ akaramhā’ ti.|| ||

Na jānātha ‘ettakaṃ vā dukkhaṃ nijjiṇṇaṃ,||
ettakaṃ vā dukkhaṃ nijjiretabbaṃ1,||
ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ ti.|| ||

Na jānātha: diṭṭhe’va dhamme akusalānaṃ dhammānaṃ pahānaṃ,||
kusalānaṃ dhammānaṃ upasampadaṃ.|| ||

Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ na kallamassa veyyākaraṇāya: “yaṅkiñc’āyaṃ purisa-puggalo paṭisaṃvedeti,||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbaṃ taṃ pubbe katahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī” ti.|| ||

Sace tumhe āvuso Nigaṇṭhā,||
jāneyyātha ahuvamheva mayaṃ pubbe na nāhuvamhā’ ti.|| ||

Jāneyyātha akaramheva mayaṃ pubbe pāpa-kammaṃ na nākaramhā’ ti.|| ||

Jāneyyātha ‘eva-rūpaṃ vā eva-rūpaṃ vā pāpa-kammaṃ akaramhā’ti,||
jāneyyātha ‘ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ,1 ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ ti.|| ||

Jāneyyātha ‘diṭṭhe’va dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ,||
evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallamassa veyyākaraṇāya: “yaṅkiñc’āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbaṃ taṃ pubbekatahetu.|| ||

Iti purāṇānaṃ [216] kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī” ti.|| ||

Seyyathā pi āvuso Nigaṇṭhā,||
puriso sallena viddho assa savisena gā’hūpalepanena,||
so sallassapi vedanā-hetu dukkhā tippā kaṭukā vedanā vediyeyya.|| ||

Tassa mitt-ā-maccā ñātisā-lohitā bhisakkaṃ salla-kattaṃ upaṭṭh-ā-peyyuṃ.|| ||

Tassa so bhisakko salla-katto satthena vaṇa-mukhaṃ parikanteyya.|| ||

So satthena pi vaṇa-mukhassa parikantana-hetu dukkhā tippā kaṭukā vedanā vediyeyya.|| ||

Tassa so bhisakko salla-katto esaniyā sallaṃ eseyya.|| ||

So esaniyāpi sallassa esanā hetu dukkhā tippā kaṭukā vedanā vediyeyya,||
tassa so bhisakko salla-katto sallaṃ abbaheyya.|| ||

So sallassapi abbahana-hetu dukkhā tippā kaṭukā vedanā vediyeyya.|| ||

Tassa so bhisakko salla-katto agadaṅgāraṃ vaṇamukhe odaheyya.|| ||

So agadaṅgārassapi vaṇamukhe odahana-hetu dukkhā tippā kaṭukā vedanā vediyeyya.|| ||

So aparena samayena rūḷhena vaṇena sañchavinā arogo assa sukhī serī sayaṃvasī yena kām’aṅgamo.|| ||

Tassa evam assa: ‘ahaṃ kho pubbe sallena viddho ahosiṃ savisena gā’hūpalepanena.|| ||

So’haṃ sallassapi vedanā-hetu dukkhā tippā kaṭukā vedanā vediyiṃ.|| ||

Tassa me mitt-ā-maccā ñātisā-lohitā bhisakkaṃ salla-kattaṃ upaṭṭhāpesuṃ6.|| ||

Tassa me so bhisakko salla-katto satthena vaṇa-mukhaṃ parikanti.|| ||

So’haṃ satthena pi vaṇa-mukhassa parikantana-hetu dukkhā tippā kaṭukā vedanā vediyiṃ.|| ||

Tassa me so bhisakko salla-katto esaniyā sallaṃ esi.|| ||

So’haṃ esaniyāpi sallassa esanāhetu dukkhā tippā kaṭukā vedanā vediyiṃ.|| ||

Tassa me so bhisakko salla-katto sallaṃ abbahi8 so’haṃ sallassāpi abbahana-hetu dukkhā tippā kaṭukā vedanā vediyiṃ tassa me so bhisakko salla-katto agadaṅgāraṃ vaṇamukhe odahi.|| ||

So’haṃ agadaṅgārassapi vaṇamukhe odahana-hetu dukkhā tippā kaṭukā vedanā vediyiṃ.|| ||

[217] so’mhi etarahi rūḷhena vaṇena sañchavinā arogo sukhī serī sayaṃvasī yena kām’aṅgamo’ ti.|| ||

Evam eva kho āvuso Nigaṇṭhā,||
sace tumhe jāneyyātha ahuvamheva mayaṃ pubbe,||
na nānuvamhā’ ti.|| ||

Jāneyyātha eva-rūpaṃ vā eva-rūpaṃ vā pāpa-kammaṃ akaramhā’ ti.|| ||

Jāneyyātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ,||
ettakaṃ vā dukkhaṃ nijjiretabbaṃ.|| ||

Ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ ti.|| ||

Jāneyyātha ‘diṭṭhe’va dhamme akusalānaṃ dhammānaṃ pahānaṃ,||
kusalānaṃ dhammānaṃ upasampadaṃ.|| ||

Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallamassa veyyākaraṇāya yaṅkiñc’āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbaṃ taṃ pubbekatahetu: iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ ti.|| ||

Yasmā ca kho tumhe āvuso Nigaṇṭhā,||
na jānātha ‘ahuvamheva mayaṃ pubbe na nāhuvamhā’ ti.|| ||

Na jānātha ‘akaramheva mayaṃ pubbe pāpa-kammaṃ,||
na nākaramhā’ ti.|| ||

Na jānātha ‘eva-rūpaṃ vā eva-rūpaṃ vā pāpa-kammaṃ akaramhā’ ti.|| ||

Na jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ,||
ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ ti.|| ||

Na jānātha diṭṭhe’va dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ.|| ||

Tasmā āyasmantānaṃ Nigaṇṭhānaṃ na kallamassa veyyākaraṇāya: ‘yaṅkiñc’āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā sabbaṃ taṃ pubbekatahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo.|| ||

Āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ1 nijjiṇṇaṃ bhavissatī’ ti.|| ||

Evaṃ vutte bhikkhave,||
te Nigaṇṭhā maṃ etad avocuṃ:|| ||

[218] Nātaputto sabbaññū sabba-dassāvī aparisesaṃ ñāṇa-dassanaṃ paṭijānāti: ‘carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇa-dassanaṃ pacc’upatthikan’ ti.|| ||

So evam āha: ‘atthi kho vo āvuso Nigaṇṭhā,||
pubbe va pāpa-kammaṃ kataṃ,||
taṃ imāya kaṭukāya du-k-kara-kāri-kāya nijjīretha4.|| ||

Yampan’ettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā,||
taṃ āyatiṃ pāpassa kammassa5 akaraṇaṃ,||
iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ ti.|| ||

Tañ ca pan amhākaṃ ruccati c’eva khamati ca,||
tena c’amhā atta-manā’ti|| ||

Evaṃ vutte ahaṃ bhikkhave,||
te Nigaṇṭhe etad avocaṃ: ‘pañca kho ime āvuso Nigaṇṭhā,||
dhammā diṭṭhe’va dhamme dvidhā vipākā.|| ||

Katame pañca? saddhā ruci anussavo ākāraparivitakko diṭṭhi nijjhānakkhanti.|| ||

Ime kho āvuso Nigaṇṭhā,||
pañca dhammā diṭṭhe’va dhamme dvidhā vipākā.|| ||

Tatrāyasmantānaṃ Nigaṇṭhānaṃ kā atītaṃse satthari saddhā,||
kā ruci,||
ko anussavo,||
ko ākāraparivitakko,||
kā diṭṭhinijjhānakkhantī’ ti.|| ||

Evaṃvādi kho ahaṃ bhikkhave,||
Nigaṇṭhesu na kiñci saha-dhammikaṃ vādapaṭihāraṃ6 samanupassāmi|| ||

Puna caparāhaṃ bhikkhave,||
te Nigaṇṭhe evaṃ vadāmi: ‘taṃ kimmaññath’āvuso Nigaṇṭhā,||
yasmiṃ hi vo samaye tibbo upakammo hoti tibbaṃ padhānaṃ,||
tibbā7 tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vedīyetha.|| ||

Yasmiṃ pana vo samayena na tibbo upakkamo hoti na nibbaṃ padhānaṃ,||
na tibbā tasmiṃ8 samaye opakkamikā dukkhā tippā kaṭukā vedanā vedīyethā’ ti.|| ||

Yasmiṃ no āvuso Gotama,||
samaye tibbo upakkamo hoti tibbaṃ padhānaṃ,||
tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāma.|| ||

Yasmiṃ pana no [219] samaye na tibbo upakkamo hoti,||
na tibbaṃ padhānaṃ,na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyamā’ ti.|| ||

Iti kirāvuso Nigaṇṭhā,||
yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ,||
tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha.|| ||

Yasmiṃ pana vo samaye na tibbo upakkamo hoti,||
na tibbaṃ padhānaṃ,||
na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha.|| ||

Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ na kallamassa veyyākaraṇāya: ‘yaṅkiñc’āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ pubbe katahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ ti.|| ||

Sace āvuso Nigaṇṭhā,||
yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ,||
na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha.|| ||

Yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ,||
tibbā yasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha.|| ||

Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallamassa veyyākaraṇāya: ‘yaṅkiñc’āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ pubbekatahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ

Anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ ti.|| ||

Yasmā ca kho āvuso Nigaṇṭhā,||
yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ,||
tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha.|| ||

Yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ,||
na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha.|| ||

Te tumhe sāmaṃ yeva opakkamikā dukkhā tippā kaṭukā vedanā vediya-mānā avijjā aññāṇā sammohā [220] vipaccetha: ‘yaṅkiñc’āyaṃ purisa-puggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ pubbekatahetu.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyattībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo.|| ||

Āyatiṃ anavassavā kamma-k-khayo kamma-k-khayā dukkha-k-khayo dukkha-k-khayā vedanā-k-khayo vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī’ ti.|| ||

Evaṃ vādīpi kho ahaṃ bhikkhave,||
Nigaṇṭhesu na kañci3 saha-dhammikaṃ vādapaṭihāraṃ samanupassāmi.|| ||

Puna caparāhaṃ4 bhikkhave,||
te Nigaṇṭhe evaṃ vadāmi: ‘taṃ kiṃ maññath’āvuso Nigaṇṭhā,||
‘yam idaṃ kammaṃ diṭṭha-dhamma-vedanīyaṃ,||
taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotū’ti labbhametan’ ti.|| ||

No h’idaṃ āvuso.|| ||

Yaṃ pana idaṃ kammaṃ samparāyavedanīyaṃ,||
taṃ upakkamena vā padhānena vā diṭṭha-dhamma-vedanīyaṃ hotū’ti labbhametan’ ti.|| ||

No h’idaṃ āvuso|| ||

Taṃ kiṃ maññath’āvuso Nigaṇṭhā,||
yam idaṃ kammaṃ sukha-vedanīyaṃ,||
taṃ upakkamena vā padhānena vā dukkha-vedanīyaṃ hotū’ti labbhametan’ ti.|| ||

No h’idaṃ āvuso.|| ||

Yaṃ pana idaṃ kammaṃ dukkha-vedanīyaṃ,||
taṃ upakkamena vā padhānena vā sukha-vedanīyaṃ hotū’ti labbhametan’ ti.|| ||

No h’idaṃ āvuso|| ||

Taṃ kiṃ maññath’āvuso Nigaṇṭhā,||
yam idaṃ kammaṃ paripakkavedanīyaṃ,||
taṃ upakkamena vā padhānena vā aparipakkavedanīyaṃ hotū’ti labbhametan’ ti.|| ||

No h’idaṃ āvuso.|| ||

Yaṃ pana idaṃ kammaṃ aparipakkavedanīyaṃ,||
taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotū’ti labbhameta’nti|| ||

No h’idaṃ āvuso.|| ||

Taṃ kiṃ maññath’āvuso Nigaṇṭhā,||
‘yam idaṃ kammaṃ [221] bahuvedanīyaṃ,||
taṃ upakkamena vā padhānena vā ‘appavedanīyaṃ hotū’ti labbhametan’ ti.|| ||

No h’idaṃ āvuso.|| ||

Yaṃ pana idaṃ kammaṃ appavedanīyaṃ,||
taṃ upakkamena vā padhānena vā ‘bahuvedanīyaṃ hotū’ti labbhametan’ ti.|| ||

No h’idaṃ āvuso.|| ||

Taṃ kiṃ maññath’āvuso Nigaṇṭhā,||
‘yam idaṃ kammaṃ vedanīyaṃ taṃ upakkamena vā padhānena vā ‘avedanīyaṃ hotū’ti labbhametan’ ti.|| ||

No h’idaṃ āvuso.|| ||

Yaṃ pana idaṃ kammaṃ avedanīyaṃ,||
taṃ upakkamena vā padhānena vā vedanīyaṃ hotū’ti labbhametanti.|| ||

No h’idaṃ āvuso.|| ||

Iti kirāvuso Nigaṇṭhā,||
yam idaṃ kammaṃ diṭṭha-dhamma-vedanīyaṃ taṃ upakkamena vā padhānena vā ‘samparāyavedanīyaṃ hotū’ti alabbhame taṃ.|| ||

Yam idaṃ1 kammaṃ samparāyavedanīyaṃ,||
taṃ upakkamena vā padhānena vā ‘diṭṭha-dhamma-vedanīyaṃ hotū’ti alabbhame taṃ.|| ||

Yam idaṃ kammaṃ sukha-vedanīyaṃ,||
taṃ upakkamena vā padhānena vā ‘dukkha-vedanīyaṃ hotū’ti alabbhame taṃ.|| ||

Yam idaṃ kammaṃ dukkha-vedanīyaṃ,||
taṃ upakkamena vā padhānena vā sukha-vedanīyaṃ hotū’ti alabbhame taṃ.|| ||

Yam idaṃ kammaṃ paripakkavedanīyaṃ,||
taṃ upakkamena vā padhānena vā aparipikkavedanīyaṃ hotū’ti alabbhame taṃ,||
yam idaṃ kammaṃ aparipakkavedanīyaṃ,||
taṃ upakkamena vā padhānena vā ‘paripakkavedanīyaṃ hotū’ti alabbhame taṃ.|| ||

Yam idaṃ kammaṃ bahuvedanīyaṃ,||
taṃ upakkamena vā padhānena vā appavedanīyaṃ hotū’ ti.|| ||

Yam idaṃ kammaṃ appavedanīyaṃ,||
taṃ upakkamena vā padhāne vā bahuvedanīyaṃ hotū’ti alabbhame taṃ.|| ||

Yam idaṃ kammaṃ vedanīyaṃ,||
taṃ upakkamena vā padhānena vā avedanīyaṃ hotū’ti alabbhame taṃ.|| ||

Yam idaṃ kammaṃ avedanīyaṃ,||
taṃ upakkamena vā padhānena vā vedanīyaṃ hotū’ti alabbhame taṃ.|| ||

Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ aphalo [222] upakkamo hoti aphalaṃ padhānaṃ.|| ||

Evaṃvādi bhikkhave,||
Nigaṇṭhā evaṃ-vādīnaṃ bhikkhave Nigaṇṭhānaṃ dasa saha-dhammikā vād’ānuvādā gārayhaṃ ṭhānaṃ2 āga-c-chanti.|| ||

Sace bhikkhave sattā pubbekatahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Nigaṇṭhā pubbe dukkata-kammakārino,||
yaṃ etarahi eva-rūpā dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Sace bhikkhave,||
sattā issaranimmāṇahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Nigaṇṭhā pāpakena issarena nimmitā,||
yaṃ etarahi eva-rūpā dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Sace bhikkhave sattā saṅgatibhāvahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave Nigaṇṭhā pāpasaṅgatikā,||
yaṃ etarahi eva-rūpā dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Sace bhikkhave,||
sattā abhijātihetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,Nigaṇṭhā pāpābhijātikā,||
yaṃ etarahi eva-rūpā dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Sace bhikkhave,||
sattā diṭṭha-dhamm’ūpakkamahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Nigaṇṭhā pāpadiṭṭha-dhamm’ūpakkamā3.|| ||

Yaṃ etarahi eva-rūpā dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Sace bhikkhave,||
sattā pubbekatahetu sukha-dukkhaṃ paṭisaṃvedenti gārayhā Nigaṇṭhā.|| ||

No ce sattā pubbekatahetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

Sace bhikkhave,||
sattā issaranimmāṇahetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

No ce sattā issaranimmāṇahetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

Sace bhikkhave,||
sattā saṅgatibhāvahetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

Sace bhikkhave sattā abhijātihetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

No ce sattā abhijātihetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

Sace bhikkhave sattā diṭṭha-dhamm’ūpakkamahetu sukha-dukkhaṃ paṭisaṃvedenti,||
gārayhā Nigaṇṭhā.|| ||

No ce sattā diṭṭha-dhamm’ūpakkamahetu sukha-dukkhaṃ paṭisaṃvedenti,||
[223] gārayhā Nigaṇṭhā.|| ||

Evaṃ vādī bhikkhave Nigaṇṭhā.|| ||

Evaṃ vādīnaṃ bhikkhave,||
Nigaṇṭhānaṃ ime dasa saha-dhammikā vād’ānuvādā gārayhaṃ ṭhānaṃ āga-c-chanti.|| ||

Evaṃ kho bhikkhave,||
aphalo upakkamo hoti aphalaṃ padhānaṃ.|| ||

Kathañ ca bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

Idha,||
bhikkhave,||
bhikkhu na heva anaddha-bhūtaṃ attāṇaṃ dukkhena addha-bhāveti dhammikañca sukhaṃ na pariccajati.|| ||

Tasmiñca sukhe anadhimucchito1 hoti so evaṃ pajānāti: imassa kho me dukkha-nidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti.|| ||

Imassa pana me dukkha-nidānassa ajjh’upekkhato upekkhaṃ2 bhāvayato virāgo hotī ti.|| ||

So yassa hi khvāssa3 dukkha-nidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti.|| ||

Saṅkhāraṃ tattha padahati.|| ||

Yassa panassa4 dukkha-nidānassa ajjh’upekkhato upekkhaṃ bhāvayato virāgo hoti.|| ||

Upekkhaṃ tattha bhāveti.|| ||

Tassa tassa dukkha-nidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti.|| ||

Evam pissa taṃ dukkhaṃ nijjiṇṇaṃ hoti.|| ||

Tassa tassa dukkha-nidānassa ajjh’upekkhato upekkhaṃ bhāvayato virāgo hoti.|| ||

Evam pissa taṃ dukkhaṃ nijjiṇṇaṃ hoti.|| ||

Seyyathā pi,||
bhikkhave,||
puriso itthiyā sāratto paṭibaddha-citto tibba-c-chando tibbāpekkho.|| ||

So taṃ itthiṃ passeyya aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ.|| ||

Taṃ kiṃ maññatha bhikkhave,||
api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ soka-parideva-dukkha-domanass’upāyāsāti.|| ||

Evaṃ bhante,||
taṃ kissa hetu: asu hi bhante,||
puriso amussā itthiyā sāratto paṭibaddha-citto tibba-c-chando tibbāpekkho5.|| ||

[224] tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ soka-parideva-dukkha-domanass’upāyāsāti.|| ||

Atha kho bhikkhave,||
tassa purisassa evam assa: ahaṃ kho amussā itthiyā sāratto paṭibaddha-citto tibba-c-chando tibbāpekkho.|| ||

Tassa me amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjanti soka-parideva-dukkha-domanass’upāyāsā.|| ||

Yan’nūn-ā-haṃ so me amussā itthiyā chanda-rāgo taṃ pajaheyyan’ ti.|| ||

So yo amussā itthiyā chanda-rāgo taṃ pajaheyya,||
so taṃ itthiṃ passeyya aparena samayena aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ.|| ||

Taṃ kiṃ maññatha bhikkhave api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ soka-parideva-dukkha-domanass’upāyāsāti.|| ||

No h’etaṃ bhante.|| ||

Taṃ kissa hetu?|| ||

Asu hi bhante,||
puriso amussā itthiyā vīta-rāgo,||
tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ na uppajjeyyuṃ soka-parideva-dukkha-domanass’upāyāsāti.|| ||

Evam eva kho bhikkhave,||
bhikkhu na h’eva anaddha-bhūtaṃ attāṇaṃ dukkhena addha-bhāveti,||
dhammikañ ca sukhaṃ na pariccajati,||
tasmiñ ca sukhe anadhimucchito hoti.|| ||

So evaṃ pajānāti:|| ||

‘Imassa kho me dukkha-nidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti.|| ||

Imassa pana me dukkha-nidānassa ajjh’upekkhato upekkhaṃ bhāvayato virāgo hotī’ ti.|| ||

So yassa khvāssa dukkha-nidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti.|| ||

Saṅkhāraṃ tattha padahati.|| ||

Yassa panassa dukkha-nidānassa ajjh’upekkhato upekkhaṃ bhāvayato virāgo hoti.|| ||

Upekkhaṃ tattha bhāveti.|| ||

Tassa tassa dukkha-nidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti.|| ||

Evam pissa taṃ dukkhaṃ nijjiṇṇaṃ [225] hoti.|| ||

Tassa tassa dukkha-nidānassa ajjh’upekkhato upekkhaṃ bhāvayato virāgo hoti.|| ||

Evam pissa taṃ dukkhaṃ nijjiṇṇaṃ hoti.|| ||

Evam pi bhikkhave saphalo upakkamo hoti,||
saphalaṃ padhānaṃ.|| ||

Puna ca paraṃ bhikkhave bhikkhu iti paṭisañcikkhati: ‘yathā sukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Dukkhāya pana me attāṇaṃ padahato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti yan nūn-ā-haṃ dukkhāya attāṇaṃ padaheyyan’ ti.|| ||

So dukkhāya attāṇaṃ padahati.|| ||

Tassa dukkhāya attāṇaṃ padahato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

So na aparena samayena dukkhāya attāṇaṃ padahati.|| ||

Taṃ kissa hetu? yassa hi so bhikkhave,||
bhikkhu atthāya dukkhāya attāṇaṃ padaheyya,||
svāssa attho abhinipphanno hoti.|| ||

Tasmā na aparena samayena dukkhāya attāṇaṃ padahati.|| ||

Seyyathā pi,||
bhikkhave,||
usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammanīyaṃ.|| ||

Yato kho bhikkhave,||
usukārassa tejanaṃ dvīsu alātesu ātāpitaṃ hoti paritāpitaṃ hoti ujuṃ kataṃ hoti kamaniyaṃ.|| ||

Na so taṃ aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti ujuṃ karoti kammanīyaṃ.|| ||

Taṃ kissa hetu? yassa hi so bhikkhave,||
atthāya usukāro tejanaṃ dvīsu alātesu ātāpeyya paritāpeyya ujuṃ kareyya kammanīyaṃ.|| ||

Svāssa attho abhinipphanno hoti.|| ||

Tasmā na aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammanīyaṃ.|| ||

|| ||

Evam eva kho bhikkhave,||
bhikkhu iti paṭisañcikkhati: ‘yathā sukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.|| ||

Dukkhāya pana me attāṇaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti yan nūn-ā-haṃ dukkhāya attāṇaṃ padaheyyan’ ti.|| ||

So dukkhāya attāṇaṃ padahati.|| ||

Tassa dukkhāya attāṇaṃ padahato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti so na aparena samayena dukkhāya [226] attāṇaṃ padahati.|| ||

Taṃ kissa hetu? yassa hi so bhikkhave,||
bhikkhu atthāya dukkhāya attāṇaṃ padaheyya.|| ||

Svāssa attho abhinipphanno hoti.|| ||

Tasmā na aparena samayena dukkhāya attāṇaṃ padahati.|| ||

Evam pi bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

|| ||

Puna ca paraṃ bhikkhave,||
idha Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ,||
kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto,||
so taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati: ‘sambādho gharāvāso rajo-patho abbhokāso pabbajjā,||
na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan’nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ ti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn’ādānaṃ pahāya adinn’ādānā paṭivirato hoti,||
dinn’ādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||

Abrahma-cariyaṃ pahāya brahma-cāri hoti ārā-cārī virato methunā gāma-dhammā.|| ||

Musā-vādaṃ pahāya musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā,||
samagg’ārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācaṃ bhāsitaṃ hoti.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti,||
kāla-vādī bhūta-vādī attha-vādī vinaya-vādī nidhāna-vatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

So bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt’ūparato virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Itthikumārikā1 paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthigavāssavaḷavā2paṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyyapahinagaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṃsa-kūṭa-mānakūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.|| ||

So santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen’eva pakkamati samādāyeva pakkamati seyyathā pi nāma pakkhi sakuṇo yena yen’eva ḍeti sapattabhārova ḍeti.|| ||

Evam eva bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen’eva pakkamati samādāyeva pakkamati.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

So cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ cakkhu’ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati rakkhati cakkhu’ndriyaṃ cakkhu’ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ sot’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati rakkhati sot’indriyaṃ sot’indriye saṃvaraṃ āpajjati.|| ||

Ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ ghān’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati rakkhati ghān’indriyaṃ ghān’indriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ jivh’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati rakkhati jivh’indriyaṃ jivh’indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ kāy’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati rakkhati kāy’indriyaṃ tāyindriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ man’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ.|| ||

Tassa saṃvarāya paṭipajjati rakkhati man’indriyaṃ man’indriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.|| ||

So abhikkante paṭikkante sampajāna-kārī hoti ālokite vilokite sampajāna-kārī hoti.|| ||

Sammiñjite3 pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

So iminā ca ariyena sīla-k-khandhena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato iminā ca ariyena indriya-saṃvarena samannāgato iminā ca ariyena sati-sampajaññena samanāgato vivittaṃ sen’āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ pa’ālapuñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati.|| ||

Abhijjhāya cittaṃ parisodheti.|| ||

vyāpāda-padosaṃ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī vyāpāda-padosā cittaṃ parisodheti.|| ||

Thīna-middhaṃ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno thīna-middhā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati.|| ||

Ajjhattaṃ vūpasanta-citto uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati akathaṃ-kathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.|| ||

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe vivicc’eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Evam pi bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu vitakka-vicārānaṃ vūpasamā,ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Evam pi bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno,||
sukhañca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukha-vihārī’ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Evam pi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Evam pi bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhute kammanīye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Seyyath’īdaṃ: ekam pi jātiṃ dve pi jātiyo Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo,||
dasa pi jātiyo vīsampi jātiyo tiṃsam pi jātiyo cattā’īsampi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi,||
anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe,||
amutrāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrāpāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto so tato cuto idh’ūpapannoti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Evam pi bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhute kammaniye ṭhite ānejjappatte sattāṇaṃ cut’ūpapātañāṇāya cittaṃ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti: ‘ime vata bhonto sattā kāya du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucariteta samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti.|| ||

Evam pi bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

[227]So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudu-bhute kammanīye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Ime āsavāti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-samudayoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodhoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām’āsavā pi cittaṃ vimuccati bhav’āsavā pi cittaṃ vimuccati.|| ||

Avijjāsavāpi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

“Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā’ti pajānāti.|| ||

Evam pi kho1 bhikkhave,||
saphalo upakkamo hoti saphalaṃ padhānaṃ.|| ||

Evaṃ vādī bhikkhave,||
Tathāgato.|| ||

Evaṃvādiṃ bhikkhave Tathāgataṃ dasa saha-dhammikā pāsaṃsaṭṭhānā āga-c-chanti: sace bhikkhave,||
sattā pubbekatahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave Tathāgato pubbe sukata-kammakārī,||
yaṃ etarahi eva-rūpā anāsavā sukhā vedanā vedeti.|| ||

Sace bhikkhave,||
sattā issaranimmāṇahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Tathāgato bhaddakena issarena nimmito,||
yaṃ etarahi eva-rūpā anāsavā sukhā vedanā vedeti.|| ||

Sace bhikkhave,||
sattā saṅgatibhāvahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Tathāgato kalyāṇasaṅgatiko,||
yaṃ etarahi eva-rūpā anāsavā sukhā vedanā vedeti.|| ||

Sace bhikkhave,sattā abhijātihetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Tathāgato kalyāṇābhijātiko,||
yaṃ etarahi eva-rūpā anāsavā sukhā vedanā vedeti.|| ||

Sace bhikkhave,||
sattā diṭṭha-dhamm’ūpakkamahetu sukha-dukkhaṃ paṭisaṃvedenti,||
addhā bhikkhave,||
Tathāgato kalyāṇadiṭṭha-dhamm’ūpakkamo,||
yaṃ etarahi eva-rūpā sukhā vedanā vedeti.|| ||

Sace bhikkhave,||
sattā pubbekatahetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

No ce sattā pubbekatahetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

Sace bhikkhave,||
sattā issaranimmāṇahetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

No ce sattā issaranimmāṇahetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

Sace bhikkhave,||
sattā saṅgatibhāvahetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

No ce sattā saṅgatibhāvahetū sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

Sace bhikkhave,||
sattā abhijātihetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato,||
no ce sattā abhijātihetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

Sace bhikkhave,||
sattā diṭṭha-dhamm’ūpakkamahetu [228] sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato.|| ||

No ce sattā diṭṭha-dhammupakkamahetu sukha-dukkhaṃ paṭisaṃvedenti,||
pāsaṃso Tathāgato evaṃ-vādi bhikkhave Tathāgato1.|| ||

Evaṃvādiṃ bhikkhave,||
Tathāgataṃ3 ime dasa saha-dhammikā pāsaṃsaṭṭhānā āga-c-chantī ti.|| ||

Idamoca Bhagavā,||
atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Devadaha Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 7

Post Views: 568