MN 102: Pañca-t-Taya Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 102

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.

 


[228]

[1][chlm][pts][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

“Bhikkhavo” ti.|| ||

“Bhadante” ti te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

“Santi, bhikkhave, eke samaṇa-brāhmaṇā||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṃ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti.|| ||

[1] ‘Saññī attā hoti arogo param maraṇā’ ti||
itth’eke abhivadanti.|| ||

[2] ‘Asaññī attā hoti arogo param maraṇā’ ti||
itth’eke abhivadanti.|| ||

[3] ‘N’evasaññī nāsaññī attā hoti arogo param maraṇā’ ti||
itth’eke abhivadanti.|| ||

[4] Sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[5] Diṭṭha-dhamma-Nibbānaṃ vā pan’eke abhivadanti.|| ||

[1 = 1-3] Iti santaṃ vā attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[2] Sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

[3] Diṭṭha-dhamma-Nibbānaṃ vā pan’eke abhivadanti.|| ||

Iti imāni pañca hutvā tīṇī honti||
tīṇī hutvā pañca honti.|| ||

Ayam uddeso pañcattayassa.|| ||

 


 

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṃ attāṇaṃ [229] paññāpenti arogaṃ param maraṇā.|| ||

[1] Rūpiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[2] Arūpiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[3] Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[4] N’eva-rūpiṃ nārūpiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[5] Ekatta-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[6] Nānatta-saññiṃ vā te bhonto samaṇa-brahmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[7] Paritta-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[8] Appamāṇa-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Etaṃ vā pan’ekesaṃ upātivattataṃ viññāṇa-kasiṇaṃ eke abhivadanti appamāṇaṃ āṇañjaṃ.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

Ye kho te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā —|| ||

Rūpiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Arūpiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

N’eva-rūpiṃ nārūpiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Ekatta-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Nānatta-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Paritta-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Appamāṇa-saññiṃ vā te bhonto samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Yā vā pan’esaṃ saññānaṃ parisuddhā paramā aggā anuttariyā [230] akkhāyati||
yadi rūpa-saññānaṃ||
yadi arūpa-saññānaṃ||
yadi ekatta-saññānaṃ||
yadi nānatta-saññānaṃ||
‘N’atthi kiñci’ ti||
Ākiñcaññ’āyatanaṃ eke abhivadanti appamāṇaṃ āneñjaṃ.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ:||
‘Atthi kho pana Saṅkhārānaṃ nirodho,||
atth’etan’ ti||
iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

 


 

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā —|| ||

[1] Rūpiṃ vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[2] Arūpiṃ vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[3] Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

[4] N’eva-rūpiṃ nārūpiṃ vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā,||
tesaṃ eke paṭikkosanti.|| ||

Taṃ kissa hetu?|| ||

‘Saññā-rogo,||
saññā-gaṇḍo,||
saññā-sallaṃ||
etaṃ sattaṃ||
etaṃ paṇītaṃ||
yad idaṃ asaññan’ ti.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato abhijānāti.|| ||

Ye kho te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Rūpiṃ vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Arūpiṃ vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpanti aerogaṃ param maraṇā.|| ||

Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

N’eva-rūpiṃ nārūpiṃ vā te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Yo hi koci bhikkhave,||
samaṇo vā brāhmaṇo vā evaṃ vadeyya:|| ||

‘Aham aññatra rūpā
aññatra vedanāya
aññatra saññāya
aññatra Saṅkhārehi
viññāṇassa āgatiṃ vā
gatiṃ vā
cutiṃ vā
upapattiṃ vā
vuḍḍhiṃ vā
virūḷhiṃ vā
vepullaṃ vā
paññāpessāmī’ ti,||
n’etaṃ ṭhānaṃ vijjati.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ.|| ||

Atthi kho pana Saṅkhārānaṃ

[231] nirodho,||
atth’etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

 


 

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Rūpiṃ vā te bhonto samaṇa-brāhmaṇā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Arūpiṃ vā te bhonto samaṇa-brāhmaṇā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

N’eva-rūpiṃ nārūpiṃ vā te bhonto samaṇa-brāhmaṇā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā,tesaṃ eke paṭikkosanti,||
yepi te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Tesaṃ eke paṭikkosanti.|| ||

Taṃ kissa hetu?|| ||

Saññā-rogo,||
saññā-gaṇḍo,||
saññā-sallaṃ,||
asaññā-sammoho||
etaṃ sattaṃ||
etaṃ paṇītaṃ||
yad idaṃ n’eva-saññā-nā-saññanti.|| ||

Tayidaṃ bhikkhave, Tathāgato abhijānāti:|| ||

Ye kho te bhonto,||
samaṇa-brāhmaṇā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā:|| ||

Rūpiṃ vā te bhonto samaṇa-brāhmaṇā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Arūpiṃ vā te bhonto samaṇa-brāhmaṇā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

N’eva-rūpiṃ nārūpiṃ vā te bhonto samaṇa-brāhmaṇā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭha-suta-muta-viññātabbassa Saṅkhāra-mattena etassa āyatanassa upasampadaṃ paññāpenti.|| ||

Byasanaṃ h’etaṃ bhikkhave,||
akkhāyati etassa āyatanassa upasampadāya.|| ||

[232] Na h’etaṃ bhikkhave,||
āyatanaṃ sa-saṅkhāra-samāpatti pattabba-makkhāyati.|| ||

Saṅkhārāvasesa-samāpatti-pattabbame taṃ bhikkhave āyatanaṃ akkhāyati.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ.|| ||

Atthi kho pana Saṅkhārānaṃ nirodho,||
atth’etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

 


 

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā,||
tesam eke paṭikkosanti.|| ||

Ye pi te bhonto samaṇa-brāhmaṇā asaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā tesam eke paṭikkosanti;|| ||

Ye pi te bhonto samaṇa-brāhmaṇā n’eva saññiṃ nāsaññiṃ attāṇaṃ paññāpenti arogaṃ param maraṇā,||
tesam eke paṭikkosanti.|| ||

Taṃ kissa hetu?|| ||

‘Sabbe p’ime bhonto samaṇa-brāhmaṇā uddhaṃ-sarā āsattiṃ yeva abhivadanti.|| ||

“Iti pecca bhavissāma||
iti pecca bhavissāmā” ti.|| ||

Seyyathā pi nāma vāṇijassa gacchato evaṃ hoti:|| ||

“Ito me idaṃ bhavissati,||
iminā idaṃ lacchāmī” ti.|| ||

Evam eva ime bhonto samaṇa-brāhmaṇā||
vāṇijūpamā maññe paṭibhanti:|| ||

“Iti pecca bhavissāma,||
iti pecca bhavissāmī”‘ ti.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato abhijānāti.|| ||

Ye kho te bhonto samaṇa-brāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti,||
te sakkāya-bhayā||
sakkāya-parijegucchā||
sakkāyaṃ yeva anuparidhāvanti||
anuparivattanti.|| ||

Seyyathā pi nāma sā||
gaddula-baddho daḷeha thambhe vā||
khīle vā upani-baddho||
[233] tam eva thambhaṃ vā||
khīlraṃ vā||
anuparidhāvati anuparivattati.|| ||

Evam ev’ime bhonto samaṇa-brāhmaṇā sakkāya-bhayā sakkāya-parijegucchā sakkāyaṃ yeva anuparidhāvanti,||
anuparivattanti.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ,||
atthi kho pana Saṅkhārānaṃ nirodho atth’etan ti.|| ||

Iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparanta-kappikā aparant-ā-nudiṭṭhino aparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti.|| ||

Sabbe te imān’eva pañcāyatanāni abhivadanti etesaṃ vā aññataraṃ.|| ||

Santi, bhikkhave, eke samaṇa-brāhmaṇā pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti.|| ||

Sassato attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Asassato attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Sassato ca asassato ca attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

N’eva sassato n’āsassato attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti antavā attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Anantavā attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Antavā ca anantavā ca attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

N’ev’antavā nānantavā attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Ekatta-saññī attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Nānatta-saññī attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Paritta-saññi attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Appamāṇa-saññī attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Ekanta-sukhī attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Ekanta-dukkhī attā ca loko ca,||
idam eva [234] saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Sukha-dukkhī attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Adukkha-m-asukhī attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:||
sassato attā ca loko ca,||
idam eva saccaṃ mogham aññan ti.|| ||

Tesaṃ vata aññatr’eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāra-parivitakkā aññatra diṭṭhi-nijjhāna-k-khantiyā paccattaṃ yeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātanti.|| ||

Netaṃ ṭhānaṃ vijjati.|| ||

Paccattaṃ kho pana bhikkhave,||
ñāṇe asati parisuddhe pariyodāte,||
yada pi te bhonto samaṇa-brāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti,||
tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ upādānamakkhāyati.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ,||
atthi kho pana Saṅkhārānaṃ nirodho,||
atth’etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:||
asassato attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Sassato ca asassato attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itteke abhivadanti.|| ||

N’eva sassato n’āsassato attā ca loko ca idam eva saccaṃ mogham aññan ti itth’eke abhivadanti antavā attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Anantavā attā ca loko ca,||
idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Antavā ca anantavā ca attā ca loko ca idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

N’ev’antavā nānantavā attā ca loko ca idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Ekatta-saññī attā ca loko ca idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Nānatta-saññi attā ca loko ca idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Paritta-saññī attā ca loko ca idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Appamāṇa-saññī attā ca loko ca idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Ekanta-sukhī attā ca loko ca idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Ekanta-dukkhī attā ca loko ca idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Sukha-dukkhī attā ca loko ca idam eva saccaṃ mogham aññan ti itth’eke abhivadanti.|| ||

Adukkha-m-asukhī attā ca loko ca idam eva saccaṃ moghamasaññanti.|| ||

Tesaṃ vata aññatr’eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāra-parivitakkā aññatra diṭṭhi-nijjhāna-k-khantiyā paccattaṃ yeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātanti n’etaṃ [235] ṭhānaṃ vijjati.|| ||

Paccattaṃ kho pana bhikkhave,||
ñāṇe asati parisuddhe pariyodāte,||
yadi pi te bhonto samaṇa-brāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti.|| ||

Tadi pi tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ upādānamakkhāyati.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ.|| ||

Atthi kho pana Saṅkhārānaṃ nirodho,||
atth’etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhinañ ca paṭinissaggā aparant-ā-nudiṭṭhinañ ca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekaṃ pītiṃ upasampajja viharati.|| ||

‘Etaṃ santaṃ etaṃ paṇītaṃ,||
yad idaṃ pavivekaṃ pītiṃ upasampajja viharāmī’ ti.|| ||

Tassa sā pavivekā pīti nirujjhati,||
pavivekāya pītiyā nirodhā uppajjati domanassaṃ.|| ||

Domanassassa nirodhā [236] uppajjati pavivekā pīti.|| ||

Seyyathā pi, bhikkhave, yaṃ chāyā jahati taṃ ātapo pharati,||
yaṃ ātapo jahati,||
taṃ chāyā pharati.|| ||

Evam eva kho bhikkhave,||
pavivekāya pītiyā nirodhā uppajjati domanassaṃ,||
domanassassa nirodhā uppajjati pavivekā pīti.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato abhijānāti:|| ||

‘Ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhinañ ca paṭinissaggā aparant-ā-nudiṭṭhinañ ca paṭinissaggā sabbaso-|| ||

Kāmasaṃyojanānaṃ anadhiṭṭhānā,||
pavivekaṃ pītiṃ upasampajja viharati:||
‘etaṃ santaṃ etaṃ paṇītaṃ,||
yad idaṃ pavivekaṃ pītiṃ upasampajja viharāmī’ ti.|| ||

Tassa sā pavivekā pīti nirujjhati,||
pavivekāya pītiyā nirodhā uppajjati domanassaṃ.|| ||

Domanassassa nirodhā uppajjati pavivekā pīti.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ,||
atthi kho pana Saṅkhārānaṃ nirodho,||
attheta’nti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idha pana bhikkhave,||
ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañ ca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samati-k-kamā nirāmisaṃ sukhaṃ upasampajja viharati:||
‘etaṃ santaṃ etaṃ paṇītaṃ-yad idaṃ [237] nirāmisaṃ sukhaṃ upasampajja viharāmī’ ti tassa taṃ nirāmisaṃ sukhaṃ nirujjhati.|| ||

Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti.|| ||

Pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ.|| ||

Seyyathā pi,||
bhikkhave,||
yaṃ chāyā jahati,||
taṃ ātapo pharati.|| ||

Yaṃ ātapo jahati,||
taṃ chāyā pharati.|| ||

Evam eva kho bhikkhave,||
nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti,||
pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato abhijānāti: ‘ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhinañ ca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samati-k-kamā nirāmisaṃ sukhaṃ upasampajja viharati:||
‘etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ nirāmisaṃ sukhaṃ upasampajja viharāmī’ ti.|| ||

Tassa taṃ nirāmisaṃ sukhaṃ nirujjhati.|| ||

Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti,||
pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ,||
atthi kho pana Saṅkhārānaṃ nirodho,||
atth’etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idha pana bhikkhave,||
ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañ ca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samati-k-kamā nirāmisassa sukhassa samati-k-kamā adukkha-m-asukhaṃ vedanaṃ upasampajja viharati.’|| ||

Etaṃ santaṃ eta paṇītaṃ yad idaṃ adukakhamasukhaṃ vedanaṃ upasampajja viharāmī’ ti.|| ||

Tassa sā adukkha-m-asukhā vedanā nirujjhati.|| ||

Adukkha-m-asukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ.|| ||

Nirāmisassa sukhassa nirodhā uppajjati adukkha-m-asukhā vedanā.|| ||

Seyyathā pi, bhikkhave, yaṃ chāyā jahati,||
taṃ ātapo pharati.|| ||

Yaṃ ātapo jahati,||
taṃ chāyā pharati.|| ||

Evam eva kho bhikkhave,||
adukkha-m-asukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ,||
nirāmisassa sukhassa nirodhā uppajjati adkkhamasukhā vedanā.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti: ‘ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samati-k-kamā nirāmisassa sukhassa samati-k-kamā adukkha-m-asukhaṃ vedanaṃ upasampajja viharati:||
etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ adukkha-m-asukhaṃ vedanaṃ upasampajja viharāmī’ ti.|| ||

Tassa sā adukkha-m-asukhā vedanā nirujjhati.|| ||

Adukkha-m-asukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ.|| ||

Nirāmisassa sukhassa nirodhā uppajjati adukkha-m-asukhā vedanā.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ,||
atthi kho pana Saṅkhārānaṃ nirodho,||
atth’etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idha pana bhikkhave,||
ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañca paṭinissaggā aparant-ā-nudiṭṭhīnañca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samati-k-kamā nirāmisassa sukhassa samati-k-kamā adukkha-m-asukhāya vedanāya samati-k-kamā santohamasmi nibbutohamasmi anupādānohamasmī’ ti samanupassati.|| ||

Ta-y-idaṃ, bhikkhave, Tathāgato pajānāti:|| ||

‘Ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañca paṭinissaggā aparant-ā-nudiṭṭhīnañca paṭinissaggā sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samati-k-kamā nirāmisassa sukhassa samati-k-kamā adukkha-m-asukhāya vedanāya samati-k-kamā santohamasmi nibbutohamasmi anupādānohamasmī’ ti samanupassati.|| ||

Addhā ayam āyasmā Nibbāna-sappāyaṃ yeva paṭipadaṃ abhivadati.|| ||

Atha ca panāyaṃ bhavaṃ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhiṃ vā upādiyamāno upādiyati.|| ||

Aparantānudiṭṭhiṃ vā upādiyamāno upādiyati.|| ||

Kāmasaṃyojanānaṃ vā upādiyamāno upādiyati.|| ||

Pavivekaṃ vā pītiṃ upādiyamāno upādiyati.|| ||

Nirāmisaṃ vā sukhaṃ upādiyamāno upādiyati.|| ||

Adukkha-m-asukhaṃ vā vedanaṃ upādiyamāno upādiyati.|| ||

Yañ ca kho ayam āyasmā ‘santohamasmi,||
nibbutohamasmi anupādinohamasmī’ ti samanupassati.|| ||

Tadapi imassa bhoto samaṇassa brāhmaṇassa upādānamakkhāyati.|| ||

Ta-y-idaṃ saṅkhataṃ oḷārikaṃ,||
atthi kho pana Saṅkhārānaṃ nirodho,||
atth’etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idaṃ kho pana bhikkhave, Tathāgatena anuttaraṃ santivarapadaṃ [238] abhisambuddhaṃ ‘yad idaṃ channaṃ phass’āyatanānaṃ samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimokkho’ ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Pañca-t-Taya Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 557