Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 104

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[243]

[1][chlm][pts][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati sāmagāme.|| ||

Tena kho pana samayena Nigaṇṭho Nātaputto Pāvāyaṃ adhunā kāla-kato hoti.|| ||

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalaha-jātā vivādāpannā añña-maññaṃ mukha-sattīhi vitudantā viharanti.|| ||

‘Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi,||
ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi,||
kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā paṭipanno tvam asi,||
aham asmi sammā-paṭipanno.|| ||

Sahitaṃ me, asahitaṃ te.|| ||

Pure vacanīyaṃ pacchā [244] avaca pacchā vacanīyaṃ pure avaca.|| ||

Āviciṇṇan te viparāvattaṃ,||
āropito te vādo,||
niggahitosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī’ ti.|| ||

Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||

Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā,||
yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyāṇike anupasamasaṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinnathūpe appaṭi-saraṇe’ ti.|| ||

Atha kho Cundo samaṇ’uddeso Pāvāyaṃ vassaṃ vuttho yena sāmagāmo yen’āyasmā Ānando ten’upasaṅkami,||
upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho Cundo samaṇ’uddeso āyasmantaṃ Ānandaṃ etad avoca:|| ||

Nigaṇṭho bhante, Nātaputto Pāvāyaṃ adhunā kāla-kato.|| ||

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalaha-jātā vivādāpantā añña-maññaṃ mukha-sattīhi vitudantā viharanti ‘na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi ahaṃ|| ||

Imaṃ Dhamma-Vinayaṃ ājānāmi,||
kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā paṭipanno tvam asi,||
aham asmi sammā-paṭipanno.|| ||

Sahitaṃ me, asahitaṃ te.|| ||

Pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca.|| ||

Āviciṇṇan te viparāvattaṃ,||
āropito te vādo,||
niggahitosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī’ ti.|| ||

Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||

Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nātaputtiyesu nibbinnarūpā vrattarūpā paṭivānarūpā,||
yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyāṇike anupasamasaṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinnathūpe appaṭi-saraṇe’ ti.|| ||

Evaṃ vutte āyasmā Ānando Cundaṃ samaṇ’uddesaṃ etad avoca: atthi kho idaṃ āvuso Cunda,||
kathā-pābhataṃ Bhagavantaṃ dassanāya.|| ||

Āyām-āvuso Cunda,||
yena Bhagavā ten’upasaṅkamissāma,||
upasaṅkamitvā etam atthaṃ Bhagavato ārocessāmā’ ti.|| ||

“Evaṃ bhante” ti kho Cundo samaṇ’uddeso āyasmato Ānandassa paccassosi.|| ||

Atha kho āyassamā ca Ānando Cundo ca samaṇ’uddeso yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho [245] āyasmā Ānando Bhagavantaṃ etad avoca:||
ayaṃ bhante,||
Cundo samaṇ’uddeso evam āha:||
Nigaṇṭho bhante,||
Nātaputto Pāvāyaṃ adhunā kāla-kato.|| ||

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalaha-jātā vivādāpantā añña-maññaṃ mukha-sattīhi vitudantā viharanti ‘na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi,||
kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi? Micchā paṭipanno tvam asi,||
aham asmi sammā-paṭipanno.|| ||

Sahitaṃ me,||
asahitaṃ te.|| ||

Pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca.|| ||

Āviciṇṇan te viparāvattaṃ,||
āropito te vādo,||
niggahitosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī’ ti.|| ||

Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||

Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā,||
yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyāṇike anupasamasaṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinnathūpe appaṭi-saraṇe’ ti.|| ||

Tassa mayhaṃ bhante,||
evaṃ hoti:||
māheva Bhagavato accayena saṅghe vivādo uppajji.|| ||

Sossa vivādo bahu jan’āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānan’ ti.|| ||

Taṃ kiṃ maññasi Ānanda,||
ye vo mayā dhammā abhiññā desitā seyyath’īdaṃ:||
cattāro sati-paṭṭhānā cattāro samma-p-padhānā cattāro iddhi-pādā pañc’indriyāni pañca balāni satta bojkaṅgā Ariyo Aṭṭhaṅgiko Maggo.|| ||

Passasi no tvaṃ Ānanda,||
imesu dhammesu dve pi bhikkhū nānāvāde’ ti.|| ||

Ye’me bhante,||
dhammā Bhagavatā abhiññā desitā,||
seyyath’īdaṃ:||
cattāro sati-paṭṭhānā cattāro samma-p-padhānā cattāro iddhi-pādā pañc’indriyāni pañca balāni satta bojjh’aṅgā Ariyo Aṭṭhaṅgiko Maggo.|| ||

Nāhaṃ passāmi imesu dhammesu dve pi bhikkhū nānāvāde.|| ||

Ye ca kho bhante,||
puggalā Bhagavantaṃ patissayamānarūpā viharanti.|| ||

Te pi Bhagavato accayena saṅghe vivādaṃ janeyyuṃ ajjhājīve vā adhiPātimokkhe vā.|| ||

Sossa vivādo bahu-jan’āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānanti.|| ||

Appamattako so Ānanda,||
vivādo yad idaṃ ajjhājīve vā adhiPātimokkhe vā magge vā pi Ānanda,||
paṭipadāya vā saṅghe vivādo uppajjamāno uppajjeyya.|| ||

Sossa vivādo bahu-jan’āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānanti.|| ||

Cha yimāni Ānanda,||
vivāda-mūlāni.|| ||

Katamāni cha?|| ||

Idh’Ānanda,||
bhikkhu kodhano hoti upanāhī,||
yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo [246] viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripūra-kāri hoti.|| ||

So saṅghe vivādaṃ janeti,||
yo hoti vivādo bahu-jan’āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass’eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass’eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Puna ca paraṃ Ānanda,||
bhikkhu makkhī hoti palāsī.|| ||

Yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripurakāri hoti.|| ||

So saṅghe vivādaṃ janeti,||
yo hoti vivādo bahu-jan’āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass’eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass’eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ [247] hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Issukī hoti maccharī yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripurakāri hoti.|| ||

So saṅghe vivādaṃ janeti,||
yo hoti vivādo bahu-jan’āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass’eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass’eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Saṭho hoti māyāvi yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripurakāri hoti.|| ||

So saṅghe vivādaṃ janeti,||
yo hoti vivādo bahu-jan’āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass’eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass’eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Pāpiccho hoti micchā-diṭṭhi yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripurakāri hoti.|| ||

So saṅghe vivādaṃ janeti,||
yo hoti vivādo bahu-jan’āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass’eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass’eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Sandiṭṭhiparāmāsī hoti ādhānagāhi1 du-p-paṭi-nissaggī.|| ||

Yo so Ānanda,||
bhikkhu sandiṭṭhi-parāmāsī hoti ādhānagāhī du-p-paṭi-nissaggī.|| ||

So sattharipi agāravo viharati appatisso.,||
Dhammepi agāravo viharati appatisso,||
saṅghepi agāravo viharati appatisso,||
sikkhāyapi na paripūra-kārī hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.,||
Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripūra-kārī hoti.|| ||

So saṅghe vivādaṃ janeti.|| ||

Yo hoti vivādo bahu-jan’āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass’eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass’eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti.|| ||

Evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Imāni kho Ānanda,||
cha vivāda-mūlāni.|| ||

Cattār’imāni Ānanda,||
adhikaraṇāni.|| ||

Katamāni cattāri?|| ||

Vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ,||
imāni kho Ānanda cattāri adhikaraṇāni.|| ||

Satta kho panime Ānanda,||
adhikaraṇasamathā upannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya,||
sammukhā vinayo dātabbo sativinayo dātabbo amū’ahavinayo dātabbo paṭiññāya kāretabbaṃ yebhuyyasikā tassapāpiyyasikā tiṇavatthārako’ ti.|| ||

Kathañ ca Ānanda,||
sammukhā vinayo hoti?|| ||

Idh’Ānanda bhikkhu vivadanti dhammoti vā adhammoti vā vinayoti vā avinayo ti vā.|| ||

TehĀnanda bhikkhuhi sabbeh’eva samaggehi sanni-patitabbaṃ.|| ||

Sannipatitvā dhammanetti samanumajjitabbā.|| ||

Dhammanettiṃ samanumajjitvā yathā tattha sameti.|| ||

Tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.|| ||

Evaṃ kho Ānanda,||
sammukhā vinayo hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vupasamo hoti,||
yad idaṃ sammukhāvinayena.|| ||

Kathañ ca Ānanda,||
yebhuyyasikā hoti?|| ||

Te ce Ānanda,||
bhikkhu na Sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ.|| ||

TehĀnanda,||
bhikkhuhi yasmiṃ āvāse bahutarā bhikkhu,||
so āvāso gantabbo.|| ||

Tattha sabbeh’eva samaggehi sanni-patitabbaṃ.|| ||

Sannipatitvā dhammanetti samanumajjitabbā.|| ||

Dhammanettiṃ samanumajjitvā yathā tattha sameti, tathā taṃ adhikaraṇaṃ vūpasammetabbaṃ.|| ||

Evaṃ kho Ānanda,||
yebhuyyasikā hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
yad idaṃ yebhuyyasikāya.|| ||

Katañ ca Ānanda,||
sativinayo hoti?|| ||

Idh’Ānanda,||
bhikkhu bhikkhuṃ eva-rūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā ‘saratāyasmā eva-rūpiṃ1 garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti.|| ||

So evam āha:||
‘na kho ahaṃ āvuso,||
sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ [248] vā’ ti.|| ||

Tassa kho Ānanda,||
bhikkhuno sativinayo dātabbo.|| ||

Evaṃ kho Ānanda,||
sativinayo hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
yad idaṃ sativinayena.|| ||

Kathañ ca Ānanda,||
amūlhavinayo hoti?|| ||

Idh’Ānanda,||
bhikkhu bhikkhuṃ eva-rūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā saratāyasmā eva-rūpiṃ1 garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti.|| ||

So evam āha:||
‘na kho ahaṃ āvuso,||
sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti.|| ||

Tam enaṃ so nibbeṭhentaṃ ativeṭheti3 iṅghāyasmā sādhukameva jānāhi,||
yadi sarasi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti.|| ||

So evam āha:||
‘ahaṃ kho āvuso,||
ummādaṃ pāpuṇiṃ cetaso vipariyesaṃ.|| ||

Tena me ummattakena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ,||
n-ā-haṃ taṃ sarāmi.|| ||

Mūḷhena me etaṃ katanti.|| ||

Tassa kho Ānanda,||
bhikkhuno amūḷha-vinayo dātabbo.|| ||

Evaṃ kho Ānanda,||
amūḷha-vinayo hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
yad idaṃ amūḷha-vinayena.|| ||

Kathañ ca Ānanda,||
paṭiññātakaraṇaṃ hoti?|| ||

Idh’Ānanda,||
bhikkhu codito vā acodito vā6 āpattiṃ sarati vivarati uttānīkaroti.|| ||

Ten’Ānanda,||
bhikkhunā buḍḍhataro bhikkhu upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo ‘ahaṃ bhante,||
itthannāmaṃ āpattiṃ āpanno,||
taṃ paṭidesemī’ ti.|| ||

So evam āha:||
‘passasī’ti,||
‘passāmī’ti.|| ||

Āyatiṃ saṃvaraṃ āpajjeyyāsīti saṃvaraṃ āpajjissāmīti10.|| ||

Evaṃ kho Ānanda,||
paṭiññātakaraṇaṃ hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
yad idaṃ paṭiññātakaraṇena. [249]|| ||

Katañ ca Ānanda,||
tassapāpiyyasikā hoti?|| ||

Idh’Ānanda,||
bhikkhu bhikkhuṃ eva-rūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā,||
‘saratāyasmā eva-rūpiṃ garukaṃ āpattiṃ|| ||

Āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti.|| ||

So evamahā:||
‘na kho ahaṃ āvuso,||
sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ti tam enaṃ so nibbaṭhentaṃ ativeṭheti.|| ||

Iṅghāyasmā sādhukameva jānāhi,||
yadi sarasi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti.|| ||

So evam āha:||
‘na kho ahaṃ āvuso,||
sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā,||
sarāmi kho ahaṃ āvuso eva-rūpiṃ appamattikaṃ āpattiṃ āpajjitā’ti tam enaṃ so nibbeṭhentaṃ ativeṭheti,||
iṅghāyasmā sādhukameva jānāhi,||
yadi sarasi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti.|| ||

So evam āha:||
‘imaṃ hi nāmāhaṃ āvuso,||
appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi.|| ||

Kimpanāhaṃ eva-rūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmī’ ti.|| ||

So evam āha:||
‘imaṃ hi nāma tvaṃ āvuso,||
appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi.|| ||

Kim pana tvaṃ eva-rūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho paṭijānissasi,||
‘iṅghāyasmā sādhukameva jānāhi,||
yadi sarasi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti.|| ||

So evam āha:||
‘sarāmi kho ahaṃ āvuso ,||
eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ‘davā me evaṃ vuttaṃ,||
ravā me evaṃ vuttaṃ,||
‘n-ā-haṃ taṃ sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā’ ti.|| ||

Evaṃ kho Ānanda,||
tassapāpiyyasikā hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
yadidra tassapāpiyyasikāya.|| ||

[250] Kathañ ca Ānanda,||
tiṇavatthārako hoti:||
idh’Ānanda,||
bhikkhunaṃ bhaṇḍanajātānaṃ kalaha-jātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ.|| ||

TehĀnanda,||
bhikkhuhi sabbeh’eva samaggehi sanni-patitabbaṃ.|| ||

Sannipatitvā ekato pakkhikānaṃ bhikkhunaṃ byattatarena1.|| ||

Bhikkhunā uṭṭhāy āsanā ekaṃsaṃ cīvaraṃ katvā añjalimpanāmetvā saṅgho ñāpetabbo.|| ||

‘Suṇātu me bhante,||
saṅgho:||
idaṃ amhākaṃ bhaṇḍanajātānaṃ kalaha-jātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsiparikantaṃ.|| ||

Yadi Saṅghassa pattakallaṃ,||
ahaṃ yā c’eva imesaṃ āyasmantānaṃ āpatti,||
yā ca attano āpatti,||
imesañc’eva āyasmantānaṃ atthāya attanoca atthāya Saṅgha-majjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttan’ ti.|| ||

Athāparesaṃ ekato pakkhikānaṃ bhikkhunaṃ byattatarena1 bhikkhunā uṭṭhāy āsanā ekaṃsaṃ cīvaraṃ katvā añjalimpanāmetvā saṅgho ñāpetabbo:|| ||

‘Suṇātu me bhante,||
saṅgho:||
idaṃ amhākaṃ1 bhaṇḍanajātānaṃ kalaha-jātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ.|| ||

Yadi Saṅghassa pattakallaṃ,||
ahaṃ yā c’eva imesaṃ āyasmantānaṃ āpatti,||
yā ca attano āpatti,||
imesañc’eva āyasmantānaṃ atthāya attanoca atthāya Saṅgha-majjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttan’ ti.|| ||

Evaṃ kho Ānanda,||
tiṇavatthārako hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
yad idaṃ tiṇavatthārakena.|| ||

Cha h’ime Ānanda,||
dhammā sārāṇīyā2 piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭanti.|| ||

Katame cha:||
idh’Ānanda,||
bhikkhuno mettaṃ kāya-kammaṃ paccu-ṭ-ṭhitaṃ hoti sabrahma-cārīsu āvīc’eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ Ānanda,||
bhikkhuno mettaṃ vacī-kammaṃ pacc’upatthikaṃ hoti.|| ||

Sabrahma-cārisu āvī c’eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ Ānanda,||
bhikkhuno mettaṃ mano-kammaṃ pacc’upatthikaṃ hoti.|| ||

Sabrahma-cārisu āvī c’eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo [251] saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ Ānanda,||
bhikkhu ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattampi,||
tathā-rūpehi lābhehi appaṭivibhatta-bhogi hoti sīlavantehi sabrahma-cārīhi sā-dhāraṇa-bhogī.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ Ānanda,||
bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhujissāni4 viññuppa-satthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni.|| ||

Tathārūpesu sīlesu sīla-sāmañña-gato viharati sabrahma-cārīhi āvī c’eva raho ca ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ Ānanda,||
bhikkhu yā’yaṃ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā dukkha-k-khayāya.|| ||

Tathārūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahma-cārīhi āvī|| ||

Ceva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Ime kho Ānanda,||
cha sārāṇīyā dhammā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭanti.|| ||

Ime ce tumhe Ānanda,||
cha sārāṇīye dhamme samādāya saṃvatteyyātha.|| ||

Passatha no tumhe,||
Ānanda,||
taṃ vacana-pathaṃ aṇuṃ vā thulaṃ vā,||
yaṃ tumhe nādhivāseyyāthāti.|| ||

No h’etaṃ bhante,|| ||

Tasmā ‘tihĀnanda,||
ime cha sārāṇīye dhamme samādāya vattatha1.|| ||

Taṃ vo bhavissati dīgha-rattaṃ hitāya sukhāyāti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Sāmagāma Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 555