MN 11: Cūḷa-Sīhanāda Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 11

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[63]

[1][chlm][pts][ntbb][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi|| ||

“Bhikkhavo” ti.|| ||

“Bhadante” ti||
te bhikkhu Bhagavato paccassosuṃ
Bhagavā etad avoca:|| ||

[2] “‘Idh’eva bhikkhave samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo,||
suññā parappavādā [64] samaṇehi aññe’ ti.|| ||

Evam etaṃ bhikkhave sammā sīha-nādaṃ nadatha.|| ||

[3] Ṭhānaṃ kho pan’etaṃ bhikkhave vijjati||
yaṃ idha añña-titthiyā paribbājakā||
evaṃ vadeyyuṃ:|| ||

‘Ko pan’āyasmantānaṃ assāso?|| ||

Kiṃ balaṃ?|| ||

Yena tumhe āyasmanto evaṃ vadetha:|| ||

“Idh’eva bhikkhave samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo,||
suññā parappavādā samaṇehi aññe” ti?|| ||

Evaṃ vādino bhikkhave añña-titthiyā paribbājakā||
evam-assu vacanīyā:|| ||

‘Atthi kho no āvuso tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-SamBuddhena||
cattāro dhammā||
akkhātā ye mayaṃ attani sampassamānā||
evaṃ vadema:|| ||

“Idh’eva bhikkhave samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo,||
suññā parappavādā samaṇehi aññe” ti.|| ||

Katame cattāro?|| ||

[1] Atthi kho no āvuso Satthari pasādo,||
[2] atthi Dhamme pasādo,||
[3] atthi sīlesu paripūra-kāritā,||
[4] saha-Dhammikā kho pana piyā manāpā||
gaha-ṭ-ṭhā c’eva pabba-jitā ca.|| ||

Ime kho no āvuso||
tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-SamBuddhena
cattāro dhammā||
akkhātā ye mayaṃ attani sampassamānā||
evaṃ vadema:|| ||

“Idh’eva bhikkhave samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo,||
suññā parappavādā samaṇehi aññe” ti.|| ||

[4] Ṭhānaṃ kho pan’etaṃ bhikkhave vijjati||
yaṃ añña-titthiyā paribbājakā||
evaṃ vadeyyuṃ:|| ||

‘Amhākam pi kho āvuso||
atthi satthari pasādo,||
so amhākaṃ Satthā,||
amhākam pi atthi dhamme pasādo,||
so amhākaṃ dhammo,||
mayam pi sīlesu paripūra-kārino||
yāni amhākaṃ sīlāni,||
amhākam pi saha-dhammikā piyā manāpā||
gaha-ṭ-ṭhā c’eva pabba-jitā ca.|| ||

Idha no āvuso ko viseso||
ko adhippāyo||
kiṃ nānā-karaṇaṃ||
yadidaṃ tumhākañ c’eva amhākañ cā’ ti?|| ||

[5] Evaṃ vādino bhikkhave||
añña-titthiyā paribbājakā||
evam-assu vacanīyā:|| ||

[1] ‘Kim-pan’āvuso ekā niṭṭhā?|| ||

Udāhu puthu niṭṭhā’ ti?|| ||

Sammā vyākaramānā bhikkhave||
añña-titthiyā paribbājakā||
evaṃ vyākareyyuṃ:|| ||

‘Ekā h’āvuso niṭṭhā,||
na puthu niṭṭhā’ ti.|| ||

[2] ‘Sā pan’āvuso niṭṭhā sarāgassa?|| ||

Udāhu vīta-rāgassā’ ti?|| ||

Sammā vyākaramānā bhikkhave||
añña-titthiyā paribbājakā||
evaṃ vyākareyyuṃ:|| ||

‘Vīta-rāgass’āvuso sā niṭṭhā,||
na sā niṭṭhā sarāgassā’ ti.|| ||

[3] ‘Sā pan’āvuso niṭṭhā sadosassa?|| ||

Udāhu vīta-dosassā’ ti?|| ||

Sammā vyākaramānā bhikkhave||
añña-titthiyā paribbājakā||
evaṃ vyākareyyuṃ:|| ||

‘Vīta-dosass’āvuso sā niṭṭhā,||
na sā niṭṭhā sadosassā’ ti.|| ||

[4] ‘Sā pan’āvuso niṭṭhā samohassa?|| ||

Udāhu vīta-mohassā’ ti?|| ||

Sammā vyākaramānā bhikkhave||
añña-titthiyā paribbājakā||
evaṃ vyākareyyuṃ:|| ||

‘Vīta-mohass’āvuso sā niṭṭhā,||
na sā niṭṭhā samohassā’ ti.|| ||

[5] ‘Sā pan’āvuso niṭṭhā sa-taṇhassa?|| ||

Udāhu vīta-taṇhassā’ ti?|| ||

[65] Sammā vyākaramānā bhikkhave||
añña-titthiyā paribbājakā||
evaṃ vyākareyyuṃ:|| ||

‘Vītataṇhassāvuso sā niṭṭhā,||
na sā niṭṭhā sa-taṇhassā’ ti.|| ||

[6] ‘Sā pan’āvuso niṭṭhā saupādānassa?|| ||

Udāhu anupādānassā’ ti?|| ||

Sammā vyākaramānā bhikkhave añña-titthiyā paribbājakā evaṃ vyākareyyuṃ:|| ||

‘Anupādānass’āvuso sā niṭṭhā,||
na sā niṭṭhā saupādānassā’ ti.|| ||

[7] ‘Sā pan’āvuso niṭṭhā viddasuno?|| ||

Udāhu a-viddasuno’ ti?|| ||

Sammā vyākaramānā bhikkhave añña-titthiyā paribbājakā evaṃ vyākareyyuṃ:|| ||

‘Viddasuno āvuso sā niṭṭhā,||
na sā niṭṭhā a-viddasuno’ ti.|| ||

[8] ‘Sā pan’āvuso niṭṭhā anuruddha-paṭiviruddhassa?|| ||

Udāhu an-anuruddha-p-paṭiviruddhassā’ ti?|| ||

Sammā vyākaramānā bhikkhave añña-titthiyā paribbājakā evaṃ vyākareyyuṃ:|| ||

‘An-anuruddha-a-p-paṭiviruddhass’āvuso sā niṭṭhā,||
na sā niṭṭhā anuruddha-paṭiviruddhassā’ ti.|| ||

[9] ‘Sā pan’āvuso niṭṭhā papañc’ārāmassa papañca-ratino?|| ||

Udāhu ni-p-papañc-ā-rāmassa ni-p-papañca-ratino’ ti?|| ||

Sammā vyākaramānā bhikkhave añña-titthiyā paribbājakā evaṃ vyākareyyuṃ:|| ||

‘Nippapañc’ārāmass’āvuso sā niṭṭhā ni-p-papañca-ratino papañca-ratino||
na sā niṭṭhā papañc’ārāmassa papañca-ratino’ ti.|| ||

[6] Dve’mā bhikkhave diṭṭhiyo:||
bhava-diṭṭhi ca||
vibhava-diṭṭhi ca.|| ||

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā bhava-diṭṭhiṃ allīnā bhava-diṭṭhiṃ upagatā bhava-diṭṭhiṃ ajjhositā,||
vibhava-diṭṭhiyā te paṭiviruddhā.|| ||

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā vibhava-diṭṭhiṃ allīnā vibhava-diṭṭhiṃ upagatā vibhava-diṭṭhiṃ ajjhositā,||
bhava-diṭṭhiyā te paṭiviruddhā.|| ||

[7] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā||
imāsaṃ dvinnaṃ diṭṭhīnaṃ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na-p-pajānanti,||
te sa-rāgā||
te sa-dosā||
te sa-mohā||
te sa-taṇhā||
te sa-upādānā||
te a-viddasuno||
te anuruddha-paṭiviruddhā||
te papañca-ramā papañca-ratino,||
te na parimuccanti jātiyā||
jarāya||
maraṇena||
sokehi paridevehi||
dukkhehi domanassehi upāyāsehi.|| ||

‘Na parimuccanti dukkhasmā’ ti vadāmi.|| ||

[8] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā||
imāsaṃ dvinnaṃ diṭṭhīnaṃ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ pajānanti,||
te vīta-rāgā||
te vīta-dosā||
te vīta-mohā||
te vīta-taṇhā||
te an-upādānā||
te viddasuno||
te ananuruddha-appaṭiviruddhā||
te ni-p-papañc-ā-rāmā ni-p-papañca-ratino,
te parimuccanti jātiyā||
jarāya||
maraṇena||
sokehi paridevehi||
dukkhehi domanassehi upāyāsehi.|| ||

Parimuccanti dukkhasmāti vadāmi.|| ||

[66] [9] Cattār’imāni bhikkhave upādānāni.|| ||

Katamāni cattāri?|| ||

Kām’ūpādānaṃ||
diṭṭh’ūpādānaṃ||
sīla-b-bat’ūpādānaṃ||
atta-vād’ūpādānaṃ.|| ||

[10] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
sabb’ūpādāna-pariññā-vādā paṭijānamānā||
te na sammā sabb’ūpādāna-pariññaṃ paññāpenti.|| ||

Kām’ūpādānassa pariññaṃ paññāpenti||
na diṭṭh’ūpādānassa pariññaṃ paññāpenti,||
na sīla-b-bat’ūpādānassa pariññaṃ paññāpenti,||
na atta-vād’ūpādānassa pariññaṃ paññāpenti.|| ||

Taṃ kissa hetu?|| ||

Imāni hi te bhonto samaṇa-brāhmaṇā||
tīṇi ṭhānāni yathā-bhūtaṃ na-p-pajānanti.|| ||

Tasmā te bhonto samaṇa-brāhmaṇā sabb’ūpādāna-pariññā-vādā paṭijānamānā te na sammā sabb’ūpādāna pariññaṃ paññāpenti,||
kām’ūpādānassa pariññaṃ paññāpenti na diṭṭh’ūpādānassa pariññaṃ paññāpenti,
na sīla-b-bat’ūpādānassa pariññaṃ paññāpenti,||
na atta-vād’ūpādānassa pariññaṃ pariññāpenti.|| ||

[11] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
sabb’ūpādāna-pariññā-vādā paṭijānamānā||
te na sammā sabb’ūpādāna pariññaṃ paññāpenti.|| ||

Kām’ūpādānassa pariññaṃ paññāpenti,||
diṭṭh’ūpādānassa pariññaṃ paññāpenti,||
na sīla-b-bat’upādānassa pariññaṃ paññāpenti,||
na att’avād’ūpādānassa pariññaṃ paññāpenti.|| ||

Taṃ kissa hetu?|| ||

Imāni hi te bhonto samaṇa-brāhmaṇā||
dve ṭhānāni yathā-bhūtaṃ na-p-pajānanti.|| ||

Tasmā te bhonto samaṇa-brāhmaṇā||
sabb’ūpādāna-pariññā-vādā paṭijānamānā||
te na sammā sabb’ūpādāna pariññaṃ paññāpenti,||
kām’ūpādānassa pariññaṃ paññāpenti,||
diṭṭh’ūpādānassa pariññaṃ paññāpenti,||
na sīla-b-bat’upādānassa pariññaṃ paññāpenti,||
na att’avād’ūpādānassa pariññaṃ paññāpenti.|| ||

[12] Santi, bhikkhave, eke samaṇa-brāhmaṇā||
sabb’ūpādāna-pariññā-vādā paṭijānamānā||
te na sammā sabb’ūpādāna pariññaṃ paññāpenti,||
kām’ūpādānassa pariññaṃ paññāpenti,||
diṭṭh’ūpādānassa pariññaṃ paññāpenti,||
sīla-b-bat’upādānassa pariññaṃ paññāpenti,||
na att’avād’ūpādānassa pariññaṃ paññāpenti.|| ||

Taṃ kissa hetu?|| ||

Imaṃ hi te bhonto samaṇa-brāhmaṇā||
ekaṃ ṭhānaṃ yathā-bhūtaṃ na-p-pajānanti.|| ||

Tasmā te bhonto samaṇa-brāhmaṇā||
sabb’ūpādānapariññā-vādā paṭijānamānā||
te na sammā sabb’ūpādāna pariññaṃ paññāpenti,||
kām’ūpādānassa pariññaṃ paññāpenti||
diṭṭh’ūpādānassa pariññaṃ paññāpenti,||
sīla-b-bat’upādānassa pariññaṃ paññāpenti,||
na att’avād’ūpādānassa pariññaṃ paññāpenti.|| ||

[13] Eva-rūpe kho bhikkhave Dhamma-Vinaye||
yo satthari pasādo,||
so na sammaggato akkhāyati,||
yo dhamme pasādo,||
so na sammaggato akkhāyati,||
yā sīlesu paripūra-kāritā,||
sā na samm’aggatā akkhāyati,||
yā saha-dhammikesu piya-manāpatā,||
sā na samm’aggatā akkhāyati.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h’etaṃ bhikkhave hoti||
yathā taṃ [67] du-rakkhāte Dhamma-Vinaye||
du-p-pavedite||
aniyyānike||
anupasama-saṃvaṭṭa-nike||
a-Sammā-Sambuddha-p-pavedite.|| ||

[14] Tathāgato ca kho bhikkhave||
arahaṃ||
Sammā Sambuddho||
sabb’ūpādāna-pariññā-vādo paṭijānamāno
sammā sabb’ūpādāna pariññaṃ paññāpeti,||
kām’ūpādānassa pariññaṃ paññāpeti,||
diṭṭh’ūpādānassa pariññaṃ paññāpeti,||
sīla-b-bat’ūpādānassa pariññaṃ paññāpeti,||
att’avād’ūpādānassa pariññaṃ paññāpeti.|| ||

[15] Eva-rūpe kho bhikkhave Dhamma-Vinaye yo satthari pasādo,||
so sammaggato akkhāyati,||
yo dhamme pasādo,||
so sammaggato akkhāyati,||
yā sīlesu paripūra-kāritā,||
sā samm’aggatā akkhāyati,||
yā saha-dhammikesu piya-manāpatā,||
sā samm’aggatā akkhāyati.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h’etaṃ bhikkhave hoti||
yathā taṃ svākkhāte Dhamma-Vinaye||
su-p-pavedite||
niyyānike||
upasama-saṃvaṭṭa-nike||
Sammā-Sambuddha-p-pavedite.|| ||

[16] Ime ca bhikkhave cattāro upādānā||
kiṃ nidānā?||
kiṃ samudayā?||
kiṃ jātikā?||
kiṃ pabhavā?|| ||

Ime cattāro upādānā||
taṇhā-nidānā,||
taṇhā-samudayā,||
taṇhā-jātikā,||
taṇhā-pabhavā.|| ||

Taṇhā c’āyaṃ bhikkhave||
kiṃ nidānā?||
kiṃ samudayā?||
kiṃ jātikā?||
kiṃ pabhavā?|| ||

Taṇhā vedanā-nidānā||
vedanā-samudayā||
vedanā-jātikā||
vedanā-pabhavā.|| ||

Vedanā c’āyaṃ bhikkhave||
kiṃ nidānā?||
kiṃ samudayā?||
kiṃ jātikā?||
kiṃ pabhavā?|| ||

Vedanā phassa-nidānā,||
phassa-samudayā,||
phassa-jātikā,||
phassa-pabhavā.|| ||

Phasso c’āyaṃ bhikkhave||
kiṃ nidāno?||
kiṃ samudayo?||
kiṃ jātiko?||
kiṃ pabhavo?|| ||

Phasso saḷāyatana-nidāno,||
saḷāyatana-samudayo,||
saḷāyatana-jātiko,||
saḷāyatana-pabhavo.|| ||

Saḷāyatanañ c’idaṃ bhikkhave||
kiṃ nidānaṃ?||
kiṃ samudayaṃ?||
kiṃ jātikaṃ?||
kiṃ pabhavaṃ?|| ||

Saḷāyatanaṃ nāma-rūpa-nidānaṃ||
nāma-rūpa-samudayaṃ||
nāma-rūpa-jātikaṃ||
nāma-rūpa-pabhavaṃ.|| ||

Nāma-rūpañ c’idaṃ bhikkhave||
kiṃ nidānaṃ?||
kiṃ samudayaṃ?||
kiṃ jātikaṃ?||
kiṃ pabhavaṃ?|| ||

Nāma-rūpaṃ viññāṇa-nidānaṃ||
viññāṇa-samudayaṃ||
viññāṇa-jātikaṃ||
viññāṇa-pabhavaṃ.|| ||

Viññāṇañ c’idaṃ bhikkhave||
kiṃ nidānaṃ?||
kiṃ samudayaṃ?||
kiṃ jātikaṃ?||
kiṃ pabhavaṃ?|| ||

Viññāṇaṃ saṇkhāra-nidānaṃ||
saṇkhāra-samudayaṃ||
saṇkhāra-jātikaṃ||
saṇkhāra-pabhavaṃ.|| ||

Saṇkhārā c’ime bhikkhave||
kiṃ-nidānā?||
kiṃ-samudayā?||
kiṃ-jātikā?||
kiṃ-pabhavā?|| ||

Saṇkhārā avijjā-nidānā||
avijjā-samudayā||
avijjā-jātikā||
avijjā-pabhavā.|| ||

[17] Yato ca kho bhikkhave bhikkhuno avijjā pahīṇā hoti||
vijjā uppannā,||
so avijjā-virāgā||
vijj’uppādā||
n’eva kām’ūpādānaṃ upādiyati||
na diṭṭh’ūpādānaṃ upādiyati,||
na sīla-b-bat’ūpādānaṃ upādiyati||
na atta-vād’upādānaṃ upādiyati.|| ||

An-upādiyaṃ na paritassati.|| ||

Aparitassaṃ paccattaṃ||
yeva parinibkhāyati.|| ||

‘Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā’ ti pajānātī” ti.|| ||

[68] Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ ‘abhinandun’ ti.

Cūḷa-Sīhanāda Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 419