Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 111

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[25]

[1][chlm][pts][ntbb][than][upal][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:||
Bhikkhavo ti.|| ||

“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca: —|| ||

[2][pts][ntbb][than][olds] Paṇḍito bhikkhave, Sāriputto,||
mahā-pañño bhikkhave, Sāriputto||
puthupañño bhikkhave, Sāriputto,||
hāsupañño bhikkhave, Sāriputto,||
javanapañño bhikkhave, Sāriputto,||
tikkhapañño bhikkhave, Sāriputto,||
nibbedhika-pañño bhikkhave, Sāriputto.|| ||

Sāriputto, bhikkhave, aḍḍhamāsaṃ anupadadhamma-vipassanaṃ vipassati.|| ||

Tatr’idaṃ bhikkhave, Sāriputtassa anupadadhamma-vipassanāya hoti.|| ||

[3][pts][ntbb][than][olds] Idha, bhikkhave, Sāriputto vivicc’eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasammajja viharati.|| ||

[4][pts][ntbb][than][olds] Ye ca paṭhamajjhāne dhammā vitakko ca vicāro ca pīti ca sukhañ ca cittek’aggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
‘Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t’ev’assa hoti.|| ||

[5][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave,||
Sāriputto vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ [26] avitakkaṃ avicāraṃ samādhi-jaṃ pitisukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

[6][pts][ntbb][than][olds] Ye ca dutiyajjhāne dhammā ajjhattaṃ sampasādo ca pīti ca sukhañ ca cittek’aggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
‘Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t’ev’assa hoti.|| ||

[7][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave, Sāriputto pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti:||
‘Upekkhako satimā sukha-vihārī’ ti||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

[8][pts][ntbb][than][olds] Ye ca tatiyajjhāne dhammā sukhañ ca sati ca sampajaññañ ca cittek’aggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
‘Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t’ev’assa hoti.|| ||

[9][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave, Sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

[10][pts][ntbb][than][olds] Ye ca catutthajjhāne dhammā upekkhā adukkha-m-asukhā vedanā [passi vedanā][1] cetaso anābhogo sati pārisuddhi cittek’aggatā||
ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā mana-sikāro||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
[27] viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
‘Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t’ev’assa hoti.|| ||

[11][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave, Sāriputto||
sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā||
‘Ananto ākāso’ ti||
Ākāsanañ-c’āyatanaṃ upasampajja viharati.|| ||

[12][pts][ntbb][than][olds] Ye ca Ākāsānañ-c’āyatane dhammā Ākāsanañ-c’āyatanasaññā ca cittek’aggatā ca||
phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
‘Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t’ev’assa hoti.|| ||

[13][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave, Sāriputto||
sabbaso Ākāsanañ-c’āyatanaṃ samati-k-kamma:||
‘Anantaṃ viññāṇaṃ ti||
Viññāṇañ-c’āyatanaṃ upasampajja viharati.|| ||

[14][pts][ntbb][than][olds] Ye ca Viññāṇañ-c’āyatane dhammā Viññāṇañ-c’āyatanasaññā ca cittek’aggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
‘Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t’ev’assa hoti.|| ||

[28] [15][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave, Sāriputto sabbaso Viññāṇañ-c’āyatanaṃ samati-k-kamma:||
‘Na’tthi kiñcī’ ti||
Ākiñcaññ’āyatanaṃ upasampajja viharati.|| ||

[16][pts][ntbb][than][olds] Ye ca Ākiñ caññ’āyatane dhammā Ākiñ caññ’āyatanasaññā ca cittek’aggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkhaṃ viriyaṃ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

So evaṃ pajānāti:||
‘Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t’ev’assa hoti.|| ||

[17][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave, Sāriputto sabbaso Ākiñcaññ’āyatanaṃ samati-k-kamma N’eva-saññā-nā-saññ’āyatanaṃ upasampajja viharati.|| ||

[18][pts][ntbb][than][olds] So tāya samāpattiyā sato vuṭṭhahati.|| ||

So tāya samāpattiyā sato vuṭṭha-hitvā||
ye dhammā atītā niruddhā vipariṇatā||
te dhamme samanupassati:||
‘Evaṃ kira me dhammā ahutvā sambhonti,||
Hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṃ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t’ev’assa hoti.|| ||

[19][pts][ntbb][than][olds] Puna ca paraṃ bhikkhave,||
Sāriputto sabbaso N’eva-saññā-nā-saññ’āyatanaṃ samati-k-kamma saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

[20][pts][ntbb][than][olds] Paññāya c’assa disvā āsavā parikkhīṇā honti.|| ||

So tāya samāpattiyā sato vuṭṭha-hitvā ye te dhammā atītā niruddhā vipariṇatā,||
te dhamme samanupassati:||
‘Evaṃ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādī-katena cetasā viharati so n’atthi uttariṃ nissaraṇanti pajānāti.|| ||

Tabbahulī-kārā n’atthitv’evassa hoti.|| ||

[21][pts][ntbb][than][olds] Yaṃ kho taṃ bhikkhave, sammā vadamāno vadeyya:||
Vasippatto pāramippatto ariyasmiṃ sīlasmiṃ,||
vasi-p-patto [29] pāramippatto ariyasmiṃ samādhismiṃ,||
vasi-p-patto pāramippatto ariyāya paññāya,||
vasi-p-patto pāramippatto ariyāya vimuttiyā ti.||
Sāriputtam eva taṃ sammā vadamāno vadeyya:||
Vasippatto pāramippatto ariyasmiṃ sīlasmiṃ,||
vasi-p-patto [29] pāramippatto ariyasmiṃ samādhismiṃ,||
vasi-p-patto pāramippatto ariyāya paññāya,||
vasi-p-patto pāramippatto ariyāya vimuttiyā ti.|| ||

[22][pts][ntbb][than][olds] Yaṃ kho taṃ bhikkhave, sammā vadamāno vadeyya:||
‘Bhagavato putto oraso mukhato jāto dhammajo ||
dhammanimmito dhamma-dāyādo no āmisa-dāyādo’ ti||
Sāriputtam eva taṃ sammā vadamāno vadeyya:||
‘Bhagavato putto oraso mukhato jāto dhammajo||
dhammanimmito dhamma-dāyādo no āmisa-dāyādo’ ti|| ||

[23][pts][ntbb][than][olds] Sāriputto bhikkhave, Tathāgatena anuttaraṃ Dhamma-cakkaṃ pavattikaṃ samma-d-eva anuppavattetīti|| ||

Idam avoca Bhagavā,||
atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Anupada Suttaṃ

 


[1] This reading from PTS edition. See Bhk. Thanissaro’s notes at mn.111 n3



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 18

Post Views: 564