MN 13: Mahā Dukkha-k-Khandha Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 13

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[83]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2] Atha kho sambahulā bhikkhū pubbaṇha-samayaṃ||
nivāsetvā patta-cīvaraṃ [84] ādāya||
Sāvatthīyaṃ piṇḍāya pavisiṃsu.|| ||

Atha kho tesaṃ bhikkhūnaṃ etad ahosi:|| ||

“Atippago kho tāva Sāvatthīyaṃ piṇḍāya carituṃ,||
yan nūna mayaṃ yen’añña-titthiyānaṃ paribbājakānaṃ ārāmo ten’upasaṇkameyyāmā” ti?|| ||

Atha kho te bhikkhū yen’añña-titthiyānaṃ paribbājakānaṃ ārāmo ten’upasaṇkamiṃsu.|| ||

Upasaṇkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho te bhikkhū te añña-titthiyā paribbājakā etad avocuṃ:|| ||

[3] “Samaṇo āvuso Gotamo||
kāmānaṃ pariññaṃ paññāpeti.|| ||

Mayam pi||
kāmānaṃ pariññaṃ paññāpema.|| ||

Samaṇo āvuso Gotamo||
rūpānaṃ pariññaṃ paññāpeti.|| ||

Mayam pi||
rūpānaṃ pariññaṃ paññāpema.|| ||

Samaṇo āvuso Gotamo||
vedanānaṃ pariññaṃ paññāpeti.|| ||

Mayam pi||
vedanānaṃ pariññaṃ paññāpema.|| ||

Idha no āvuso ko viseso||
ko adhippāyo,||
kiṃ nānā-karaṇaṃ,||
samaṇassa vā Gotamassa amhākaṃ vā,||
yadidaṃ dhamma-desanāya vā dhamma-desanaṃ,||
anusāsaniyā vā anusāsanin” ti?|| ||

[4] Atha kho te bhikkhū tesaṃ añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ||
n’eva abhinandiṃsu||
na paṭikkosiṃsu,||
anabhinan’ditvā a-p-paṭikkositvā uṭṭhāy’āsanā pakkamiṃsu:|| ||

“Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā” ti.|| ||

[5] Atha kho te bhikkhū Sāvatthīyaṃ piṇḍāya caritvā||
pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā||
yena Bhagavā ten’upasaṇkamiṃsu.|| ||

Upasaṇkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:

“Idha mayaṃ bhante pubbaṇha-samayaṃ||
nivāsetvā patta-cīvaraṃ ādāya||
Sāvatthīyaṃ piṇḍāya pāvisimha.|| ||

Tesaṃ no bhante amhākaṃ etad ahosi:|| ||

‘Atippago kho tāva Sāvatthīyaṃ piṇḍāya carituṃ,||
yan nūna mayaṃ yenañña-titthiyānaṃ paribbājakānaṃ ārāmo ten’upasaṇkameyyāmā’ ti.|| ||

Atha kho mayaṃ bhante yen’añña-titthiyānaṃ paribbājakānaṃ ārāmo ten’upasaṇkamimha.|| ||

Upasaṇkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodimha,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdimha.|| ||

Eka-m-antaṃ nisinne kho bhante||
te añña-titthiyā paribbājakā amhe etad avocuṃ:|| ||

‘Samaṇo āvuso Gotamo||
kāmānaṃ pariññaṃ paññāpeti.|| ||

Mayam pi||
kāmānaṃ pariññaṃ [85] paññāpema.|| ||

Samaṇo āvuso Gotamo||
rūpānaṃ pariññaṃ paññāpeti.|| ||

Mayam pi||
rūpānaṃ pariññaṃ paññāpema.|| ||

Samaṇo āvuso Gotamo||
vedanānaṃ pariññaṃ paññāpeti.|| ||

Mayam pi||
vedanānaṃ pariññaṃ paññāpema.|| ||

Idha no āvuso ko viseso||
ko adhippāyo||
kiṃ nānā-karaṇaṃ,||
samaṇassa vā Gotamassa amhākaṃ vā,||
yadidaṃ dhamma-desanāya vā dhamma-desanaṃ,||
anusāsaniyā vā anusāsanin’ ti?|| ||

Atha kho mayaṃ bhante tesaṃ añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ n’eva abhinandimha||
na paṭikkosimha||
anabhinan’ditvā a-p-paṭikkositvā,||
uṭṭhāy āsanā pakkamimha:|| ||

‘Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā'” ti.|| ||

 

§

 

[6] “Evaṃ vādino bhikkhave añña-titthiyā paribbājakā evamassu vacanīyā:|| ||

‘Ko pan’āvuso kāmānaṃ assādo?|| ||

Ko ādīnavo?|| ||

Kiṃ nissaraṇaṃ?|| ||

Ko rūpānaṃ assādo?|| ||

Ko ādīnavo?|| ||

Kiṃ nissaraṇaṃ?|| ||

Ko vedanānaṃ assādo?|| ||

Ko ādīnavo?|| ||

Kiṃ nissaraṇan’ ti?|| ||

Evaṃ puṭṭhā bhikkhave añña-titthiyā paribbājakā na c’eva sampāyissanti,||
uttariñ ca vighātaṃ āpajji-s-santi.|| ||

Taṃ kissa hetu?|| ||

Yathā taṃ bhikkhave avisayasmiṃ.|| ||

Nāhaṃ taṃ bhikkhave passāmi sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya,||
aññatra Tathāgatena vā Tathāgata-sāvakena vā ito vā pana sutvā.|| ||

 

§

 

[7] Ko ca bhikkhave kāmānaṃ assādo?|| ||

Pañc’ime bhikkhave kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Jivbhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām’ūpasaṃ-hitā||
rajanīyā.|| ||

Ime kho bhikkhave pañca kāma-guṇā.|| ||

Yaṃ kho bhikkhave ime pañca kāma-guṇe||
paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ kāmānaṃ assādo.|| ||

[8] Ko ca bhikkhave kāmānaṃ ādīnavo?|| ||

Idha, bhikkhave, kula-putto||
yena sippa-ṭ-ṭhānena jīvikaṃ kappeti:||
yadi muddāya,||
yadi gaṇanāya,||
yadi saṇkhānena,||
yadi kasiyā,||
yadi vaṇijjāya,||
yadi go-rakkhena,||
yadi issatthena,||
yadi rāja-porisena,||
yadi sipp’aññatarena.|| ||

Sītassa purakkhato||
uṇhassa purakkhato,||
ḍaṃsa-makasa-vāt’ātapa-siriṃsapa-samphassehi rissamāno,||
khuppipāsāya mīyamāno.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo||
sandiṭṭhiko dukkha-k-khandho||
kāma-hetu||
kāma-nidānaṃ||
kāmā- [86] dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[9] Tassa ce bhikkhave kula-puttassa||
evaṃ uṭṭhahato||
ghaṭato||
vāyamato||
te bhogā n-ā-bhi-nipphajjanti,||
so socati kilamati||
paridevati||
urattāḷiṃ||
kandati,||
sammohaṃ āpajjati:|| ||

‘Moghaṃ vata me uṭṭhānaṃ,||
aphalo vata me vāyāmo’ ti.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo||
sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[10] Tassa ce bhikkhave kula-puttassa||
evaṃ uṭṭhahato||
ghaṭato||
vāyamato||
te bhogā abhi-nipphajjanti,||
so tesaṃ bhogānaṃ ārakkh-ā-dhikaraṇaṃ||
dukkhaṃ domanassaṃ paṭisaṃvedeti:|| ||

‘Kinti me bhoge||
n’eva rājāno hareyyuṃ||
na corā hareyyuṃ||
na aggi ḍaheyya||
na udakaṃ vaheyya||
na appiyā dāyādā hareyyun’ ti?|| ||

Tassa evaṃ ārakkhato||
gopayato te bhoge||
rājāno vā haranti,||
corā vā haranti,||
aggi vā ḍahati,||
udaka vā vahati,||
appiyā vā dāyādā haranti.|| ||

So socati kilamati paridevati.|| ||

Urattāḷiṃ kandati,||
sammohaṃ āpajjati:|| ||

‘Yam pi me ahosi||
tam pi no n’atthī’ ti.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[11] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu||
rājāno pi rājūhi vivadanti,||
khattiyā pi khattiyehi vivadanti,||
brāhmaṇā pi brāhmaṇehi vivadanti,||
gapahatī pi gahapatīhi vivadanti,||
mātā pi puttena vivadati,||
putto pi mātarā vivadati,||
pitā pi puttena vivadati,||
bhātā pi bhātarā vivadati,||
bhātā pi bhaginiyā vivadati,||
bhaginī pi bhātarā vivadati,||
sahāyo pi sahāyena vivadati.|| ||

Te tattha kalaha-viggaha-vivādāṃ-āpannā añña-maññaṃ pāṇīhi pi upakkamanti,||
leḍḍūhi pi upakkamanti,||
daṇḍehi pi upakkamanti,||
satthehi pi upakkamanti,||
te tattha maraṇam pi nigacchanti maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[12] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhato-viyūḷhaṃ saṇgāmaṃ pakkhandanti usūsu pi khippamānesu||
sattīsu pi khippamānāsu,||
asīsu pi vijjotalantesu,||
te tattha usūhi pi vijjhanti,||
sattiyā pi vijjhanti,||
asinā pi sīsaṃ chindanti,||
te tattha maraṇam pi nigacchanti maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[13] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā upakāriyo pakkhandanti usūsu pi khippamānāsu||
sattīsu pi [87] khippamānāsu||
asīsu pi vijjotalantesu;||
te tattha usūhi pi vijjhanti,||
sattiyā pi vijjhanti,||
pakkaṭṭhiyā pi osiñcanti,||
ahivaggena pi omaddanti,||
asinā pi sīsaṃ chindanti;||
te tattha maraṇam pi nigacchanti,||
maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[14] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu sandhim pi chindanti,||
nillopam pi haranti,||
ekāgārikam pi karonti,||
paripanthe pi tiṭṭhanti,||
paradāram pi gacchanti;||
tam enaṃ rājāno gahetvā vividhā kamma-kāraṇā kārenti:||
kasāhi pi tāḷenti,||
vettehi pi tāḷenti,||
addhadaṇḍakehi pi tāḷenti,||
hattham pi chindanti,||
pādam pi chindanti,||
hatthapādam pi chindanti,||
kaṇṇam pi chindanti,||
nāsam pi chindanti,||
kaṇṇanāsam pi chindanti,||
bilaṇgathālikam pi karonti,||
saṅkhamuṇḍikam pi karonti,||
Rāhumukham pi karonti,||
joti-mālikam pi karonti,||
hatthapajjotikam pi karonti,||
erakavattikam pi karonti,||
cīrakavāsikam pi karonti,||
eṇeyyakam pi karonti,||
baḷisamaṃsikam pi karonti,||
kahāpaṇakam pi karonti.,||
khārāpatacchikam pi karonti,||
palighaparivattikam pi karonti,||
palālapīṭhakam pi karonti,||
tattena pi telena osiñcanti,||
sunakhehi pi khādāpenti,||
jīvantam pi sūle uttāsenti,||
asinā pi sīsaṃ chindanti,||
te tattha maraṇam pi nigacchanti,||
maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[15] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu kāyena du-c-caritaṃ caranti,||
vācāya du-c-caritaṃ caranti,||
manasā du-c-caritaṃ caranti;||
te kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ upapajjanti.|| ||

Ayaṃ bhikkhave kāmānaṃ ādīnavo samparāyiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[16] Kiñ ca bhikkhave kāmānaṃ nissaraṇaṃ?|| ||

Yo kho bhikkhave kāmesu chanda-rāga-vinayo,||
chanda-rāga-p-pahānaṃ,||
idaṃ kāmānaṃ nissaraṇaṃ.|| ||

[17] Ye hi keci, bhikkhave,||
samaṇā vā brāhmaṇā vā||
evaṃ kāmānaṃ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṃ na-p-pajānanti;||
te vata sāmaṃ vā||
kāme parijānissanti paraṃ vā||
tathattāya samādapessanti||
yathā paṭipanno kāme parijānissatī ti||
n’etaṃ ṭhānaṃ vijjati.|| ||

Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā [88] vā||
evaṃ kāmānaṃ assādañ ca||
assādato ādīnavañ ca||
ādīnavato nissaraṇañ ca||
nissaraṇato yathā-bhūtaṃ pajānanti;||
te vata sāmaṃ vā kāme parijānissanti,||
paraṃ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatī ti ṭhānametaṃ vijjati.|| ||

 

§

 

[18] Ko ca bhikkhave rūpānaṃ assādo?|| ||

Seyyathā pi, bhikkhave,||
khattiya-kaññā vā||
brāhmaṇa-kaññā vā||
gahapatikaññā vā||
paṇṇarasa vassuddesikā vā||
soḷasa vassuddesikā vā||
nātidīghā||
nātirassā||
nātikisā||
nātithūlā||
nātikāḷī||
nāccodātā,||
paramā sā bhikkhave tasmiṃ samaye subhā vaṇṇanibhā” ti?

“Evaṃ bhante.”|| ||

“Yaṃ kho bhikkhave subhaṃ vaṇṇanibhaṃ paṭicca uppajjati sukhaṃ somanassaṃ.|| ||

Ayaṃ rūpānaṃ assādo.|| ||

[19] Ko ca bhikkhave rūpānaṃ ādīnavo?|| ||

Idha, bhikkhave, tam eva bhaginiṃ passeyya aparena samayena||
āsītikaṃ vā||
nāvutikaṃ vā||
vassasatikaṃ vā||
jātiyā,||
jiṇṇaṃ||
gopānasivaṇkaṃ||
bhoggaṃ||
daṇḍaparāyanaṃ||
pavedhamānaṃ||
gacchantiṃ||
āturaṃ||
gatayobbanaṃ||
khaṇḍadantaṃ||
palitakesaṃ||
vilūnaṃ||
khalitaṃ||
siraṃ||
valitaṃ||
tilakāhata gattaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto” ti?|| ||

“Evaṃ bhante.”|| ||

“Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[20] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya||
ābādhikaṃ||
dukkhitaṃ||
bāḷha-gilānaṃ||
sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto” ti?|| ||

“Evaṃ bhante.”|| ||

“Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[21] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā,||
uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto” ti?|| ||

“Evaṃ bhante.”|| ||

“Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[22] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
kākehi vā khajja-mānaṃ||
kulalehi vā khajja-mānaṃ||
gijjhehi vā khajja-mānaṃ||
suvāṇehi vā khajja-mānaṃ||
sigālehi vā khajja-mānaṃ||
vividhehi vā pāṇakajātehi khajja-mānaṃ.|| ||

Taṃ kiṃ maññatha [89] bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto” ti?|| ||

“Evaṃ bhante.”|| ||

“Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[23] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
atthika-saṅkhalikaṃ||
samaṃsa-lohitaṃ||
nahāru-sambandhaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto” ti?|| ||

“Evaṃ bhante.”|| ||

“Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[24] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhisaṅkhalikaṃ||
nimmaṃsa-lohita-makkhitaṃ||
nahāru-sambandhaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto” ti?|| ||

“Evaṃ bhante.”|| ||

“Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[25] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
atthika-saṅkhalikaṃ||
apagata-maṃsa-lohitaṃ||
nahāru-sambandhaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto” ti?|| ||

“Evaṃ bhante.”|| ||

“Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[26] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni||
apagata-sambandhāni||
disā vidisā vikkhittāni.|| ||

Aññena hatthatthikaṃ||
aññena pāda-ṭ-ṭhikaṃ||
aññena jaṇgha-ṭ-ṭhikaṃ||
aññena ūra-ṭ-ṭhikaṃ||
aññena kaṭa-ṭ-ṭhikaṃ||
aññena pi-ṭ-ṭhikaṇṭakaṃ||
aññena sīsakaṭāhaṃ.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto” ti?|| ||

“Evaṃ bhante.”|| ||

“Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[27] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto” ti?|| ||

“Evaṃ bhante.”|| ||

“Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[28] Puna ca paraṃ bhikkhave tam eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni pūñjakitāni tero-vassikāni.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto” ti?|| ||

“Evaṃ bhante.”|| ||

“Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

[29] Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya,||
sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni pūtīni cuṇṇaka-jātāni.|| ||

Taṃ kiṃ maññatha bhikkhave?|| ||

Yā purimā subhā vaṇṇanibhā sā antara-hitā,||
ādīnavo pātubhūto” ti?|| ||

“Evaṃ bhante.”|| ||

“Ayam pi bhikkhave rūpānaṃ ādīnavo.|| ||

 


 

[30] Kiñ ca bhikkhave rūpānaṃ nissaraṇaṃ?|| ||

Yo bhikkhave rūpesu chanda-rāga-vinayo chanda-rāga-p-pahānaṃ.|| ||

Idaṃ rūpānaṃ nissaraṇaṃ.|| ||

[31] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ na-p-pajānanti,||
te vata sāmaṃ vā rūpe parijānissanti,||
paraṃ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti n’etaṃ ṭhānaṃ vijjati.|| ||

Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ pajānanti,||
te vata sāmaṃ vā rūpe parijānissanti paraṃ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti ṭhānametaṃ vijjati.|| ||

 

§

 

[32] Ko ca bhikkhave vedanānaṃ assādo?|| ||

Idha, bhikkhave, bhikkhu vivicc’eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pītisukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Yasmiṃ samaye bhikkhave bhikkhu vivicc’eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pītisukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati,||
n’eva tasmiṃ samaye attavyābādhāya ceteti||
na paravyābādhāya ceteti||
na ubhaya [90] vyābādhāya ceteti,||
avyāpajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Avyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.|| ||

[33] Puna ca paraṃ bhikkhave bhikkhu vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pītisukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Yasmiṃ samaye bhikkhave bhikkhu vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pītisukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati,||
n’eva tasmiṃ samaye attavyābādhāya ceteti||
na paravyābādhāya ceteti||
na ubhayavyābādhāya ceteti||
avyāpajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Avyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.|| ||

[34] Puna ca paraṃ bhikkhave bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā ācikkhanti||
‘Upekkhako satimā sukha-vihārī’ ti,||
taṃ tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Yasmiṃ samaye bhikkhave bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti||
‘Upekkhako satimā sukhavihirī’ ti||
taṃ tatiyaṃ jhānaṃ upasampajja viharati,||
n’eva tasmiṃ samaye attavyābādhāya ceteti||
na paravyābādhāya ceteti||
na ubhayavyābādhāya ceteti||
avyāpajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Avyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.|| ||

[35] Puna ca paraṃ bhikkhave bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati.|| ||

Yasmiṃ samaye bhikkhave bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati,||
n’eva tasmiṃ samaye attavyābādhāya ceteti||
na paravyābādhāya ceteti||
na ubhayavyābādhāya ceteti||
avyāpajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Avyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.|| ||

 


 

[36] Ko ca bhikkhave vedanānaṃ ādīnavo?|| ||

Yaṃ bhikkhave vedanā aniccā dukkhā vipariṇāma-dhammā,||
ayaṃ vedanānaṃ ādīnavo.|| ||

 


 

[37] Kiñ ca bhikkhave vedanānaṃ nissaraṇaṃ?|| ||

Yo bhikkhave vedanāsu chanda-rāga-vinayo chanda-rāga-p-pahānaṃ,||
idaṃ vedanānaṃ nissaraṇaṃ.|| ||

[38] Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ na-p-pajānanti,||
te vata sāmaṃ vā vedanā parijānissanti,||
paraṃ vā tathattāya samādapessanti,||
yathā paṭipanno vedanā parijānissatī ti n’etaṃ ṭhānaṃ vijjati.|| ||

Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ pajānanti,||
te vata sāmaṃ vā vedanā parijānissanti,||
paraṃ vā tathattāya samādapessanti yathā paṭipanno vedanā parijānissatīti ṭhānametaṃ vijjatī” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Mahā Dukkha-k-Khandha Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 7

Post Views: 505