Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 15

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[95]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Moggallāno Bhaggesu viharati Suṃsumāragire bhesakalāvane Migadāye.|| ||

Tatra kho āyasmā Mahā Moggallāno bhikkhū āmantesi:|| ||

“Āvuso Bhikkhavo” ti.|| ||

“Āvuso” ti||
kho te bhikkhū āyasmato Mahā Moggallānassa paccassosuṃ.|| ||

Āyasmā Mahā Moggallāno etad avoca:|| ||

[2] “Pavāreti ce pi āvuso bhikkhū:|| ||

‘Vadantu maṃ āyasmanto,||
vacanīyo’mhi āyasmantehī’ ti,|| ||

so ca hoti dubbaco do-vacassa-karaṇehi dhammehi||
samannāgato akkhamo appada-k-khiṇaggāhī anusāsaniṃ||
atha kho naṃ sabrahma-cārī||
na c’eva vattabbaṃ maññanti||
na ca anusāsitabbaṃ maññanti||
na ca tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti.|| ||

 

§

 

[3] Katame c’āvuso do-vacassa-karaṇā dhammā?|| ||

[1] Idh’āvuso bhikkhu pāpiccho hoti||
pāpikānaṃ icchānaṃ vasaṅgato;||
yam p’āvuso bhikkhu pāpiccho hoti||
pāpikānaṃ icchānaṃ vasaṅgato,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[2] Puna ca paraṃ āvuso bhikkhu||
attu-k-kaṃsako hoti paravambhī;||
yam p’āvuso bhikkhu||
attu-k-kaṃsako hoti paravambhī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[3] Puna ca paraṃ āvuso bhikkhu||
kodhano hoti kodh-ā-bhibhūto;||
yam p’āvuso bhikkhu||
kodhano hoti kodh-ā-bhibhūto,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[4] Puna ca paraṃ āvuso bhikkhu||
kodhano hoti kodha-hetu upanāhī;||
yam p’āvuso bhikkhu||
kodhano hoti kodha-hetu upanāhī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[5] Puna ca paraṃ āvuso bhikkhu||
kodhano hoti kodha-hetu abhisaṃgī;||
yam p’āvuso bhikkhu||
kodhano hoti kodha-hetu abhisaṃgī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[6] Puna ca paraṃ āvuso bhikkhu||
kodhano hoti kodha-sāmantā vācaṃ nicchāretā;||
yam p’āvuso bhikkhu||
kodhano hoti kodha-sāmantā vācaṃ nicchāretā,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[7] Puna ca paraṃ āvuso bhikkhu||
cudito codakena codakaṃ paṭi-p-pharati;||
yam p’āvuso bhikkhu||
cudito codakena codakaṃ paṭi-p-pharati,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[8] Puna ca paraṃ āvuso bhikkhu||
cudito codakena codakaṃ apasādeti;||
yam p’āvuso bhikkhu||
cudito codakena codakaṃ apasādeti,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[9] Puna ca [96] paraṃ āvuso bhikkhu||
cudito codakena codakassa paccāropeti;||
yam p’āvuso bhikkhu||
cudito codakena codakassa paccāropeti,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[10] Puna ca paraṃ āvuso bhikkhu||
cudito codakena aññenaññaṃ paṭicarati,||
bahiddhā kathaṃ apanāmeti,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karoti;||
yam p’āvuso bhikkhu||
cudito codakena aññenaññaṃ paṭicarati,||
bahiddhā kataṃ apanāmeti,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karoti,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[11] Puna ca paraṃ āvuso bhikkhu||
codakena apadāne na sampāyati;||
yam p’āvuso bhikkhu||
cudito codakena apadāne na sampāyati,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[12] Puna ca paraṃ āvuso bhikkhu||
makkhī hoti paḷāsī;||
yam p’āvuso bhikkhu||
makkhī hoti paḷāsī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[13] Puna ca paraṃ āvuso bhikkhu||
issukī hoti maccharī;||
yam p’āvuso bhikkhu||
issukī hoti maccharī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[14] Puna ca paraṃ āvuso bhikkhu||
saṭho hoti māyāvī;||
yam p’āvuso bhikkhu||
saṭho hoti māyāvī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

[15] Puna ca paraṃ āvuso bhikkhu||
thaddho hoti ati-mānī;||
yam p’āvuso bhikkhu||
thaddho hoti ati-mānī,||
ayam pi dhammo do-vacassa-karaṇo.)|| ||

[16] Puna ca paraṃ āvuso bhikkhu||
sandiṭṭhi-parāmāsī hoti ādhānagāhī du-p-paṭi-nissaggī;||
yam p’āvuso bhikkhu||
sandiṭṭhi-parāmāsī hoti ādhānagāhī du-p-paṭi-nissaggī,||
ayam pi dhammo do-vacassa-karaṇo.|| ||

Ime vuccant’āvuso do-vacassa-karaṇā dhammā.|| ||

 

§

 

[4] No ce pi āvuso bhikkhu pavāreti:|| ||

‘Vadantu maṃ āyasmanto,||
vacanīyo’mhi āyasmantehī’ ti;|| ||

so ca hoti suvaco sovacassa-karaṇehi dhammehi||
samannāgato khamo pada-k-khiṇaggāhī anusāsaniṃ,||
atha kho naṃ sabrahma-cārī||
vattabbañ c’eva maññanti||
anusāsitabbañ ca maññanti||
tasmiñ ca puggale vissāsaṃ āpajjitabbaṃ maññanti.|| ||

[5] Katame c’āvuso sovacassa-karaṇā dhammā?|| ||

[1] Idh’āvuso bhikkhu na pāpiccho hoti||
na pāpikānaṃ icchānaṃ vasaṅgato;||
yam p’āvuso bhikkhu na pāpiccho hoti||
na pāpikānaṃ icchānaṃ vasaṅgato,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[2] Puna ca paraṃ āvuso bhikkhu||
anattu-k-kaṃsako hoti aparavambhī;||
yam p’āvuso bhikkhu||
anattu-k-kaṃsako hoti aparavambhī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[3] Puna ca paraṃ āvuso bhikkhu||
na kodhano hoti||
na kodh-ā-bhibhūto;||
yam p’āvuso bhikkhu||
na kodhano hoti||
na kodh-ā-bhibhūto,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[4] Puna ca paraṃ āvuso bhikkhu||
kodhano hoti||
na kodha-hetu upanāhī;||
yam p’āvuso bhikkhu||
na kodhano hoti||
na kodha-hetu upanāhī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[5] Puna ca paraṃ āvuso bhikkhu||
na kodhano hoti||
na kodha-hetu abhisaṃgī;||
yam p’āvuso bhikkhu||
na kodhano hoti||
na kodha-hetu abhisaṃgī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[6] Puna ca paraṃ āvuso bhikkhu||
na kodhano hoti||
na kodha-sāmantā sāmantā vācaṃ nicchāretā;||
yam p’āvuso bhikkhu||
na kodhano hoti||
na kodha-sāmantā vācaṃ nicchāretā,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[7] Puna ca paraṃ āvuso bhikkhu||
cudito codakena codakaṃ||
na paṭi-p-pharati;||
yam p’āvuso bhikkhu||
cudito codakena codakaṃ||
na paṭi-p-pharati,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[8] Puna ca paraṃ āvuso bhikkhu||
cudito codakena codakaṃ||
na apasādeti;||
yam p’āvuso [97] bhikkhu||
cudito codakena codakaṃ||
na apasādeti,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[9] Puna ca paraṃ āvuso bhikkhu||
cudito codakena codakassa||
na paccāropeti;||
yam p’āvuso bhikkhu||
cudito codakena codakassa||
na paccāropeti||
ayam pi dhammo sovacassa-karaṇo.|| ||

[10] Puna ca paraṃ āvuso bhikkhu||
cudito codakena||
na aññenaññaṃ paṭicarati,||
na bahiddhā kathaṃ apanāmeti,||
na kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karoti;||
yam p’āvuso bhikkhu||
cudito codakena||
na aññenaññaṃ paṭicarati,||
na bahiddhā kathaṃ apanāmeti,||
na kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karoti,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[11] Puna ca paraṃ āvuso bhikkhu||
cudito codakena apadāne sampāyati;||
yam p’āvuso bhikkhu||
cudito codakena apadāne sampāyati,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[12] Puna ca paraṃ āvuso bhikkhu||
amakkhī hoti apaḷāsī;||
yam p’āvuso bhikkhu||
amakkhī hoti apaḷāsī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[13] Puna ca paraṃ āvuso bhikkhu||
anissukī hoti amaccharī;||
yam p’āvuso bhikkhu||
anissukī hoti amaccharī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[14] Puna ca paraṃ āvuso bhikkhu||
asaṭho hoti amāyāvī;||
yam p’āvuso bhikkhu||
asaṭho hoti amāyāvī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[15] Puna ca paraṃ āvuso bhikkhu||
atthaddho hoti anati-mānī;||
yam p’āvuso bhikkhu||
atthaddho hoti anati-mānī,||
ayam pi dhammo sovacassa-karaṇo.|| ||

[16] Puna ca paraṃ āvuso bhikkhu||
asandiṭṭhi-parāmāsī hoti anādhānagāhī suppaṭi-nissaggī;||
yam p’āvuso bhikkhu||
asandiṭṭhi-parāmāsī hoti anādhānagāhī suppaṭi-nissaggī,||
ayam pi dhammo sovacassa-karaṇo,|| ||

Ime vuccant’āvuso sovacassa-karaṇā dhammā.|| ||

 

§

 

[6] Tatr’āvuso bhikkhunā attanā va attāṇaṃ||
evaṃ anuminitabbaṃ:|| ||

[1] ‘Yo khvāyaṃ puggalo pāpiccho||
pāpikānaṃ icchānaṃ vasaṅgato,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pan’assaṃ pāpiccho||
pāpikānaṃ icchānaṃ vasaṅgato,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Na pāpiccho bhavissāmi||
na pāpikānaṃ icchānaṃ vasaṅgato’ ti||
cittaṃ uppādetabbaṃ.|| ||

[2] ‘Yo khvāyaṃ puggalo attu-k-kaṃsako||
paravambhī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pan’assaṃ attu-k-kaṃsako||
paravambhī,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Anattu-k-kaṃsako bhavissāmi||
aparavambhī’ ti||
cittaṃ uppādetabbaṃ.|| ||

[3] ‘Yo khvāyaṃ puggalo kodhano||
kodh-ā-bhibhūto||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pan’assaṃ kodhano||
kodh-ā-bhibhūto,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Na kodhano bhavissāmi||
na kodh-ā-bhibhūto’ ti||
cittaṃ uppādetabbaṃ.|| ||

[4] ‘Yo khvāyaṃ puggalo kodhano||
kodha-hetu upanāhī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pan’assaṃ kodhano||
kodha-hetu upanāhī,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Na kodhano bhavissāmi||
na kodha-hetu upanāhī’ ti||
cittaṃ uppādetabbaṃ.|| ||

[5] ‘Yo khvāyaṃ puggalo kodhano||
kodha-hetu abhisaṃgī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pan’assaṃ kodhano||
kodha-hetu abhisaṃgī,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Na kodhano bhavissāmi||
na kodha-hetu abhisaṃgī’ ti||
cittaṃ uppādetabbaṃ.|| ||

[6] ‘Yo khvāyaṃ puggalo kodhano||
kodha-sāmantā vācaṃ nicchāretā,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pan’assaṃ kodhano||
kodha-sāmantā vācaṃ nicchāretā,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Na kodhano bhavissāmi||
na kodha-sāmantā vācaṃ nicchāressāmī’ ti||
cittaṃ uppādetabbaṃ.|| ||

[7] ‘Yo khvāyaṃ puggalo cudito||
codakena paṭi-p-pharati||
ayaṃme puggalo appiyo amanāpo;||
ahañ c’eva kho pana cudito||
codakena codakaṃ paṭi-p- [98] -phareyyaṃ,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Cudito codakena||
codakaṃ na paṭi-p-pharissāmī’ ti||
cittaṃ uppādetabbaṃ.|| ||

[8] ‘Yo khvāyaṃ puggalo cudito codakena||
codakaṃ apasādeti||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pana cudito||
codakena codakaṃ apasādeyyaṃ,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Cudito codakena||
codakaṃ na apasādessāmī” ti||
cittaṃ uppādetabbaṃ.|| ||

[9] ‘Yo khvāyaṃ puggalo cudito codakena codakassa paccāropeti,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pana cudito||
codakena codakassa paccāropeyyaṃ,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Cudito codakena||
codakassa na paccāropessāmī” ti||
cittaṃ uppādetabbaṃ.|| ||

[10] ‘Yo khvāyaṃ puggalo cudito codakena||
aññenaññaṃ paṭicarati,||
bahiddhā kathaṃ apanāmeti,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karoti,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pana cudito||
codakena aññenaññaṃ paṭicareyyaṃ||
bahiddhā kathaṃ apanāmeyyaṃ||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-kareyyaṃ,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Cudito codakena||
na aññenaññaṃ paṭicarissāmi||
na bahiddhā kathaṃ apanāmessāmi||
na kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karissāmī’ ti||
cittaṃ uppādetabbaṃ.|| ||

[11] ‘Yo khvāyaṃ puggalo cudito codakena||
apadāne na sampāyati,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pana cudito codakena||
apadāne na sampāyeyyaṃ,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Cudito codakena||
apadāne sampāyissāmi’ ti||
cittaṃ uppādetabbaṃ.|| ||

[12] ‘Yo khvāyaṃ puggalo makkhī paḷāsi,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pan’assaṃ makkhī paḷāsī,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Amakkhī bhavissāmi apaḷāsī’ ti||
cittaṃ uppādetabbaṃ.|| ||

[13] ‘Yo khvāyaṃ puggalo issukī maccharī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pan’assaṃ issukī maccharī,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Anissukī bhavissāmi amaccharī” ti||
cittaṃ uppādetabbaṃ.|| ||

[14] ‘Yo khvāyaṃ puggalo saṭho māyāvī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pan’assaṃ saṭho māyāvī,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Asaṭho bhavissāmi amāyāvī’ ti||
cittaṃ uppādetabbaṃ.|| ||

[15] ‘Yo khvāyaṃ puggalo thaddho ati-mānī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pan’assaṃ thaddho ati-mānī,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Atthaddho bhavissāmi anati-mānī’ ti||
cittaṃ uppādetabbaṃ.|| ||

[16] ‘Yo khvāyaṃ puggalo sandiṭṭhi-parāmāsī||
ādhānagāhī du-p-paṭi-nissaggī,||
ayaṃ me puggalo appiyo amanāpo;||
ahañ c’eva kho pan’assaṃ sandiṭṭhi-parāmāsī||
ādhānagāhī du-p-paṭi-nissaggī,||
aham p’assaṃ paresaṃ appiyo amanāpo’ ti.|| ||

Evaṃ jānanten āvuso bhikkhunā:|| ||

‘Asandiṭṭhi-parāmāsī bhavissāmi||
anādhānagāhī suppaṭi-nissaggī’ ti||
cittaṃ uppādetabbaṃ.|| ||

 

§

 

[7] Tatr’āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi pāpiccho pāpikānaṃ icchānaṃ vasaṅgato’ ti?|| ||

[1] Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Pāpiccho kho’mhi pāpikānaṃ icchānaṃ vasaṅgato’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Na kho’mhi pāpiccho na pāpikānaṃ icchānaṃ vasaṅgato’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[2] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi attu-k-kaṃsako paravambhī’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Attukkaṃsako kho’mhi paravambhī’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso [99] bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Anattu-k-kaṃsako kho’mhi aparavambhī’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[3] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi kodhano kodh-ā-bhibhūto’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Kodhano kho’mhi kodh-ā-bhibhūto’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Na kho’mhi kodhano na kodh-ā-bhibhūto’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[4] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi kodhano kodha-hetu upanāhī’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Kodhano kho’mhi kodha-hetu upanāhī’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Na kho’mhi kodhano na kodha-hetu upanāhī’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[5] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi kodha-hetu abhisaṃgī’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Kodhano kho’mhi kodha-hetu abhisaṃgī’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Na kho’mhi kodhano na kodha-hetu abhisaṃgī’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[6] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi kodhano kodha-sāmantā vācaṃ nicchāretā’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Kodhano kho’mhi kodha-sāmantā vācaṃ nicchāretā’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Na kho’mhi kodhano na kodha-sāmantā vācaṃ nicchāretā’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[7] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi cudito codakena codakaṃ paṭi-p-pharāmī’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Cudito kho’mhi codakena codakaṃ paṭi-p-pharāmi’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Cūdito kho’mhi codakena codakaṃ na paṭipparāmi’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[8] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi cudito codakena codakaṃ apasādemī’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Cūdito kho’mhi codakena codakaṃ apasādemī’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Cudito kho’mhi codakena codakaṃ na apasādemī’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[9] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi cudito codakena codakassa paccāropemi’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Cudito kho’mhi codakena codakassa paccāropemī’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Cudito kho’mhi codakena codakassa na paccāropemī’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[10] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi cudito codakena aññenaññaṃ paṭicarāmi,||
bahiddhā kathaṃ apanāmemi,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karomī’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Cudito kho’mhi codakena aññenaññaṃ paṭicarāmi,||
bahiddhā kathaṃ apanāmemi,||
kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karomī’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Cudito kho’mhi codakena na aññenaññaṃ paṭicarāmi||
na bahiddhā kathaṃ apanāmemi||
na kopañ ca||
dosañ ca||
a-p-paccayañ ca pātu-karomī’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[11] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi cudito codakena apadāne na sampāyāmī ‘ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Cudito kho’mhi codakena apadāne na sampāyāmī’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Cudito kho’mhi codakena apadāne sampāyāmī’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[12] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi makkhī paḷāsī’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Makkhī kho’mhi paḷāsī’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Amakkhī kho’mhi apaḷāsī’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[13] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi issukī maccharī’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Issukī kho’mhi maccharī’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhū pacc’avekkhamāno evaṃ jānāti:|| ||

‘Anissukī kho’mhi amaccharī’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[14] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi saṭho māyāvī’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Saṭho kho’mhi māyāvī’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Asaṭho kho’mhi amāyāvī’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[15] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi thaddho ati-mānī’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Thaddho kho’mhi ati-mānī’ ti,|| ||

ten’āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Atthaddho kho’mhi anati-mānī’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

[16] Puna ca paraṃ āvuso bhikkhunā attanā va attāṇaṃ evaṃ pacc’avekkhitabbaṃ:|| ||

‘Kin nu kho’mhi sandiṭṭhi-parāmāsī ādhānagāhī du-p-paṭi-nissaggī’ ti?|| ||

Sace āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Sandiṭṭhiparāmāsī kho’mhi ādhānagāhī du-p-paṭi-nissaggī’ ti,|| ||

ten’āvuso bhik- [100] khunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno evaṃ jānāti:|| ||

‘Asandiṭṭhi-parāmāsī kho’mhi anādhānagāhī suppaṭi-nissaggī’ ti,|| ||

ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

 

§

 

[8] Sace āvuso bhikkhu pacc’avekkhamāno sabbe p’ime pāpake akusale dhamme a-p-pahīne attani samanupassati,||
ten’āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno sabbe p’ime pāpake akusale dhamme pahīne attani samanupassati,||
ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.|| ||

Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanaka-jātiko ādāse vā pariyodāte acche vā udapatte sakaṃ mukha-nimittaṃ pacc’avekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā,||
tass’eva rajassa vā aṅgaṇassa vā pahānāya vāyamati.|| ||

No ce tattha passati rajaṃ vā aṅgaṇaṃ vā ten’eva atta-mano hoti:|| ||

‘Lābhā vata me, parisuddhaṃ vata me’ ti.|| ||

Evam eva kho āvuso sace bhikkhu pacc’avekkhamāno sabbepime pāpake akusale dhamme a-p-pahīne attani samanupassati,||
ten’āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.|| ||

Sace pan’āvuso bhikkhu pacc’avekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati,||
ten’āvuso bhikkhunā ten’eva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesū” ti.|| ||

Idam avoca āyasmā Mahā Moggallāno.|| ||

Attamanā te bhikkhū āyasmato Mahā Moggallānassa bhāsitaṃ ‘abhinandun’ ti.|| ||

Anumāna Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 419