Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 17

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[104]

[1][pts][chlm][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

“Bhikkhavo” ti.|| ||

“Bhadante” ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[2] “Vana-pattha-pariyā’yaṃ vo bhikkhave desissāmi,||
taṃ suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

 

§

 

[3] “Idha, bhikkhave, bhikkhu aññataraṃ vana-patthaṃ upanissāya viharati.|| ||

Tassa taṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c’ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti [105] paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ vana-patthaṃ upanissāya viharāmi.|| ||

Tassa taṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c’ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti’ ti.|| ||

Tena bhikkhave bhikkhunā ratti-bhāgaṃ vā||
divasa-bhāgaṃ vā||
tamhā vana-patthā pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

 

§

 

[4] Idha pana bhikkhave bhikkhu aññataraṃ vana-patthaṃ upanissāya viharati.|| ||

Tassa taṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā,||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ vana-patthaṃ upanissāya viharāmi.|| ||

Tassa me imaṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu||
agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu||
agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen’āsana-hetu||
agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu||
agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṃ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāmī’ ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tamhā vana-patthā pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

 

§

 

[5] Idha pana bhikkhave bhikkhu aññataraṃ vana-patthaṃ upanissāya viharati.|| ||

Tassa taṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañ- [106] cikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen’āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti” ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tasmiṃ vana-patthe vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

 

§

 

[6] Idha pana bhikkhave bhikkhu aññataraṃ vana-pattha upanissāya viharati.|| ||

Tassa taṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ vana-patthaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti” ti.|| ||

Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṃ vana-patthe vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

 

§

 

[7] [1] “Idha, bhikkhave, bhikkhu aññataraṃ gāmaṃ upanissāya viharati.|| ||

Tassa taṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c’ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ gāmaṃ upanissāya viharāmi.|| ||

Tassa taṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c’ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti’ ti.|| ||

Tena bhikkhave bhikkhunā ratti-bhāgaṃ vā||
divasa-bhāgaṃ vā||
tamhā gāmaṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[2] Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati.|| ||

Tassa taṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ gāmaṃ upanissāya viharāmi.|| ||

Tassa me imaṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen’āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṃ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāmī’ ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tamhā gāmaṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[3] Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati.|| ||

Tassa taṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen’āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti” ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tasmiṃ gāmaṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

[4] Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati.|| ||

Tassa taṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ gāmaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti” ti.|| ||

Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṃ gāmaṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

 


 

[8] [1] “Idha, bhikkhave, bhikkhu aññataraṃ nigamaṃ upanissāya viharati.|| ||

Tassa taṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c’ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ nigamaṃ upanissāya viharāmi.|| ||

Tassa taṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c’ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti’ ti.|| ||

Tena bhikkhave bhikkhunā ratti-bhāgaṃ vā||
divasa-bhāgaṃ vā||
tamhā nigamaṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[2] Idha pana bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati.|| ||

Tassa taṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ nigamaṃ upanissāya viharāmi.|| ||

Tassa me imaṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen’āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṃ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāmī’ ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tamhā nigamaṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[3] Idha pana bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati.|| ||

Tassa taṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen’āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti” ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tasmiṃ nigamaṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

[4] Idha pana bhikkhave bhikkhu aññataraṃ nigamaṃ upanissāya viharati.|| ||

Tassa taṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ nigamaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti” ti.|| ||

Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṃ nigamaṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

 


 

[9] [1] “Idha, bhikkhave, bhikkhu aññataraṃ nagaraṃ upanissāya viharati.|| ||

Tassa taṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c’ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ nagaraṃ upanissāya viharāmi.|| ||

Tassa taṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c’ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti’ ti.|| ||

Tena bhikkhave bhikkhunā ratti-bhāgaṃ vā||
divasa-bhāgaṃ vā||
tamhā nagaraṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[2] Idha pana bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati.|| ||

Tassa taṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ nagaraṃ upanissāya viharāmi.|| ||

Tassa me imaṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen’āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṃ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāmī’ ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tamhā nagaraṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[3] Idha pana bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati.|| ||

Tassa taṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen’āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti” ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tasmiṃ nagaraṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

[4] Idha pana bhikkhave bhikkhu aññataraṃ nagaraṃ upanissāya viharati.|| ||

Tassa taṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ nagaraṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti” ti.|| ||

Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṃ nagaraṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

 


 

[10] [1] “Idha, bhikkhave, bhikkhu aññataraṃ jana-padaṃ upanissāya viharati.|| ||

Tassa taṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c’ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ jana-padaṃ upanissāya viharāmi.|| ||

Tassa taṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c’ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti’ ti.|| ||

Tena bhikkhave bhikkhunā ratti-bhāgaṃ vā||
divasa-bhāgaṃ vā||
tamhā jana-padaṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[2] Idha pana bhikkhave bhikkhu aññataraṃ jana-padaṃ upanissāya viharati.|| ||

Tassa taṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ jana-padaṃ upanissāya viharāmi.|| ||

Tassa me imaṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen’āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṃ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāmī’ ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tamhā jana-padaṃ pakkamitabbaṃ,||
na vatthabbaṃ.|| ||

[3] Idha pana bhikkhave bhikkhu aññataraṃ jana-padaṃ upanissāya viharati.|| ||

Tassa taṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen’āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti” ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi tasmiṃ jana-padaṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

[4] Idha pana bhikkhave bhikkhu aññataraṃ jana-padaṃ upanissāya viharati.|| ||

Tassa taṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ jana-padaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti” ti.|| ||

Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṃ jana-padaṃ vatthabbaṃ,||
na pakkamitabbaṃ.|| ||

 


 

[11] [1] “Idha, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati.|| ||

Tassa taṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c’ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi.|| ||

Tassa taṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye c’ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti’ ti.|| ||

Tena bhikkhave bhikkhunā ratti-bhāgaṃ vā||
divasa-bhāgaṃ vā||
so puggalo anāpucchā pakkamitabbo,||
na bandhitabho.|| ||

[2] Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati.|| ||

Tassa taṃ puggalaṃ upanissāya viharato||
[107] anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi.|| ||

Tassa me imaṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṃ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen’āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṃ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ nānupāpuṇāmī’ ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi so puggalo anāpucchā pakkamitabbo,||
nānubandhitabbo.|| ||

[3] Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati.|| ||

Tassa taṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||

Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na sen’āsana-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pana me imaṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti” ti.|| ||

Tena bhikkhave bhikkhunā saṇkhā pi so puggalo anubandhitabbo,||
na pakkamitabbaṃ.|| ||

[4] Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati.|| ||

Tassa taṃ puggalaṃ upanissāya viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:|| ||

‘Ahaṃ kho imaṃ puggalaṃ upanissāya [108] viharato||
anupaṭṭhitā c’eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṃ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti” ti.|| ||

Tena bhikkhave bhikkhunā yāva-jīvam pi so puggalo anubandhitabbo,||
na pakkamitabbaṃ,||
api panujjamānena pīti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Vana-Pattha Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 411