MN 26: Ariya Pariyesanā Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 26

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[160]

[1][bit][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisi.|| ||

Atha kho sambahulā bhikkhū yen’āyasmā Ānando ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ etad avocuṃ:|| ||

“Cira-s-sutā no āvuso Ānanda Bhagavato sammukhā dhammī kathā.|| ||

Sādhu mayaṃ āvuso Ānanda labheyyāma Bhagavato sammukhā dhammiṃ kathaṃ savaṇāyā” ti.|| ||

Tenahāyasmanto yena Rammakassa brāhmaṇassa assamo ten’upasaṅkamatha.|| ||

App’eva nāma labheyyātha Bhagavato sammukhā dhammiṃ kathaṃ savaṇāyāti.|| ||

“Evam āvuso” ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ.|| ||

3. Atha kho Bhagavā Sāvatthīyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto āyasmantaṃ Ānandaṃ āmantesi:|| ||

“Āyām Ānanda yena pubbārāmo Migāra-mātu pāsādo ten’upasaṅkamissāma divā vihārāyā” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

[161] Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena pubbārāmo Migāra-mātu pāsādo ten’upasaṅkami divā-vihārāya.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito āyasmantaṃ Ānandaṃ āmantesi:|| ||

“Āyām Ānanda yena pubbakoṭṭhako ten’upasaṅkamissāma gattāni parisiñcitun” ti.|| ||

“Evaṃ bhante” ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena pubbakoṭṭhako ten’upasaṅkami gattāni parisiñcituṃ.|| ||

Pubbakoṭṭhake gattāni parisiñcitvā pacc’uttaritvā eka-cīvaro aṭṭhāsi gattāni pubb-ā-paya-māno.|| ||

Atha kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

“Ayaṃ bhante Rammakassa brāhmaṇassa assamo avidūre.|| ||

Rāmaṇīyo bhante Rammakassa brāhmaṇassa assamo pāsādiko bhante Rammakassa brāhmaṇassa assamo.|| ||

Sādhu bhante Bhagavā yena Rammakassa brāhmaṇassa assamo ten’upasaṅkamatu anukampaṃ upādāyā” ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

4. Atha kho Bhagavā yena Rammakassa brāhmaṇassa assamo ten’upasaṅkami.|| ||

Tena kho pana samayena sambahulā bhikkhū Rammakassa brāhmaṇassa assame dhammiyā kathāya sanni-sinnā honti.|| ||

Atha kho Bhagavā bahi-dvāra-koṭṭhake aṭṭhāsi kathā-pariyosānaṃ āgamayamāno.|| ||

Atha kho Bhagavā kathā-pariyosānaṃ viditvā ukkāsitvā aggaḷaṃ ākoṭesi.|| ||

Vivariṃsu kho te bhikkhū Bhagavato dvāraṃ.|| ||

Atha kho Bhagavā Rammakassa brāhmaṇassa assamaṃ pavisitvā paññattena āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

“Kāya nu’ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatā” ti.|| ||

“Bhagavantam eva kho no bhante||
ārabbha dhammī kathā vippakatā,||
atha Bhagavā anuppatto’ ti.|| ||

Sādhu bhikkhave,||
etaṃ kho bhikkhave tumhākaṃ paṭirūpaṃ kula-puttānaṃ saddhā agārasmā anagāriyaṃ pabba-jitānaṃ||
yaṃ tumhe dhammiyā kathāya sannisīdeyyātha.|| ||

Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ: Dhammī vā kathā,||
ariyo vā tuṇhī-bhāvo.|| ||

5. Dve’mā bhikkhave pariyesanā:||
ariyā ca pariyesanā||
anariyā ca pariyesanā.|| ||

Katamā ca bhikkhave anariyā pariyesanā?|| ||

Idha, bhikkhave, ekacco attanā jāti-dhammo samāno jāti-dhammaṃ yeva pariyesati,||
attanā jarā-dhammo samāno [162] jarā-dhammaṃ yeva pariyesati,||
attanā vyādhi-dhammo samāno vyādhi-dhammaṃ yeva pariyesati,||
attanā maraṇa-dhammo samāno maraṇa-dhammaṃ yeva pariyesati,||
attanā soka-dhammo samāno sekādhammaṃ yeva pariyesati,||
attanā saṅkilesa-dhammo samāno saṅkilesa-dhammaṃ yeva pariyesati.|| ||

6. Kiñ ca bhikkhave jāti-dhammaṃ vadetha?|| ||

Puttabhariyaṃ bhikkhave jāti-dhammaṃ,||
dāsidāsaṃ jāti-dhammaṃ,||
ajeḷakaṃ jāti-dhammaṃ,||
kukkuṭasūkaraṃ jāti-dhammaṃ,||
hatthi-gavāssavaḷavaṃ jāti-dhammaṃ,||
jāta-rūpa-rajataṃ jāti-dhammaṃ.|| ||

Jāti-dhammā-hete bhikkhave upadhayo.|| ||

Etthāyaṃ gathito mucchito ajjhāpanno attanā jāti-dhammo samāno||
jāti-dhammaṃ yeva pariyesati.|| ||

7. Kiñ ca bhikkhave jarā-dhammaṃ vadetha?|| ||

Putta-bhariyaṃ bhikkhave jarā-dhammaṃ,||
dāsidāsaṃ jarā-dhammaṃ,||
ajeḷakaṃ jarā-dhammaṃ,||
kukkuṭasūkaraṃ jarā-dhammaṃ,||
hatthi-gavāssavaḷavaṃ jarā-dhammaṃ,||
jāta-rūpa-rajataṃ jarā-dhammaṃ.|| ||

Jarā-dhammā-hete bhikkhave upadhayo.|| ||

Etthāyaṃ gathito mucchito ajjhāpanno attanā jarā-dhammo samāno jarā-dhammaṃ yeva parisesati.|| ||

8. Kiñ ca bhikkhave vyādhi-dhammaṃ vadetha?|| ||

Puttabhariyaṃ bhikkhave vyādhi-dhammaṃ,||
dāsidāsaṃ vyādhi-dhammaṃ,||
ajeḷakaṃ vyādhi-dhammaṃ,||
kukkuṭasūkaraṃ vyādhi-dhammaṃ,||
hatthi-gavāssavaḷavaṃ vyādhi-dhammaṃ.|| ||

Byādhi-dhammā hete bhikkhave upadhayo.|| ||

Etthāyaṃ gathito mucchito ajjhāpanno attanā vyādhi-dhammo samāno vyādhi-dhammaṃ yeva pariyesati.|| ||

9. Kiñ ca bhikkhave maraṇa-dhammaṃ vadetha?|| ||

Puttabhariyaṃ bhikkhave maraṇa-dhammaṃ,||
dāsidāsaṃ maraṇa-dhammaṃ,||
ajeḷakaṃ maraṇa-dhammaṃ,||
kukkuṭa sūkaraṃ maraṇa-dhammaṃ,||
hatthi-gavāssavaḷavaṃ maraṇa-dhammaṃ.|| ||

Maraṇa-dhammā hete bhikkhave upadhayo.|| ||

Etthāyaṃ gathito mucchito ajjhāpanno attanā maraṇa-dhammo samāno maraṇa-dhammaṃ yeva pariyesati.|| ||

10. Kiñ ca bhikkhave soka-dhammaṃ vadetha?|| ||

Puttabhariyaṃ bhikkhave soka-dhammaṃ,||
dāsidāsaṃ soka-dhammaṃ,||
ajeḷakaṃ soka-dhammaṃ,||
kukkuṭasūkaraṃ soka-dhammaṃ,||
hatthi-gavāssavaḷavaṃ soka-dhammaṃ.|| ||

Soka-dhammā hete bhikkhave upadhayo etthāyaṃ gathito mucchito ajjhāpanno attanā soka-dhammo samāno soka-dhammaṃ yeva pariyesati.|| ||

11. Kiñ ca bhikkhave saṅkilesa-dhammaṃ vadetha?|| ||

Puttabhariyaṃ bhikkhave saṅkilesa-dhammaṃ,||
dāsidāsaṃ saṅkilesa-dhammaṃ,||
ajeḷakaṃ saṅkilesa-dhammaṃ,||
kukkuṭasūkaraṃ saṅkilesa-dhammaṃ,||
hatthi-gavāssavaḷavaṃ saṅkilesa-dhammaṃ,||
jāta-rūpa-rajataṃ saṅkilesa-dhammaṃ.|| ||

Saṅkilesa-dhammā hete bhikkhave upadhayo.|| ||

Etthāyaṃ gatito mucchito ajjhāpanno attanā saṅkilesa-dhammo samāno saṅkilesa-dhammaṃ yeva pariyesati.|| ||

Ayaṃ bhikkhave anariyā pariyesanā.|| ||

12. Katamā ca bhikkhave ariyā pariyesanā?|| ||

Idha, bhikkhave, ekacco attanā jāti-dhammo||
sāmāno jāti-dhamme||
ādīnavaṃ [163] viditvā ajātaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesati.|| ||

Attanā jarā-dhammo||
samāno jarā-dhamme||
ādīnavaṃ viditvā ajaraṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesati.|| ||

Attanā vyādhi-dhammo||
samāno vyādhi-dhamme||
ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesati.|| ||

Attanā maraṇa-dhammo||
samāno maraṇa-dhamme||
ādīnavaṃ viditvā amataṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesati.|| ||

Attanā soka-dhammo||
samāno soka-dhamme||
ādīnavaṃ viditvā asokaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesati.|| ||

Attanā saṅkilesa-dhammo||
samāno saṅkilesa-dhamme||
ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesati.|| ||

Ayaṃ bhikkhave ariyā pariyesanā.|| ||

13. Aham pi sudaṃ bhikkhave pubbe va sambodhā anabhi-sambuddho bodhisattova samāno||
attanā jāti-dhammo||
samāno jāti-dhammaṃ||
yeva pariyesāmi,||
attanā jarā-dhammo||
samāno jarā-dhammaṃ||
yeva pariyesāmi,||
attanā vyādhi-dhammo||
samāno vyādhi-dhammaṃ||
yeva pariyesāmi,||
attanā maraṇa-dhammo||
samāno maraṇa-dhammaṃ||
yeva pariyesāmi,||
attanā soka-dhammo||
samāno soka-dhammaṃ||
yeva pariyesāmi,||
attanā saṅkilesa-dhammo||
samāno saṅkilesa-dhammaṃ||
yeva pariyesāmi.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

Kin nu kho ahaṃ||
attanā jāti-dhammo||
samāno jāti-dhammaṃ||
yeva pariyesāmi,||
attanā jarā-dhammo||
samāno jarā-dhammaṃ||
yeva pariyesāmi,||
attanā vyādhi-dhammo||
samāno vyādhi-dhammaṃ||
yeva pariyesāmi,||
attanā maraṇa-dhammo||
samāno maraṇa-dhammaṃ||
yeva pariyesāmi,||
attanā soka-dhammo||
samāno soka-dhammaṃ||
yeva pariyesāmi,||
attanā saṅkilesa-dhammo||
samāno saṅkilesa-dhammaṃ||
yeva pariyesāmi|| ||

Yan nūn-ā-haṃ||
attanā jāti-dhammo||
samāno jāti-dhamme||
ādīnavaṃ viditvā ajātaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyeseyyaṃ,||
attanā jarā-dhammo||
samāno jarā-dhamme||
ādīnavaṃ viditvā ajaraṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyeseyyaṃ,||
attanā vyādhi-dhammo||
samāno vyādhi-dhamme||
ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyeseyyaṃ,||
attanā maraṇa-dhammo||
samāno maraṇa-dhamme||
ādīnavaṃ viditvā amataṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyeseyyaṃ,||
attanā soka-dhammo||
samāno soka-dhamme||
ādīnavaṃ viditvā asokaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyeseyyaṃ,||
attanā saṅkilesa-dhammo||
samāno saṅkilesa-dhamme||
ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyeseyyan” ti.|| ||

14. So kho ahaṃ bhikkhave aparena samayena daharo va samāno susu kāḷakeso bhaddena yobbanena samannāgato paṭhamena vayasā,||
akāmakānaṃ mātā-pitunnaṃ assumukhānaṃ rudantānaṃ,||
kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ.|| ||

15. So evaṃ pabba-jito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Āḷāro Kālāmo ten’upasaṅkamiṃ,||
upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad avocaṃ:|| ||

‘Icchām’ahaṃ āvuso Kālāma imasmiṃ Dhamma-Vinaye Brahma-cariyaṃ caritun’ ti.|| ||

Evaṃ vutte bhikkhave Āḷāro Kālāmo maṃ etad avoca:|| ||

‘Viharat’āyasmā, tādiso ayaṃ dhammo yattha viññū [164] puriso nacirass’eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihareyyā’ ti.|| ||

So kho ahaṃ bhikkhave nacirass’eva khippam’eva taṃ dhammaṃ pariyāpuṇiṃ.|| ||

So kho ahaṃ bhikkhave tāvataken’eva oṭṭhapahatamattena lapita-lāpana-mattena||
ñāṇa-vādañ ca||
vadāmi Theravādañ ca,||
jānāmi passāmīti ca||
paṭijānāmi ahañ c’eva aññe ca.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

‘Na kho Āḷāro Kālāmo imaṃ dhammaṃ kevalaṃ saddhā-mattakena:||
sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti pavedeti||
addhā Āḷāro Kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī’ ti.|| ||

Atha khv’āhaṃ bhikkhave yena Āḷāro Kālāmo ten’upasaṅkamiṃ.|| ||

Upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad avoca:|| ||

‘Kittāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī’ ti?|| ||

Evaṃ vutte bhikkhave Āḷāro Kālāmo Ākiñcaññ’āyatanaṃ pavedesi.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

‘Na kho Āḷārass’eva Kālāmassa atthi saddhā,||
mayham p’atthi saddhā,||
na kho Āḷārass’eva Kālāmassa atthi viriyaṃ,||
mayham p’atthi viriyaṃ,||
na kho Āḷārass’eva Kālāmassa atthi sati,||
mayham p’atthi sati,.|| ||

Na kho Āḷārass’eva Kālāmassa atthi samādhi,||
mayham p’atthi samādhi.|| ||

Na kho Āḷārass’eva Kālāmassa atthi paññā,||
mayham p’atthi paññā.|| ||

Yan’nūn-ā-haṃ yaṃ dhammaṃ Āḷāro Kālāmo:|| ||

‘Sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti pavedeti tassa Dhammassa sacchi-kiriyāya padaheyyan’ ti.|| ||

So kho ahaṃ bhikkhave nacirass’eva khippam’eva taṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihāsiṃ.|| ||

Atha khv’āhaṃ bhikkhave yena Āḷāro Kālāmo ten’upasaṅkamiṃ.|| ||

Upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad avocaṃ:|| ||

‘Ettāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī’ ti.|| ||

‘Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedemī’ ti.|| ||

“Aham pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharāmī” ti.|| ||

“Lābhā no āvuso,||
su-laddhaṃ no āvuso,||
ye mayaṃ āyasmantaṃ tādisaṃ sabrahma-cāriṃ passāma.|| ||

Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedemi,||
taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi.|| ||

Yaṃ [165] tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi,||
tam ahaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedemi.|| ||

Iti yāhaṃ dhammaṃ jānāmi,||
taṃ tvaṃ dhammaṃ jānāsi.|| ||

Yaṃ tvaṃ dhammaṃ jānāsi,||
tam ahaṃ dhammaṃ jānāmi.|| ||

Iti yādiso ahaṃ,||
tādiso tvaṃ.|| ||

Yādiso tvaṃ,||
tādiso ahaṃ.|| ||

Ehi dāni āvuso,||
ubho va santā imaṃ gaṇaṃ pariharāmā’ ti.|| ||

Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi,||
uḷārāya ca maṃ pūjāya pūjesi.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

‘Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭati,||
yāva-d-eva Ākiñ caññ’āyatanūpapattiyā’ ti.|| ||

So kho ahaṃ bhikkhave taṃ dhammaṃ analaṃkaritvā tasmā dhammā nibbijja apakkamiṃ.|| ||

16. So kho ahaṃ bhikkhave kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Uddako Rāmaputto ten’upasaṅkamiṃ.|| ||

Upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad avocaṃ:|| ||

‘Icchām’ahaṃ āvuso imasmiṃ Dhamma-Vinaye Brahma-cariyaṃ caritun’ ti.|| ||

Evaṃ vutte bhikkhave Uddako Rāmaputto maṃ etad avoca:|| ||

‘Viharat’āyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirass’eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihareyyā’ ti.|| ||

So kho ahaṃ bhikkhave nacirass’eva khippam’eva taṃ dhammaṃ pariyāpuṇiṃ.|| ||

So kho ahaṃ bhikkhave tāvataken’eva oṭṭhapahatamattena lapita-lāpana-mattena ñāṇa-vādañ ca vadāmi Theravādañ ca||
‘jānāmi, passāmī’ ti ca paṭijānāmi ahañ c’eva aññe ca.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

‘Na kho Rāmo imaṃ dhammaṃ kevalaṃ saddhā-mattakena:||
sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti pavedesi,||
addhā Rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsīti.|| ||

Atha khv’āhaṃ bhikkhave yena Uddako Rāmaputto ten’upasaṅkamiṃ.|| ||

Upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad avocaṃ:|| ||

‘Kittāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī’ ti?|| ||

Evaṃ vutte bhikkhave Uddako Rāmaputto N’eva-saññā-nā-saññ’āyatanaṃ pavedesi.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

‘Na kho Rāmass’eva ahosi saddhā,||
mayham p’atthi saddhā.|| ||

Na kho Rāmass’eva ahosi [166] viriyaṃ,||
mayham p’atthi viriyaṃ.|| ||

Na kho Rāmass’eva ahosi sati,||
mayham p’atthi sati.|| ||

Na kho Rāmass’eva ahosi samādhi,||
mayham p’atthi samādhi.|| ||

Na kho Rāmass’eva ahosi paññā,||
mayham p’atthi paññā.|| ||

Yan’nūn-ā-haṃ yaṃ dhammaṃ Rāmo:||
sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti pavedesi,||
tassa Dhammassa sacchi-kiriyāya padaheyyan” ti.|| ||

So kho ahaṃ bhikkhave nacirass’eva khippam’eva taṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihāsiṃ.|| ||

Atha khv’āhaṃ bhikkhave yena Uddako Rāmaputto ten’upasaṅkamiṃ.|| ||

Upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad avocaṃ:|| ||

‘Ettāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī’ ti?|| ||

‘Ettāvatā kho Rāmo āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī’ ti.|| ||

‘Aham pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti.|| ||

Lābhā no āvuso,||
su-laddhaṃ no āvuso,||
ye mayaṃ āyasmantaṃ tādisaṃ sabrahma-cāriṃ passāma.|| ||

Iti yaṃ dhammaṃ Rāmo sayaṃ abhiññā sacchi-katvā upasampajja pavedesi,||
taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi.|| ||

Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi,||
taṃ dhammaṃ Rāmo sayaṃ abhiññā sacchi-katvā upasampajja pavedesi.|| ||

Iti yaṃ dhammaṃ Rāmo aññāsi,||
taṃ tvaṃ dhammaṃ jānāsi||
yaṃ tvaṃ dhammaṃ jānāsi||
taṃ dhammaṃ Rāmo aññāsi.|| ||

Iti yādiso Rāmo ahosi,||
tādiso tvaṃ,||
yādiso tvaṃ,||
tādiso Rāmo ahosi.|| ||

Ehi dāni āvuso,||
tvaṃ imaṃ gaṇaṃ pariharā’ ti.|| ||

Iti kho bhikkhave Uddako Rāmaputto sabrahma-cārī me samāno ācariyaṭṭhāne va maṃ ṭhapesi||
uḷārāya ca maṃ pūjāya pūjesi.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

‘Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na Nibbānāya saṃvaṭṭati,||
yāva-d-eva N’eva-saññā-nā-saññ-ā-yatan’ūpapattiyā’ ti.|| ||

So kho ahaṃ bhikkhave taṃ dhammaṃ analaṃkaritvā tasmā dhammā nibbijja apakkamiṃ.|| ||

17. So kho ahaṃ bhikkhave kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno Magadhesu anupubbena cārikaṃ caramāno yena Uruvelā senānigamo tad’avasariṃ.|| ||

[167] Tatth’addasaṃ rāmaṇīyaṃ bhūmi-bhāgaṃ,||
pāsādikañ ca vana-saṇḍaṃ,||
nadiñ ca sandantiṃ setakaṃ supatitthaṃ Rāmaṇīyaṃ,||
samantā ca gocaragāmaṃ.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

‘Rāmaṇīyo vata bhūmibhāgo pāsādiko ca vana-saṇḍo,||
nadī ca sandati setakā supatitthā rāmaṇīyā,||
samantā ca gocaragāmo;||
alaṃ vat’idaṃ kula-puttassa padhān’atthikassa padhānāyā” ti.|| ||

So kho ahaṃ bhikkhave tatth’eva nisīdiṃ alam’idaṃ padhānāyāti.|| ||

18. So kho ahaṃ bhikkhave attanā jāti-dhammo samāno jāti-dhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamāno ajātaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃ.|| ||

Attanā jarā-dhammo samāno jarā-dhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamāno ajaraṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃ.|| ||

Attanā vyādhi-dhammo samāno vyādhi-dhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamāno abyādhiṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃ.|| ||

Attanā maraṇa-dhammo samāno maraṇa-dhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamāno amataṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃ.|| ||

Attanā soka-dhammo samāno soka-dhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamāno asokaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃ.|| ||

Attanā saṅkilesa-dhammo samāno saṅkilesa dhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamāno asaṅkiliṭṭhaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃ.|| ||

Āṇañ ca pana me dassanaṃ udapādi:||
akuppā me vimutti.|| ||

Ayamantimā jāti.|| ||

N’atthi dāni puna-b-bhavo’ ti.|| ||

19. Tassa mayhaṃ bhikkhave etad ahosi:|| ||

Adhigato kho myā’yaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo.|| ||

Ālayarāmā kho panāyaṃ pajā ālaya-ratā ālaya-sammuditā.|| ||

Ālayarāmāya kho pana pajāya ālaya-ratāya ālaya-sammuditāya duddasaṃ idaṃ ṭhānaṃ||
yad idaṃ ida-p-paccayatāpaṭicca-samuppādo.|| ||

Idam pi kho ṭhānaṃ duddasaṃ||
yad idaṃ sabba-saṅkhāra-samatho sabb’ūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṃ.|| ||

[168] Ahañ c’eva kho pana Dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ,||
so mam’assa kilamatho,||
sā mam’assa vihesāti.|| ||

Api’ssu maṃ bhikkhave imā anacchariyā gāthā paṭibhaṃsu pubbe a-s-suta-pubbā:|| ||

Kiccena me adhigataṃ halandāni pakāsituṃ,||
rāga-dosa-paretehi nāyaṃ dhammo su-sambudho.||
Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,||
rāga-rattā na dakkhinti tamokkhandhena āvaṭāti.|| ||

Iti ha me bhikkhave paṭisañcikkhato appossukkatāya cittaṃ namati,||
no Dhamma-desanāya.|| ||

20. Atha kho bhikkhave brahmuno Sahampatissa mama cetasā ceto-parivitakkam-aññāya etad ahosi:|| ||

“Nassati vata bho loko,||
vinassati vata bho loko,||
yatra hi nāma Tathāgatassa arahato Sammā Sambuddhassa appossukkatāya cittaṃ namati,||
no Dhamma-desanāyāti.|| ||

Atha kho bhikkhave Brahmā Sahampati seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ Brahma-loke antara-hito mama purato pātu-r-ahosi.|| ||

Atha kho bhikkhave Brahmā Sahampati ekaṃsaṃ uttarā-saṅgaṃ karitvā yenāhaṃ ten’añjaliṃ paṇāmetvā maṃ etad avoca:|| ||

“Desetu bhante Bhagavā dhammaṃ.|| ||

Desetu Sugato dhammaṃ.|| ||

Sanni sattā apparajakkhajātikā,||
assavaṇatā Dhammassa parihāyanti.|| ||

Bhavissanti Dhammassa aññātāro” ti.|| ||

Idam avoca bhikkhave Brahmā Sahampati.|| ||

Idaṃ vatvā athāparaṃ etad avoca:|| ||

Pāturahosi Magadhesu pubbe,||
Dhammo asuddho samalehi cintito.||
Avāpuretaṃ amatassa dvāraṃ.||
Suṇantu dhammaṃ||
vimalenānuBuddhaṃ.|| ||

Sele yathā pabbatamuddhaniṭṭhito,||
Yathā pi passe janataṃ samantato,||
Tath’ūpamaṃ dhammamayaṃ||
su medha,||
Pāsādamāruyha samantacakkhu,||
Sokāvatiṇṇaṃ janatamapetasoko,||
Avekkhassu jāti-jarābhibhūtaṃ|| ||

[169] Uṭṭhehi vīra vijita-saṅgāma satthavāha anaṇa vicara loke,||
Desassu Bhagavā dhammaṃ||
aññātāro bhavissantī” ti.|| ||

21. Atha khv’āhaṃ bhikkhave brahmuno ca||
ajjhesanaṃ viditvā sattesu ca||
kāruññataṃ paṭicca Buddhacakkhunā lokaṃ volokesiṃ.|| ||

Addasaṃ kho ahaṃ bhikkhave Buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe,||
tikkhindriye mudindriye,||
svākāre dvākāre suviññāpaye (duviññāpaye),||
app’ekacce paralokavajjabhaya-dassāvine viharante,||
(app’ekacce na paralokavajjabhaya-dassāvine viharante).|| ||

Seyyathā pi nāma uppaliniyaṃ vā paduminiyaṃ vā||
puṇḍarīkiniyaṃ vā||
app’ekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni,||
app’ekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni,||
app’ekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena.|| ||

Evam eva kho ahaṃ bhikkhave Buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe,||
tikkhindriye mudindriye,||
svākāre (dvākāre),||
suviññāpaye (duviññāpaye),||
app’ekacce paralokavajjabhaya-dassāvine viharante,||
(app’ekacce na paralokavajjabhaya-dassāvine viharante).|| ||

Atha khv’āhaṃ bhikkhave Brahmānaṃ Sahampatiṃ gāthāya paccabhāsiṃ:|| ||

Dakkhiṇaṃ jāṇumaṇḍalaṃ puthuviyaṃ nihantvā yenāhaṃ,||
mahāvaggaPāli.|| ||

Apārutā tesaṃ amatassa dvārā||
Ye sotavanto pamuñcantu saddhaṃ||
Vihiṃsasaññi paguṇaṃ nabhāsiṃ,||
Dhammaṃ paṇītaṃ manujesu brahme ti.|| ||

Atha kho bhikkhave Brahmā Sahampati:||
katāvakāso kho’mhi Bhagavatā Dhamma-desanāyāti maṃ abhivādetvā padakkhiṇaṃ katvā tatth’evantara-dhāyi.|| ||

22. Tassa mayhaṃ bhikkhave etad ahosi:|| ||

“Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ desayyaṃ,||
ko imaṃ dhammaṃ khippam’eva ājānissatī” ti?|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

“Ayaṃ kho Āḷāro Kālāmo paṇḍito vyatto medhāvī,||
dīgha-rattaṃ apparajakkhajātiko.|| ||

Yan’nūn-ā-haṃ Āḷārassa [170] Kālāmassa paṭhamaṃ Dhammaṃ deseyyaṃ,||
so imaṃ dhammaṃ khippam’eva ājānissatī’ ti.|| ||

Atha kho maṃ bhikkhave devatā upasaṅkamitvā etad avoca:|| ||

“Sattāhakāla-kato bhante Āḷāro Kālāmo” ti.|| ||

Āṇañca pana me dassanaṃ udapādi:||
sattāhakāla-kato Āḷāro Kālāmo’ ti.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

“Mahājāniyo kho Āḷāro Kālāmo.|| ||

Sace hi so imaṃ dhammaṃ suṇeyya khippam’eva ājāneyyā’ ti.|| ||

23. Tassa mayhaṃ bhikkhave etad ahosi:|| ||

“Kassa nu kho ahaṃ paṭhamaṃ Dhammaṃ deseyyaṃ,||
ko imaṃ dhammaṃ khippam’eva ājānissatī” ti?|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

“Ayaṃ kho Uddako Rāmaputto paṇḍito vyatto medhāvī,||
dīgha-rattaṃ apparajakkhajātiko.|| ||

Yan’nūn-ā-haṃ Uddakassa Rāmaputtassa paṭhamaṃ Dhammaṃ deseyyaṃ,||
so imaṃ dhammaṃ khippam’eva ājānissatī’ ti.|| ||

Atha kho maṃ bhikkhave devatā upasaṅkamitvā etad avoca:|| ||

“Abhidosakāla-kato bhante Uddako Rāmaputtoti.|| ||

Āṇañca pana me dassanaṃ udapādi:|| ||

Abhidosakāla-kato Uddako Rāmaputto’ ti.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

Mahājāniyo kho Uddako Rāmaputto.|| ||

Sace hi so imaṃ dhammaṃ suṇeyya khippam’eva ājāneyyā’ ti.|| ||

24. Tassa mayhaṃ bhikkhave etad ahosi:|| ||

“Kassa nu kho ahaṃ paṭhamaṃ Dhammaṃ deseyyaṃ,||
ko imaṃ dhammaṃ khippam’eva ājānissatī” ti?|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

“Bahukārā kho me pañca-vaggiyā bhikkhū ye maṃ padhānapahit’attaṃ upaṭṭhahiṃsu.|| ||

Yan’nūn-ā-haṃ pañca-vaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyan” ti.|| ||

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

“Kahannukho etarahi pañca-vaggiyā bhikkhū viharantī” ti?|| ||

Addasaṃ kho ahaṃ bhikkhave dibbena cakkhunā visuddhena atikkanta-mānusakena pañca-vaggiye bhikkhū Bārāṇasiyaṃ viharante Isipatane Migadāye.|| ||

25. Atha khv’āhaṃ bhikkhave uruvelāyaṃ yath-ā-bhirantaṃ viharitvā yena Bārāṇasī tena cārikaṃ pakkamiṃ.|| ||

Addasā kho maṃ bhikkhave Upako ājīvako antarā ca Gayaṃ antarā ca bodhiṃ addhāna-magga-paṭipannaṃ||
disvāna maṃ etad avoca:|| ||

“Vi-p-pasannāni kho te āvuso indriyāni,||
parisuddho chavivaṇṇo pariyodāto.|| ||

Kaṃ si tvaṃ āvuso uddissa pabba-jito?|| ||

Ko vā te Satthā?|| ||

Kassa vā tvaṃ dhammaṃ [171] rocesī” ti?|| ||

Evaṃ vutte ahaṃ bhikkhave Upakaṃ ājīvakaṃ gāthāhi ajjhabhāsiṃ:|| ||

Sabbāhibhū sabba-vidūhamasmī||
Sabbesu dhammesu anūpalitto,||
Sabbañjaho taṇha-k-khaye vimutto||
Sayaṃ abhiññāya kamuddiseyyaṃ?|| ||

Na me ācariyo atthi sadiso me na vijjati,||
Sadevakasmiṃ lokasmiṃ n’atthi me paṭipuggalo.|| ||

Ahaṃ hi arahā loke ahaṃ Satthā anuttaro,||
Ekho’mhi Sammā Sambuddho sītibhūtosmi nibbuto.|| ||

Dhamma-cakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ,||
andha-bhūtasmiṃ lokasmiṃ āhañchaṃ amatadundubhinti.|| ||

Yathā kho tvaṃ āvuso paṭijānāsi anantajino’ ti?|| ||

Mādisā ve jinā honti ye pattā āsava-k-khayaṃ,||
Jitā me pāpakā dhammā tasmāhaṃ upakā jino” ti.|| ||

Evaṃ vutte bhikkhave Upako ājīvako huveyyapāvuso’ti vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.|| ||

26. Atha khv’āhaṃ bhikkhave anupubbena cārikaṃ caramāno yena Bārāṇasī Isipatanaṃ Migadāyo yena pañca-vaggiyā bhikkhū ten’upasaṅkamiṃ.|| ||

Addasāsuṃ kho maṃ bhikkhave pañca-vaggiyā bhikkhū dūrato va āga-c-chantaṃ.|| ||

Disvāna añña-maññaṃ saṇṭhapesuṃ:||
ayaṃ kho āvuso Samaṇo Gotamo āgacchati bāhuliko padhāna-vibbhanto āvatto bāhullāya.|| ||

So n’eva abhivādetabbo,||
na paccuṭṭhātabbo nāssa patta-cīvaraṃ paṭiggahetabbaṃ.|| ||

Api ca kho āsanaṃ ṭhapetabbaṃ sace ākaṅkhissati nisīdissatī’ ti||
yathā yathā kho ahaṃ bhikkhave upasaṅkamāmi,||
tathā tathā pañca-vaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ.|| ||

App’ekacce maṃ paccuggantvā patta-cīvaraṃ paṭiggahesuṃ.|| ||

App’ekacce āsanaṃ paññāpesuṃ.|| ||

Appekacca pādodakaṃ upaṭṭhapesuṃ.|| ||

Api ca kho maṃ nāmena ca||
āvusovādena ca samud’ācaran” ti.|| ||

27. Evaṃ vutte ahaṃ bhikkhave pañca-vaggiye bhikkhū etad avocaṃ:|| ||

“Mā bhikkhave Tathāgataṃ nāmena ca||
āvuso-vādena ca samudācarittha.|| ||

Arahaṃ bhikkhave Tathāgato Sammā [172] Sambuddho.|| ||

Odahatha bhikkhave sotaṃ.|| ||

Amatamadhigataṃ.|| ||

Ahamanusāsāmi.|| ||

Ahaṃ Dhammaṃ desemi.|| ||

Yath’ānusiṭṭhaṃ tathā paṭipajjamānā nacirass’eva yass’atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissathā” ti.|| ||

Evaṃ vutte bhikkhave pañca-vaggiyā bhikkhū maṃ etad avocuṃ:|| ||

Tāya pi kho tvaṃ āvuso Gotama iriyāya||
tāya paṭipadāya||
tāya du-k-kara-kāri-kāya nājjhagamā uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ.|| ||

Kim pana tvaṃ etarahi bāhuliko padhāna-vibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesanti.|| ||

Evaṃ vutte ahaṃ bhikkhave pañca-vaggiye bhikkhū etad avocaṃ:||
na bhikkhave Tathāgato bāhuliko,||
na padhāna-vibbhanto,||
na āvatto bāhullāya.|| ||

Arahaṃ bhikkhave Tathāgato Sammā Sambuddho.|| ||

Odahatha bhikkhave sotaṃ.|| ||

Amata-madhigataṃ.|| ||

Ahamanusāsāmi.|| ||

Ahaṃ Dhammaṃ desemi.|| ||

Yath’ānusiṭṭhaṃ tathā paṭijānamānā nacirass’eva yass’atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissathā” ti.|| ||

Dutiyam pi kho bhikkhave pañca-vaggiyā bhikkhū maṃ etad avocuṃ:|| ||

Tāya pi kho tvaṃ āvuso Gotama iriyāya||
tāya paṭipadāya||
tāya du-k-kara-kāri-kāya nājjhagamā uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ.|| ||

Kim pana tvaṃ etarahi bāhuliko padhāna-vibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesan” ti?|| ||

Dutiyam pi kho ahaṃ bhikkhave pañca-vaggiye bhikkhū etad avocaṃ:|| ||

“Na bhikkhave Tathāgato bāhuliko||
na padhāna-vibbhanto,||
na āvatto bāhullāya.|| ||

Arahaṃ bhikkhave Tathāgato Sammā Sambuddho.|| ||

Odahatha bhikkhave sotaṃ.|| ||

Amatamadhigataṃ.|| ||

Ahamanusāsāmi.|| ||

Ahaṃ Dhammaṃ desemi.|| ||

Yath’ānusiṭṭhaṃ tathā paṭipajjamānā nacirass’eva yass’atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissathā” ti.|| ||

Tatiyam pi kho bhikkhave pañca-vaggiyā bhikkhū maṃ etad avocuṃ:|| ||

“Tya pi kho tvaṃ āvuso Gotama iriyāya||
tāya paṭipadāya||
tāya du-k-kara-kāri-kāya nājjhagamā uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ.|| ||

Kim pana tvaṃ etarahi bāhuliko padhāna-vibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesan” ti?|| ||

28. Evaṃ vutte ahaṃ bhikkhave pañca-vaggiye bhikkhū etad avocaṃ:|| ||

“Abhijānātha me no tumhe bhikkhave ito pubbe eva-rūpaṃ vabbhāvitametan”ti.|| ||

“No h’etaṃ bhante” ti.|| ||

“Na bhikkhave Tathāgato bāhuliko,||
na padhāna-vibbhanto,||
na āvatto bāhullāya.|| ||

Arahaṃ bhikkhave Tathāgato Sammā Sambuddho.|| ||

Odahatha bhikkhave sotaṃ.|| ||

Amatamadhigataṃ.|| ||

Ahamanusāsāmi.|| ||

Ahaṃ Dhammaṃ desemi.|| ||

Yath’ānusiṭṭhaṃ tathā paṭipajjamānā nacirass’eva yass’atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi- [173] katvā upasampajja viharissathā” ti.|| ||

29. Asakkhiṃ kho ahaṃ bhikkhave pañca-vaggiye bhikkhū saññāpetuṃ.|| ||

Dve pi sudaṃ bhikkhave ovadāmi.|| ||

Tayo bhikkhū piṇḍāya caranti.|| ||

Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti,||
tena chabbaggā yāpema tayo pi sudaṃ bhikkhave bhikkhū ovadāmi.|| ||

Dve bhikkhū piṇḍāya caranti.|| ||

Yaṃ dve bhikkhū piṇḍāya caritvā āharanti,||
tena chabbaggā yāpema.|| ||

30. Atha kho bhikkhave pañca-vaggiyā bhikkhū mayā evaṃ ovadiyamānā||
evaṃ anusāsiyamānā||
attanā jāti-dhammā samānā jāti-dhamme ādīnavaṃ viditvā||
ajātaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamānā||
ajātaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃsu.|| ||

Attanā jarā-dhammā samānā jarā-dhamme ādīnavaṃ viditvā||
ajaraṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamānā||
ajaraṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃsu.|| ||

Attanā vyādhi-dhammā samānā vyādhi-dhamme ādīnavaṃ viditvā||
abyādhiṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamānā||
abyādhiṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃsu.|| ||

Attanā maraṇa-dhammā samānā maraṇa-dhamme ādīnavaṃ viditvā||
amataṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamānā||
amataṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃsu.|| ||

Attanā soka-dhammā samānā soka-dhamme ādīnavaṃ viditvā||
asokaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamānā||
asokaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃsu.|| ||

Attanā saṅkilesa-dhammā samānā saṅkilesa-dhamme ādīnavaṃ viditvā||
asaṅkiliṭṭhaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ pariyesamānā||
asaṅkiliṭṭhaṃ anuttaraṃ yoga-k-khemaṃ Nibbānaṃ ajjhagamaṃsu.|| ||

Āṇañca pana n’esaṃ dassanaṃ udapādi:|| ||

“Akuppā no vimutti,||
ayamantimā jāti,||
n’atthi-dāni puna-b-bhavo” ti.|| ||

31. Pañc’ime bhikkhave kāma-guṇā katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā,||
sota-viññeyyā saddā||
iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā,||
ghāna-viñañeyyā gandhā||
iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā,||
jivhā-viññeyyā rasā||
iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā,||
kāya-viññeyyā phoṭṭhabbā||
iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.|| ||

Ime kho bhikkhave pañca kāma-guṇā.|| ||

32. Ye hi keci, bhikkhave,||
samaṇā vā brāhmaṇā vā ime pañca kāma-guṇe gathitā mucchitā ajjhāpannā anādīnavadassāvino anissaraṇa-paññā paribhuñjanti,||
te evamassu veditabbā:||
anayamā-pannā vyasanamā-pannā yathā-kāma-karaṇīyā pāpimato.|| ||

Seyyathā pi, bhikkhave,||
āraññako migo baddho pāsarāsiṃ adhisayeyya,||
so evam assa veditabbo:||
anayamāpanno vyasanamāpanno yathā-kāma-karaṇīyo luddassa,||
āga-c-chante ca pana ludde na yena kāmaṃ pakkamissatī” ti.|| ||

Evam eva kho bhikkhave||
ye hi keci samaṇā vā brāhmaṇā vā||
ime pañca kāma-guṇe gathitā mucchitā ajjhāpannā anādīnavadassāvino anissaraṇa-paññā paribhuñjanti.|| ||

Te evamassu veditabbā:||
anayamā-pannā vyasanamā-pannā yathā-kāma-karaṇīyā pāpimato.|| ||

33. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā||
ime pañca kāma-guṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino nis- [174] saraṇapaññā paribhuñjanti,||
te evamassu veditabbā:||
na anayamā-pannā||
na vyasanamā-pannā||
na yathā-kāma-karaṇīyā pāpimato.|| ||

Seyyathā pi, bhikkhave,||
āraññako migo abaddho pāsarāsiṃ adhisayeyya,||
so evam assa veditabbo:||
na anayamāpanno||
na vyasanamāpanno||
na yathā-kāma-karaṇīyo luddassa,||
āga-c-chante ca pana ludde yena kāmaṃ pakkamissatī ti.|| ||

Evam eva kho bhikkhave||
ye keci samaṇā vā brāhmaṇā vā||
ime pañca kāma-guṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjanti,||
te evamassu veditabbā:||
na anayamā-pannā||
na vyasanamā-pannā||
na yathā-kāma-karaṇīyā pāpimato.|| ||

34. Seyyathā pi, bhikkhave,||
āraññako migo araññe pavane vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti.|| ||

Taṃ kissa hetu?|| ||

Anāpāthagato bhikkhave luddassa.|| ||

Evam eva kho bhikkhave bhikkhu||
vivicc’eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

35. Puna ca paraṃ bhikkhave bhikkhu||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

36. Puna ca paraṃ bhikkhave bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti||
yan taṃ ariyā ācikkhanti:||
‘Upekkhako satimā sukha-vihārī’ ti||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

37. Puna ca paraṃ bhikkhave bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

38. Puna ca paraṃ bhikkhave bhikkhu||
sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ attha-gamā||
nānatta-saññānaṃ amanasikārā||
‘Ananto ākāso’ ti||
Ākāsanañ-c’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

39. Puna ca paraṃ bhikkhave bhikkhu||
sabbaso Ākāsanañ-c’āyatanaṃ samati-k-kamma||
‘Anantaṃ viññāṇan’ ti||
Viññāṇañ-c’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu ‘andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato’.|| ||

40. Puna ca paraṃ bhikkhave bhikkhu||
sabbaso Viññāṇañ-c’āyatanaṃ samati-k-kamma||
‘N’atthi kiñcī’ ti||
Ākiñcaññ’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

41. Puna ca paraṃ bhikkhave bhikkhu||
sabbaso Ākiñcaññ’āyatanaṃ [175] samati-k-kamma||
N’eva-saññā-nā-saññ’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato.|| ||

42. Puna ca paraṃ bhikkhave bhikkhu||
sabbaso N’eva-saññā-nā-saññ’āyatanaṃ samati-k-kamma||
Saññā-Vedayita-Nirodhaṃ upasampajja viharati.|| ||

Paññāya c’assa disvā āsavā parikkhīṇā honti.|| ||

Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi Māraṃ,||
apadaṃ vadhitvā Māra-cakkhuṃ adassanaṃ gato pāpimato,||
tiṇṇo loke visattikaṃ.|| ||

So vissattho gacchati,||
vissattho tiṭṭhati,||
vissattho nisīdati,||
vissattho seyyaṃ kappeti.|| ||

Taṃ kissa hetu?|| ||

Anāpāthagato bhikkhave pāpimato” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Ariya Pariyesanā Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 3

Post Views: 432