MN 27. Cūḷa Hatthi-Pad’Opama Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 27

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[175]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena Jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena Sāvatthīyā niyyāti divā divassa.|| ||

Addasā kho Jāṇussoṇi brāhmaṇo Pilotikaṃ paribbājakaṃ dūrato va āga-c-chantaṃ,||
disvāna Pilotikaṃ paribbājakaṃ etad avoca:|| ||

“Handa kuto nu bhavaṃ Vacchāyano āgacchati divā divassā” ti?|| ||

“Ito hi kho ahaṃ bho āgacchāmi samaṇassa Gotamassa santikā” ti.|| ||

“Taṃ kiṃ maññati bhavaṃ Vacchāyano?|| ||

Samaṇassa Gotamassa paññā-veyyattiyaṃ,||
paṇḍito maññe” ti?|| ||

“Ko c’āhaṃ bho,||
ko ca samaṇassa Gotamassa paññā-veyyattiyaṃ jānissāmi;||
so pi nūn’assa tādiso va yo samaṇassa Gotamassa paññā-veyyattiyaṃ jāneyyā” ti.|| ||

“Uḷārāya khalu bhavaṃ Vacchāyano samaṇaṃ Gotamaṃ pasaṃsāya pasaṃsatī” ti.|| ||

“Ko vāhaṃ bho,||
ko ca samaṇaṃ Gotamaṃ pasaṃsissāmi;||
pasattha-pasattho va so bhavaṃ Gotamo,||
seṭṭho deva-manussānan” ti.|| ||

“Kampana bhavaṃ Vacchāyano attha-vasaṃ||
sampassamāno samaṇe Gotame evaṃ abhi-p-pasanno” ti.|| ||

3. Seyyathā pi bho kusalo nāgavaniko nāgavanaṃ paviseyyā,||
so passeyya nāgavane ma- [176] hantaṃ hatthi-padaṃ dīghato ca āyataṃ tiriyañ ca vitthataṃ,||
so niṭṭhaṃ gaccheyya:|| ||

‘Mahā vata bho nāgo’ ti.|| ||

Evam eva kho ahaṃ bho yato addasaṃ samaṇe Gotame cattāri padāni,||
ath’āhaṃ niṭṭham-agamaṃ:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā Dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho'” ti.|| ||

Katamāni cattāri?|| ||

4. Idh’āhaṃ bho passāmi ekacce khattiya-paṇḍite nipuṇe kataparappavāde vālavedhirūpe,||
vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni:|| ||

Te suṇanti:|| ||

‘Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā||
nigamaṃ vā osarissatī’ ti.|| ||

Te pañhaṃ abhisaṅkhāronti:||
imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma;||
evañ’ce no puṭṭho evaṃ vyākarissati,||
evam’assa mayaṃ vādaṃ āropessāma.|| ||

Evañ’ce pi no puṭṭho||
evaṃ vyākarissati,||
evam pi’ssa mayaṃ vādaṃ āropessāmā’ ti.|| ||

Te suṇanti:|| ||

‘Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ ti.|| ||

Te yena Samaṇo Gotamo ten’upasaṅkamanti.|| ||

Te Samaṇo Gotamo dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti samp’ahaṃseti.|| ||

Te samaṇena Gotamena dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp’ahaṃsitā na c’eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti,||
kut’assa vādaṃ āropessanti,||
aññadatthu samaṇass’eva Gotamassa sāvakā sampajjanti.|| ||

Yadā’haṃ bho samaṇe Gotame imaṃ paṭhamaṃ padaṃ addasaṃ,||
ath’āhaṃ niṭṭham-agamaṃ:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho’ ti.|| ||

5. Puna ca parāhaṃ bho passāmi idh’ekacce brāhmaṇa-paṇḍite nipuṇe kataparappavāde vālavedhirūpe,||
vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti:|| ||

‘Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā||
nigamaṃ vā osarissatī’ ti.|| ||

Te pañhaṃ abhisaṅkhāronti:||
imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma;||
evañ’ce no puṭṭho evaṃ vyākarissati,||
evam’assa mayaṃ vādaṃ āropessāma.|| ||

Evañ’ce pi no puṭṭho evaṃ vyākarissati,||
evam pi’ssa mayaṃ vādaṃ āropessāmā’ ti.|| ||

Te suṇanti:|| ||

‘Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā||
nigamaṃ vā osaṭo’ ti.|| ||

Te yena Samaṇo Gotamo ten’upasaṅkamanti.|| ||

Te Samaṇo Gotamo dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti samp’ahaṃseti.|| ||

Te samaṇena Gotamena dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp’ahaṃsitā na c’eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti,||
kut’assa vādaṃ āropessanti,||
aññadatthu samaṇass’eva Gotamassa sāvakā sampajjanti.|| ||

Yadā’haṃ bho samaṇe Gotame imaṃ dutiyaṃ padaṃ addasaṃ,||
ath’āhaṃ niṭṭham-agamaṃ:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho’ ti.|| ||

6. Puna ca parāhaṃ bho passāmi idh’ekacce gahapati-paṇḍite nipuṇe kataparappavāde vālavedhirūpe,||
vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti:|| ||

‘Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī’ ti.|| ||

Te pañhaṃ abhisaṅkhāronti:||
imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma;||
evañ’ce no puṭṭho evaṃ vyākarissati,||
evam’assa mayaṃ vādaṃ āropessāma.|| ||

Evañ’ce pi no puṭṭho evaṃ vyākarissati,||
evam pi’ssa mayaṃ vādaṃ āropessāmā’ ti.|| ||

Te suṇanti:|| ||

‘Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ ti.|| ||

Te yena Samaṇo Gotamo ten’upasaṅkamanti.|| ||

Te Samaṇo Gotamo dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti samp’ahaṃseti.|| ||

Te samaṇena Gotamena dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp’ahaṃsitā na c’eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti,||
kut’assa vādaṃ āropessanti,||
aññadatthu samaṇass’eva Gotamassa sāvakā sampajjanti.|| ||

Yadā’haṃ bho samaṇe Gotame imaṃ tatiyaṃ padaṃ addasaṃ,||
ath’āhaṃ niṭṭham-agamaṃ:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho’ ti.|| ||

7. Puna ca parāhaṃ bho passāmi idh’ekacce samaṇa-paṇḍite nipuṇe kataparappavāde vālavedhirūpe,||
vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti:|| ||

‘Samaṇo khalu bho Gotamo amukaṃ [177] nāma gāmaṃ vā nigamaṃ vā osarissatī’ ti.|| ||

Te pañhaṃ abhisaṅkhāronti:||
imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma;||
evañ’ce no puṭṭho evaṃ vyākarissati,||
evam’assa mayaṃ vādaṃ āropessāma.|| ||

Evañ’ce pi no puṭṭho evaṃ vyākarissati,||
evam pi’ssa mayaṃ vādaṃ āropessāmā’ ti.|| ||

Te suṇanti:|| ||

‘Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ ti.|| ||

Te yena Samaṇo Gotamo ten’upasaṅkamanti.|| ||

Te Samaṇo Gotamo dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti samp’ahaṃseti.|| ||

Te samaṇena Gotamena dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp’ahaṃsitā na c’eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti,||
kut’assa vādaṃ āropessanti,||
aññadatthu samaṇañ ñeva Gotamaṃ okāsaṃ yā canti agārasmā anagāriyaṃ pabbajjāya.|| ||

Te Samaṇo Gotamo pabbājeti.|| ||

Te tattha pabba-jitā samānā eko vūpakaṭṭhā appamattā ātāpino pahit’attā viharantā nacirass’eva yass’atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Te evam āhaṃsu:|| ||

‘Manaṃ vata bho anassāma,||
manaṃ vata bho panassāma,||
mayaṃ hi pubbe assamaṇā va samānā samaṇ’amhāti paṭijānimha,||
abrāhmaṇā va samānā brāhmaṇ’amhāti paṭijānimha,||
anArahanto va samānā Arahant’amhāti paṭijānimha.|| ||

Idāni kho’mha samaṇā.|| ||

Idāni kho’mha brāhmaṇā.|| ||

Idāni kho’mha Arahanto’ ti.|| ||

Yadā’haṃ bho samaṇe Gotame imaṃ catutthaṃ padaṃ addasaṃ,||
ath’āhaṃ niṭṭham-agamaṃ:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho'” ti.|| ||

“Yato kho ahaṃ bho samaṇe Gotame imāni cattāri padāni addasaṃ,||
ath’āhaṃ niṭṭham-agamaṃ:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭinno Bhagavato sāvaka-saṅgho'” ti.|| ||

8. Evaṃ vutte Jāṇussoṇi brāhmaṇo sabba-setā vaḷabhīrathā orohitvā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten’añjaliṃ paṇāmetvā ti-k-khattuṃ udānaṃ udānesi.|| ||

“Namo tassa Bhagavato arahato Sammā Sambuddhassa.|| ||

Namo tassa Bhagavato arahato Sammā Sambuddhassa.|| ||

Namo tassa Bhagavato arahato Sammā Sambuddhassa.|| ||

App’eva nāma mayaṃ kadāci [178] karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma,||
app’eva nāma siyā koci-d-eva kathā-sallāpo” ti.|| ||

9. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Jāṇussoṇi brāhmaṇo yāvatako ahosi Pilotikāya paribbājakena saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||

Evaṃ vutte Bhagavā Jāṇussoṇiṃ brāhmaṇaṃ etad avoca:|| ||

“Na kho brāhmaṇa, ettāvatā hatthi-padopamo vitthārena paripūro hoti.|| ||

Api ca brāhmaṇa, yathā hatthi-padopamo vitthārena paripūro hoti,||
taṃ suṇāhi,||
sādhukaṃ manasi karohi,||
bhāsissāmī” ti.|| ||

“Evaṃ bho” ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

10. “Seyyathā pi brāhmaṇa,||
nāgavaniko nāgavanaṃ paviseyya,||
so passeyya nāgavane mahantaṃ hatthi-padaṃ dīghato ca āyataṃ tiriyañ ca vitthataṃ;||
yo hoti kusalo nāgavaniko n’eva tāva niṭṭhaṃ gacchati:|| ||

‘Mahā vata bho nāgo’ ti.|| ||

Taṃ kissa hetu?|| ||

Santi hi brāhmaṇa, nāgavane vāmanikā nāma hatthiniyo mahāpadā,||
tāsam p’etaṃ padaṃ assāti.|| ||

So tam anugacchati,||
tam anugacchanto passati nāgavane mahantaṃ hatthi-padaṃ dīghato ca āyataṃ tiriyañ ca vitthataṃ uccā ca nisevitaṃ;||
yo hoti kusalo nāgavaniko n’eva tāva niṭṭhaṃ gacchati:|| ||

‘Mahā vata bho nāgo’ ti.|| ||

Taṃ kissa hetu?|| ||

Santi hi brāhmaṇa, nāgavane uccā kāḷārikā nāma hatthiniyo mahāpadā,||
tāsam p’etaṃ padaṃ assāti.|| ||

So tam anugacchati,||
tam anugacchanto passati nāgavane mahantaṃ hatthi-padaṃ dīghato ca āyataṃ tiriyañ ca vitthataṃ uccā ca nisevitaṃ||
uccā ca dantehi ārañjitāni,||
yo hoti kusalo nāgavaniko n’eva tāva niṭṭhaṃ gacchati:|| ||

‘Mahā vata bho nāgo’ ti.|| ||

Taṃ kissa hetu?|| ||

Santi hi brāhmaṇa, nāgavane uccā kaṇerukā nāma hatthiniyo mahāpadā,||
tāsam p’etaṃ padaṃ assāti.|| ||

So tam anugacchati,||
tam anugacchanto passati nāgavane mahantaṃ hatthi-padaṃ dīghato ca āyataṃ,||
tiriyañ ca vitthataṃ,||
uccā ca nisevitaṃ,||
uccā ca dantehi ārañjitāni,||
uccā ca sākhābhaṅgaṃ,||
tañ ca nāgaṃ passati rukkha-mūla-gataṃ vā||
abbhokāsagataṃ vā||
gacchantaṃ vā||
ṭhitaṃ vā||
nisinnaṃ vā||
nipannaṃ vā;||
so niṭṭhaṃ gacchati:|| ||

‘Ayaṃ va so mahānāgo’ ti.|| ||

11. Evam eva [179] kho brāhmaṇa,||
idha Tathāgato loke uppajjati:||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti:|| ||

Ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ sabyañjanaṃ,||
kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||

Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ,||
yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya,||
appaṃ vā ñāti-parivaṭṭaṃ pahāya||
mahantaṃ vā ñāti-parivaṭṭaṃ pahāya||
kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno bhikkhūnaṃ sikkhā-sājiva-samāpanno pāṇ-ā-tipātaṃ pahāya||
pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajji dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn’ādānaṃ pahāya||
adinn’ādānā paṭivirato hoti,||
dinn’ādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||

Abrahma-cariyaṃ pahāya||
brahma-cārī hoti ārā-cārī,||
virato methunā gāma-dhammā.|| ||

Musā-vādaṃ pahāya||
musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Pisunaṃ vācaṃ pahāya||
pisunāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā,||
samagg’ārāmo samaggarato samagga-nandi samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusaṃ vācaṃ pahāya||
pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃgamā porī bahu-jana-kantā bahu-jana- [180] manāpā,||
tathā-rūpaṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya||
sampha-p-palāpā paṭivirato hoti,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī,||
nidhāna-vatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

So bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt’ūparato,||
virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajatapaṭiggahanā paṭivirato hoti.|| ||

Āmakadhaññapaṭiggahanā paṭivirato hoti.|| ||

Āmakamaṃsapaṭiggahanā paṭivirato hoti.|| ||

Itthikumārikapaṭiggahanā paṭivirato hoti.|| ||

Dāsidāsapaṭiggahanā paṭivirato hoti.|| ||

Ajeḷakapaṭiggahanā paṭivirato hoti.|| ||

Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.|| ||

Hatthi-gavāssa-vaḷavāpaṭiggahanā paṭivirato hoti.|| ||

Khetta-vatthupaṭiggahanā paṭivirato hoti.|| ||

Dūteyyapahīnagaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṃsakuṭa-mānakūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.

So santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena,||
so yena yen’eva pakkamati,||
samādāy’eva pakkamati.|| ||

Seyyathā pi nāma pakkhi sakuṇo yena yen’eva ḍeti,||
sapattabhāro va ḍeti.|| ||

Evam evaṃ bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena,||
yena yen’eva pakkamati,||
samādāy’eva pakkamati.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

So cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-enaṃ cakkhu’ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu’ndriyaṃ,||
cakkhu’ndriye saṃvaraṃ āpajjati.

So sotena saddaṃ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ sot’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot’indriyaṃ,||
sotendriye saṃvaraṃ āpajjati.|| ||

So ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghānendriyaṃ,||
ghān’endriye saṃvaraṃ āpajjati.

So jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ jivhendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jivhendriyaṃ,||
jivhendriye saṃvaraṃ āpajjati.

So kāyena phoṭṭhabbaṃ phūsitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāyendriyaṃ,||
kāyendriye saṃvaraṃ āpajjati.

So manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ manendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvaraṃ paṭipajjati,||
[181] rakkhati manendriyaṃ,||
manendriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.|| ||

So abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṃvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato vivittaṃ sen’āsanaṃ bhajati,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-pattaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā,||
ujuṃ kāyaṃ panidhāya,||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya||
vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya||
avyāpanna-citto viharati,
sabba-pāṇa-bhūta-hit-ā-nukampī||
Vyāpāda-padosā cittaṃ parisodheti.|| ||

Thīna-middaṃ pahāya||
vigatatīnamiddo viharati,||
āloka-saññi sato sampajāno||
thīna-middā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya||
anuddhato viharati,||
ajjhattaṃ vūpasanta-citto,||
uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya||
tiṇṇa-vici-kiccho viharati,||
akathaṃ-kathi kusalesu dhammesu,||
vicikicchāya cittaṃ parisodheti.|| ||

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
vivicc’eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv’eva tāva ariya-sāvako niṭṭhaṃ gacchati:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho’ ti.|| ||

Puna ca paraṃ, brāhmaṇa,||
bhikkhu vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv’eva tāva ariya- [182] sāvako niṭṭhaṃ gacchati:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho’ ti.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti||
yantaṃ ariyā ācikkhanti:|| ||

‘Upekkhako satimā sukha-vihārī’|| ||

ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv’eva tāva ariya-sāvako niṭṭhaṃ gacchati:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho’ ti.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṃ atthaṅ-gamā||
adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv’eva tāva ariya-sāvako niṭṭhaṃ gacchati:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho’ ti.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe nivāsānu-s-satiñāṇāya cittaṃ abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṃvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe||
amutr’āsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedi||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṃ||
tatrā p’āsiṃ||
evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedi||
evamāyupariyanto||
so tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv’eva tāva ariya-sāvako niṭṭhaṃ gacchati:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho’ ti.|| ||

[183] So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cūtupapātañāṇāya cittaṃ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyya cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti:|| ||

“Ime vata bhonte sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā;||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upannā” ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv’eva tāva ariya-sāvako niṭṭhaṃ gacchati:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho’ ti.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So “idaṃ dukkhan” ti||
yathā-bhūtaṃ pajānāti.|| ||

“Ayaṃ dukkha-samudayo” ti||
yatā-bhūtaṃ pajānāti.|| ||

“Ayaṃ dukkha-nirodho” ti||
yatā-bhūtaṃ pajānāti.|| ||

“Ayaṃ dukkha-nirodha-gāmiṇīpaṭipadā” ti||
yathā-bhūtaṃ pajānāti.|| ||

“Ime āsavā” ti||
yathā-bhūtaṃ pajānāti.|| ||

“Ayaṃ āsava samudayo” ti||
yathā-bhūtaṃ pajānāti.|| ||

“Ayaṃ āsava-nirodho” ti||
yathā-bhūtaṃ pajānāti.|| ||

“Ayaṃ āsava-nirodha-gāminī-paṭipadā” ti||
yathā-bhūtaṃ pajānāti.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv’eva tāva ariya-sāvako niṭṭhaṃ gacchati:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho’ ti.|| ||

Tassa evañ jānato evam passato kām’āsavā pi cittaṃ [184] vimuccati.|| ||

Bhavāsavā pi cittaṃ vimuccati.|| ||

Avijjāsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttam iti ñāṇaṃ hoti:|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāti.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Ettāvatā kho brāhmaṇa,||
ariya-sāvako niṭṭhaṃ gato hoti:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho’ ti.|| ||

Ettāvatā kho brahmaṇa,||
hatthi-padopamo vitthārena paripūro hotī” ti.|| ||

27. Evaṃ vutte Jāṇussoṇi brāhmaṇo Bhagavantaṃ etad avoca:|| ||

“Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya: ‘cakkhu-manto rūpāni dakkhintī’ ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito es’āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan” ti.|| ||

Cūḷa Hatthi-Pad’Opama Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 422