MN 3: Dhamma-Dāyāda Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 3

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[12]

[1][chlm][pts][upal] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi|| ||

“Bhikkhavo” ti.|| ||

“Bhadante” ti||
te bhikkhu Bhagavato paccassosuṃ
Bhagavā etad avoca:|| ||

[2] “Dhamma-dāyādā me bhikkhave bhavatha||
mā āmisa-dāyādā.|| ||

Atthi me tumhesu anukampā:|| ||

‘Kinti me sāvakā Dhamma-dāyādā bhaveyyuṃ||
no āmisa-dāyādā’ ti?|| ||

Tumhe ca me bhikkhave āmisa-dāyādā bhaveyy-ā-tha||
no Dhamma-dāyādā||
tumhe pi tena ādissā bhaveyy-ā-tha:|| ||

‘Āmisa-dāyādā Satthu-sāvakā viharanti||
no Dhamma-dāyādā’ ti.|| ||

Aham pi tena ādisso bhaveyyaṃ:|| ||

‘Āmisa-dāyādā Satthu-sāvakā viharanti||
no Dhamma-dāyādā’ ti.|| ||

Tumhe ca me bhikkhave Dhamma-dāyādā bhaveyy-ā-tha||
no āmisa-dāyādā||
tumhe pi tena na ādissā bhaveyy-ā-tha:|| ||

‘Dhamma-dāyādā Satthu-sāvakā viharanti||
no āmisa-dāyādā’ ti.|| ||

Aham pi tena na ādisso bhaveyyaṃ:|| ||

‘Dhamma-dāyādā Satthu-sāvakā viharanti||
no āmisa-dāyādā’ ti.|| ||

Tasmātiha me bhikkhave Dhamma-dāyādā bhavatha||
mā āmisa-dāyādā.|| ||

[3] Atthi me tumhesu anukampā:|| ||

‘Kinti me sāvakā Dhamma-dāyādā bhaveyyuṃ||
no āmisa-dāyādā’ ti?|| ||

Idh’āhaṃ bhikkhave bhuttāvī assaṃ||
pavārito||
paripuṇṇo||
pariyosito||
suhito yāva-dattho||
siyā ca me piṇḍa-pāto||
atireka-dhammo||
chaḍḍiya-dhammo||
atha dve bhikkhū āgaccheyyuṃ||
[13] jigha-c-chā-du-b-balya-paretā.|| ||

Tyāhaṃ evaṃ vadeyyaṃ:|| ||

‘Ahaṃ kho’mhi bhikkhave bhuttāvī||
pavārito||
paripuṇṇo||
pariyosito||
suhito yāva-dattho,||
atthi ca me ayaṃ piṇḍa-pāto||
atireka-dhammo||
chaḍḍiya-dhammo.|| ||

Sace ākaṅkhatha bhuñjatha.|| ||

Sace tumhe na bhuñjissatha||
idānāhaṃ appaharite vā chaḍḍessāmi||
appāṇake vā udake opilāpessāmī’ ti.|| ||

[4] Tatr’ekassa bhikkhuno evam assa:|| ||

‘Bhagavā kho bhuttāvī||
pavārito||
paripuṇṇo||
pariyosito||
suhito yāva-dattho,||
Atthi c’āyaṃ Bhagavato piṇḍa-pāto||
atireka-dhammo||
chaḍḍiya-dhammo.|| ||

Sace mayaṃ na bhuñjissāma||
idāni Bhagavā appaharite vā chaḍḍessati||
appāṇake vā udake opilāpessati.|| ||

Vuttaṃ kho pan’etaṃ Bhagavatā:|| ||

“Dhamma-dāyādā me bhikkhave bhavatha||
mā āmisa-dāyādā” ti.|| ||

Āmisaññataraṃ kho pan’etaṃ||
yad idaṃ piṇḍāpāto.|| ||

Yan’nūn-ā-haṃ imaṃ piṇḍa-pātaṃ abhuñjitvā||
iminā jigha-c-chā-du-b-balyena||
evaṃ imaṃ rattin-divaṃ vītināmeyyan’ ti?|| ||

So taṃ piṇḍa-pātaṃ abhuñjitvā||
ten’eva jigha-c-chā-du-b-balyena||
evaṃ taṃ rattin-divaṃ vītināmeyya.|| ||

[5] Atha dutiyassa bhikkhuno evam assa:|| ||

‘Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāva-dattho||
atthi c’āyaṃ Bhagavato piṇḍa-pāto atireka-dhammo chaḍḍiya-dhammo||
sace mayaṃ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati||
appāṇake vā udake opilāpessati.|| ||

Yan’nūn-ā-haṃ imaṃ piṇḍa-pātaṃ bhuñjitvā jigha-c-chā-du-b-balyaṃ paṭivinetvā||
evaṃ imaṃ rattin-divaṃ vītināmeyyan? ti?|| ||

So naṃ piṇḍa-pātaṃ bhuñjitvā jigha-c-chā-du-b-balyaṃ paṭivinetvā||
evaṃ rattin-divaṃ vītināmeyya.|| ||

[6] Kiñ cāpi so bhikkhave bhikkhu||
taṃ piṇḍa-pātaṃ bhuñjitvā||
jigha-c-chā-du-b-balyaṃ paṭivinetvā||
evaṃ taṃ rattin-divaṃ vītināmeyya,||
atha kho asu yeva me purimo bhikkhu||
pujjataro ca||
pāsaṃsataro ca.|| ||

Taṃ kissa hetu?|| ||

Taṃ hi tassa bhikkhave bhikkhuno dīgha-rattaṃ appicchatāya||
santuṭṭhiyā||
sallekhāya||
subharatāya||
viriy’ārambhāya saṃvattissati.|| ||

[7] Tasmātiha bhikkhave||
Dhamma-dāyādā bhavatha||
mā āmisa-dāyādā.|| ||

Atthi me tumhesu anukampā:|| ||

‘Kinti me sāvakā Dhamma-dāyādā bhaveyyuṃ,||
no āmisa-dāyādā’ ti” ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato uṭṭhāy āsanā vihāraṃ pāvisi.|| ||

[8] Tatra kho āyasmā Sāriputto||
acira-pakkantassa Bhagavato||
bhikkhū āmantesi:|| ||

“Āvuso bhikkhavo” ti.|| ||

“Āvuso” ti kho [14] te bhikkhū āyasmato Sāriputtassa paccassosuṃ||
āyasmā Sāriputto etad avoca:|| ||

“Kittāvatā nu kho āvuso||
Satthu pavivittassa viharato||
sāvakā vivekaṃ n’ānu-sikkhanti,||
kittāvatā ca pana Satthu pavivittassa viharato||
sāvakā vivekaṃ ānu-sikkhantī” ti?|| ||

[9] “Dūrato pi kho mayaṃ āvuso āgaccheyyāma||
āyasmato Sāriputtassa santike etassa bhāsitassa attha-maññātuṃ.|| ||

Sādhu vatāya-smantaṃ yeva Sāriputtaṃ paṭibhātu etassa bhāsitassa attho.|| ||

Āyasmato Sāriputtassa sutvā bhikkhū dhāressantī” ti.|| ||

“Tena h’āvuso suṇātha||
sādhukaṃ manasi karotha||
bhāsissāmī” ti.|| ||

“Evam āvuso” ti||
kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ||
āyasmā Sāriputto etad avoca:|| ||

[10] “Kittāvatā nu kho āvuso||
Satthu pavivittassa viharato||
sāvakā vivekaṃ n’ānu-sikkhanti?|| ||

Idh’āvuso Satthu pavivittassa viharato||
sāvakā vivekaṃ n’ānu-sikkhanti.|| ||

Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme na-p-pajahanti.|| ||

Bāhulikā ca honti||
sāthalikā,||
okkamane pubbaṅgamā||
paviveke nikkhitta-dhurā.|| ||

[11] Tatr’āvuso therā bhikkhū||
tīhi ṭhānehi gārayhā bhavanti:|| ||

‘Satthu pavivittassa viharato||
sāvakā vivekaṃ nānusikkhantī’ ti,||
iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti.|| ||

‘Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme na-p-pajahantī’ ti,||
iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti.|| ||

‘Bāhulikā ca sāthalikā,||
okkamane pubbaṅgamā paviveke nikkhitta-dhurā’ ti||
iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti.|| ||

Therā h’āvuso bhikkhū||
imehi tīhi ṭhānehi gārayhā bhavanti.|| ||

[12] Tatr’āvuso majjhimā bhikkhū||
tīhi ṭhānehi gārayhā bhavanti:|| ||

‘Satthu pavivittassa viharato||
sāvakā vivekaṃ nānusikkhantī’ ti||
iminā paṭhamena ṭhānena majjhimā bhikkhū gārayhā bhavanti.|| ||

‘Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme na-p-pajahantī’ ti||
iminā dutiyena ṭhānena majjhimā bhikkhū gārayhā bhavanti.|| ||

‘Bāhulikā ca sāthalikā,||
okkamane pubbaṅgamā paviveke nikkhitta-dhurā’ ti||
iminā tatiyena ṭhānena majjhimā bhikkhū gārayhā bhavanti.|| ||

Majjhimā h’āvuso bhikkhū||
imehi tīhi ṭhānehi gārayhā bhavanti.|| ||

[13] Tatr’āvuso navā bhikkhū||
tīhi ṭhānehi gārayhā bhavanti:|| ||

‘Satthu pavivittassa viharato||
sāvakā vivekaṃ nānusikkhantī’ ti||
iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti.|| ||

‘Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme na-p-pajahantī’ ti||
iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti.|| ||

‘Bāhulikā ca sāthalikā ca okkamane pubbaṅgamā paviveke nikkhitta-dhurā’ ti||
iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti.|| ||

Navā h’āvuso bhikkhū||
imehi tīhi ṭhānehi gārayhā bhavanti.|| ||

Ettāvat’āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti.|| ||

[14] Kittāvatā ca pana Satthu pavivittassa viharato sāvakā [15] vivekaṃ ānu-sikkhanti?|| ||

Idh’āvuso Satthu pavivittassa viharato||
sāvakā vivekaṃ nānu-sikkhanti.|| ||

Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme pajahanti||
Na ca bāhulikā honti||
na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā.|| ||

[15] Tatr’āvuso therā bhikkhū||
tīhi ṭhānehi pāsaṃsā bhavanti:|| ||

‘Satthu pavivittassa viharato sāvakā vivekaṃ ānu-sikkhantī’ ti||
iminā paṭhamena ṭhānena therā bhikkhū pāsaṃsā bhavanti.|| ||

‘Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme pajahantī’ ti||
iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti.|| ||

‘Na ca bāhulikā||
na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā’ ti||
iminā tatiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti.|| ||

Therā h’āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti.|| ||

[16] Tatr’āvuso majjhimā bhikkhū||
tīhi ṭhānehi pāsaṃsā bhavanti:|| ||

‘Satthu pavivittassa viharato sāvakā vivekaṃ nānu-sikkhantī’ ti||
iminā paṭhamena ṭhānena majjhimā bhikkhū pāsaṃsā bhavanti.|| ||

‘Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme pajahantī’ ti||
iminā dutiyena ṭhānena majjhimā bhikkhū pāsaṃsā bhavanti.|| ||

‘Na ca bāhulikā||
na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā’ ti||
iminā tatiyena ṭhānena majjhimā bhikkhū pāsaṃsā bhavanti.|| ||

Majjhimā h’āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti.|| ||

[17] Tatr’āvuso navā bhikkhū||
tīhi ṭhānehi pāsaṃsā bhavanti:|| ||

‘Satthu pavivittassa viharato sāvakā vivekaṃ nānu-sikkhantī’ ti||
iminā paṭhamena ṭhānena navā bhikkhū pāsaṃsā bhavanti.|| ||

‘Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme pajahantī’ ti||
iminā dutiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti.|| ||

‘Na ca bāhulikā||
na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā’ ti||
iminā tatiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti.|| ||

Navā h’āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti.|| ||

Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānu-sikkhanti.|| ||

[18] Tatr’āvuso lobho ca pāpako,||
doso ca pāpako,||
lobhassa ca pahānāya||
dosassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath’īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[19] Tatr’āvuso kodho ca pāpako,||
upanāho ca pāpako,||
kodhassa ca pahānāya||
upanāhassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī ñāṇa-karaṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath’īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[20] Tatr’āvuso makkho ca pāpako,||
palāso ca pāpako,||
makkhassa ca pahānāya||
palāsassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath’īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[21] Tatr’āvuso issā ca pāpikā,||
maccherañca ca pāpakaṃ,||
issāya ca pahānāya||
maccherassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath’īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[22] Tatr’āvuso māyā ca pāpikā||
sāṭheyyañ ca pāpakaṃ,||
māyāya ca pahānāya||
sāṭheyyassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath’īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[23] Tatr’āvuso thambho ca pāpako||
[16] sārambho ca pāpako,||
thambhassa ca pahānāya||
sārambhassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath’īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[24] Tatr’āvuso māno ca pāpako,||
ati-māno ca pāpako,||
mānassa ca pahānāya||
ati-mānassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath’īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[25] Tatr’āvuso mado ca pāpako,||
pamādo ca pāpako,||
madassa ca pahānāya||
pamādassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath’īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭa” ti.|| ||

Idam avoca āyasmā Sāriputto.|| ||

Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandunti.

Dhamma-Dāyāda Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 6

Post Views: 566