MN 32: Mahā Gosiṅga Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga

Sutta 32

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[212]

[1][chlm][pts][ntbb][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Gosiṅga-sāla-vanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ:||
āyasmatā ca Sāriputtena||
āyasmatā ca Mahā Moggallānena||
āyasmatā ca Anuruddhena||
āyasmatā ca Revatena||
āyasmatā ca Ānandena -||
aññehi ca abhiññātehi therehi sāvakehi saddhiṃ.|| ||

2. Atha kho āyasmā Mahā Moggallāno sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen’āyasmā Mahā-Kassapo ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Mahā Kassapaṃ etad avoca:|| ||

“Āyām’āvuso Kassapa yen’āyasmā Sāriputto ten’upasaṅkamissāma dhamma-savaṇāyā” ti.|| ||

“Evam āvuso” ti kho āyasmā Mahā-Kassapo āyasmato Mahā Moggallānassa paccassosi.|| ||

3. Atha kho āyasmā ca Mahā Moggallāno||
āyasmā ca Mahā-Kassapo||
āyasmā ca Anuruddho||
yen’āyasmā Sāriputto ten’upasaṅkamiṃsu dhamma-savaṇāya.|| ||

Addasā kho āyasmā Ānando||
āyasmantañ ca Mahā Moggallānaṃ||
āyasmantañ ca Mahā Kassapaṃ||
āyasmantañ ca Anuruddhaṃ||
yen’āyasmā Sāriputto ten’upasaṅkamante dhamma-savaṇāya,||
disvāna yen’āyasmā Revato ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Revataṃ etad avoca:

“Upasaṅkamantā kho amū āvuso Revata sappurisā yen’āyasmā Sāriputto tena dhamma-savaṇāya.|| ||

Āyām’āvuso Revata yen’āyasmā Sāriputto ten’upasaṅkamissāma dhamma-savaṇāyā” ti.|| ||

“Evam āvuso” ti kho āyasmā Revato āyasmato Ānandassa paccassosi.|| ||

Atha kho āyasmā ca Revato āyasmā ca Ānando yen’āyasmā Sāriputto ten’upasaṅkamiṃsu dhamma-savaṇāya.|| ||

4. Addasā kho āyasmā Sāriputto āyasmantañ ca Revataṃ||
āyasmantañ ca Ānandaṃ||
dūrato va āga-c-chante||
disvāna āyasmantaṃ Ānandaṃ etad avoca:|| ||

“Etu kho āyasmā Ānando||
sāgataṃ āyasmato Ānandassa Bhagavato upaṭṭhākassa||
Bhagavato santikāvacarassa.|| ||

Ramaṇīyaṃ āvuso Ānanda Gosiṅga-sāla-vanaṃ||
dosinā ratti||
sabba-phāliphullā sālā||
dibbā maññe gandhā sampavanti.|| ||

Kathaṃ-rūpena āvuso Ānanda bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti?|| ||

5. “Idh’āvuso [213] Sāriputta bhikkhu bahu-s-suto hoti||
suta-dharo||
suta-sanni-cayo,||
ye te dhammā ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthā savyañjanā kevala-paripuṇṇaṃ||
parisuddhaṃ||
Brahma-cariyaṃ abhivadanti,||
tathā-rūpā’ssa dhammā bahu-s-sutā honti dhatā,||
vacasā paricitā,||
manusā’nupekkhitā,||
diṭṭhiyā suppaṭi-viddhā;||
so catassannaṃ||
parisānaṃ dhammaṃ deseti||
parimaṇḍalehi||
pada-vyañ janehi||
appabaddhehi||
anusaya-samugghātāya.|| ||

Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti.|| ||

6. Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Revataṃ etad avoca:|| ||

“Byākataṃ kho āvuso Revata āyasmatā Ānandena yathā sakaṃ paṭibhānaṃ.|| ||

Tattha dāni mayaṃ āyasmantaṃ Revataṃ pucchāma:|| ||

Ramaṇīyaṃ āvuso Revata Gosiṅga-sāla-vanaṃ||
dosinā ratti||
sabba-phāliphullā sālā||
dibbā maññe gandhā sampavanti.|| ||

Kathaṃ-rūpena āvuso Revata bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti?|| ||

7. “Idh’āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti||
paṭisallāṇarato||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno,||
vipassanāya samannāgato,||
brūhetā suññ-ā-gārānaṃ.|| ||

Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti.|| ||

8. Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Anuruddhaṃ etad avoca:|| ||

“Byākataṃ kho āvuso Anuruddha āyasmatā Revatena yathā sakaṃ paṭibhānaṃ.|| ||

Tattha dāni mayaṃ āyasmantaṃ Anuruddhaṃ pucchāma:|| ||

Ramaṇīyaṃ āvuso Anuruddha Gosiṅga-sāla-vanaṃ||
dosinā ratti||
sabba-phāliphullā sālā||
dibbā maññe gandhā sampavanti.|| ||

Kathaṃ-rūpena āvuso Anuruddha bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti?|| ||

9. “Idh’āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṃ lokānaṃ vvoloketi.|| ||

Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya,||
evam eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṃ lokānaṃ voloketi.|| ||

Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti.|| ||

10. Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Mahā Kassapaṃ etad avoca:|| ||

Byākataṃ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṃ paṭibhānaṃ.|| ||

Tattha dāni mayaṃ āyasmantaṃ Mahā Kassapaṃ pucchāma:|| ||

Ramaṇīyaṃ āvuso Kassapa Gosiṅga-sāla-vanaṃ||
dosinā ratti||
sabba-phāliphullā sālā||
dibbā maññe gandhā sampavanti.|| ||

Kathaṃ-rūpena āvuso Kassapa [214] bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti?|| ||

11. “Idh’āvuso Sāriputta bhikkhu||
attanā ca āraññako hoti,||
ārañña-kattassa ca vaṇṇa-vādī;||
attanā ca piṇḍa-pātiko hoti,||
piṇḍa-pātikattassa ca vaṇṇa-vādī;||
attanā ca paṃsu-kūliko hoti,||
paṃsu-kūli-kattassa ca vaṇṇa-vādī;||
attanā ca te-cīvariko hoti,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
attanā ca appiccho hoti,||
appicchatāya ca vaṇṇa-vādī;||
attanā ca santuṭṭho hoti,||
santuṭṭhiyā ca vaṇṇa-vādī;||
attanā ca pavivitto hoti,||
pavivekassa ca vaṇṇa-vādī;||
attanā ca asaṃsaṭṭho hoti,||
asaṃsaggassa ca vaṇṇa-vādī;||
attanā ca āraddha-viriyo hoti,||
viriy’ārambhassa ca vaṇṇa-vādī;||
attanā ca sīla-sampanno hoti,||
sīla-sampadāya ca vaṇṇa-vādī;||
attanā ca samādhi-sampanno hoti,||
samādhi-sampadāya ca vaṇṇa-vādī;||
attanā ca paññā-sampanno hoti,||
paññā-sampadāya ca vaṇṇa-vādī;||
attanā ca vimutti-sampanno hoti,||
vimutti-sampadāya ca vaṇṇa-vādī;||
attanā ca vimutti-ñāṇa-dassana-sampanno hoti,||
vimutti-ñāṇa-dassana-sampadāya ca vaṇṇa-vādī.|| ||

Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti.|| ||

12. Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Mahā Moggallānaṃ etad avoca:|| ||

“Byākataṃ kho āvuso Moggallāna āyasmatā Mahā Kassapena yathā sakaṃ paṭibhānaṃ.|| ||

Tattha dāni mayaṃ āyasmantaṃ Mahā Moggallānaṃ pucchāma:|| ||

Ramaṇīyaṃ āvuso Moggallāna Gosiṅga-sāla-vanaṃ||
dosinā ratti||
sabba-phāliphullā sālā||
dibbā maññe gandhā sampavanti.|| ||

Kathaṃ-rūpena āvuso Moggallāna bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti?|| ||

13. “Idh’āvuso Sāriputta dve bhikkhū abhidhammakathaṃ kathenti;||
te añña-maññaṃ pañhaṃ pucchanti,||
añña-maññassa pañhaṃ puṭṭhā vissajjenti||
no ca saṃsādenti,||
dhammī ca n’esaṃ kathā pavattanī hoti.|| ||

Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti.|| ||

14. Atha kho āyasmā Mahā Moggallāno āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

“Byākataṃ kho āvuso Sāriputta amhehi sabbeh’eva yathā sakaṃ paṭibhānaṃ.|| ||

Tattha dāni mayaṃ āyasmantaṃ Sāriputtaṃ pucchāma:|| ||

Ramaṇīyaṃ āvuso Sāriputta Gosiṅga-sāla-vanaṃ,||
dosinā ratti||
sabbapālipullā sālā,||
dibbā maññe gandhā sampavanti.|| ||

Kathaṃ-rūpena āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti?|| ||

15. “Idh’āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti,||
no ca bhikkhu cittassa vasena vattati;||
so yāya vihāra-samāpattiyā ākaṅ- [215] khati pubbaṇha-samayaṃ viharituṃ tāya vihāra-samāpattiyā pubbaṇha-samayaṃ viharati||
yāya vihāra-samāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihāra-samāpattiyā majjhantikaṃ samayaṃ viharati;||
yāya vihāra-samāpattiyā ākaṅkhati sāyaṇha-samayaṃ viharituṃ tāya vihāra-samāpattiyā sāyaṇha-samayaṃ viharati.|| ||

Seyyathā pi āvuso Moggallāna rañño vā rāja-mahā-mattassa vā nānārattāṇaṃ dussānaṃ dussakaraṇḍako pūro assa,||
so yañ-ñad-eva dussayugaṃ ākaṅkheyya pubbaṇha-samayaṃ pārupituṃ tan tad eva dussayugaṃ pubbaṇha-samayaṃ pārupeyya||
yañ-ñad-eva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ||
tan tad eva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya||
yañ-ñad-eva dussayugaṃ ākaṅkheyya sāyaṇha-samayaṃ pārupituṃ||
tan tad eva dussayugaṃ sāyaṇha-samayaṃ pārupeyya.|| ||

Evam eva kho āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti||
no ca bhikkhu cittassa vasena vattati;||
so yāya vihāra-samāpattiyā ākaṅkhati pubbaṇha-samayaṃ viharituṃ tāya vihāra-samāpattiyā pubbaṇha-samayaṃ viharati||
yāya vihāra-samāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihāra-samāpattiyā majjhantikaṃ samayaṃ viharati;||
yāya vihāra-samāpattiyā ākaṅkhati sāyaṇha-samayaṃ viharituṃ tāya vihāra-samāpattiyā sāyaṇha-samayaṃ viharati.|| ||

Eva-rūpena kho āvuso Moggallāna bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti.|| ||

 


 

16. Atha kho āyasmā Sāriputto te āyasmante etad avoca:|| ||

“Byākataṃ kho āvuso amhehi sabbeh’eva yathā sakaṃ paṭibhānaṃ.|| ||

Āyām’āvuso yena Bhagavā ten’upasaṅkamitvā||
etam atthaṃ Bhagavato ārocessāma||
yathā no Bhagavā vyākarissati||
tathā naṃ dhāressāmā” ti.|| ||

“Evam āvuso” ti kho te āyasmanto āyasmato Sāriputtassa paccassosuṃ.|| ||

17. Atha kho te āyasmanto yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

“Idha bhante āyasmā ca Revato||
āyasmā ca Ānando||
yenāhaṃ ten’upasaṅkamiṃsu dhamma-savaṇāya.|| ||

Addasaṃ kho ahaṃ bhante āyasmantañ ca Revataṃ||
āyasmantañ ca Ānandaṃ||
dūrato va āga-c-chante||
disvāna [216] āyasmantaṃ Ānandaṃ etad avocaṃ:|| ||

“Etu kho āyasmā Ānando,||
sāgataṃ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa.|| ||

Ramaṇīyaṃ āvuso Ānanda Gosiṅga-sāla-vanaṃ,||
dosinā ratti,||
sabba-phāliphullā sālā,||
dibbā maññe gandhā sampavanti.|| ||

Kathaṃ-rūpena āvuso Ānanda bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti?|| ||

18. Evaṃ vutte bhante āyasmā Ānando maṃ etad avoca:|| ||

“Idh’āvuso Sāriputta bhikkhu bahu-s-suto hoti||
suta-dharo||
suta-sanni-cayo,||
ye te dhammā ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthā savyañjanā kevala-paripuṇṇaṃ||
parisuddhaṃ||
Brahma-cariyaṃ abhivadanti,||
tathā-rūpā’ssa dhammā bahu-s-sutā honti dhatā,||
vacasā paricitā,||
manusā’nupekkhitā,||
diṭṭhiyā suppaṭi-viddhā;||
so catassannaṃ||
parisānaṃ dhammaṃ deseti||
parimaṇḍalehi||
pada-vyañ janehi||
appabaddhehi||
anusaya-samugghātāya.|| ||

Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti.|| ||

19. “Sādhu sādhu Sāriputa||
yathā taṃ Ānando va sammā vyākaramāno vyākareyya.|| ||

Ānando hi Sāriputta bahu-s-suto||
suta-dharo||
suta-sanni-cayo.|| ||

Ye te dhammā ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthā savyañjanā kevala-paripuṇṇaṃ||
parisuddhaṃ||
Brahma-cariyaṃ abhivadanti||
tathā-rūpā’ssa dhammā bahu-s-sutā honti dhatā,||
vacasā paricitā||
manasā’nupekkhitā||
diṭṭhiyā suppaṭi-viddhā,||
so catassannaṃ||
parisānaṃ dhammaṃ deseti||
parimaṇḍalehi||
pada-vyañ janehi||
appabaddhehi||
anusaya-samugghātāyā” ti.|| ||

20. Evaṃ vutte ahaṃ bhante āyasmantaṃ Revataṃ etad avocaṃ:|| ||

“Byākataṃ kho āvuso Revata āyasmatā Ānandena yathā sakaṃ paṭibhānaṃ.|| ||

Tattha dāni mayaṃ āyasmantaṃ Revataṃ pucchāma:|| ||

Ramaṇīyaṃ āvuso Revata Gosiṅga-sāla-vanaṃ,||
dosinā ratti,||
sabba-phāliphullā sālā,||
dibbā maññe gandhā sampavanti.|| ||

Kathaṃ-rūpena āvuso Revata bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti?|| ||

21. Evaṃ vutte bhante āyasmā Revato maṃ etad avoca:|| ||

“Idh’āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti||
paṭisallāṇarato||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno,||
vipassanāya samannāgato,||
brūhetā suññ-ā-gārānaṃ.|| ||

Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti.|| ||

22. “Sādhu sādhu Sāriputta||
yathā taṃ Revato va sammā vyākaramāno vyākareyya.|| ||

Revato hi Sāriputta paṭisallāṇārāmo hoti||
paṭisallāṇarato||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno,||
vipassanāya samannāgato,||
brūhetā suññ-ā-gārānan” ti.|| ||

[217] 23. Evaṃ vutte ahaṃ bhante āyasmantaṃ Anuruddhaṃ etad avocaṃ:|| ||

“Byākataṃ kho āvuso Anuruddha āyasmatā Revatena* yathā sakaṃ paṭibhānaṃ.|| ||

Tattha dāni mayaṃ āyasmantaṃ Anuruddhaṃ pucchāma:|| ||

Ramaṇīyaṃ āvuso Anuruddha Gosiṅga-sāla-vanaṃ,||
dosinā ratti,||
sabba-phāliphullā sālā,||
dibbā maññe gandhā sampavanti.|| ||

Kathaṃ-rūpena āvuso Anuruddha bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti?|| ||

24. Evaṃ vutte bhante āyasmā Anuruddho maṃ etad avoca:|| ||

“Idh’āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṃ lokānaṃ vvoloketi.|| ||

Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya,||
evam eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṃ lokānaṃ voloketi.|| ||

Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti.|| ||

25. “Sādhu sādhu Sāriputta||
yathā taṃ Anuruddhova sammā vyākaramāno vyākareyya.|| ||

Anuruddho hi Sāriputta dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṃ lokānaṃ voloketī” ti.|| ||

26. Evaṃ vutte ahaṃ bhante āyasmantaṃ Mahā Kassapaṃ etad avocaṃ:|| ||

“Byākataṃ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṃ paṭibhānaṃ.|| ||

Tattha dāni mayaṃ āyasmantaṃ Mahā Kassapaṃ pucchāma:|| ||

Ramaṇīyaṃ āvuso Kassapa Gosiṅga-sāla-vanaṃ,||
dosinā ratti,||
sabba-phāliphullā sālā,||
dibbā maññe gandhā sampavanti.|| ||

Kathaṃ-rūpena āvuso Kassapa bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti?|| ||

Evaṃ vutte bhante āyasmā Mahā-Kassapo maṃ etad avoca:|| ||

“Idh’āvuso Sāriputta bhikkhu attanā ca āraññako hoti,||
ārañña-kattassa ca vaṇṇa-vādī;||
attanā ca piṇḍa-pātiko hoti,||
piṇḍa-pātikattassa ca vaṇṇa-vādī;||
attanā ca paṃsu-kūliko hoti,||
paṃsu-kūli-kattassa ca vaṇṇa-vādī;||
attanā ca te-cīvariko hoti,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
attanā ca appiccho hoti,||
appicchatāya ca vaṇṇa-vādī;||
attanā ca santuṭṭho hoti,||
santuṭṭhiyā ca vaṇṇa-vādī;||
attanā ca pavivitto hoti,||
pavivekassa ca vaṇṇa-vādī;||
attanā ca asaṃsaṭṭho hoti,||
asaṃsaggassa ca vaṇṇa-vādī;||
attanā ca āraddha-viriyo hoti,||
viriy’ārambhassa ca vaṇṇa-vādī;||
attanā ca sīla-sampanno hoti,||
sīla-sampadāya ca vaṇṇa-vādī;||
attanā ca samādhi-sampanno hoti,||
samādhi-sampadāya ca vaṇṇa-vādī;||
attanā ca paññā-sampanno hoti,||
paññā-sampadāya ca vaṇṇa-vādī;||
attanā ca vimutti-sampanno hoti,||
vimutti-sampadāya ca vaṇṇa-vādī;||
attanā ca vimutti-ñāṇa-dassana-sampanno hoti,||
vimutti-ñāṇa-dassana-sampadāya ca vaṇṇa-vādī.|| ||

Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṃ [218] sobheyyā” ti.|| ||

27. “Sādhu sādhu Sāriputta||
yathā taṃ Kassapo va sammā vyākaramāno vyākareyya.|| ||

Kassapo hi Sāriputta attanā ca āraññako hoti,||
ārañña-kattassa ca vaṇṇa-vādī;||
attanā ca piṇḍa-pātiko hoti,||
piṇḍa-pātikattassa ca vaṇṇa-vādī;||
attanā ca paṃsu-kūliko hoti,||
paṃsu-kūli-kattassa ca vaṇṇa-vādī;||
attanā ca te-cīvariko hoti,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
attanā ca appiccho hoti,||
appicchatāya ca vaṇṇa-vādī;||
attanā ca santuṭṭho hoti,||
santuṭṭhiyā ca vaṇṇa-vādī;||
attanā ca pavivitto hoti,||
pavivekassa ca vaṇṇa-vādī;||
attanā ca asaṃsaṭṭho hoti,||
asaṃsaggassa ca vaṇṇa-vādī;||
attanā ca āraddha-viriyo hoti,||
viriy’ārambhassa ca vaṇṇa-vādī;||
attanā ca sīla-sampanno hoti,||
sīla-sampadāya ca vaṇṇa-vādī;||
attanā ca samādhi-sampanno hoti,||
samādhi-sampadāya ca vaṇṇa-vādī;||
attanā ca paññā-sampanno hoti,||
paññā-sampadāya ca vaṇṇa-vādī;||
attanā ca vimutti-sampanno hoti,||
vimutti-sampadāya ca vaṇṇa-vādī;||
attanā ca vimutti-ñāṇa-dassana-sampanno hoti,||
vimutti-ñāṇa-dassana-sampadāya ca vaṇṇa-vādī” ti.|| ||

28. Evaṃ vutte ahaṃ bhante āyasmantaṃ Mahā Moggallānaṃ etad avocaṃ:|| ||

“Byākataṃ kho āvuso Moggallāna āyasmatā Mahā Kassapena yathā sakaṃ paṭibhānaṃ.|| ||

Tattha dāni mayaṃ āyasmantaṃ Mahā Moggallānaṃ pucchāma:|| ||

Ramaṇīyaṃ āvuso Moggallāna Gosiṅga-sāla-vanaṃ,||
dosinā ratti,||
sabba-phāliphullā sālā,||
dibbā maññe gandhā sampavanti.|| ||

Kathaṃ-rūpena āvuso Moggallāna bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti?|| ||

29. Evaṃ vutte bhante āyasmā Mahā Moggallāno maṃ etad avoca:

“Idh’āvuso Sāriputta dve bhikkhū abhidhammakathaṃ kathenti;||
te añña-maññaṃ pañhaṃ pucchanti,||
añña-maññassa pañhaṃ puṭṭhā vissajjenti||
no ca saṃsādenti,||
dhammī ca n’esaṃ kathā pavattanī hoti.|| ||

Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti.|| ||

30. “Sādhu sādhu Sāriputta||
yathā taṃ Moggallāno va sammā vyākaramāno vyākareyya.|| ||

Moggallāno hi Sāriputta dhamma-kathiko’ ti.|| ||

31. Evaṃ vutte āyasmā Mahā Moggallāno Bhagavantaṃ etad avoca:|| ||

Atha khv’āhaṃ bhante āyasmantaṃ Sāriputtaṃ etad avocaṃ:|| ||

“Byākataṃ kho āvuso Sāriputta amhehi sabbah’eva yathā sakaṃ paṭibhānaṃ.|| ||

Tattha dāni mayaṃ āyasmantaṃ Sāriputtaṃ pucchāma:|| ||

Ramaṇīyaṃ āvuso Sāriputta Gosiṅga-sāla-vanaṃ,||
dosinā ratti,||
sabba-phāliphullā sālā,||
dibbā maññe gandhā sampavanti.|| ||

Kathaṃ-rūpena āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti?|| ||

32. Evaṃ vutte bhante āyasmā Sāriputto maṃ etad avoca:|| ||

“Idh’āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti,||
no ca bhikkhu cittassa vasena vattati;||
so yāya vihāra-samāpattiyā ākaṅkhati pubbaṇha-samayaṃ viharituṃ tāya vihāra-samāpattiyā pubbaṇha-samayaṃ viharati||
yāya vihāra-samāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihāra-samāpattiyā majjhantikaṃ samayaṃ viharati;||
yāya vihāra-samāpattiyā ākaṅkhati sāyaṇha-samayaṃ viharituṃ tāya vihāra-samāpattiyā sāyaṇha-samayaṃ viharati.|| ||

Seyyathā pi āvuso Moggallāna rañño vā rāja-mahā-mattassa vā nānārattāṇaṃ dussānaṃ dussakaraṇḍako pūro assa,||
so yañ-ñad-eva dussayugaṃ ākaṅkheyya pubbaṇha-samayaṃ [219] pārupituṃ tan tad eva dussayugaṃ pubbaṇha-samayaṃ pārupeyya||
yañ-ñad-eva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ||
tan tad eva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya||
yañ-ñad-eva dussayugaṃ ākaṅkheyya sāyaṇha-samayaṃ pārupituṃ||
tan tad eva dussayugaṃ sāyaṇha-samayaṃ pārupeyya.|| ||

Evam eva kho āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti||
no ca bhikkhu cittassa vasena vattati;||
so yāya vihāra-samāpattiyā ākaṅkhati pubbaṇha-samayaṃ viharituṃ tāya vihāra-samāpattiyā pubbaṇha-samayaṃ viharati||
yāya vihāra-samāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihāra-samāpattiyā majjhantikaṃ samayaṃ viharati;||
yāya vihāra-samāpattiyā ākaṅkhati sāyaṇha-samayaṃ viharituṃ tāya vihāra-samāpattiyā sāyaṇha-samayaṃ viharati.|| ||

Eva-rūpena kho āvuso Moggallāna bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti.|| ||

32. “Sādhu sādhu Moggallāna||
yathā taṃ Sāriputto va sammā vyākaramāno vyākareyya.|| ||

Sāriputto hi Mognallānaṃ cittaṃ vasaṃ vatteti||
no ca Sāriputto cittassa vasena vattati;||
so yāya vihāra-samāpattiyā ākaṅkhati pubbaṇha-samayaṃ viharituṃ tāya vihāra-samāpattiyā pubbaṇha-samayaṃ viharati||
yāya vihāra-samāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihāra-samāpattiyā majjhantikaṃ samayaṃ viharati;||
yāya vihāra-samāpattiyā ākaṅkhati sāyaṇha-samayaṃ viharituṃ tāya vihāra-samāpattiyā sāyaṇha-samayaṃ viharati” ti.|| ||

33. Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca:

“Kassa nu kho bhante su-bhāsitan” ti?|| ||

34. “Sabbesaṃ vo Sāriputta su-bhāsitaṃ pariyāyena.|| ||

Api ca mama pi suṇātha yathā-rūpena bhikkhunā Gosiṅga-sāla-vanaṃ sobheyya.|| ||

Idha Sāriputta bhikkhu pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā:||
‘na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi||
yāva me nānupādāya āsavehi cittaṃ vimuccissatī’ ti.|| ||

Eva-rūpena kho Sāriputta bhikkhunā Gosiṅga-sāla-vanaṃ sobheyyā” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te āyasmanto Bhagavato bhāsitaṃ abhinandunti.|| ||

Mahā Gosiṅga Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 425