Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 42

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[290]

[1][chlm][pts][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Verañjakā brāhmaṇa-gahapatikā Sāvatthīyaṃ paṭivasanti kenacid-eva karaṇīyena.|| ||

2. Assosuṃ kho Verañjakā brāhmaṇa-gahapatikā.|| ||

Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Taṃ kho pana bhavantaṃ5 Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ,||
sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ.|| ||

Kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī” ti.

3. Atha Kho Verañjakā brāhmaṇa-gahapatikā yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā app’ekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

App’ekacce Bhagavatā saddhiṃ sammodiṃsu,||
sammodanīyaṃ [291] kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

App’ekacce yena Bhagavā ten’añjaliṃ panāmetvā eka-m-antaṃ nisīdiṃsu.|| ||

App’ekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.|| ||

4. Eka-m-antaṃ nisinnā Kho Verañjakā brāhmaṇa-gahapatikā Bhagavantaṃ etad avocuṃ: Ko nu kho bho Gotama hetu ko paccayo yena-m-idh’ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti?|| ||

Ko pana bho Gotama hetu ko paccayo yena-m-idh’ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti?|| ||

5. ADhamma-cariyā visama-cariyā hetu kho gahapatayo evamidh’ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

Dhamma-cariyā sama-cariyā hetu kho gahapatayo evamidh’ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī ti.|| ||

6. Na kho mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma.|| ||

Sādhu no bhavaṃ Gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti.|| ||

Tena hi gahapatayo suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmīti.|| ||

Evaṃ bhoti Kho Verañjakā brāhmaṇa-gahapatikā Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

7. Tividhaṃ kho gahapatayo kāyena adhammacārī visamacārī hoti.|| ||

Catubbidhaṃ vācāya adhammacārī visamacārī hoti.|| ||

Tividhaṃ manasā adhammacārī visamacārī hoti.|| ||

8. Kathañ ca gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti?|| ||

Idha gahapatayo ekacco pāṇ-ā-tipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Adinn’ādāyī kho pana hoti,||
yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā arañña-gataṃ vā adinnaṃ theyya-saṅkhātaṃ ādātā hoti.|| ||

Kāmesu micchā-cārī kho pana hoti,||
yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā,||
antamaso mālāguṇaparikkhittāpi,||
tathā-rūpāsu cārittaṃ āpajjitā hoti.|| ||

Evaṃ kho gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti.|| ||

9. Kathañ ca gahapatayo catubbidhaṃ vācāyadhammacārī visamacārī hoti?|| ||

Idha gahapatayo ekacco musā-vādī hoti: sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:3 ‘ehambho purisa yaṃ jānāsi taṃ vadehī’ ti.|| ||

So ajānaṃ vā āha jānāmīti,||
jānaṃ vā āha na jānāmīti,||
apassaṃ vā āha passāmīti,||
passaṃ vā āha na passāmīti.|| ||

Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā sampajānamusā bhāsitā hoti,||
pisuṇā-vāco kho pana hoti: ito sutvā amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya,||
iti samaggānaṃ vā bhettā bhintānaṃ vā anuppadātā,||
vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusāvāco kho pana hoti.|| ||

Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodha-sāmantā asamādhi-saṃvaṭṭanikā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Samphapppalāpi kho pana hoti: akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyanta-vatiṃ anattha-saṃhitaṃ.|| ||

Evaṃ kho gahapatayo catubbidhaṃ vācāyadhammacārī visamacārī hoti.|| ||

10. Kathañ ca gahapatayo tividhaṃ manasāadhammacārī visamacārī hoti?|| ||

Idha gahapatayo ekacco abhijjhālu hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti.|| ||

‘Aho vata yaṃ parassa taṃ mama assā’ ti.|| ||

Byāpannacitto kho pana hoti padu-ṭ-ṭhamana-saṅkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vā’ ti.|| ||

Micchā-diṭṭhi kho pana hoti viparīta-dassano: n’atthi dinnaṃ,||
n’atthi yiṭṭhaṃ,||
n’atthi hutaṃ,||
n’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n’atthi ayaṃ loko,||
n’atthi paro loko,||
n’atthi mātā,||
n’atthi pitā,||
n’atthi sattā opapātikā,||
n’atthi loke samaṇa-brāhmaṇā samm’aggatā sammā paṭipannā ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī’ ti.|| ||

Evaṃ kho gahapatayo tividhaṃ manasāadhammacārī visamacārī hoti.
Evaṃadhamma-cariyā visama-cariyā hetu kho gahapatayo evamidh’ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

12. Kathañ ca gahapatayo tividhaṃ kāyenadhammacārī samacārī hoti?|| ||

Idha gahapatayo ekacco pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti: nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn’ādānaṃ pahāya adinn’ādānā paṭivirato hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā arañña-gataṃ vā taṃ nādinnaṃ theyya-saṅkhātaṃ ādātā hoti.|| ||

Kāmesu micchā-cāraṃ pahāya kāmesu micchā-cārā paṭivirato hoti: yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā,||
antamaso mālāguṇaparikkhittāpi,||
tathā-rūpāsu na cārittaṃ āpajjitā hoti.|| ||

Evaṃ kho gahapatayo tividhaṃ kāyenadhammacārī samacārī hoti.|| ||

13. Kathañ ca gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti?|| ||

Idha gahapatayo ekacco musā-vādaṃ pahāya musā-vādā paṭivirato hoti: sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: ‘ehambho purisa yaṃ jānāsi taṃ vadehī’ ti.|| ||

So ajānaṃ vā āhaṃ na jānāmīti,||
jānaṃ vā āha jānāmīti,||
apassaṃ vā āha na passāmīti,||
passaṃ vā āha passāmīti.|| ||

Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampajānamusā bhāsitā hoti.|| ||

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti: ito sutvā na amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā,||
samagg’ārāmo samagga-rato samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti: yāsā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti: kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī,||
nidhāna-vatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti.|| ||

14. Kathañ ca gahapatayo tividhaṃ manasā dhammacārī samacārī hoti?|| ||

Idha gahapatayo ekacco anabhijjhālu hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhitā hoti.|| ||

‘Aho vata yaṃ parassa taṃ mama assā’ ti.|| ||

Avyāpanna-citto kho pana hoti appadu-ṭ-ṭhamana-saṅkappo: ime sattā averā avyāpajjhā anīghā sukhi attāṇaṃ pariharantū’ ti.|| ||

Sammā-diṭṭhi kho pana hoti aviparīta-dassano: ‘atthi dinnaṃ,||
atthi yiṭṭhaṃ,||
atthi hutaṃ,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm’aggatā5 sammā paṭipannā ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī’ ti.|| ||

Evaṃ kho gahapatayo tividhaṃ manasā dhammacārī samacārī hoti.|| ||

Evaṃ Dhamma-cariyā sama-cariyā hetu kho gahapatayo evamidh’ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

15. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā khattiya-mahā-sālānaṃ vā saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā khattiya-mahā-sālānaṃ vā saha-vyataṃ upapa-j-jeyya.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

16. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā brāhmaṇa-mahāsā’ānaṃ vā saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā brāhmaṇa-mahāsā’ānaṃ vā saha-vyataṃ upapa-j-jeyya.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

17.Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā gahapati-mahā-sālānaṃ vā saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā gahapati-mahā-sālānaṃ vā saha-vyataṃ upapa-j-jeyya taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

18. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā cātu-m-mahārājikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā cātu-m-mahārājikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

19. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

20. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Yāmānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Yāmānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

21. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Tusitānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Tusitānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

22. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Nimmānaratīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Nimmānaratīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

23. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

24. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā brahma-kāyikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā brahma-kāyikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

25. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā ābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā ābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

26. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā parittābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā parittābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

27. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā appamāṇābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā appamāṇābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

28. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Ābhassarānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Ābhassarānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

29. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā subhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā subhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

30. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā parittasubhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā parittasubhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

31. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā appamāṇasubhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā appamāṇasubhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

32. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Subhakiṇṇakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Subhakiṇṇakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

33. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Vehapphalānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Vehapphalānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

34. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā avihānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā avihānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

35. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā atappānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā atappānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

36. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā sudassānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā sudassānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

37. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā sudassīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā sudassīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

38. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā akaniṭṭhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā akaniṭṭhakānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

39. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Ākāsānañ-c’āyatan’ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Ākāsānañ-c’āyatan’ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

40. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Viññāṇañ-c’āyatan’ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Viññāṇañ-c’āyatan’ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

41. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā Ākiñ caññ’āyatan’ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā Ākiñ caññ’āyatan’ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

42. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā param maraṇā N’eva-saññā-nāsaññāyatan’ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti,||
ṭhānaṃ kho pan’etaṃ vijjati yaṃ so kāyassa bhedā param maraṇā N’eva-saññā-nāsaññāyatan’ūpagānaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārī.|| ||

43. Ākaṅkheyya ce gahapatayo dhammacārī samacāri ‘aho vatāhaṃ āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyanti.|| ||

Ṭhānaṃ kho pan’etaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyya.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so dhammacārī samacārīti.|| ||

44. Evaṃ vutteVerañjakā brāhmaṇa-gahapatikā Bhagavantaṃ etad avocuṃ: abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya.|| ||

Paṭicchannaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya ‘cakkhu-manto rūpāni dakkhintī’ti,||
evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsake no bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupete saraṇaṃ gate” ti.|| ||

Verañjaka Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 502