MN 45: Cūḷa Dhamma-Samādāna Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 45

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[305]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

“Bhikkhavo” ti.|| ||

“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

2. Cattār’imāni bhikkhave dhamma-samādānāni.

Katamāni cattāri?|| ||

Atthi bhikkhave dhamma-samādānaṃ pacc’uppanna-sukhaṃ āyatiṃ dukkha-vipākaṃ.|| ||

Atthi bhikkhave dhamma-samādānaṃ pacc’uppanna-dukkhañ c’eva āyatiñ ca dukkha-vipākaṃ.|| ||

Atthi bhikkhave dhamma-samādānaṃ pacc’uppanna-dukkhaṃ āyatiṃ sukha-vipākaṃ.

Atthi bhikkhave dhamma-samādānaṃ pacc’uppanna-sukhañ c’eva āyatiñ ca sukha-vipākaṃ.|| ||

3. Katamañ ca bhikkhave dhamma-samādānaṃ pacc’uppanna-sukhaṃ āyatiṃ dukkha-vipākaṃ?|| ||

Santi, bhikkhave, eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

“N’atthi kāmesu doso” ti.|| ||

Te kāmesu pātavyataṃ āpajjanti,||
te kho moḷibaddhāhi paribbājikāhi paricārenti.|| ||

Te evam āhaṃsu:|| ||

‘Kiṃ su nāma te bhonto samaṇa-brāhmaṇā kāmesu anāgata-bhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu,||
kāmānaṃ pariññaṃ paññāpenti?|| ||

Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’ ti.|| ||

Te kāmesu pātavyataṃ āpajjanti.|| ||

Te kāmesu pātavyataṃ āpajjitvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.

Te tattha dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Te evam āhaṃsu:|| ||

‘Idaṃ kho te bhonto samaṇa-brāhmaṇā kāmesu anāgata-bhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu,||
kāmānaṃ pariññaṃ paññāpenti.|| ||

Imehi mayaṃ kāmahetu [306] kāma-nidānaṃ dukkhā tippā kaṭukā vedanā vediyāmā’ ti.|| ||

Seyyathā pi, bhikkhave, gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya,||
atha kho taṃ bhikkhave māluvābījaṃ aññatarasmiṃ sālamūle nipateyya.|| ||

Atha kho bhikkhave yā tasmiṃ sāle adhivatthā devatā sā bhītā saṃviggā santāsaṃ āpajjeyya.|| ||

Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya mitt-ā-maccā ñātisā-lohitā,||
ārāma-devatā vana-devatā rukkha-devatā osadhitiṇavanaspatīsu adhivatthā devatā,||
saṅgamma samāgamma evaṃ samassāseyyuṃ:|| ||

‘Mā bhavaṃ bhāyi,||
mā bhavaṃ bhāyi.|| ||

App’eva nām’etaṃ māluvā bījaṃ moro vā gileyya,||
mago vā khādeyya,||
davaḍāho vā ḍaheyya,||
vanakammikā vā uddhareyyuṃ,||
upacikā vā udrabheyyuṃ,||
abījaṃ vā panassā’ ti.|| ||

Atha kho taṃ bhikkhave māluvābījaṃ n’eva moro gileyya,||
na mago khādeyya,||
na davaḍāho ḍaheyya,||
na vanakammikā uddhareyyuṃ,||
na upacikā udrabheyyuṃ,||
bījaṃva panassa.|| ||

Taṃ pāvussakena meghena abhippavaṭṭhaṃ samma-d-eva virūḷheyya.|| ||

Sā’ssa māluvālatā taruṇā mudukā lomasā vilambinī, sā taṃ sālaṃ upaniseveyya.|| ||

Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evam assa:|| ||

‘Kiṃ su nāma te bhonto mitt-ā-maccā ñātisā-lohitā,||
ārāma-devatā vana-devatā rukkha-devatā,||
osadhitiṇavanaspatīsu adhivatthā devatā,||
māluvābīje anāgata-bhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ:||
mā bhavaṃ bhāyi,||
mā bhavaṃ bhāyi,||
app’eva nām’etaṃ māluvābījaṃ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya, vanakammikā vā uddhareyyuṃ,||
upacikā vā udrabheyyuṃ,||
abījaṃ vā pan’assāti.|| ||

Sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso’ ti.|| ||

Sā taṃ sālaṃ anuparihareyya,||
sā taṃ sālaṃ anupariharitvā upari viṭabhiṃ kareyya,||
upari viṭabhiṃ karitvā oghanaṃ janeyya,||
oghanaṃ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya.|| ||

Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evam assa:|| ||

‘Idaṃ kho te bhonto mitt-ā-maccā ñātisā-lohitā,||
ārāma-devatā vana-devatā rukkha-devatā,||
osadhitiṇavanaspatīsu adhivatthā devatā,||
māluvābīje anāgata-bhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ:||
mā bhavaṃ bhāyi,||
mā bhavaṃ bhāyi,||
app’eva nāme taṃ māluvābījaṃ moro vā gileyya [307] mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā udrabheyyuṃ,||
abījaṃ vā pan’assāti,||
yañ’c’āhaṃ māluvābījahetu dukkhā tippā kaṭukā vedanā vediyāmī’ ti.|| ||

Evam eva kho bhikkhave santi eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

‘N’atthi kāmesu doso’ ti.|| ||

Te kāmesu pātavyataṃ āpajjanti,||
te moḷibaddhāhi paribbājikāhi paricārenti||
te evam āhaṃsu:|| ||

Kiṃ su nāma te bhonto samaṇa-brāhmaṇā kāmesu anāgata-bhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu,||
kāmānaṃ pariññaṃ paññāpenti?|| ||

‘Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’ ti.|| ||

Te kāmesu pātavyataṃ āpajjanti.|| ||

Te kāmesu pātavyataṃ āpajjitvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

Te tattha dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Te evam āhaṃsu:|| ||

‘Idaṃ kho bhonto samaṇa-brāhmaṇā kāmesu anāgata-bhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu||
kāmānaṃ pariññaṃ paññāpenti.|| ||

Ime hi mayaṃ kāmahetu kāmanidānā dukkhā tippā kaṭukā vedanā vediyāmā’ ti.|| ||

Idaṃ vuccati bhikkhave dhamma-samādānaṃ pacc’uppanna-sukhaṃ āyatiṃ dukkha-vipākaṃ.|| ||

4. Katamañ ca bhikkhave dhamma-samādānaṃ pacc’uppanna-dukkhañ c’eva āyatiñ ca dukkha-vipākaṃ?|| ||

Idha, bhikkhave, ekacco acelako hoti mutt’ācāro hatthāvalekhano.|| ||

Na ehi-bhadantiko||
na tiṭṭha-bhadantiko,||
na abhihaṭaṃ||
na uddissa-kaṭaṃ||
na nimantaṇaṃ sādiyati.|| ||

So na kumbhi-mukhā patigaṇhāti,||
na khalopimukhā patigaṇhāti,||
na eḷaka-mantaraṃ||
na daṇḍa-mantaraṃ||
na musalamantaraṃ||
na dvinnaṃ bhuñjamānānaṃ,||
na gabbhiniyā||
na pāyamānāya||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī,||
na macchaṃ||
na maṃsaṃ.

Na suraṃ||
na merayaṃ||
na thusodakaṃ pibati.|| ||

So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko.|| ||

Ekissā pi dattiyā yāpeti,||
dvīhi pi dattīhi yāpeti||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṃ āhāreti,||
dvāhikam pi āhāraṃ āhāreti,||
sattāhikam pi āhāraṃ āhāreti.|| ||

Iti eva-rūpaṃ addhamāsikam pi pariyāyabhatta-bhojanānuyogam-anuyutto viharati.|| ||

So sākabhakkho vā [308] hoti sāmākabhakkho vā hoti||
nīvārabhakkho vā hoti||
daddulabhakkho1 vā hoti||
haṭabhakkho vā hoti||
kaṇabhakkho vā hoti||
ācāmabhakkho vā hoti||
piññākabhakkho vā hoti||
tiṇabhakkho vā hoti||
gomayabhakkho vā hoti,||
vanamūlaphalāhāro yāpeti pavatta-phalabhojī.|| ||

So sāṇāni pi dhāreti||
masāṇāni pi dhāreti||
chavadussāni pi dhāreti||
paṃsukūlāni pi dhāreti||
tirīṭāni pi dhāreti||
ajināni pi dhāreti||
ajinakkhipam pi dhāreti||
kusa-cīram pi dhāreti||
vākacīram pi dhāreti||
phalakacīram pi dhāreti||
kesakam-balam pi dhāreti||
vāḷakambalam pi dhāreti||
ulūkapakkham pi dhāreti.|| ||

Kesamassulocako pi hoti,||
kesa-massulocanānuyogam-anuyutto,||
ubbhaṭṭhako pi hoti āsanapaṭikkhitto,||
ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto,||
kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti,||
sāyatatiyakam pi udakorohaṇānuyogam-anuyutto viharati.|| ||

Iti eva-rūpaṃ aneka-vihitaṃ kāyassa ātāpana-paritāpanānuyogam-anuyutto viharati.|| ||

So kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Idaṃ vuccati bhikkhave dhamma-samādānaṃ pacc’uppanna-dukkhañ c’eva āyatiñca dukkha-vipākaṃ.|| ||

6. Katamañ ca bhikkhave dhamma-samādānaṃ pacc’uppanna-dukkhaṃ āyatiṃ sukhavipakaṃ?|| ||

Idha, bhikkhave, ekacco pakatiyā tibba-rāga-jātiko hoti.|| ||

So abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Pakatiyā tibba-dosa-jātiko hoti,||
so abhikkhaṇaṃ dosa-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Pakatiyā tibba-moha-jātiko hoti,||
so abhikkhaṇaṃ moha-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

So sahāpi dukkhena sahāpi domanassena assumukho pi rudamāno paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carati.|| ||

So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.

Idaṃ vuccati bhikkhave dhamma-samādānaṃ pacc’uppanna-dukkhā āyatiṃ sukha-vipākaṃ.|| ||

7. Katamañ ca bhikkhave dhamma-samādānaṃ pacc’uppanna-sukhañ c’eva āyatiñ ca sukha-vipākaṃ?|| ||

Idha, bhikkhave, ekacco pakatiyā na tibba-rāga-jātiko hoti,||
so na abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Pakatiyā na tibba-dosa-jātiko hoti,||
so na abhikkhaṇaṃ dosa-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Pakatiyā na tibba-moha-jātiko [309] hoti,||
so na abhikkhaṇaṃ moha-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

So vivicc’eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyaṃ ācikkhanti||
‘upekkhako satimā sukha-vihārī’ ti||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa domanassānaṃ atthaṅ-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Idaṃ vuccati bhikkhave dhamma-samādānaṃ pacc’uppanna-sukhañ c’eva āyatiñca sukha-vipākaṃ.|| ||

Imāni kho bhikkhave cattāri dhamma-samādānānī” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Cūḷa Dhamma-Samādāna Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 533