MN 46: Mahā Dhamma-Samādāna Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 46

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[309]

[1][chlm][pts][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:

“Bhikkhavo” ti.|| ||

“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. “Yebhuyyena bhikkhave sattā evaṃ kāmā evaṃ chandā evaṃ adhippāyā: aho vata aniṭṭhā akantā amanāpā dhammā parihāyeyyuṃ,||
iṭṭhā kantā manāpā dhammā abhivaḍḍheyyunti.|| ||

Tesaṃ bhikkhave sattāṇaṃ evaṃ kāmānaṃ evaṃ chandānaṃ evaṃ adhippāyānaṃ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti,||
iṭṭhā kantā manāpā dhammā parihāyanti.|| ||

Tatra tumhe bhikkhave1 kaṃ hetuṃ paccethāti2.|| ||

“Bhagavaṃ-mūlakā [310] no bhante dhammā Bhagavaṃ-nettikā Bhagavaṃ-paṭisaraṇā.|| ||

Sādhu vata bhante3 Bhagavantaṃ yeva4 paṭibhātu etassa bhāsitassa attho.|| ||

Bhagavato sutvā bhikkhū dhāressantī” ti.|| ||

Tena hi bhikkhave suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmīti.|| ||

“Evaṃ bhante” ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

3. Idha, bhikkhave, a-s-sutavā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto sevitabbe dhamme na jānāti,||
asevitabbe dhamme na jānāti,||
bhajitabbe dhamme na jānāti,||
abhajitabbe dhamme na jānāti.So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto,||
bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto,||
asevitabbe dhamme sevati sevitabbe dhamme na sevati,||
abhajitabbe dhamme bhajati,||
bhajitabbe dhamme na bhajati.|| ||

Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato,||
abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||

Iṭṭhā kantā manāpā dhammā parihāyanti.|| ||

Taṃ kissa hetu? Evaṃ h’etaṃ bhikkhave hoti yathā taṃ aviddasuno.|| ||

4. Sutavā ca kho bhikkhave ariya-sāvako ariyānaṃ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto,||
sappurisānaṃ dassāvī sappurisa-Dhammassa kovido sapapurisadhamme suvinīto sevitabbe dhamme pajānāti1 asevitabbe dhamme pajānāti,||
bhajitabbe dhamme pajānāti abhajitabbe dhamme pajānāti.|| ||

So sevitabbe dhamme pajānanto asevitabbe dhamme pajānanto,||
bhajitabbe dhamme pajānanto abhajitabbe dhamme pajānanto,||
asevitabbe dhamme na sevati,||
sevitabbe dhamme sevati.|| ||

Abhajitabbe dhamme na bhajati,||
bhajitabbe dhamme bhajati.|| ||

Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato,||
abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato,||
aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||

Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti.|| ||

Taṃ kissa hetu? Evaṃ h’etaṃ bhikkhave hoti yathā taṃ viddasuno.|| ||

5. Cattār’imāni bhikkhave dhammasamādānāni.|| ||

Katamāni cattāri?|| ||

Atthi bhikkhave dhammasamādānaṃ pacc’uppannadukkhañc’eva āyatiñca dukkha vipākaṃ.|| ||

Atthi bhikkhave dhammasamādānaṃ pacc’uppannasukhaṃ āyatiṃ dukkha-vipākaṃ.|| ||

Atthi bhikkhave dhammasamādānaṃ pacc’uppannasukhaṃ āyatiṃ dukkha-vipākaṃ.|| ||

Atthi bhikkhave [311] dhammasamādānaṃ pacc’uppannadukkhaṃ āyatiṃ sukha-vipākaṃ.|| ||

Atthi bhikkhave dhammasamādānaṃ pacc’uppannasukhañc’eva āyatiñca sukha-vipākaṃ.|| ||

6. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc’uppannadukkhañc’eva āyatiñca dukkha-vipākaṃ,||
taṃ avidvā4 avijjā-gato yathā-bhūtaṃ na-p-pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc’uppannadukkhañc’eva āyatiñca dukkha-vipākanti.|| ||

Taṃ avidvā avijjā-gato yathā-bhūtaṃ appajānanto taṃ sevati,||
taṃ na parivajjeti.|| ||

Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||

Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissahetu? Evaṃ h’etaṃ bhikkhave hoti yathā taṃ aviddasuno.|| ||

7. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc’uppannasukhaṃ āyatiṃ dukkha-vipākaṃ,||
taṃ avidvā avijjā-gato yathā-bhūtaṃ na-p-pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc’uppannasukhaṃ āyatiṃ dukkha-vipākanti.|| ||

Taṃ avidvā avijjā-gato yathā-bhūtaṃ appajānanto taṃ sevati,||
taṃ na parivajjeti.|| ||

Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||

Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissa hetu? Evaṃ h’etaṃ bhikkhave hoti yathā taṃ aviddasuno.|| ||

8. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc’uppannadukkhaṃ āyatiṃ sukha-vipākaṃ,||
taṃ avidvā2 avijjā-gato yathā-bhūtaṃ na-p-pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc’uppannadukkhaṃ āyatiṃ sukha-vipākanti.|| ||

Taṃ avidvā avijjā-gato yathā-bhūtaṃ appajānanto taṃ na sevati,||
taṃ parivajjeti.|| ||

Tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||

Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissahetu? Evaṃ h’etaṃ bhikkhave hoti yathā taṃ aviddasuno.|| ||

9. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc’uppanna sukhañc’eva āyatiñca sukha-vipākaṃ,3 taṃ avidvā avijjā-gato yathā-bhūtaṃ na-p-pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc’uppannasukhañc’eva āyatiñca sukha-vipākanti.|| ||

Taṃ avidvā avijjā-gato yathā-bhūtaṃ appajānanto taṃ na sevati,||
taṃ parivajjeti.|| ||

Tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||

Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissahetu? Evaṃ h’etaṃ bhikkhave hoti yathā taṃ aviddasuno.|| ||

10. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc’uppannadukkhañc’eva āyatiñca dukkha-vipākaṃ,||
taṃ vidvā4 vijjā-gato yathā-bhūtaṃ pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc’uppannadukkhañc’eva āyatiñca dukkha-vipākanti.|| ||

Taṃ vidvā vijjā-gato yathā-bhūtaṃ pajānanto taṃ na sevati,||
taṃ parivajjeti.|| ||

Tassa taṃ asevato taṃ parivajjayato [312] aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||

Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṃ kissahetu? Evaṃ h’etaṃ bhikkhave hoti yathā taṃ viddasuno.|| ||

11. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc’uppannasukhaṃ āyatiṃ dukkha-vipākaṃ,||
taṃ vidvā vijjā-gato yathā-bhūtaṃ pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc’uppannasukhaṃ āyatiṃ dukkha-vipākanti.|| ||

Taṃ vidvā vijjā-gato yathā-bhūtaṃ pajānanto taṃ na sevati,||
taṃ parivajjeti.|| ||

Tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||

Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti.|| ||

Taṃ kissahetu? Evaṃ h’etaṃ bhikkhave hoti yathā taṃ viddasuno.|| ||

12. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc’uppannadukkhaṃ āyatiṃ sukha-vipākaṃ,||
taṃ vidvā4 vijjā-gato yathā-bhūtaṃ pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc’uppannadukkhaṃ āyatiṃ sukha-vipākanti.|| ||

Taṃ vidvā vijjā-gato yathā-bhūtaṃ pajānanto taṃ sevati,||
taṃ na parivajjeti.|| ||

Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||

Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṃ kissahetu? Evaṃ h’etaṃ bhikkhave hoti yathā taṃ viddasuno.|| ||

13. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc’uppannasukhañc’eva āyatiñca sukha-vipākaṃ,||
taṃ vidvā4 vijjā-gato yathā-bhūtaṃ pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc’uppannasukhañc’eva āyatiñca sukha-vipākanti.|| ||

Taṃ vidvā vijjā-gato yathā-bhūtaṃ pajānanto taṃ sevati,||
taṃ na parivajjeti.|| ||

Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||

Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṃ kissahetu? Evaṃ h’etaṃ bhikkhave hoti yathā taṃ viddasuno.|| ||

[313] 14. Katamañ ca bhikkhave dhammasamādānaṃ pacc’uppannadukkhañc’eva āyatiñca dukkha-vipākaṃ?

Idha,||
bhikkhave,||
ekacco sahā pi dukkhena sahā pi domanassena pāṇ-ā-tipātī hoti pāṇ-ā-tipāta-paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena adinn’ādāyī hoti adinn’ādāna-paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena kāmesu micchā-cārī hoti.|| ||

Kāmesu micchā-cārapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena musā-vādī hoti.|| ||

Musā-vāda-paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena pisunā-vāco2 hoti.|| ||

Pisunā-vācapaccayā ca3 dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena pharusāvāvo4 hoti pharusā-vācapaccayā ca5 dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena sampha-p-palāpī hoti.|| ||

Sampha-p-palāpapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena abhijjhālu hoti.|| ||

Abhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena vyāpanna-citto hoti.|| ||

Vyāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena micchā-diṭṭhi hoti.|| ||

Micchā-diṭṭhi-paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

So kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati6.|| ||

Idaṃ vuccati bhikkhave dhammasamādānaṃ pacc’uppannadukkhañc’eva āyatiñca dukkha-vipākaṃ.|| ||

15. Katamañ ca bhikkhave dhammasamādānaṃ pacc’uppannasukhaṃ āyatiṃ dukkha-vipākaṃ?|| ||

Idha, bhikkhave, ekacco sahā pi sukhena sahā pi somanassena pāṇ-ā-tipātī hoti.|| ||

Pāṇ-ā-tipātapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena adinn’ādāyī hoti adinn’ādāna-paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena kāmesu micchā-cārī hoti kāmesu micchā-cārapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena musā-vādī hoti.|| ||

Musā-vāda-paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena pisunā-vāco1 hoti.|| ||

Pisunā-vācapaccayā [314] ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena pharusā-vāco3 hoti.|| ||

Pharusā-vācapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena sampha-p-palāpī hoti.|| ||

Sampha-p-palāpapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena abhijjhālu hoti.|| ||

Abhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena vyāpanna-citto hoti.|| ||

vyāpāda-paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena micchā-diṭṭhi hoti.|| ||

Micchā-diṭṭhi-paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

So kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Idaṃ vuccati bhikkhave dhammasamādānaṃ pacc’uppannasukhaṃ āyatiṃ dukkha-vipākaṃ.|| ||

16. Katamañ ca bhikkhave dhammasamādānaṃ pacc’uppannadukkhaṃ āyatiṃ sukha-vipākaṃ?|| ||

Idha, bhikkhave, ekacco sahā pi dukkhena sahā pi domanassena pāṇ-ā-tipātā paṭivirato hoti.|| ||

Pāṇ-ā-tipātā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena adinn’ādānā paṭivirato hoti.|| ||

Adinn’ādānā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena kāmesu micchā-cārā paṭivirato hoti.|| ||

Kāmesu micchā-cārā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena musā-vādā paṭivirato hoti.|| ||

Musā-vādā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena pisunāya vācāya5 paṭivirato hoti.|| ||

Pisunāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena pharusāya vācāya6 paṭivirato hoti.|| ||

Pharusāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena sampha-p-palāpā paṭivirato hoti.|| ||

Samphappalāpā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.-|| ||

Sahā pi dukkhena sahā pi domanassena anabhijjhālu hoti.|| ||

Anabhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena avyāpanna-citto hoti.|| ||

Avyāpāda-paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi [315] dukkhena sahā pi domanassena sammā-diṭṭhi hoti.|| ||

Sammā-diṭṭhi-paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.1 Idaṃ vuccati bhikkhave dhammasamādānaṃ pacc’uppannadukkhaṃ āyatiṃ sukha-vipākaṃ.|| ||

17. Katamañ ca bhikkhave dhammasamādānaṃ pacc’uppannasukhañc’eva āyatiñca sukha-vipākaṃ?|| ||

Idha, bhikkhave, ekacco sahā pi sukhena sahā pi somanassena pāṇ-ā-tipātā paṭivirato hoti.|| ||

Pāṇ-ā-tipātā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena adinn’ādānā paṭivirato hoti.|| ||

Adinn’ādānā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena kāmesu micchā-cārā paṭivirato hoti.|| ||

Kāmesu micchā-cārā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena musā-vādā paṭivirato hoti.|| ||

Musā-vādā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena pisunāya vācāya paṭivirato hoti.|| ||

Pisunāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena pharusāya vācāya paṭivirato hoti.|| ||

Pharusāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena sampha-p-palāpā paṭivirato hoti.|| ||

Samphalāpā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena anabhijjhālu hoti.|| ||

Anabhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃ vedeti.|| ||

Sahā pi sukhena sahā pi somanassena avyāpanna-citto hoti.|| ||

Avyāpāda-paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena sammā-diṭṭhi hoti.|| ||

Sammā-diṭṭhi-paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Idaṃ vuccati bhikkhave dhammasamādānaṃ pacc’uppannasukhañc’eva āyatiñca sukha-vipākaṃ.|| ||

Imāni kho bhikkhave cattāri dhammasamādānāni.|| ||

18. Seyyathā pi, bhikkhave, tittakālāpu visena saṃsaṭṭho,||
atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo,||
sukha-kāmo dukkha-paṭikkūlo,||
tam enaṃ evaṃ vadeyyuṃ: ‘Ambho purisa,||
ayaṃ tittakālāpuvisena saṃsaṭṭho.|| ||

Sace ākaṃkhasi piva [316] tassa te pivato c’eva nacchādessati vaṇṇena pi gandhena pi rasena pi.|| ||

Pivitvā1 ca pana maraṇaṃ vā nigacchasi maraṇa-mattaṃ vā dukkhan ti.|| ||

So taṃ apaṭisaṅkhāya piveyya,||
na paṭinissajjeyya.|| ||

Tassa taṃ pivato c’eva na c-chādeyya vaṇṇena pi gandhena pi rasenapi.|| ||

Pivitvā ca pana maraṇaṃ vā niga-c-cheyya maraṇa-mattaṃ vā dukkhaṃ.|| ||

Tath’ūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam idaṃ,||
dhammasamādānaṃ pacc’uppannadukkhañc’eva āyatiñca dukkha-vipākaṃ.|| ||

19. Seyyathā pi, bhikkhave, āpānīyakaṃso vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
so ca kho visena saṃsaṭṭho,||
atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo,||
sukha-kāmo dukkha paṭikkūlo.|| ||

Tam enaṃ evaṃ vadeyyuṃ: ‘Ambho purisa,||
ayaṃ āpānīyakaṃso vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
so ca kho visena saṃsaṭṭho.|| ||

Sace ākaṅkhasi piva.|| ||

Tassa te pivato hi kho chādessati vaṇṇena pi gandhena pi rasenapi.|| ||

Pivitvā ca pana maraṇaṃ vā nigacchasi maraṇa-mattaṃ vā dukkhan ti.|| ||

So taṃ apaṭisaṅkhāya piveyya,||
na paṭinissajjeyya.|| ||

Tassa taṃ pivato hi kho chādeyya vaṇṇena pi gandhena pi rasenapi.|| ||

Pivitvā ca pana maraṇaṃ vā niga-c-cheyya maraṇa-mattaṃ vā dukkhaṃ.|| ||

Tath’ūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam idaṃ dhammasamādānaṃ pacc’uppannasukhaṃ āyatiṃ dukkha-vipākaṃ.|| ||

20. Seyyathā pi, bhikkhave, pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ,||
atha puriso āgaccheyya paṇḍurogī.|| ||

Tam enaṃ evaṃ vadeyyuṃ: ‘Ambho purisa,||
idaṃ pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ.|| ||

Sace ākaṅkhasi piva.|| ||

Tassa te pivato hi kho nacchādessati vaṇṇena pi gandhena pi rasenapi,||
pivitvā ca pana sukhī bhavissasī’ ti.|| ||

So taṃ paṭisaṅkhāya piveyya na paṭinissajjeyya.|| ||

Tassa taṃ pivato hi kho na c-chādeyya vaṇṇena pi gandhena pi rasenapi.|| ||

Pivitvā ca pana sukhī assa.|| ||

Tath’ūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam idaṃ dhammasamādānaṃ pacc’uppannadukkhaṃ āyatiṃ sukha-vipākaṃ.|| ||

21. Seyyathā pi, bhikkhave, dadhi ca madhu ca sappi ca7 phāṇitañ ca ekajjhaṃ saṃsaṭṭhaṃ.|| ||

Atha puriso āgaccheyya lohitapakkhandiko.|| ||

Tam enaṃ evaṃ vadeyyuṃ: ambho purisa,||
[317] imaṃ dadhi ca madhu ca sappi ca phāṇitañ ca ekajjhaṃ saṃsaṭṭhaṃ,||
sace ākaṅkhasi piva.|| ||

Tassa te pivato c’eva chādessati vaṇṇena pi gandhena pi rasena pi pivitvā ca pana sukhī bhavissasīti.|| ||

So taṃ paṭisaṅkhāya piveyya,||
na paṭinissajjeyya.4 Tassa taṃ pivato c’eva chādeyya vaṇṇena pi gandhena pi rasenapi.|| ||

Pivitvā ca pana sukhī assa.|| ||

Tath’ūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam idaṃ dhammasamādānaṃ pacc’uppannasukhañc’eva āyatiñca sukha-vipākaṃ.|| ||

22. Seyyathā pi, bhikkhave, vassānaṃ pacchime māse sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsati ca tapati ca virocati ca,||
evam eva kho,||
bhikkhave,||
yam idaṃ dhammasamādānaṃ pacc’uppannasukhañc’eva āyatiñca sukha-vipākaṃ,||
tadaññe1 puthusamaṇa-brāhmaṇa-parappavāde abhivihacca bhāsati ca tapati ca virocati cā ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Mahā Dhamma-Samādāna Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 557