MN 47: Vīmaṃsaka Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 47

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[317]

[1][chlm][pts][ntbb][upal][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

“Bhikkhavo” ti.|| ||

“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. “Vīmaṃsakena bhikkhave bhikkhunā parassa ceto-pariyā’yaṃ ajānantena Tathāgate samannesanā kātabbā||
Sammāsambuddho vā no vā||
iti viññāṇāyā” ti.|| ||

“Bhagavaṃ mūlakā no bhante||
dhammā Bhagavaṃ nettikā||
Bhagavaṃ paṭisaraṇā.|| ||

Sādhu vata bhante Bhagavantaṃ||
yeva paṭibhātu etassa bhāsitassa attho||
Bhagavato sutvā bhikkhū dhāressantī” ti.|| ||

“Tena hi bhikkhave suṇātha,||
sādhukaṃ manasi karotha,||
[318] bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

3. Vīmaṃsakena bhikkhave bhikkhunā parassa ceto-pariyā’yaṃ ajānantena dvīsu dhammesu Tathāgato samannesitabbo: cakkhu-sota-viññeyyesu dhammesu:|| ||

‘Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti vā te Tathāgatassa no vā’ ti?|| ||

Tam enaṃ samannesamāno evaṃ jānāti:|| ||

‘Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saṃvijjantī’ ti.|| ||

Yato naṃ samannesamāno evaṃ jānāti:|| ||

‘Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saṃvijjantī’ ti.|| ||

Tato naṃ uttariṃ samannesati:|| ||

‘Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti vā te Tathāgatassa no vā’ ti?|| ||

Tam enaṃ samannesamāno evaṃ jānāti:|| ||

‘Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saṃvijjantī’ ti.|| ||

Yato naṃ samannesamāno evaṃ jānāti:|| ||

‘Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saṃvijjantī’ ti.|| ||

Tato naṃ uttariṃ samannesati:|| ||

‘Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti vā te Tathāgatassa no vā’ ti?|| ||

Tam enaṃ samannesamāno evaṃ jānāti:|| ||

‘Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti te Tathāgatassā’ ti.|| ||

Yato naṃ samannesamāno evaṃ jānāti:|| ||

‘Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti te Tathāgatassā’ ti.|| ||

Tato naṃ uttariṃ samannesati:|| ||

“Dīgha-rattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ,||
udāhu ittara-samāpanno’ ti?|| ||

Tam enaṃ samannesamāno evaṃ jānāti:|| ||

‘Dīgha-rattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ,||
nāyam-āyasmā ittara-samāpanno’ ti.|| ||

Yato naṃ samannesamāno evaṃ jānāti:|| ||

‘Dīgha-rattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ,||
nāyam-āyasmā ittara-samāpanno’ ti.|| ||

Tato naṃ uttariṃ samannesati:|| ||

‘Ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, saṃvijjantassa idh’ekacce ādīnavā’ ti.|| ||

Na tāva bhikkhave bhikkhuno idh’ekacce ādīnavā saṃvijjanti yāva na ñattajjhāpanno hoti yasam-patto.|| ||

Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasam-patto,||
ath’assa idh’ekacce ādīnavā saṃvijjanti.|| ||

Tam enaṃ samannesamāno evaṃ jānāti:|| ||

‘Ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, nāssa idh’ekacce ādīnavā saṃvijjantī’ ti.|| ||

Yato naṃ samannesamāno evaṃ jānāti:|| ||

‘Ñattajjhāpanno [319] ayam-āyasmā bhikkhu yasam-patto,||
nāssa idh’ekacce ādīnavā saṃvijjantī’ ti|| ||

Tato naṃ uttariṃ samantesati:|| ||

‘Abhayūparato ayam-āyasmā nāyam-āyasmā bhayūparato,||
vīta-rāgattā kāme na sevati khayā rāgassā’ ti.|| ||

Tam enaṃ samannesamāno evaṃ jānāti:|| ||

‘Abhayūparato ayam-āyasmā,||
nāyam-āyasmā bhayūparato,||
vīta-rāgattā kāme na sevati khayā rāgassā’ ti.|| ||

Tañ ce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ:|| ||

‘Ko pan’āyasmato ākārā ke anvayā yen’āyasmā evaṃ vadeti:|| ||

‘Abhayūparato ayam-āyasmā nāyam-āyasmā bhayūparato,||
vīta-rāgattā kāme na sevati khayā rāgassā’ ti.|| ||

Sammā vyākaramāno bhikkhave bhikkhu evaṃ vyākareyya:|| ||

‘Tathā hi pana ayam-āyasmā||
saṅghe vā viharanto||
eko vā viharanto,||
ye ca tattha sugatā,||
ye ca tattha duggatā,||
ye ca tattha gaṇam-anusāsanti,||
ye ca idh’ekacce āmisesu sandissanti,||
ye ca idh’ekacce āmisena anupalittā,||
nāyam-āyasmā taṃ tena avajānāti.|| ||

Sammukhā kho pana me taṃ Bhagavato sutaṃ sammukhā paṭiggahītaṃ:|| ||

“Abhayūparato’ham asmi,||
nāham’asmi bhayūparato,||
vīta-rāgattā kāme na sevāmi khayā rāgassā”‘ ti.|| ||

4. Tatra, bhikkhave, Tathāgato va uttariṃ paṭipucchitabbo:|| ||

‘Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti vā te Tathāgatassa no vā” ti?|| ||

Vyākaramāno bhikkhave Tathāgato evaṃ vyākareyya:|| ||

‘Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā na te Tathāgatassa saṃvijjantī’ ti.|| ||

‘Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti vā te Tathāgatassa no vā’ ti?|| ||

Vyākaramāno bhikkhave Tathāgato evaṃ vyākareyya:|| ||

‘Ye vītimissā cakkhu-sota-viññeyyā dhammā na te Tathāgatassa saṃvijjantī’ ti.|| ||

‘Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saṃvijjanti vā te Tathāgatassa no vā’ ti?|| ||

Vyākaramāno bhikkhave Tathāgato evaṃ vyākareyya:|| ||

‘Ye vodātā cakkhu-sota-viññeyyā dhammā saṃvijjanti te Tathāgatassa;||
etapatho’ham-asmi etagocaro,||
no ca tena tammayo’ ti.|| ||

5. Evaṃ vādiṃ kho bhikkhave Satthāraṃ arahati sāvako upasaṅkamituṃ dhamma-savaṇāya.|| ||

Tassa Satthā dhammaṃ deseti uttar-uttariṃ paṇīta-paṇītaṃ kaṇha-sukka-sappaṭi-bhāgaṃ.|| ||

Yathā yathā kho bhikkhave bhikkhuno Satthā dhammaṃ deseti uttar-uttariṃ paṇīta-paṇītaṃ kaṇha-sukka-sappaṭi-bhāgaṃ,||
tathā tathā so tasmiṃ dhamme abhiññāya idh’ekaccaṃ dhammaṃ [320] dhammesu niṭṭhaṃ gacchati,||
satthari pasīdati:|| ||

‘Sammāsambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho’ ti.|| ||

6. Tañ ca bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ:|| ||

‘Ke pan’āyasmato ākārā||
ke anvayā yen’āyasmā evaṃ vadeti:|| ||

‘Sammā sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho’ ti?|| ||

Sammā vyākaramāno bhikkhave bhikkhu evaṃ vyākareyya:|| ||

‘Idh’āhaṃ āvuso yena Bhagavā ten’upasaṅkamiṃ dhamma-savaṇāya.|| ||

Tassa me Bhagavā dhammaṃ deseti uttar-uttariṃ paṇīta-paṇītaṃ kaṇh-asukka-sappaṭi-bhāgaṃ.|| ||

Yathā yathā me āvuso Bhagavā dhammaṃ deseti||
uttar-uttariṃ paṇīta-paṇītaṃ kaṇh-asukka-sappaṭi-bhāgaṃ,||
tathā tath’āhaṃ tasmiṃ dhamme abhiññāya||
idh-ekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ,||
satthari pasīdiṃ:|| ||

Sammā sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho’ ti.|| ||

7. Yassa kassaci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi Tathāgate saddhā niviṭṭhā hoti mūlajātā pati-ṭ-ṭhitā,||
ayaṃ vuccatī bhikkhave ākāravatī saddhā dassanamūlikā daḷhā,||
asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.|| ||

Evaṃ kho bhikkhave Tathāgate dhamma-samannesanā hoti.|| ||

Evañ ca pana Tathāgato dhammatā susamanniṭṭho hotī” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Vīmaṃsaka Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 553