Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga

Sutta 51

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[339]

[1][chlm][pts][ntbb][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhu-saṅghena saddhiṃ.|| ||

Atha kho pesso ca hatthārohaputto kandarako ca paribbājako yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā pesso hatthārohaputto Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Kandarako pana paribbājako Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho kandarako paribbājako tuṇhī-bhūtaṃ tuṇhī-bhūtaṃ bhikkhū-Saṅghaṃ anuviloketvā Bhagavantaṃ etad avoca:|| ||

2. Acchariyaṃ bho Gotama,||
abbhutaṃ bho Gotama,||
yāvañ c’idaṃ bhotā Gotamena sammā bhikkhu-saṅgho paṭipādito: yepi te bho Gotama ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā,||
tepi Bhagavanto etaparamaṃ yeva sammā bhikkhu-saṅghaṃ paṭipādesuṃ seyyathā pi etarahi bhotā Gotamena sammā bhikkhu-saṅgho paṭipādito.|| ||

Ye pi te bho Gotama bhavissanti anāgatam addhānaṃ Arahanto Sammā Sambuddhā,||
tepi Bhagavanto etaparamaṃ yeva sammā bhikkhu-saṅghaṃ paṭipādessanti seyyathā pi etarahi bhotā Gotamena sammā bhikkhu-saṅgho paṭipāditoti.|| ||

3. Evam etaṃ kandaraka,||
evam etaṃ kandaraka,||
yepi te kandaraka ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā,||
tepi Bhagavanto etaparamaṃ yeva sammā bhikkhu-saṅghaṃ paṭipādesuṃ seyyathā pi etarahi mayā sammā bhikkhu-saṅgho paṭipādito.|| ||

Ye pi te kandaraka bhavissanti anāgatam addhānaṃ Arahanto Sammā Sambuddhā,||
tepi Bhagavanto etaparamaṃ yeva sammā bhikkhu-saṅghaṃ paṭipādessanti seyyathā pi etarahi mayā sammā bhikkhu-saṅgho paṭipādito.|| ||

Santi hi kandaraka bhikkhū imasmiṃ bhikkhu-saṅghe Arahanto khīṇ’āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa- bhavasaṃyojanā samma-d-aññā vimuttā.|| ||

Santi pana kandaraka bhikkhū imasmiṃ bhikkhū-saṅghe sekhā santatasīlā santata-vuttino nipakā nipakavuttino.|| ||

Te catusu sati-paṭṭhānesu s-ū-patthika-cittā viharanti.|| ||

Katamesu catusu?|| ||

Idha kandaraka [340] bhikkhū kāye kāy’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
vedanāsu vedan’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
citte citt’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
dhammesu Dhamm’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassan’ ti.|| ||

4. Evaṃ vutte pesso hatthārohaputto Bhagavantaṃ etad avoca: acchariyaṃ bhante,||
abbhutaṃ bhante,||
yāva supaññattācime bhante Bhagavatā cattāro sati-paṭṭhānā sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya.|| ||

Mayam pi hi bhante gihī odāta-vasanā kālena kālaṃ imesu catusu sati-paṭṭhānesu s-ū-patthika-cittā viharāma.|| ||

Idha mayaṃ bhante kāye kāy’ānupassino viharāma,||
ātāpino sampajānā satimanto vineyya loke abhijjhā-domanassaṃ,||
vedanāsu vedan’ānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhā-domanassaṃ,||
citte citt’ānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhā-domanassaṃ,||
dhammesu Dhamm’ānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhā-domanassaṃ.|| ||

Acchariyaṃ bhante,||
abbhutaṃ bhante,||
yāvañ c’idaṃ bhante Bhagavā evaṃ manussagahane evaṃmanussakasaṭe evaṃmanussasāṭheyye vatta-māne sattāṇaṃ hitāhitaṃ jānāti.|| ||

Gahanaṃ h’etaṃ bhante yad idaṃ manussā,||
uttānakaṃ h’etaṃ bhante yad idaṃ pasavo.|| ||

Ahaṃ hi bhante pahomi hatth’idammaṃ sāretuṃ yāvatakena antarena campaṃ gatāgataṃ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātu-karissati.|| ||

Amhākaṃ pana bhante dāsāti vā pessāti vā kamma-karāti vā aññathā va kāyena samud’ācaranti,||
aññathā va vācāya samud’ācaranti,||
aññathā va n’esaṃ cittaṃ hoti.|| ||

Acchariyaṃ bhante,||
abbhutaṃ bhante,||
yāvañ c’idaṃ bhante Bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vatta-māne sattāṇaṃ hitāhitaṃ jānāti.|| ||

Gahanaṃ h’etaṃ bhante yad idaṃ manussā,||
uttānakaṃ h’etaṃ bhante yad idaṃ pasavo ti.|| ||

5. Evam etaṃ Pessa,||
evam etaṃ Pessa,||
[341] gahanaṃ h’etaṃ Pessa yad idaṃ manussā,||
uttānakaṃ h’etaṃ Pessa yad idaṃ pasavo.|| ||

Cattāro’me Pessa puggalā santo saṃvijj’amānā lokasmiṃ,||
katame cattāro: idha Pessa ekacco puggalo attantapo hoti atta-paritāpa- nānuyogamanuyutto.|| ||

Idha pana Pessa ekacco puggalo parantapo hoti para-paritāpa- nānuyogamanuyutto.|| ||

Idha pana Pessa ekacco puggalo attantapo ca hoti atta-paritāpa- nānuyogamanuyutto,||
parantapo na ca para-paritāpa- nānuyogamanuyutto.|| ||

Idha pana Pessa ekacco puggalo n’evattantapo hoti nāttaparitāpa- nānuyogamanuyutto,||
na parantapo na para-paritāpa- nānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe’va dhamme nicchāto nibbuto sītibhūto sukha-paṭisaṃvedī brahma-bhūtena attanā viharati.||
Imesaṃ Pessa catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetī’ ti.|| ||

Yvāyaṃ bhante puggalo attantapo atta-paritāpa- nānuyogamanuyutto,||
ayaṃ me puggalo cittaṃ nārādheti.|| ||

Yopāyaṃ bhante puggalo parantapo para-paritāpa- nānuyogamanuyutto,||
ayam pi me puggalo cittaṃ nārādheti.|| ||

Yopāyaṃ bhante puggalo attantapo ca atta-paritāpa- nānuyogamanuyutto parantapo ca para-paritāpa- nānuyogamanuyutto,||
ayam pi me puggalo cittaṃ nārādheti.|| ||

Yo ca kho ayaṃ puggalo n’evattantapo nāttaparitāpa- nānuyogamanuyutto na parantapo na para-paritāpa- nānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe’va dhamme nicchāto nibbuto sītībhūto sukha-paṭisaṃvedi brahma-bhūtena attanā viharati.|| ||

Ayaṃ me puggalo cittaṃ ārādhetī’ ti.|| ||

6. Kasmā pana te Pessa ime tayo puggalā cittaṃ nārādhentī’ ti.|| ||

Yvāyaṃ bhante puggalo attantapo atta-paritāpa- nānuyogamanuyutto,||
so attāṇaṃ sukha-kāmaṃ dukkha-paṭikkūlaṃ ātāpeti,||
paritāpeti.|| ||

Iminā me ayaṃ puggalo cittaṃ nārādheti.|| ||

Yopāyaṃ bhante puggalo parantapo para-paritāpa- nānuyogamanuyutto,||
so paraṃ sukha-kāmaṃ dukkha-paṭikkūlaṃ ātāpeti,||
paritāpeti.|| ||

Iminā me ayaṃ puggalo cittaṃ nārādheti.|| ||

Yo pāyaṃ bhante puggalo attantapo ca atta-paritāpa-nānuyogamanuyutto parantapo ca para-paritāpa-nānuyogamanuyutto,||
so attāṇañ ca parañca sukha-kāmaṃ dukkha paṭikkūlaṃ ātāpeti,||
paritāpeti.|| ||

Iminā me ayaṃ puggalo cittaṃ n’ārādheti.|| ||

Yo [342] ca kho ayaṃ bhante puggalo n’evattantapo nāttaparitāpa- nānuyogamanuyutto na parantapo na para-paritāpa- nānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe’va dhamme nicchāto nibbuto sitībhūto sukha-paṭisaṃvedī brahma-bhūtena attanā viharati.|| ||

So attāṇaṃ ca parañ ca sukha-kāmaṃ dukkha-paṭikkūlaṃ n’eva ātāpeti,||
na paritāpeti.|| ||

Iminā me ayaṃ puggalo cittaṃ ārādheti.|| ||

Handa ca dāni mayaṃ bhante gacchāma bahu-kiccā mayaṃ bahu karaṇīyā’ ti.|| ||

Yassa dāni tvaṃ Pessa kālaṃ maññasī’ ti.|| ||

Atha kho pesso hatthārohaputto Bhagavato bhāsitaṃ abhinan’ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

7. Atha kho Bhagavā acira-pakkante pesse hatthārohaputte bhikkhū āmantesi.|| ||

Paṇḍito bhikkhave pesso hatthārohaputto mahā pañño bhikkhave pesso hatthārohaputto,||
sace bhikkhave pesso hatthārohaputto muhuttaṃ nisīdeyya yāvassāhaṃ ime cattāro puggale vitthārena vibhajāmi.|| ||

Mahatā atthena saññutto agamissa.|| ||

Api ca bhikkhave ettāvatāpi pesso hatthārohaputto mahatā atthena saññutto’ ti.|| ||

Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṃ Bhagavā ime cattāro puggale vitthārena vibhajeyya,||
Bhagavato sutvā bhikkhu dhāressantī’ ti.|| ||

Tena hi bhikkhave suṇātha sādhukaṃ manasi-karotha bhāsissāmī’ ti.|| ||

Evaṃ bhante’ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

8. Katamo ca bhikkhave puggalo attantapo atta-paritāpa- nānuyogamanuyutto: idha bhikkhave ekacco puggalo acelako hoti mutt’ācāro,||
hatth-ā-palekhano,||
na ehi-bhadantiko,||
na tiṭṭha-bhadantiko,||
nābhihaṭaṃ,||
na uddissa kaṭaṃ,||
na nimantanaṃ sādiyati.|| ||

So na kumbhi-mukhā patigaṇhāti.|| ||

Na khaḷopimukhā patigaṇhāti.|| ||

Na eḷaka-mantaraṃ na daṇḍa-mantaraṃ na musalamantaraṃ,||
na dvinnaṃ bhuñjamānānaṃ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī.|| ||

Na macchaṃ,||
na maṃsaṃ,||
na suraṃ,||
na merayaṃ,||
na thusodakaṃ pibati.|| ||

So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko sattāgāriko vā hoti sattālopiko.|| ||

Ekissā pi dattiyā yāpeti,||
dvīhi pi dattīhi yāpeti,||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṃ āhāreti,||
dvī- [343] hikam pi āhāraṃ āhāreti sattāhikampi āhāraṃ āhāreti.|| ||

Iti eva-rūpaṃ addhamāsikampi pariyāya- bhatta- bhojanānuyogamanuyutto viharati.|| ||

So sākabhakkho vā hoti,||
sāmākabhakkho vā hoti.|| ||

Nīvārabhakkho vā hoti.|| ||

Daddulabhakkho vā hoti.|| ||

Haṭabhakkho vā hoti,||
kaṇabhakkho vā hoti.|| ||

Ācāmabhakkho vā hoti.|| ||

Piññākabhakkho vā hoti.|| ||

Tiṇabhakkho vā hoti.|| ||

Gomayabhakkho vā hoti.|| ||

Vana-mūla-phalāhāro yāpeti pavatta-phalabhoji.|| ||

So sāṇānipi dhāreti.|| ||

Masāṇānipi dhāreti.|| ||

Chavadussānipi dhāreti.|| ||

Paṃsukūlānipi dhāreti.|| ||

Tirīṭānipi dhāreti.|| ||

Ajinānipi dhāreti.|| ||

Ajinakkhipampi dhāreti.|| ||

Kusacīrampi dhāreti.|| ||

Vākacīrampi dhāreti.|| ||

Phalakacīrampi dhāreti.|| ||

Kesakambalampi dhāreti.|| ||

Vā’akambalampi dhāreti.|| ||

Ulūkapakkhampi dhāreti.|| ||

Kesamassulocakopi hoti kesa-massuloca-nānuyogamanuyutto.|| ||

Ubbaṭṭakopi hoti āsanapaṭikkhitto.|| ||

Ukkuṭikopi hoti ukkuṭikappa-dhānamanuyutto.|| ||

Kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti.|| ||

Sāyatatiyakampi udakoroha- ṇānuyogamanuyutto viharati.|| ||

Iti eva-rūpaṃ aneka-vihitaṃ kāyassa ātāpana-paritāpa- nānuyogamanuyutto viharati.|| ||

Ayaṃ vuccati bhikkhave puggalo attantapo atta-paritāpanānuyogamanuyutto.|| ||

9. Katamo ca bhikkhave puggalo parantapo para-paritāpanānuyogamanuyutto: idha bhikkhave ekacco puggalo orabbhiko hoti,||
sūkariko sākuntiko māgaviko eddo [luddo] macchaghātako coro coraghātako bandhanāgāriko,||
ye vā pan’aññe pi keci Kurūrakammantā.|| ||

Ayaṃ vuccati bhikkhave puggalo parantapo para-paritāpa- nānuyogamanuyutto.|| ||

10. Katamo ca bhikkhave puggalo attantapo ca atta-paritāpanānuyogamanuyutto parantapo ca para-paritāpanānuyogamanuyutto: idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhābhisitto,||
brāhmaṇo vā mahāsāḷo.|| ||

So puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesa-massuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena.|| ||

So tattha anantara-hitāya bhumiyā haritupattāya seyyaṃ kappeti.|| ||

Ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ [344] hoti,||
tena rājā yāpeti.|| ||

Yaṃ dutiyasmiṃ thane khīraṃ hoti,||
tena mahesī yāpeti.|| ||

Yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti.|| ||

Yaṃ catutthasmiṃ thane khīraṃ hoti,||
tena aggiṃ juhanti.|| ||

Avasesena vacchako yāpeti.|| ||

So evam āha: ettakā usabhā haññantu yaññ’atthāya,||
ettakā vacchatarā haññantu yaññ’atthāya,||
ettikā vacchatariyo haññantu yaññ’atthāya,||
ettakā ajā haññantu yaññ’atthāya,||
ettakā urabbhā haññantu yaññ’atthāya,||
ettakā rukkhā chijjantu yūpatthāya,||
ettakā dabbā lūyantu barihisatthāyāti.|| ||

Yepassa te honti dāsāti vā pessāti vā kamma-karāti vā,||
tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.|| ||

Ayaṃ vuccati bhikkhave puggalo attantapo ca atta-paritāpa- nānuyogamanuyutto parantapo ca para-paritāpa- nānuyogamanuyutto.|| ||

11. Katamo ca bhikkhave puggalo n’evattantapo nāttaparitāpa- nānuyogamanuyutto na parantapo na para-paritāpa- nānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe’va dhamme nicchāto nibbuto sitībhūto sukha-paṭisaṃvedi brahma-bhūtena attanā viharati:|| ||

12.Idha, bhikkhave, Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti: ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

13. Taṃ dhammaṃ suṇāti.|| ||

Gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ,||
yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya [345] appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

14. So evaṃ pabba-jito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn’ādānaṃ pahāya adinn’ādānā paṭivirato hoti,||
dinn’ādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||

Abrahma-cariyaṃ pahāya brahma-cārī hoti,||
ārā-cārī virato methunā gāma-dhammā.|| ||

Musā-vādaṃ pahāya musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṃ bhedāya,amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā,||
samagg’ārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpaṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.||
So bījagāmabhūta- gāmasamārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt’ūparato virato vikāla-bhojanā.|| ||

Naccagīta- vāditavisūka-dassanā paṭivirato hoti.|| ||

Mālāgandha- vilepana- dhāraṇa- maṇḍana- vibhūsanaṭṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajatapaṭiggahanā paṭivirato hoti.|| ||

Āmakadhaññapaṭiggahanā paṭivirato hoti.|| ||

Āmakamaṃsapaṭiggahanā paṭivirato hoti.|| ||

Itthikumārikapaṭiggahanā paṭivirato hoti.|| ||

Dāsidāsapaṭiggahanā paṭivirato hoti.|| ||

Ajeḷakapaṭiggahanā paṭivirato hoti.|| ||

Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.|| ||

Hatthigavāssavaḷavā- paṭiggahanā paṭivirato hoti.|| ||

Khetta-vatthupaṭiggahanā paṭivirato hoti.|| ||

Dūteyyapahīnagaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭakaṃsakuṭamānakūṭā [346] paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana- vadha- bandhana- viparāmosaālopasahasākārā paṭivirato hoti.|| ||

15. So santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena,||
so yena yen’eva pakkamati,||
samādāyeva pakkamati.|| ||

Seyyathā pi nāma pakkhīsakuṇo yena yen’eva ḍeti,||
sapattabhārova ḍeti.|| ||

Evam evaṃ bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena.|| ||

Yena yen’eva pakkamati samādāyeva pakkamati.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

16. So cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ cakkhu’ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu’ndriyaṃ,||
cakkhu’ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ sot’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot’indriyaṃ,||
sot’indriye saṃvaraṃ āpajjati.|| ||

Ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ ghān’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghān’indriyaṃ ghān’indriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ ghāyitvā sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ jivh’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jivh’indriyaṃ,||
jivh’indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṃ kāy’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy’indriyaṃ,||
kāy’indriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṃ man’indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati man’indriyaṃ,||
man’indriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.|| ||

17. So abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

18. So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṃvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato vivittaṃ sen’āsanaṃ bhajati.|| ||

Araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

19. So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya,||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

[347] So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||

Vyāpāda-padosā cittaṃ parisodheti,||
thīna-middhaṃ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno.|| ||

Thīna-middhā cittaṃ parisodheti,||
uddhacca-kukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasanta-citto.|| ||

Uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati akathaṃ-kathī kusalesu dhammesu.|| ||

Vicikicchāya cittaṃ parisodheti.|| ||

20. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
vivicc’eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

21. Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

22. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti.|| ||

Yantaṃ ariyā ācikkhanti:’Upekkhako satimā sukha-vihārī’ ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

23. Sukhassa ca pahānā dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

24. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe nivāsānu-s-satiñāṇāya cittaṃ abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath’īdaṃ: ekam pi jātiṃ dve pi jātiyo,||
Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ tatr’āpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī [348] evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

25. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut’ūpapātañāṇāya cittaṃ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti.|| ||

Ime vata bhonte sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti.|| ||

26. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Ime āsavāti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-samudayoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodhoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

27. Tassa evaṃ jānato evaṃ passato kām’āsavā pi cittaṃ vimuccati.|| ||

Bhavāsavāpi cittaṃ vimuccati.|| ||

Avijjāsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāti.|| ||

28. Ayaṃ vuccati bhikkhave puggalo n’evattantapo nāttaparitāpanānuyogamanuyutto,||
na parantapo na parapari- [349] tāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe’va dhamme nicchāto nibbuto sītībhuto sukha-paṭisaṃvedi brahma-bhūtena attanā viharatī” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhu Bhagavato bhāsitaṃ abhinandunti.



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 553