MN 57: Kukkura-Vatika Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga

Sutta 57

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[387]

[1][chlm][pts][nymo][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Koḷiyesu viharati Haliddavasanaṃ nāma Koḷiyānaṃ nigamo.|| ||

Atha kho Puṇṇo ca Koḷiyaputto govatiko,||
acelo ca Seniyo kukkuravatiko yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Acelo pana Seniyo kukkuravatiko Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā kukkuro va palikujjitvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad avoca:|| ||

Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako,||
chamānikkhittaṃ bhuñjati.|| ||

Tassa taṃ kukkuravataṃ dīgha-rattaṃ samattaṃ samādinnaṃ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||

Alaṃ Puṇṇa, tiṭṭhat’etaṃ,||
mā maṃ etaṃ pucchīti.|| ||

Dutiyam pi kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad avoca:|| ||

Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako,||
chamānikkhittaṃ bhuñjati.|| ||

Tassa taṃ kukkuravataṃ dīgha-rattaṃ samattaṃ samādinnaṃ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||

Alaṃ Puṇṇa, tiṭṭhat’etaṃ,||
mā maṃ etaṃ pucchīti.|| ||

Tatiyam pi kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad avoca:|| ||

Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako,||
chamānikkhittaṃ bhuñjati.|| ||

Tassa taṃ kukkuravataṃ dīgha-rattaṃ samattaṃ samādinnaṃ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||

Addhā kho te ahaṃ Puṇṇa na labhāmi:||
alaṃ Puṇṇa, tiṭṭhat’etaṃ,||
mā maṃ etaṃ pucchīti.|| ||

Api ca te āhaṃ vyākarissāmi.|| ||

Idha Puṇṇa, ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ,||
kukkurasīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ,||
kukkuracittaṃ bhāveti paripuṇṇaṃ [388] abbokiṇṇaṃ,||
kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ.|| ||

So kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
kāyassa bhedā param maraṇā kukkurānaṃ saha-vyataṃ uppajjati.|| ||

Sace kho pan’assa evaṃ diṭṭhi hoti:|| ||

Iminā’haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā ti.|| ||

Sā’ssa hoti micchā-diṭṭhi.|| ||

Micchā-diṭṭhissa kho ahaṃ Puṇṇa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi:||
Nirayaṃ vā tiracchāna-yoniṃ vā.|| ||

Iti kho Puṇṇa sampajjamānaṃ kukkuravataṃ kukkurānaṃ saha-vyataṃ upaneti,||
vipajjamānaṃ Nirayan ti.

Evaṃ vutte acelo Seniyo kukkuravatiko parodi,||
assūni pavattesi.|| ||

Atha kho Bhagavā Puṇṇaṃ Koḷiyaputtaṃ govatikaṃ etad avoca:|| ||

Etaṃ kho te ahaṃ Puṇṇa nālatthaṃ:||
alaṃ Puṇṇa, tiṭṭhat’etaṃ,
mā maṃ etaṃ pucchīti.|| ||

Nāhaṃ bhante etaṃ rodāmi,||
yaṃ maṃ Bhagavā evam āha.|| ||

Api ca me idaṃ bhante kukkuravataṃ dīgha-rattaṃ samattaṃ samādinnaṃ.|| ||

Ayañ bhante Puṇṇo Koḷiyaputto govatiko,||
tassa taṃ govataṃ dīgha-rattaṃ samattaṃ samādinnaṃ||
tassa kā gati,||
ko abhisamparāyo ti.|| ||

Alaṃ Seniya, tiṭṭhat’etaṃ,||
mā maṃ etaṃ pucchīti.|| ||

Dutiyam pi kho acelo Seniyo kukkuravatiko Bhagavantaṃ etad avoca:|| ||

Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko,||
tassa taṃ govataṃ dīgha-rattaṃ samattaṃ samādinnaṃ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||

Alaṃ Seniya, tiṭṭhat’etaṃ,
mā maṃ etaṃ pucchīti.|| ||

Tatiyam pi kho acelo Seniyo kukkuravatiko Bhagavantaṃ etad avoca:|| ||

Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko,||
tassa taṃ govataṃ dīgha-rattaṃ samattaṃ samādinnaṃ,||
tassa kā gati,||
ko abhisamparāyo ti.|| ||

Addhā kho te ahaṃ Seniya na labhāmi:||
alaṃ Seniya, tiṭṭhat’etaṃ||
mā maṃ etaṃ pucchīti,||
api ca kho tyāhaṃ vyākarissāmi.|| ||

Idha Seniya, ekacco govataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ,||
gosīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ,||
gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ,||
gavākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ.|| ||

So govataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
gosīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
gocittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
gavākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,||
kāyassa bhedā param maraṇā gunnaṃ saha-vyataṃ uppajjati.|| ||

Sace [389] kho pan’assa evaṃ diṭṭhi hoti:|| ||

Iminā’haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā ti.|| ||

Sā’ssa hoti micchā-diṭṭhi.|| ||

Micchā-diṭṭhikassa kho ahaṃ Seniya dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi:|| ||

Nirayaṃ vā tiracchāna-yoniṃ vā.|| ||

Iti kho Seniya sampajjamānaṃ govataṃ gunnaṃ saha-vyataṃ upaneti,||
vipajjamānaṃ Nirayan ti.|| ||

Evaṃ vutte Puṇṇo Koḷiyaputto govatiko parodi,||
assūni pavattesi.|| ||

Atha kho Bhagavā acelaṃ Seniyaṃ kukkaravatikaṃ etad avoca:|| ||

Etaṃ kho te ahaṃ Seniya, nālatthaṃ:||
alaṃ Seniya, tiṭṭhat’etaṃ,||
mā maṃ etaṃ pucchīti.|| ||

Nāhaṃ bhante etaṃ rodāmi,||
yaṃ maṃ Bhagavā evam āha.|| ||

Api ca me idaṃ bhante govataṃ dīgha-rattaṃ samattaṃ samādinnaṃ.|| ||

Evaṃ pasanno ahaṃ bhante Bhagavati:|| ||

Pahoti Bhagavā tathā dhammaṃ desetuṃ yathā ahañ-c’ev’imaṃ govataṃ pajaheyyaṃ.|| ||

Ayañ-ca acelo Seniyo kukkuravatiko taṃ kukkuravataṃ pajaheyyāti.|| ||

Tena hi Puṇṇa suṇāhi,||
sādhukaṃ mana-sikarohi,||
bhāsissāmīti.|| ||

“Evaṃ bhante” ti kho Puṇṇo Koḷiyaputto govatiko Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

Cattār’imāni Puṇṇa kammāni mayā sayaṃ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni cattāri?|| ||

Atthi Puṇṇa kammaṃ kaṇhaṃ kaṇha-vipākaṃ,||
atthi Puṇṇa kammaṃ sukkaṃ sukka-vipākaṃ,||
atthi Puṇṇa kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ,||
atthi Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati.|| ||

Katamañ ca Puṇṇa kammaṃ kaṇhaṃ kaṇha-vipākaṃ?|| ||

Idha Puṇṇa ekacco savyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāroti.|| ||

Savyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāroti.|| ||

Savyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So savyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ mano saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ lokaṃ uppajjati.|| ||

Tam enaṃ savyāpajjhaṃ lokaṃ upapannaṃ samānaṃ savyāpajjhā phassā phusanti.|| ||

So savyāpajjhehi phassehi phuṭṭho samāno savyāpajjhaṃ vedanaṃ vedeti ekanta-dukkhaṃ.|| ||

Seyyathā pi sattā [390] nerayikā.|| ||

Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti,||
yaṃ karoti tena uppajjati,||
upapannam-enaṃ phassā phusanti.|| ||

Evaṃ p’ahaṃ Puṇṇa kamma-dāyādā sattā ti vadāmi.|| ||

Idaṃ vuccati Puṇṇa kammaṃ kaṇhaṃ kaṇha-vipākaṃ.|| ||

Katamañ ca Puṇṇa kammaṃ sukkaṃ sukka-vipākaṃ?|| ||

Idha Puṇṇa ekacco avyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāroti.|| ||

Avyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāroti.|| ||

Avyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So avyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāritvā avyāpajjhaṃ||
vacī-saṅkhāraṃ abhisaṅkhāritvā avyāpajjhaṃ||
mano-saṅkhāraṃ abhisaṅkhāritvā avyāpajjhaṃ||
lokaṃ uppajjati.|| ||

Tam enaṃ avyāpajjhaṃ lokaṃ upapannaṃ samānaṃ avyāpajjhā phassā phusanti.|| ||

So avyāpajjhehi phassehi phuṭṭho samāno avyāpajjhaṃ vedanaṃ vedeti ekanta-sukhaṃ.|| ||

Seyyathā pi devā Subhakiṇṇā.|| ||

Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti.|| ||

Yaṃ karoti tena uppajjati.|| ||

Upapannam-enaṃ phassā phusanti.|| ||

Evaṃ p’ahaṃ Puṇṇa kamma-dāyādā sattā ti vadāmi.|| ||

Idaṃ vuccati Puṇṇa kammaṃ sukkaṃ sukka-vipākaṃ.|| ||

Katamañ ca Puṇṇa kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ?|| ||

Idha Puṇṇa ekacco savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāroti||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāroti||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi lokaṃ uppajjati.|| ||

Tam enaṃ savyāpajjham pi avyāpajjham pi lokaṃ upapannaṃ samānaṃ savyāpajjhā pi avyāpajjhā pi phassā phusanti.|| ||

So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho samāno savyāpajjham pi avyāpajjham pi vedanaṃ vedeti vokiṇṇaṃ sukha-dukkhaṃ.|| ||

Seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||

Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti.|| ||

Yaṃ karoti tena uppajjati.|| ||

Upapannam-enaṃ phassā phusanti.|| ||

Evaṃ p’ahaṃ Puṇṇa:||
kamma-dāyādā sattā ti vadāmi.|| ||

Idaṃ vuccati Puṇṇa,||
kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ.|| ||

Kata- [391] mañ ca Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇha-sukka-vipākaṃ||
kamma-k-khayāya saṃvaṭṭati?|| ||

Tatra Puṇṇa yam-idaṃ kammaṃ kaṇhaṃ kaṇha-vipākaṃ||
tassa pahānāya yā cetanā,||
yam-p’idaṃ kammaṃ sukkaṃ sukka-vipākaṃ||
tassa pahānāya yā cetanā,||
yam-p’idaṃ kammaṃ kaṇha-sukkaṃ.|| ||

Kaṇhasukka-vipākaṃ tassa pahānāya yā cetanā,||
idaṃ vuccati Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukka-vipākaṃ kamma-k-khayāya saṃvaṭṭati.|| ||

Imāni kho Puṇṇa cattāri kammāni mayā sayaṃ abhiññā sacchi-katvā paveditānīti.|| ||

Evaṃ vutte Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad avoca:|| ||

Abhikkantaṃ bhante,||
abhikkantaṃ bhante.|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
cakkhu-manto rūpāni dakkhintīti,||
evam evaṃ Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Es’āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Acelo pana Seniyo kukkuravatiko Bhagavantaṃ etad avoca:|| ||

Abhikkantaṃ bhante,||
abhikkantaṃ bhante.|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
cakkhu-manto rūpāni dakkhintīti,||
evam evaṃ Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Es’āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ.|| ||

Labheyyaṃ upasampadanti.|| ||

Yo kho Seniya añña-titthiyapubbo imasmiṃ Dhamma-Vinaye ākaṅkhati pabbajjaṃ,||
ākaṅkhati upasampadaṃ.|| ||

So cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbā-jenti,||
upasampādenti bhikkhu-bhāvāya.|| ||

Api ca mettha puggalavemattatā viditāti.|| ||

Sace bhante añña-titthiya-pubbā imasmiṃ Dhamma-Vinaye ākaṅkhantā pabbajjaṃ,||
ākaṅkhantā upasampadaṃ,||
cattāro māse parivasanti.|| ||

Catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbā-jenti,||
upasampādenti bhikkhu-bhāvāya.|| ||

Ahaṃ cattāri vassāni parivasissāmi.|| ||

Catunnaṃ maṃ vassānaṃ accayena āraddha-cittā bhikkhū pabbājentu,||
upasampādentu bhikkhu-bhāvāyāti.|| ||

Alattha kho acelo Seniyo kukkuravatiko Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Acir’ūpasampanno kho pan’āyasmā Seniyo eko vūpakaṭṭho appa- [392] matto ātāpī pahit’atto viharanto na cirass’eva yass’atthāya kula-puttā samma-d-eva agārasmā anāgāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti abbhaññāsi.|| ||

Aññataro kho pan’āyasmā Seniyo arahataṃ ahosī ti.|| ||

Kukkura-Vatika Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 2

Post Views: 543