Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 65

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[437]

[1][chlm][pts][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

“Bhikkhavo” ti.|| ||

“Bhadante” ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

“Ahaṃ kho bhikkhave ek’āsana-bhojanaṃ bhuñjāmi.|| ||

Ekā-sanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno app’ābādhatañ ca||
sañjānāmi app’ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Etha tumhe pi bhikkhave ek’āsana-bhojanaṃ bhuñjatha,||
ek’āsana-bhojanaṃ kho bhikkhave tumhepi bhuñjamānā app’ābādhatañ ca sañjānissatha app’ātaṅkatañ ca lahu-ṭ-ṭhānañca balañca phāsu-vihārañcāti.|| ||

Evaṃ vutte āyasmā Bhaddāli Bhagavantaṃ etad avoca: ‘ ahaṃ kho bhante na ussahāmi ek’āsana-bhojanaṃ bhuñjituṃ.|| ||

Ek’āsana-bhojanaṃ hi me bhante bhuñjato siyā kukkuccaṃ,||
siyā vippaṭisāro ti.|| ||

Tena hi tvaṃ Bhaddāli yattha nimantito assasi tattha ekadesaṃ bhuñjitvā ekadesaṃ nīharitvāpi bhuñjeyyāsi.|| ||

Evam pi [438] kho tvaṃ Bhaddāli bhuñjamāno2 yāpessasīti.|| ||

Evam pi kho ahaṃ bhante na ussahāmi bhuñjituṃ.|| ||

Evam pi hi me bhante bhuñjato siyā kukkuccaṃ siyā vippaṭisāro ti.|| ||

Atha kho āyasmā Bhaddāli Bhagavatā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi.|| ||

Atha kho āyasmā Bhaddāli sabbantaṃ temāsaṃ na Bhagavato sammukhībhāvaṃ adāsi yathā taṃ satthu sāsane sikkhāya aparipūra-kārī.|| ||

Tena kho pana samayena sambahulā bhikkhū Bhagavato cīvara-kammaṃ karonti,||
niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatī ti.|| ||

Atha kho āyasmā Bhaddāli yena te bhikkhū ten’upasaṅkami.|| ||

Upasaṅkamitvā tehi bhikkhūhī saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Bhaddāliṃ te bhikkhū etad avocuṃ:|| ||

“Idaṃ kho āvuso Bhaddāli Bhagavato cīvara-kammaṃ karīya” ti.|| ||

Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatī’ ti.|| ||

Iṅgh’āvuso Bhaddāli etaṃ desakaṃ sādhukaṃ manasi karohi.|| ||

Mā te pacchā dukkarataraṃ ahosī ti.|| ||

“Evam āvuso” ti kho āyasmā Bhaddāli tesaṃ bhikkhūnaṃ paṭi-s-sutvā yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Bhaddāli Bhagavantaṃ etad avoca: accayo maṃ bhante accagamā yathā-bālaṃ yathāmūḷhaṃ yathā akusalaṃ,||
yohaṃ Bhagavatā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ.|| ||

Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti.|| ||

Taggha tvaṃ Bhaddāli accayo accagamā yathā-bālaṃ yathāmūḷhaṃ yathā akusalaṃ,||
yaṃ tvaṃ mayā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi.|| ||

Samayo pi kho te Bhaddāli appaṭividdho ahosi,||
Bhagavā kho Sāvatthīyaṃ viharati.|| ||

Bhagavā pi maṃ jānissati:||
‘Bhaddāli nāma bhikkhu Satthu sāsane sikkhāya aparipūra-kārī’ ti.|| ||

Ayam pi kho te Bhaddāli samayo appaṭividdho ahosi.|| ||

Samayo pi kho te Bhaddāli appaṭividdho ahosi.|| ||

Sambahulā [439] kho bhikkhū Sāvatthīyaṃ vassaṃ upagatā,||
tepi maṃ jānissanti:||
‘Bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūra-kārī’ ti.|| ||

Ayam pi kho te Bhaddāli samayo appaṭividdho ahosi.|| ||

Samayo pi kho te Bhaddāli appaṭividdho ahosi.|| ||

Sambahulā kho bhikkhuniyo Sāvatthīyaṃ vassaṃ upagatā,||
tāpi maṃ jānissanti:||
‘Bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūra-kārī’ ti.|| ||

Ayam pi kho te Bhaddāli samayo appaṭividdho ahosi.|| ||

Samayo pi kho te Bhaddāli appaṭividdho ahosi.|| ||

Sambahulā kho upāsakā Sāvatthīyaṃ paṭivasanti.|| ||

Te pi maṃ jānissanti:||
‘Bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūra-kārī’ ti.|| ||

Ayam pi kho te Bhaddāli samayo appaṭividdho ahosi.|| ||

Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho upāsikā Sāvatthīyaṃ paṭivasanti.|| ||

Tāpi maṃ jānissanti: Bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūra-kārī’ ti.|| ||

Ayam pi kho te Bhaddāli samayo appaṭividdho ahosi.|| ||

Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho nānā titthiyā samaṇa-brāhmaṇā Sāvatthīyaṃ vassaṃ upagatā,||
tepi maṃ jānissanti:||
‘Bhaddāli nāma bhikkhu samaṇassa Gotamassa sāvako Theraññataro satthu sāsane sikkhāya aparipūra-kārī’ ti.|| ||

Ayam pi kho te Bhaddāli samayo appaṭividdho ahosī” ti.|| ||

“Accayo maṃ bhante accagamā yathā-bālaṃ yathāmūḷhaṃ yathā akusalaṃ,||
yo’haṃ Bhagavatā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ.|| ||

Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā” ti.|| ||

“Taggha tvaṃ Bhaddāli accayo accagamā yathā-bālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ mayā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi.|| ||

Taṃ kiṃ maññasi Bhaddāli?|| ||

Idhassa bhikkhu ubhato-bhāga-vimutto,||
tam ahaṃ evaṃ vadeyyaṃ:|| ||

‘Ehi me tvaṃ bhikkhu paṅke saṅkamo hohī’ ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya,||
noti vā vadeyyā” ti.|| ||

“No h’etaṃ bhante.”|| ||

“Taṃ kiṃ maññasi Bhaddāli?|| ||

‘Idhassa bhikkhu paññā-vimutto,||
tam ahaṃ evaṃ vadeyyaṃ:|| ||

‘Ehi me tvaṃ bhikkhu paṅke saṅkamo hohī’ ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya,||
noti vā vadeyyā” ti.|| ||

“No h’etaṃ bhante.”|| ||

“Taṃ kiṃ maññasi Bhaddāli?

Idh’assa bhikkhu kāyasakkhī,||
tam ahaṃ evaṃ vadeyyaṃ:|| ||

‘Ehi me tvaṃ bhikkhu paṅke saṅkamo hohī’ ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya,||
noti vā vadeyyā” ti?|| ||

“No h’etaṃ bhante.”|| ||

“Taṃ kiṃ maññasi Bhaddāli?|| ||

Idhassa bhikkhu diṭṭha-p-patto,||
tam ahaṃ evaṃ vadeyyaṃ:|| ||

‘Ehi me tvaṃ bhikkhu paṅke saṅkamo hohī’ ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya,||
noti vā vadeyyā” ti.|| ||

“No h’etaṃ bhante.”|| ||

“Taṃ kiṃ maññasi Bhaddāli?|| ||

Idhassa bhikkhu saddhā-vimutto,||
tam ahaṃ evaṃ vadeyyaṃ:|| ||

‘Ehi me tvaṃ bhikkhu paṅke saṅkamo hohī’ ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya,||
noti vā vadeyyā” ti?|| ||

“No h’etaṃ bhante.”|| ||

“Taṃ kiṃ maññasi Bhaddāli?

Idhassa bhikkhu dhamm’ānusārī,||
tam ahaṃ evaṃ vadeyyaṃ:|| ||

‘Ehi me tvaṃ bhikkhu paṅke saṅkamo hohī’ ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya,||
noti vā vadeyyā” ti?|| ||

“No h’etaṃ bhante”.|| ||

“Taṃ kiṃ maññasi Bhaddāli?|| ||

Idhassa bhikkhu saddh’ānusārī,||
tam ahaṃ evaṃ vadeyyaṃ:|| ||

‘Ehi me tvaṃ bhikkhu paṅke saṅkamo hohī’ ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṃ sannāmeyya,||
noti vā vadeyyā” ti?|| ||

“No h’etaṃ bhante”.|| ||

“Taṃ kiṃ maññasi Bhaddāli?|| ||

‘Api nu tvaṃ Bhaddāli tasmiṃ samaye ubhato bhāga-vimutto vā hosi,||
paññā-vimutto [440] cā kāyasakkhī vā diṭṭha-p-patto vā saddhā-vimutto vā dhamm’ānusārī cā saddh’ānusārī vā” ti?|| ||

“No h’etaṃ bhante”.|| ||

“Nanu tvaṃ Bhaddāli tasmiṃ samaye ritto tuccho aparaddho” ti?|| ||

“Evaṃ bhante” ti.|| ||

Accayo maṃ bhante accagamā yathā-bālaṃ yathāmūḷhaṃ yathā akusalaṃ,||
yohaṃ Bhagavatā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi.|| ||

Tassa me bhante Bhagava accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā” ti.|| ||

“Taggha tvaṃ Bhaddāli accayo accagamā yathā-bālaṃ yathāmūḷhaṃ yathā akusalaṃ yaṃ tvaṃ mayā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi.|| ||

Yato ca kho tvaṃ Bhaddāli accayaṃ accayato disvā yathā-dhammaṃ paṭikarosi.|| ||

Taṃ te mayaṃ patigaṇhāma.|| ||

Vuddhi hesā Bhaddāli ariyassa vinaye yo accayaṃ accayato disvā yathā-dhammaṃ paṭikaroti,||
āyatiṃ saṃvaraṃ āpajjati.|| ||

Idha Bhaddāli ekacco bhikkhu satthu sāsane sikkhāya aparipūra-kārī hoti,||
tassa evaṃ hoti: yan nūn-ā-haṃ vivittaṃ sen’āsanaṃ bhajeyyaṃ,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ pa’ālapuñjaṃ.|| ||

App’evanāmāhaṃ uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ sacchi-kareyyanti.|| ||

So vivittaṃ sen’āsanaṃ bhajati,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ pa’ālapuñjaṃ.|| ||

Tassa tathā vūpakaṭṭhassa viharato Satthāpi upavadati.|| ||

Anuvicca pi viññū sabrahma-cārī upavadanti.|| ||

Devatā pi upavadanti.|| ||

Attāpi attāṇaṃ upavadati.|| ||

So Satthārāpi upavadito anuvicca viññūhi sabrahma-cārīhi upavadito devatāhipi upavadito attanāpi attāṇaṃ upavadito na uttariṃ manussa-dhammā2 alam-ariya-ñāṇa-dassana-visesaṃ sacchi-karoti.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h’etaṃ Bhaddāli hoti,||
yathā taṃ satthu sāsane sikkhāya aparipūra-kārissa.|| ||

Idha Bhaddāli ekacco bhikkhu satthu sāsane sikkhāya paripūra-kārī hoti,||
tassa evaṃ hoti: yan nūn-ā-haṃ vivittaṃ sen’āsanaṃ bhajeyyaṃ,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ [441] pa’ālapuñjaṃ.|| ||

App’evanāmāhaṃ uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ sacchi-kareyyanti.|| ||

So vivittaṃ sen’āsanaṃ bhajati,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ pa’ālapuñjaṃ.|| ||

Tassa tathā vūpakaṭṭhassa viharato Satthāpi na upavadati.|| ||

Anuvicca pi viññū sabrahma-cārī na upavadanti.|| ||

Na devatāpi na upavadanti.|| ||

Attāpi attāṇaṃ na upavadati.|| ||

So Satthārāpi anupavadito anuvicca viññūhi sabrahma-cārīhi anupavadito devatāhipi anupavadito attanāpi attāṇaṃ anupavadito uttariṃ manussa-dhammā2 alam-ariya-ñāṇa-dassana-visesaṃ sacchi-karoti.|| ||

So vivicc’eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati taṃ kissa hetu: evaṃ h’etaṃ Bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūra-kārissa.|| ||

Puna ca paraṃ Bhaddāli bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h’etaṃ Bhaddāli hoti yathā taṃ satthu sāsane sikkhāya paripūra-kārissa.|| ||

Puna ca paraṃ Bhaddāli bhikkhu pītiyā ca virāgā upekkhako ca viharati.|| ||

Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti.|| ||

Yantaṃ ariyā ācikkhanti ‘Upekkhako satimā sukha-vihārī’ ti,||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h’etaṃ Bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūra-kārissa.|| ||

Puna ca paraṃ Bhaddāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h’etaṃ Bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūra-kārissa.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte4 pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath’īdaṃ: ekam pi jātiṃ dve pi jātiyo,||
Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Taṃ kissa hetu?|| ||

evaṃ [442] h’etaṃ Bhaddāli hoti yathā taṃ satthu sāsane sikkhāya paripūra-kārissa.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cūtūpapātañāṇāya cittaṃ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti.|| ||

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā,||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upannā’ ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti.|| ||

Taṃ kissa hetu?|| ||

evaṃ h’etaṃ Bhaddāli hoti yathā taṃ satthu sāsane sikkhāya paripūra-kārissa.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat’ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So idaṃ ‘dukkhan’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-samudayo’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-nirodho’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ dukkha-nirodha-gāminī-paṭipadā’ ti yathā-bhūtaṃ pajānāti.|| ||

Ime āsavāti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-samudayo’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-nirodho’ ti yathā-bhūtaṃ pajānāti.|| ||

‘Ayaṃ āsava-nirodha-gāminī-paṭipadā’ ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām’āsavā pi cittaṃ vimuccati.|| ||

Bhavāsavāpi cittaṃ vimuccati.|| ||

Avijjāsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ ‘vimuttami’ ti ñāṇaṃ hoti.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāti.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h’etaṃ Bhaddāli hoti yathā taṃ satthu sāsane sikkhāya paripūra-kārissāti.|| ||

Evaṃ vutte āyasmā Bhaddāli Bhagavantaṃ etad avoca: konu kho bhante hetu ko paccayo yena-m-idh’ekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti.|| ||

Ko pana bhante hetu ko paccayo yena-m-idh’ekaccaṃ bhikkhuṃ no tathā pavayha pavayha1 kāraṇaṃ karontī ti.|| ||

Idha Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo.|| ||

So bhikkhūhi vuccamāno aññenaññaṃ paṭicarati.|| ||

Bahiddhā kathaṃ apanāmeti.|| ||

Kopañca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Na sammā vattati.|| ||

Na lomaṃ pāteti.|| ||

Na netthāraṃ vattati.|| ||

Yena saṅgho atta-mano [443] hoti taṃ karomīti nāha.|| ||

Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo,||
so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati.|| ||

Bahiddhā kathaṃ apanāmeti.|| ||

Kopañca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Na sammā vattati.|| ||

Na lomaṃ pāteti.|| ||

Na netthāraṃ vattati.|| ||

Yena saṅgho atta-mano hoti taṃ karomīti nāha.|| ||

Sādhu vatāya-smanto imassa bhikkhuno tathā tathā upapari-k-khatha yathāssidaṃ adhikaraṇaṃ na khippam’eva vūpasameyyāti.|| ||

Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upapari-k-khanti yathāssidaṃ adhikaraṇaṃ na khippam’eva vūpasammati.|| ||

Idha pana baddāli ekacco bhikkhu abhiṇhāpattiko hoti āpatti bahulo.|| ||

So bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati.|| ||

Na bahiddhā kathaṃ apanāmeti.|| ||

Na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Sammā vattati,||
lomaṃ pāteti.|| ||

Netthāraṃ vattati.|| ||

Yena saṅgho atta-mano hoti taṃ karomīti āha.|| ||

Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: ‘ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo,||
so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati.|| ||

Na bahiddhā kathaṃ apanāmeti.|| ||

Na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Sammā vattati.|| ||

Lomaṃ pāteti netthāraṃ vattati.|| ||

Yena saṅgho atta-mano hoti taṃ karomīti āha.|| ||

Sādhu vatāya-smanto imassa bhikkhuno tathā tathā upapari-k-khatha yathāssidaṃ1 adhikaraṇaṃ khippam’eva vūpasameyyāti.|| ||

Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upapari-k-khanti yathāssidaṃ1 adhikaraṇaṃ khippam’eva vūpasammati.|| ||

Idha Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo.|| ||

So bhikkhūhi vuccamāno aññenaññaṃ paṭicarati.|| ||

Bahiddhā kathaṃ apanāmeti kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Na sammā vattati.|| ||

Na lomaṃ pāteti.|| ||

Na netthāraṃ vattati,||
yena saṅgho atta-mano hoti taṃ karomīti nāha.|| ||

Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo,||
so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati.|| ||

Bahiddhā kathaṃ apanāmeti.|| ||

Kopañca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Na sammā vattati.|| ||

Na lomaṃ pāteti.|| ||

Na netthāraṃ vattati yena saṅgho atta-mano hoti taṃ karomīti nāha.|| ||

Sādhu vatāya-smanto imassa bhikkhuno tathā tathā upapari-k-khatha yathāssidaṃ adhikaraṇaṃ na khippam’eva vūpasameyyāti.|| ||

Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upapari-k-khanti yathāssidaṃ adhikaraṇaṃ [444] na khippam’eva vūpasammati.|| ||

Idha pana Bhaddāli ekacco bhikkhū adhiccāpattiko hoti anāpatti bahulo.|| ||

So bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati.|| ||

Na bahiddhā kathaṃ apanāmeti.|| ||

Na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Sammā vattati.|| ||

Lomaṃ pāteti.|| ||

Netthāraṃ vattati.|| ||

Yena saṅgho atta-mano hoti taṃ karomīti āha,||
tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: ‘ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpatti bahulo.|| ||

So bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati.|| ||

Na bahiddhā kathaṃ apanāmeti.|| ||

Na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Sammā vattati.|| ||

Lomaṃ pāteti.|| ||

Netthāraṃ vattati.|| ||

Yena saṅgho atta-mano hoti taṃ karomīti āha.|| ||

Sādhuvatāya-smanto imassa bhikkhuno tathā tathā upapari-k-khatha yathāssidaṃ adhikaraṇaṃ khippam’eva vūpasameyyāti.|| ||

Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upapari-k-khanti yathāssidaṃ adhikaraṇaṃ khippam’eva vūpasammati.|| ||

Idha Bhaddāli ekacco bhikkhu saddhā-mattakena vahati pemamattakena.|| ||

Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti:|| ||

‘Ayaṃ kho āvuso bhikkhu saddhā mattakena vahati pemamattakena.|| ||

Sace mayaṃ imaṃ bhikkhuṃ pavayha: pavayha2 kāraṇaṃ karissāma.|| ||

Mā’yampissa taṃ saddhā-mattakaṃ pemamattakaṃ tamhāpi parihāyīti.|| ||

Seyyathā pi Bhaddāli purisassa ekaṃ cakkhuṃ tassa mitt-ā-maccā ñātisā-lohitā taṃ ekaṃ cakkhuṃ rakkheyyuṃ: mā yampissa taṃ ekaṃ cakkhuṃ tamhāpi parihāyī’ ti.|| ||

Evam eva kho Bhaddāli idh’ekacco bhikkhu saddhā-mattakena vahati pemamattakena.|| ||

Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti:|| ||

‘Ayaṃ kho āvuso bhikkhu saddhā-mattakena vahati pemamattakena.|| ||

Sace maya imaṃ bhikkhuṃ pavayha pavayha|| ||

Kāraṇaṃ karissāma,||
māyampissa taṃ saddhā-mattakaṃ pemamattakaṃ tamhāpi parihāyī’ ti.|| ||

Ayaṃ kho Bhaddāli hetu ayaṃ paccayo yena-m-idh’ekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti.|| ||

Ayaṃ pana Bhaddāli hetu ayaṃ paccayo yena-m-idh’ekaccaṃ bhikkhuṃ no tathā pavayha pavayha kāraṇaṃ karontī ti.|| ||

Ko nu kho bhante hetu,||
ko paccayo,||
yena pubbe appatarāni [445] c’eva sikkhā-padāni ahesuṃ,||
bahutarā ca bhikkhū aññāya saṇṭhahiṃsu.|| ||

Ko pana bhante hetu ko paccayo yen’etarahi bahutarāni c’eva sikkhā-padāni honti.|| ||

Appatarā ca bhikkhū aññāya saṇṭhahantī ti.|| ||

Evaṃ h’etaṃ Bhaddāli hoti: sattesu hāyamānesu Sad’Dhamme antara-dhāyamāne bahutarāni c’eva sikkhā-padāni honti.|| ||

Appatarā ca bhikkhū aññāya saṇṭhahanti.|| ||

Na tāva Bhaddāli Satthā sāvakānaṃ sikkhāpadaṃ paññāpeti.|| ||

Yāva na idh’ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti.|| ||

Yato ca kho Bhaddāli idh’ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti,||
atha Satthā sāvakānaṃ sikkhāpadaṃ paññāpeti.|| ||

Tesaṃ yeva āsava-ṭ-ṭhānīyānaṃ dhammānaṃ paṭighātāya.|| ||

Na tāva Bhaddāli idh’ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti,||
yāva na saṅgho mahattaṃ patto hoti.|| ||

Yato ca kho Bhaddāli saṅgho mahattaṃ patto hoti.|| ||

Atha idh’ekacce asavaṭṭhāniyā dhammā saṅghe pātu-bhavanti,||
atha Satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsava-ṭ-ṭhānīyānaṃ dhammānaṃ paṭighātāya.|| ||

Na tāva Bhaddāli idh’ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti,||
yāva na saṅgho lābhaggaṃ patto hoti.|| ||

Yato ca kho Bhaddāli saṅgho lābhaggaṃ patto hoti.|| ||

Atha idh’ekacce asavaṭṭhāniyā dhammā saṅghe pātu-bhavanti,||
atha Satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsava-ṭ-ṭhānīyānaṃ dhammānaṃ paṭighātāya.|| ||

Na tāva Bhaddāli idh’ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti,||
yāva na saṅgho yasaggaṃ patto hoti.|| ||

Yato ca kho Bhaddāli saṅgho yasaggaṃ patto hoti.|| ||

Atha idh’ekacce asavaṭṭhāniyā dhammā saṅghe pātu-bhavanti,||
atha Satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsava-ṭ-ṭhānīyānaṃ dhammānaṃ paṭighātāya.|| ||

Na tāva Bhaddāli idh’ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti,||
yāva na saṅgho bāhu-saccaṃ patto hoti.|| ||

Yato ca kho Bhaddāli saṅgho bāhu-saccaṃ patto hoti.|| ||

Atha idh’ekacce asavaṭṭhāniyā dhammā saṅghe pātu-bhavanti,||
atha Satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsava-ṭ-ṭhānīyānaṃ dhammānaṃ paṭighātāya.|| ||

Na tāva Bhaddāli idh’ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti,||
yāva na saṅgho rattaññutaṃ patto hoti.|| ||

Yato ca kho Bhaddāli saṅgho rattaññutaṃ patto hoti.|| ||

Atha idh’ekacce asavaṭṭhāniyā dhammā saṅghe pātu-bhavanti,||
atha Satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsava-ṭ-ṭhānīyānaṃ dhammānaṃ paṭighātāya.|| ||

Appakā kho tumhe Bhaddāli tena samayena ahuvattha yadā vo ahaṃ ājānīyasusūpamaṃ dhamma-pariyā’yaṃ desesiṃ,||
sarasi tvaṃ Bhaddāli” ti.|| ||

No h’etaṃ bhante.|| ||

Tatra Bhaddāli kaṃ hetuṃ paccesīti.|| ||

So hi nūn-ā-haṃ bhante dīgha-rattaṃ satthu sāsane sikkhāya aparipūra-kārī ahosinti.|| ||

Na kho Bhaddāli eseva hetu esa paccayo,||
api ca me tvaṃ Bhaddāli dīgha-rattaṃ cetasā ceto paricca vidito.|| ||

Nac’āyaṃ mogha-puriso mayā dhammaṃ desiyamāne atthikatvā3 manasi-katvā sabba-cetaso samannā-haritvā ohita-soto dhammaṃ suṇātī ti.|| ||

Api ca te ahaṃ Bhaddāli ājānīyasusūpamaṃ dhamma-pariyā’yaṃ desissāmi taṃ suṇāhi,||
sādhukaṃ mana-sikarohi,||
[446] bhāsissāmīti,||
evaṃ bhante’ ti kho āyasmā Bhaddāli Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi Bhaddāli dakkho assadamako bhadraṃ ass-ā-jānīyaṃ labhitvā paṭhamen’eva mukhādhāne kāraṇaṃ kāreti.|| ||

Tassa mukhādhāne kāraṇaṃ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici,||
yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa.|| ||

So abhiṇhakāraṇā anupubba-kāraṇā tasmiṃ ṭhāne parinibkhāyati.|| ||

Yato kho Bhaddāli bhadro ass-ā-jānīyo abhiṇhakāraṇā anupubba-kāraṇā tasmiṃ ṭhāne parinibbuto hoti.|| ||

Tam enaṃ assadamako uttariṃ1 kāraṇaṃ kāreti yugādhāne.|| ||

Tassa yugādhāne kāraṇaṃ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici,||
yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa.|| ||

So abhiṇhakāraṇā anupubba-kāraṇā tasmiṃ ṭhāne parinibkhāyati.|| ||

Yato kho Bhaddāli bhadro ass-ā-jānīyo abhiṇhakāraṇā anupubba-kāraṇā tasmiṃ ṭhāne parinibbuto hoti.|| ||

Tam enaṃ assadamako uttariṃ kāraṇaṃ kāreti anukkame maṇḍale khurakāse dhāve ravatthe rājaguṇe rājavaṃse uttame jave uttame haye uttame sākhalye.|| ||

Tassa uttame jave uttame haye uttame sākhalye kāraṇaṃ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāti kānici kānici,||
yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa.|| ||

So abhiṇhakāraṇā anupubba-kāraṇā tasmiṃ ṭhāne parinibkhāyati.|| ||

Yato ca kho Bhaddāli bhadro ass-ā-jānīyo abhiṇhakāraṇā anupubba-kāraṇā tasmiṃ ṭhāne parinibbuto hoti,||
tam enaṃ assadamako uttariṃ vaṇṇiyañ ca valiyañ ca.|| ||

Anuppavecchati imehi kho Bhaddāli das’aṅgehi samannāgato bhadro ass-ā-jānīyo rājā-raho hoti rāja-bhoggo rañño aṅganteva saṅkhaṃ gacchati.|| ||

Evam eva kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuṇeyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katamehi dasahi?|| ||

Idha Bhaddāli bhikkhu||
asekkhāya sammā-diṭṭhiyā samannāgato hoti,||
asekkhena sammā-saṅkappena samannāgato hoti,||
asekkhāya sammā-vācāya samannāgato hoti,||
asekkhena sammā-kammantena samannāgato hoti,||
asekkhena sammā-ājivena samannāgato hoti,||
asekkhena sammā-vāyāmena samannāgato hoti,||
asekkhāya [447] sammā-satiyā samannāgato hoti,||
asekkhena sammā-samādhinā samannāgato hoti,||
asekkhena sammā-ñāṇena samannāgato hoti,||
asekkhāya sammā-vimuttiyā samannāgato hoti.|| ||

Imehi kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuṇeyyo hoti,||
pāhuṇeyyo dakkhiṇeyyā añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassā” ti.|| ||

Idam avoca Bhagavā atta-mano āyasmā Bhaddāli Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Bhaddāli Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 566