Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 69

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[469]

[1][chlm][pts][upal][than] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.|| ||

Tena kho pana samayena Gulissāni nāma bhikkhu āraññako padarasamā-cāro Saṅgha-majjhe osaṭo hoti kenacid-eva karaṇīyena.|| ||

Tatra kho āyasmā Sāriputto gulissāniṃ bhikkhuṃ ārabbha bhikkhū āmantesi.|| ||

“Āraññakena h’āvuso bhikkhunā Saṅghagatena saṅghe viharantena sabrahma-cārīsu sagāravena bhavitabbaṃ sappatissena.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto sabrahma-cārīsu agāravo hoti appatisso.|| ||

Tassa bhavanti vattāro:|| ||

‘Kim pan’imass’āyasmat āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā sabrahma-cārīsu agāravo appatisso’tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena sabrahma-cārīsu sagāravena bhavitabbaṃ sappatissena.|| ||

Āraññakena h’āvuso bhikkhunā Saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ ‘Iti there ca bhikkhū nānupakhajja nisīdissāmi.|| ||

Nave ca bhikkhū na āsanena paṭibāhissāmī’ ti.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto na āsanakusalo hoti.|| ||

Tassa bhavanti vattāro:|| ||

Kim pan’imass’āyasmat āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā ābhisamā-cārikampi dhammaṃ na jānātī’tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ.|| ||

Āraññakena h’āvuso bhikkhunā Saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo.|| ||

Nāti divā paṭikkamitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto atikālena gāmaṃ pavisati,||
atidivā7 paṭikkamati.|| ||

Tassa bhavanti vattāro.|| ||

Kim pan’imass’āyasmat āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā atikālena gāmaṃ pavisati,||
atidivā paṭikkamatī’tissa6 bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo.|| ||

Nāti divā paṭikkamitabbaṃ.|| ||

Āraññakena h’āvuso bhikkhunā Saṅghagatena saṅghe viharantena na purebhattaṃ [470] pacchā-bhattaṃ kulesu cārittaṃ āpajjitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto purebhattaṃ pacchā-bhattaṃ kulesu cārittaṃ āpajjati,||
tassa bhavanti vattāro:||
ayannūnimassāyasmato āraññakassa ekassāraññe serivihārena viharato vikālacariyā bahulī-katā,||
tam enaṃ Saṅghagatampi samudā-caratī’tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena na purebhattaṃ pacchā-bhattaṃ kulesu cārittaṃ āpajjitabbaṃ.|| ||

Āraññakena h’āvuso bhikkhunā Saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto uddhato hoti.|| ||

Capalo tassa bhavanti vattāro:|| ||

‘Idannūnimassāyasmato āraññakassa ekassāraññe serivihārena viharato uddhaccaṃ cāpalyaṃ bahulī-kataṃ,||
tam enaṃ Saṅghagatam pi samudā-caratī’tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena.|| ||

Āraññakena h’āvuso bhikkhunā Saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇa-vācena.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto mukharo hotivikiṇṇa-vāco.|| ||

Tassa bhavanti vattāro:|| ||

‘Kam pan’imass’āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā mukharo vikiṇṇa-vāco’tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇa-vācena.|| ||

Āraññakena h’āvuso bhikkhunā Saṅghagatena saṅghe viharantena subbacena bhavitabbaṃ kalyāṇa-mittena.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto dubbaco hoti pāpa-mitto|| ||

Tassa bhavanti vattāro:|| ||

‘Kim pan’imass’āyasmato āraññakassa ekassāraññe serivihārena.|| ||

Yo ayam āyasmā dubbaco pāpa-mitto tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena subbacena bhavitabbaṃ kalyāṇa-mittena.|| ||

Āraññakena h’āvuso bhikkhunā indriyesu gutta-dvārena bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu indriyesu agutta-dvāro hoti.|| ||

Tassa bhavanti vattāro:|| ||

‘Kim pan’imass’āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā [471] indriyesu agutta-dvāro’tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā indriyesu gutta-dvārena bhavitabbaṃ.|| ||

Āraññakena h’āvuso bhikkhunā bhojane mattaññunā bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu bhojane amatt’aññū hoti.|| ||

Tassa bhavanti vattāro:|| ||

‘Kim pan’imass’āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā bhojane amatt’aññū’ tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā bhojane mattaññunā bhavitabbaṃ.|| ||

Āraññakena h’āvuso bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu jāgariyaṃ ananuyutto hoti.|| ||

Tassa bhavanti vattāro:|| ||

‘Kim pan’imass’āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā jāgariyaṃ ananuyuttotissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ.|| ||

Āraññakena h’āvuso bhikkhunā āraddha-viriyena bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu kusīto hoti.|| ||

Tassa bhavanti vattāro:|| ||

‘Kim pan’imass’āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā kusīto’tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā āraddha-viriyena bhavitabbaṃ.|| ||

Āraññakena h’āvuso bhikkhunā upatthika-satinā bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu muṭṭhassatī hoti.|| ||

Tassa bhavanti vattāro:|| ||

‘Kim pan’imass’āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā muṭṭhassatī’ tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā upatthika-satinā bhavitabbaṃ.|| ||

Āraññakena h’āvuso bhikkhunā samāhitena bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu asamāhito hoti.|| ||

Tassa bhavanti vattāro:|| ||

‘Kim pan’imass’āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā asamāhito’tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā samāhitena bhavitabbaṃ.|| ||

Āraññakena h’āvuso bhikkhunā paññavatā bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu duppañño hoti.|| ||

Tassa bhavanti [472] vattāro:|| ||

‘Kim panimassāyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā duppañño’tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā paññavatā bhavitabbaṃ.|| ||

Āraññakena h’āvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo.|| ||

Santāvuso āraññakaṃ bhikkhuṃ abhidhamme abhivinaye pañhaṃ pucchitāro.|| ||

Sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati.|| ||

Tassa bhavanti vattāro:|| ||

‘Kim pan’imass’āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyatī’tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo|| ||

Āraññakena h’āvuso bhikkhunā ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
tattha yogo karaṇīyo.|| ||

Santāvuso āraññakaṃ bhikkhuṃ ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
tattha pañhaṃ pucchitāro.|| ||

Sace āvuso āraññako bhikkhu ye te santā vimokkhā ati-k-kamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati.|| ||

Tassa bhavanti vattāro:|| ||

‘Kim pan’imass’āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
tattha pañhaṃ puṭṭho na sampāyatī’tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
tattha yogo karaṇīyo.|| ||

Āraññakena h’āvuso bhikkhunā uttari-manussa-dhamme yogo karaṇīyo.|| ||

Santāvuso āraññakaṃ bhikkhuṃ uttari-manussa-dhamme pañhaṃ pucchitāro.|| ||

Sace āvuso āraññako bhikkhu uttari-manussa-dhamme pañhaṃ puṭṭho na sampāyati.|| ||

Tassa bhavanti vattāro:|| ||

‘Kim pan’imass’āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā yass’atthāya pabba-jito tamatthaṃ na jānātī’tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā uttari-manussa-dhamme yogo karaṇīyoti.|| ||

Evaṃ vutte āyasmā Mahā Moggallāno āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

“Āraññaken’eva nu kho āvuso Sāriputta bhikkhunā ime dhammā samādāya vattitabbā udāhu [473] gāmanta-vihārinā pī” ti?|| ||

“Āraññakenā pi kho āvuso Moggallāna bhikkhunā ime dhammā samādāya vattitabbā||
pageva gāmanta-vihārinā” ti.|| ||

Gulissāni Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 6

Post Views: 607