MN 73: Mahā Vacchagotta Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga

Sutta 73

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[489]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.|| ||

Atha kho Vacchagotto paribbājako yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

“Dīgha-rattāhaṃ bhotā Gotamena sahakathī,||
sādhu me bhavaṃ Gotamo saṅkhittena kusal-ā-kusalaṃ desetū” ti.|| ||

“Saṅkhittena pi kho te ahaṃ Vaccha kusal-ā-kusalaṃ deseyyaṃ,||
vitthārena pi kho te ahaṃ Vaccha kusal-ā-kusalaṃ deseyyaṃ.|| ||

Api ca te ahaṃ Vaccha saṅkhittena kusal-ā-kusalaṃ desissāmi.|| ||

Taṃ suṇāhi,||
sādhukaṃ manasi karohi bhāsissāmī” ti.|| ||

“Evaṃ bho” ti kho Vacchagotto paribbājako Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

“Lobho kho Vaccha akusalaṃ,||
alobho kusalaṃ.|| ||

Doso kho Vaccha akusalaṃ,||
adoso kusalaṃ.|| ||

Moho kho Vaccha akusalaṃ,||
amoho kusalaṃ.|| ||

Iti kho Vaccha ime tayo dhammā akusalā,||
tayo dhammā kusalā.|| ||

Pāṇ-ā-tipāto kho Vaccha akusalaṃ,||
pāṇ-ā-tipātā veramaṇī kusalaṃ.|| ||

Adinn’ādānaṃ kho Vaccha akusalaṃ,||
adinn’ādānā veramaṇī kusalaṃ.|| ||

Kāmesu-micchā-cāro kho Vaccha akusalaṃ,||
kāmesu micchā-cārā veramaṇī kusalaṃ.|| ||

Musā-vādo kho Vaccha akusalaṃ,||
musā-vādā veramaṇī kusalaṃ.|| ||

Pisunā vācā kho Vaccha [490] akusalaṃ,||
pisunā vācā veramaṇī kusalaṃ.|| ||

Pharusā vācā kho Vaccha akusalaṃ,||
pharusā vācā veramaṇī kusalaṃ.|| ||

Samphappalāpā kho Vaccha akusalaṃ,||
sampha-p-palāpā veramaṇī kusalaṃ.|| ||

Abhijjhā kho Vaccha akusalaṃ,||
anabhijjhā kusalaṃ.|| ||

Vyāpādo kho Vaccha akusalaṃ,||
avyāpādo kusalaṃ.|| ||

Micchā-diṭṭhi kho Vaccha akusalaṃ,||
sammā-diṭṭhi kusalaṃ.|| ||

Iti kho Vaccha ime dasa dhammā akusalā,||
dasa dhammā kusalā.|| ||

Yatho kho Vaccha bhikkhuno taṇhā pahīnā hoti ucchinna-mūlā tālā-vatthu-katā anabhāva-katā3 āyatiṃ anuppāda-dhammā.|| ||

So hoti bhikkhu arahaṃ khīṇ’āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṃ yojano samma-d-aññā vimuttoti.|| ||

Tiṭṭhatu bhavaṃ Gotamo||
atthi pana bhoto Gotamassa eka bhikkhū pi sāvako1 āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī ti.|| ||

Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni,||
atha kho bhiyyova ye bhikkhū mama sāvakā āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī ti.|| ||

Tiṭṭhatu bhavaṃ Gotamo,||
tiṭṭhantu bhikkhū.|| ||

Atthi pana bhoto Gotamassa ekabhikkhunīpi sāvikā āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī ti.|| ||

Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni,||
atha kho bhiyyova yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī ti.|| ||

Tiṭṭhatu bhavaṃ Gotamo,||
tiṭṭhantu bhikkhū.|| ||

Tiṭṭhantu bhikkhuniyo.|| ||

Atthi pana bhoto Gotamassa ekūpāsakopi sāvako gihī odātavasano brahma-cārī pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.|| ||

Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni.|| ||

Atha kho bhiyyova ye upāsakā mama sāvakā gihī odāta-vasanā brahma-cārino pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ [491] pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokāti.|| ||

Tiṭṭhatu bhavaṃ Gotamo,||
tiṭṭhantu bhikkhū,||
tiṭṭhantu bhikkhuniyo,||
tiṭṭhantu upāsakā gihī odāta-vasanā brahma-cārino.|| ||

Atthi pana bhoto Gotamassa ekūpāsakopi gihī odātavasano kāma-bhogī sāsanakaro ovādapatikaro tiṇṇa-vici-kiccho3 vigata-kathaṃ-katho vesārajja-p-patto apara-p-paccayo satthu sāsane viharatī ti.|| ||

Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni.|| ||

Atha kho bhiyyova ye upāsakā mama sāvakā gihī odāta-vasanā kāma-bhogino sasanakarā ovādapatikarā tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-p-pattā satthu sāsane viharantī’ ti.|| ||

Tiṭṭhatu bhavaṃ Gotamo,||
tiṭṭhantu bhikkhū,||
tiṭṭhantu bhikkhuniyo,||
tiṭṭhantu upāsakā gihī odāta-vasanā brahma-cārino,||
tiṭṭhantu upāsakā gihī odāta-vasanā kāma-bhogino.|| ||

Atthi pana bhoto Gotamassa ekūpāsikāpi sāvikā gihinī odāta-vasanā brahma-cāriṇī pañcannaṃ1 ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyinī anāvatti-dhammā tasmā lokāti.|| ||

Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni.|| ||

Atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odāta-vasanā brahma-cāriṇiyo pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyiniyo anāvatti-dhammā tasmā lokāti.|| ||

Tiṭṭhatu bhavaṃ Gotamo,||
tiṭṭhantu bhikkhū,||
tiṭṭhantu bhikkhuniyo,||
tiṭṭhantu upāsakā gihī odāta-vasanā brahma-cārino,||
tiṭṭhantu upāsakā gihī odāta-vasanā kāma-bhogino,||
tiṭṭhantu upāsikā gihiniyo odāta-vasanā brahma-cāriṇiyo.|| ||

Atthi pana bhoto Gotamassa ekūpāsikā pi sāvikā gihinī odāta-vasanā kāma-bhoginī sāsanakarā ovādapatikarā tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-p-pattā apara-p-paccayā satthu sāsane viharatī ti.|| ||

Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca-satāni.|| ||

Atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo3 odāta-vasanā kāma-bhoginiyo sāsanakarā ovādapatikarā tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-p-pattā apara-p-paccayā satthu sāsane viharantī ti.|| ||

Sace hi bho Gotama imaṃ dhammaṃ bhavaṃ yeva Gotamo ārādhako abhavissa.|| ||

No ca kho bhikkhū ārādhakā [492] abhaviṃsu.|| ||

Evam idaṃ Brahma-cariyaṃ aparipūraṃ abhavissa ten’aṅgena.|| ||

Yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañc’eva Gotamo ārādhako bhikkhū ca ārādhakā.|| ||

Evam idaṃ Brahma-cariyaṃ paripūraṃ ten’aṅgena.|| ||

Sace hi bho Gotama imaṃ dhammaṃ bhavañc’eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṃsu,||
no ca kho bhikkhuniyo ārādhikā abhaviṃsu,||
evam idaṃ Brahma-cariyaṃ aparipūraṃ abhavissa ten’aṅgena.|| ||

Yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañc’eva Gotamo ārādhako bhikkhū ca ārādhakā,||
bhikkhūniyoca ārādhikā,||
evam idaṃ Brahma-cariyaṃ paripūraṃ ten’aṅgena.|| ||

Sace hi bho Gotama imaṃ dhammaṃ bhavañc’eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṃsu,||
bhikkhūniyo ca ārādhikā abhaviṃsu,||
no ca kho upāsakā gihī odāta-vasanā brahma-cārino ārādhakā abhaviṃsu,||
evam idaṃ Brahma-cariyaṃ aparipūraṃ abhavissa ten’aṅgena.|| ||

Yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañc’eva Gotamo ārādhako,||
bhikkhu ca ārādhakā,||
bhikkhuniyo ca ārādhikā,||
upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā,||
evam idaṃ Brahma-cariyaṃ paripūraṃ ten’aṅgena.|| ||

Sace hi bho Gotama imaṃ dhammaṃ bhavañc’eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṃsu,||
bhikkhuniyo ca ārādhikā abhaviṃsu,||
upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā abhaviṃsu,||
no ca kho upāsakā gihī odāta-vasanā kāma-bhogino ārādhakā abhaviṃsu,||
evam idaṃ Brahma-cariyaṃ aparipūraṃ abhavissa ten’aṅgena.|| ||

Yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañc’eva Gotamo ārādhako,||
bhikkhū ca ārādhakā,||
bhikkhuniyo ca ārādhikā,||
upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā,||
evam idaṃ Brahma-cariyaṃ paripūraṃ ten’aṅgena|| ||

Sace hi bho Gotama imaṃ dhammaṃ bhavañc’eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṃsu,||
bhikkhuniyo ca ārādhikā abhaviṃsu,||
upāsakā ca gihī odāta-vasanā [493] brahma-cārino ārādhakā abhaviṃsu,||
upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā abhaviṃsu,||
no ca kho upāsikā gihiniyo odāta-vasanā brahma-cāriṇiyo ārādhikā abhaviṃsu,||
evam idaṃ Brahma-cariyaṃ aparipūraṃ abhavissa ten’aṅgena.|| ||

Yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañc’eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā upāsikā ca gihiniyo odāta-vasanā brahma-cāriṇiyo ārādhikā,||
evam idaṃ Brahma-cariyaṃ paripūraṃ ten’aṅgena.|| ||

Sace hi bho Gotama imaṃ dhammaṃ bhavañc’eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṃsu,||
bhikkhuniyo ca ārādhikā abhaviṃsu,||
upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā abhaviṃsu,||
upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā abhaviṃsu,||
upāsikā ca gihiniyo odāta-vasanā brahma-cāriṇiyo ārādhikā abhaviṃsu,||
no ca kho upāsikā gihiniyo odāta-vasanā kāma-bhoginiyo ārādhikā abhaviṃsu,||
evam idaṃ Brahma-cariyaṃ aparipūraṃ abhavissa ten’aṅgena.|| ||

Yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañc’eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā upāsikā ca gihiniyo odāta-vasanā brahma-cāriṇiyo ārādhikā upāsikā ca gihiniyo odāta-vasanā kāma-bhoginiyo ārādhikā.|| ||

Evam idaṃ Brahma-cariyaṃ paripūraṃ ten’aṅgena.|| ||

Seyyathā pi bho Gotama Gaṅgā nadī samudda-ninnā samuddapoṇā samuddapabhārā samuddaṃ āhacca tiṭṭhati.|| ||

Evamevāyaṃ bhoto Gotamassa parisā sagahaṭṭha-pabba-jitā Nibbāna-ninnā Nibbāna-poṇā Nibbāna-pabbhārā Nibbānaṃ āhacca tiṭṭhati.|| ||

Abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya’ andha-kāre vā tela-pajjotaṃ dhāreyya,||
‘cakkhu-manto rūpāni dakkhintī’ ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es’āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ labheyyaṃ upasampadan” [494] ti.|| ||

Yo kho Vaccha añña-titthiyapubbo imasmiṃ Dhamma-Vinaye ākaṅkhati pabbajjaṃ,||
ākaṅkhati upasampadaṃ.|| ||

So cattāro māse parivasati.|| ||

Catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbā-jenti,||
upa sampādenti bhikkhu-bhāvāya.|| ||

Api ca mettha puggalavemattatā viditāti.|| ||

Sace bhante añña-titthiya-pubbā imasmiṃ Dhamma-Vinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti.|| ||

Catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbā-jenti,||
upasampādenti bhikkhu-bhāvāya.|| ||

Ahaṃ cattāri vassāni parivasissāmi.|| ||

Catunnaṃ maṃ vassānaṃ accayena āraddha-cittā bhikkhū pabbājentu,||
upasampādentu bhikkhu-bhāvāyāti.|| ||

Alattha kho Vacchagotto paribbājako Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Acir’ūpasampanno kho pan’āyasmā Vacchagotto addhamāsūpasampanno yena Bhagavā ten’upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Vacchagotto Bhagavantaṃ etad avoca:|| ||

‘Yāvatakaṃ bhante sekhena ñāṇena sekhāya vijjāya pattabbaṃ,||
anuppattaṃ taṃ mayā uttariṃ me Bhagavā dhammaṃ desetūti.|| ||

Tena hi tvaṃ Vaccha,||
dve dhamme uttariṃ bhāvehi,||
samathañ ca vipassanañ ca.|| ||

Ime kho te Vaccha dve dhammā uttariṃ1 bhāvitā,||
samatho ca vipassanāca.|| ||

Aneka-dhātu-paṭivedhāya saṃvattissanti.|| ||

So tvaṃ Vaccha yāva-d-eva ākaṅkhi’ssasi,||
aneka-vihitaṃ iddhi-vidhaṃ pacc’anubhaveyyaṃ,||
eko pi hutvā bahudhā assaṃ,||
bahudhā pi hutvā eko assaṃ,||
āvībhāvaṃ tiro-bhāvaṃ||
tiro-kuḍḍaṃ||
tiro-pākāraṃ||
tiro-pabbataṃ asajja-māno gaccheyyaṃ seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaṃ kareyyaṃ||
seyyathā pi udake,||
udake pi abhejjamāne gaccheyyaṃ||
seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṅkena kameyyaṃ||
seyyathā pi pakkhī sakuṇo,||
imepi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parimaseyyaṃ,||
parimajjeyyaṃ,||
yāva Brahma-lokā pi kāyena vasaṃ vatteyyan’ ti.|| ||

Tatra tatr’eva sakkhi-bhabbataṃ pāpuṇissasi sati sati āyatane.|| ||

So tvaṃ Vaccha yāva-d-eva ākaṅkhi’ssasi:|| ||

Dibbāya sota [495] dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇeyyaṃ,||
dibbe ca mānuse ca ,||
ye dūre santike cāti.|| ||

Tatra tatr’eva sakkhi-bhabbataṃ pāpuṇissasi sati sati āyatane.|| ||

So tvaṃ Vaccha yāva-d-eva ākaṅkhi’ssasi: para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajāneyyaṃ.|| ||

Sarāgaṃ vā cittaṃ ‘sarāgaṃ cittan’ ti pajāneyyaṃ,||
vīta-rāgaṃ vā cittaṃ ‘vīta-rāgaṃ cittan’ ti pajāneyyaṃ,||
sadosaṃ vā cittaṃ ‘sadosaṃ cittan’ ti pajāneyyaṃ,||
vīta-dosaṃ vā cittaṃ ‘vīta-dosaṃ cittan’ ti pajāneyyaṃ,||
samohaṃ vā cittaṃ ‘samohaṃ cittan’ ti pajāneyyaṃ,||
vīta-mohaṃ vā cittaṃ ‘vīta-mohaṃ cittan’ ti pajāneyyaṃ,||
saṅkhittaṃ vā cittaṃ ‘saṅkhittaṃ cittan’ ti pajāneyyaṃ,||
vikkhittaṃ vā cittaṃ ‘vikkhittaṃ cittan’ ti pajāneyyaṃ,||
mahaggataṃ vā cittaṃ ‘mahaggataṃ cittan’ ti pajāneyyaṃ,||
amahaggataṃ vā cittaṃ ‘amahaggataṃ cittan’ ti pajāneyyaṃ,||
sa uttaraṃ vā cittaṃ ‘sa-uttaraṃ cittan’ ti pajāneyyaṃ,||
anuttaraṃ vā cittaṃ ‘anuttaraṃ cittan’ ti pajāneyyaṃ,||
samāhitaṃ vā cittaṃ ‘samāhitaṃ cittan’ ti pajāneyyaṃ,||
asamāhitaṃ vā cittaṃ ‘asamāhitaṃ cittan’ ti pajāneyyaṃ,||
vimuttaṃ vā cittaṃ ‘vimuttaṃ cittan’ti pajāneyyaṃ,||
avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ ti pajāneyyanti.|| ||

Tatra tatr’eva sakkhi-bhabbataṃ pāpuṇissasi sati sati āyatane .|| ||

So tvaṃ Vaccha yāva-d-eva ākaṅkhi’ssasi:||
aneka-vihitaṃ pubbe-nivāsaṃ anussareyyaṃ,||
seyyath’īdaṃ:||
ekam pi jātiṃ||
dve pi jātiyo,||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṃvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe||
amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussareyyanti.|| ||

Tatra tatr’eva sakkhi-bhabbataṃ pāpuṇissasi sati sati āyatane.|| ||

[496] So tvaṃ Vaccha yāva-d-eva ākaṅkhi’ssasi:||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyyaṃ cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajāneyyaṃ,||
ime vata bhonte sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā,||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upannā’ ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajāneyyanti.|| ||

Tatra tatr’eva sakkhi-bhabbataṃ pāpuṇissasi sati sati āyatane.|| ||

So tvaṃ Vaccha yāva-d-eva ākaṅkhi’ssasi āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyanti.|| ||

Tatra tatr’eva sakkhi-bhabbataṃ pāpuṇissasi sati sati āyataneti.|| ||

Atha kho āyasmā Vacchagotto Bhagavato bhāsitaṃ abhinan’ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho āyasmā Vacchagotto eko vūpakaṭṭho appamatto ātāpī pahit’atto viharanto na cirass’eva yass’atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti abbhaññāsi.|| ||

Aññataro ca kho pan’āyasmā Vacchagotto arahataṃ ahosi.|| ||

Tena kho pana samayena sambahulā bhikkhū Bhagavantaṃ dassanāya gacchanti addasā kho āyasmā Vacchagotto te bhikkhū dūrato va gacchante.|| ||

Disvāna yena te bhikkhū ten’upasaṅkami,||
upasaṅkamitvā te bhikkhū etad [497] avoca:|| ||

Handa kahaṃ pana tumhe āyasmanto gacchathā’ti Bhagavantaṃ kho mayaṃ āvuso dassanāya gacchāmāti.|| ||

Tena’hāyasmanto mama vacanena Bhagavato pāde sirasā vandatha,||
evaṃ ca vadetha.|| ||

‘Vacchagotto bhante bhikkhu Bhagavato pāde sirasā vandati,||
evañca vadeti,||
pariciṇṇo me Bhagavā pariciṇṇo me Sugato’ ti.|| ||

Evam āvuso ti kho te bhikkhū āyasmato Vacchagottassa paccassosuṃ.|| ||

Atha kho te bhikkhū yena Bhagavā ten’upasaṅkamiṃsu,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: āyasmā bhante Vacchagotto Bhagavato pāde sirasā vandati,||
evañca vadeti: pariciṇṇo me Bhagavā,||
pariciṇṇo me Sugato’ ti.|| ||

Pubbeva me bhikkhave Vacchagotto bhikkhu cetasā ceto paricca vidito.|| ||

Tevijjo Vacchagotto bhikkhu mahiddhiko mah-ā-nubhāvo’ ti.|| ||

Devatā pi me etam atthaṃ ārocesuṃ: tevijjo bhante Vacchagotto bhikkhu mahiddhiko mah-ā-nubhāvo’ ti.

Idam avoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Mahā Vacchagotta Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 3

Post Views: 556