MN 77: Mahā Sakuludāyi Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga

Sutta 77

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[1]

[1][chlm][pts][ntbb][upal][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.|| ||

Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā Moranivāpe Paribbājakārāme paṭivasanti.|| ||

Seyyath’īdaṃ:|| ||

Anugāro Varadharo SakulUdāyi ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi.|| ||

Atha kho Bhagavato etad ahosi:|| ||

‘Atippago kho tāva Rājagahe piṇḍāya carituṃ||
yan nūn-ā-haṃ yena Moranivāpo Paribbājakārāmo yena SakulUdāyi paribbājako,||
ten’upasaṅkameyyan’ ti.|| ||

Atha kho Bhagavā yena Moranivāpo Paribbājakārāmo ten’upasaṅkami.|| ||

Tena kho pana samayena SakulUdāyi paribbājako saddhiṃ nisinno hoti unnādiniyā uccā-sadda mahā-saddāya aneka-vihitaṃ tiracchāna-kathaṃ kathentiyā.|| ||

Seyyath’īdaṃ||
rāja-kathaṃ,||
cora-kathaṃ,||
mahā mattakathaṃ,||
senā-kathaṃ,||
bhaya-kathaṃ,||
yuddha-kathaṃ,||
anna-kathaṃ,||
pāna-kathaṃ,||
vattha-kathaṃ,||
sayāna-kathaṃ,||
mālā-kathaṃ,||
gandha-kathaṃ,||
ñāti-kathaṃ,||
yāna-kathaṃ,||
gāma-kathaṃ,||
nigama-kathaṃ,||
nagara-kathaṃ,||
jana-pada-kathaṃ,||
itthi-kathaṃ,||
sūra-kathaṃ,||
visikhā-kathaṃ,||
kumbha-ṭ-ṭhāna-kathaṃ,||
[2] pubba-peta-kathaṃ,||
nānatta-kathaṃ,||
lok’akkhāyikaṃ samudda-k-khāyikaṃ iti bhav-ā-bhava-kathaṃ iti vā.|| ||

Addasā kho SakulUdāyi paribbājako Bhagavantaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna, sakaṃ parisaṃ saṇṭhapesi:|| ||

‘Appa-saddā bhonto hontu;||
mā bhonto saddam akattha;||
ayaṃ Samaṇo Gotamo āgacchati.|| ||

Appa-sadda-kāmo kho pana so āyasmā appa-saddassa vaṇṇa-vādī,||
app eva nāma appa-saddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā’ ti.|| ||

Atha kho te paribbājakā tuṇhī ahesuṃ.|| ||

Atha kho Bhagavā yena SakulUdāyi paribbājako ten’upasaṅkami.|| ||

Atha kho SakulUdāyi paribbājako Bhagavantaṃ etad avoca:|| ||

‘Etu kho bhante Bhagavā,||
svāgataṃ bhante Bhagavato,||
cirassaṃ kho bhante Bhagavā imaṃ pariyāyam akāsi yad idaṃ idh’āgamanāya.|| ||

Nisīdatu bhante Bhagavā idam āsanaṃ paññattan’ ti.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

SakulUdāyi pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho SakulUdāyiṃ paribbājakaṃ Bhagavā etad avoca:

Kāya nu’ttha Udāyi,||
etarahi kathāya sanni-sinnā?|| ||

Kā ca pana vo antarā kathā vippakatā’ ti?|| ||

Tiṭṭhat’esā bhante kathā yāya mayaṃ etarahi kathāya sanni-sinnā,||
n’esā bhante kathā Bhagavato dullabhā bhavissati pacchā pi savaṇāya.|| ||

Purimāni bhante divasāni purimatarāni nānā-titthiyānaṃ samaṇa-brāhmaṇānaṃ kutūhala-sālāyaṃ sanni-sinnānaṃ sanni-patitānaṃ,||
ayam antarā kathā udapādi:|| ||

Lābhā vata, bho Aṅga-Magadhānaṃ,||
su-laddhaṃ vata, bho Aṅga-Magadhānaṃ,||
yatth’ime samaṇa-brāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahu-janassa,||
Rājagahaṃ vassāvāsaṃ osaṭā.|| ||

Ayam pi kho Pūraṇo Kassapo saṅghī c’eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa, —||
so pi Rājagahaṃ vassāvāsaṃ osaṭo.|| ||

Ayam pi kho Makkhali Gosālo saṅghī c’eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa,||
so pi Rājagahaṃ vassāvāsaṃ osaṭo.|| ||

Ayam pi kho Ajito Kesakambalī saṅghī c’eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa,||
so pi Rājagahaṃ vassāvāsaṃ osaṭo.|| ||

Ayam pi kho Pakudho Kaccāyano saṅghī c’eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa,||
so pi Rājagahaṃ vassāvāsaṃ osaṭo.|| ||

Ayam pi kho Sañjayo Bellaṭṭhiputto4 saṅghī c’eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa,||
so pi Rājagahaṃ vassāvāsaṃ osaṭo.|| ||

Ayam pi kho Nigaṇṭho Nātaputto saṅghī c’eva gaṇī ca gaṇācariyo ca [3] ñāto yasassī titthakaro sādhusammato bahu-janassa,||
so pi Rājagahaṃ vassāvāsaṃ osaṭo.|| ||

Ayam pi kho Samaṇo Gotamo saṅghī c’eva gaṇī ca gaṇācariyo ca,||
ñāto yasassī titthakaro sādhusammato bahu-janassa,||
sopi Rājagahaṃ vassāvāsaṃ osaṭo.|| ||

Ko nu kho imesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saṅghīnaṃ gaṇīnaṃ gaṇācariyānaṃ ñātānaṃ yasassīnaṃ titthakarānaṃ sādhusammatānaṃ bahu-janassa,||
sāvakānaṃ sakkato garukato mānito pūjito?|| ||

Kathañ ca pana sāvakā sakkatvā garukatvā upanissāya viharantī’ ti?|| ||

Tatr’ekacce evam āhaṃsu:|| ||

‘Ayaṃ kho Pūraṇo Kassapo saṅghī c’eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa.|| ||

So ca kho sāvakānaṃ na sakkato na garukato na mānito na pūjito.|| ||

Na ca pana Pūraṇaṃ Kassapaṃ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||

Bhūta-pubbaṃ Pūraṇo Kassapo anekasatāya parisāya dhammaṃ deseti.|| ||

Tatr’aññataro Pūraṇassa Kassapassa sāvako saddam akāsi:|| ||

Mā bhonto Pūraṇaṃ Kassapaṃ etam atthaṃ pucchittha;|| ||

N’eso etaṃ jānāti;||
mayam etaṃ jānāma;||
amhe etam atthaṃ pucchatha;||
mayame taṃ bhavantāṃ vyākarissāmā ti.|| ||

Bhūta-pubbaṃ Pūraṇo Kassapo bāhā paggayha kandanto na labhati:||
appa-saddā bhonto hontu;||
mā bhonto saddam akattha;||
n’ete bhavante pucchanti;||
amhe ete pucchanti;||
mayam etesaṃ vyākarissāmā ti.|| ||

Bahū kho pana Pūraṇassa Kassapassa sāvakā vādaṃ āropetvā apakkantā:|| ||

‘Na tvaṃ imaṃ Dhamma-Vinayaṃ ajānāsi;||
ahaṃ imaṃ Dhamma-Vinayaṃ ajānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ajānissasi?|| ||

Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno.|| ||

Sahitaṃ me, asahitaṃ te.|| ||

Pure vacanīyaṃ pacchā avaca,||
pacchāvacanīyaṃ pure avaca.|| ||

Aviciṇṇan te viparāvattaṃ;||
āropito te vādo,||
niggahīto’si,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosi’ ti.|| ||

Iti Pūraṇo Kassapo sāvakānaṃ na sakkato na garukato na mānito na pūjito;||
na ca pana Pūraṇaṃ Kassapaṃ sāvakā sakkatvā garukatvā upanissāya viharanti;||
akkuṭṭho ca pana Pūraṇo Kassapo dhammakkosenā ti.|| ||

[4] Ekacce evam āhaṃsu:|| ||

 

§

 

Ayam pi kho Makkhali Gosālo saṅghī c’eva gaṇī ca.|| ||

Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa.|| ||

Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito.|| ||

Na ca pana Makkhaliṃ Gosālaṃ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||

Bhūta-pubbaṃ Makkhalī gosālo anekasatāya parisāya dhammaṃ deseti.|| ||

Tatraññataro Makkhalissa Gosālassa sāvako saddamakāsi:|| ||

‘Mā bhonto Makkhaliṃ Gosālaṃ etam atthaṃ pucchittha,||
n’eso etaṃ jānāti,||
mayame taṃ jānāma,||
amhe etam atthaṃ pucchatha,||
mayame taṃ bhavantānaṃ vyākarissāmāti.|| ||

Bhūta-pubbaṃ Makkhali Gosālo bāhā paggayha kandanto na labhati.|| ||

Appa-saddā bhonto hontu,||
mā bhonto sadda-makattha,||
nete bhavante pucchanti,||
amhe ete pucchanti,||
mayame taṃ vyākarissāmā’ ti.|| ||

Bahū kho pana Makkhalissa Gosālassa sāvakā vādaṃ āropetvā apakkantā:|| ||

Na tvaṃ imaṃ Dhamma-Vinayaṃ ajānāsi,||
ahaṃ imaṃ Dhamma-Vinayaṃ ajānāmi,||
kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ajānissasi?|| ||

Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno,||
sahitaṃ me,||
asahitaṃ te,||
purevacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca,||
āciṇṇante viparāvattaṃ,||
āropito te vādo niggahītosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosīti.|| ||

Iti Makkhali Gosālo sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana Makkhaliṃ Gosālaṃ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||

Akkuṭṭho ca pana Makkhali Gosālo dhammakkosenā’ ti.|| ||

Ekacce evam āhaṃsu:|| ||

 

§

 

Ayam pi kho Ajito Kesakambalī saṅghī c’eva gaṇī ca.|| ||

Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa.|| ||

Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito.|| ||

Na ca pana Ajitaṃ Kesakambaliṃ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||

Bhūta-pubbaṃ Ajito Kesakambalī anekasatāya parisāya dhammaṃ deseti.|| ||

Tatraññataro Ajitassa Kesakambalissa sāvako saddamakāsi:|| ||

‘Mā bhonto Ajitaṃ Kesakambaliṃ etam atthaṃ pucchittha,||
n’eso etaṃ jānāti,||
mayame taṃ jānāma,||
amhe etam atthaṃ pucchatha,||
mayame taṃ bhavantānaṃ vyākarissāmāti.|| ||

Bhūta-pubbaṃ Ajito Kesakambalī bāhā paggayha kandanto na labhati.|| ||

Appa-saddā bhonto hontu,||
mā bhonto sadda-makattha,||
nete bhavante pucchanti,||
amhe ete pucchanti,||
mayame taṃ vyākarissāmā’ ti.|| ||

Bahū kho pana Ajitassa Kesakambalissa sāvakā vādaṃ āropetvā apakkantā:|| ||

Na tvaṃ imaṃ Dhamma-Vinayaṃ ajānāsi,||
ahaṃ imaṃ Dhamma-Vinayaṃ ajānāmi,||
kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ajānissasi?|| ||

Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno,||
sahitaṃ me,||
asahitaṃ te,||
purevacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca,||
āciṇṇante viparāvattaṃ,||
āropito te vādo niggahītosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī ti.|| ||

Iti Ajito Kesakambalī sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana Ajitaṃ Kesakambaliṃ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||

Akkuṭṭho ca pana Ajito Kesakambalī dhammakkosenā’ ti.|| ||

 

§

 

Ekacce evam āhaṃsu:|| ||

Ayam pi kho Pakudho Kaccāyano saṅghī c’eva gaṇī ca.|| ||

Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa.|| ||

Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito.|| ||

Na ca pana Pakudhaṃ Kaccāyanaṃ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||

Bhūta-pubbaṃ Pakudho Kaccāyano anekasatāya parisāya dhammaṃ deseti.|| ||

Tatraññataro Pakudhassa Kaccāyanassa sāvako saddamakāsi:|| ||

‘Mā bhonto Pakudhaṃ Kaccāyanaṃ etam atthaṃ pucchittha,||
n’eso etaṃ jānāti,||
mayame taṃ jānāma,||
amhe etam atthaṃ pucchatha,||
mayame taṃ bhavantānaṃ vyākarissāmāti.|| ||

Bhūta-pubbaṃ Pakudho Kaccāyano bāhā paggayha kandanto na labhati.|| ||

Appa-saddā bhonto hontu,||
mā bhonto sadda-makattha,||
nete bhavante pucchanti,||
amhe ete pucchanti,||
mayame taṃ vyākarissāmā’ ti.|| ||

Bahū kho pana Pakudhassa Kaccāyanassa sāvakā vādaṃ āropetvā apakkantā:|| ||

Na tvaṃ imaṃ Dhamma-Vinayaṃ ajānāsi,||
ahaṃ imaṃ Dhamma-Vinayaṃ ajānāmi,||
kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ajānissasi?|| ||

Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno,||
sahitaṃ me,||
asahitaṃ te,||
purevacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca,||
āciṇṇante viparāvattaṃ,||
āropito te vādo niggahītosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosīti.|| ||

Iti Pakudho Kaccāyano sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana Pakudhaṃ Kaccāyanaṃ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||

Akkuṭṭho ca pana Pakudho Kaccāyano dhammakkosenā’ ti.|| ||

 

§

 

Ekacce evam āhaṃsu:|| ||

Ayam pi kho Sañjayo Bellaṭṭhiputto saṅghī c’eva gaṇī ca.|| ||

Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa.|| ||

Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito.|| ||

Na ca pana Sañjayaṃ Bellaṭṭhiputtaṃ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||

Bhūta-pubbaṃ Sañjayo Bellaṭṭhiputto anekasatāya parisāya dhammaṃ deseti.|| ||

Tatraññataro Sañjayassa Bellaṭṭhiputtassa sāvako saddamakāsi:|| ||

‘Mā bhonto Sañjayaṃ bellṭṭhiputtaṃ etam atthaṃ pucchittha,||
n’eso etaṃ jānāti,||
mayame taṃ jānāma,||
amhe etam atthaṃ pucchatha,||
mayame taṃ bhavantānaṃ vyākarissāmāti.|| ||

Bhūta-pubbaṃ Sañjayo Bellaṭṭhiputto bāhā paggayha kandanto na labhati.|| ||

Appa-saddā bhonto hontu,||
mā bhonto sadda-makattha,||
nete bhavante pucchanti,||
amhe ete pucchanti,||
mayame taṃ vyākarissāmā’ ti.|| ||

Bahū kho pana Sañjayassa Bellaṭṭhiputtassa sāvakā vādaṃ āropetvā apakkantā:|| ||

Na tvaṃ imaṃ Dhamma-Vinayaṃ ajānāsi,||
ahaṃ imaṃ Dhamma-Vinayaṃ ajānāmi,||
kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ajānissasi?|| ||

Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno,||
sahitaṃ me,||
asahitaṃ te,||
purevacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca,||
āciṇṇante viparāvattaṃ,||
āropito te vādo niggahītosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosīti.|| ||

Iti Sañjayo Bellaṭṭhiputto sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana Sañjayaṃ Bellaṭṭhiputtaṃ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||

Akkuṭṭho ca pana Sañjayo Bellaṭṭhiptto dhammakkosenā’ ti.|| ||

 

§

 

Ekacce evam āhaṃsu:|| ||

Ayam pi kho Nigaṇṭho Nātaputto saṅghī c’eva gaṇī ca.|| ||

Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa.|| ||

Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito.|| ||

Na ca pana Nigaṇṭhaṃ Nātaputtaṃ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||

Bhūta-pubbaṃ Nigaṇṭho Nātaputto anekasatāya parisāya dhammaṃ deseti.|| ||

Tatraññataro Nigaṇṭhassa Nātaputtassa sāvako saddamakāsi:|| ||

‘Mā bhonto Makkhaliṃ Gosālaṃ etam atthaṃ pucchittha,||
n’eso etaṃ jānāti,||
mayame taṃ jānāma,||
amhe etam atthaṃ pucchatha,||
mayame taṃ bhavantānaṃ vyākarissāmāti.|| ||

Bhūta-pubbaṃ Nigaṇṭho Nātaputto bāhā paggayha kandanto na labhati.|| ||

Appa-saddā bhonto hontu,||
mā bhonto sadda-makattha,||
nete bhavante pucchanti,||
amhe ete pucchanti,||
mayame taṃ vyākarissāmā’ ti.|| ||

Bahū kho pana Nigaṇṭhassa Nātaputtassa sāvakā vādaṃ āropetvā apakkantā:|| ||

Na tvaṃ imaṃ Dhamma-Vinayaṃ ajānāsi,||
ahaṃ imaṃ Dhamma-Vinayaṃ ajānāmi,||
kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ajānissasi?|| ||

Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno,||
sahitaṃ me,||
asahitaṃ te,||
purevacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca,||
āciṇṇante viparāvattaṃ,||
āropito te vādo niggahītosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosīti.|| ||

Iti Nigaṇṭho Nātaputto sāvakānaṃ na sakkato na garukato na mānito pūjito na ca pana Nigaṇṭhaṃ Nātaputtaṃ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||

Akkuṭṭho ca pana Nigaṇṭho Nātaputto dhammakkosenā’ ti.|| ||

Ekacce evam āhaṃsu:|| ||

‘Ayaṃ kho Samaṇo Gotamo saṅghī c’eva gaṇī ca gaṇācariyo ca ñāto yassasī titthakaro sādhusammato bahu-janassa.|| ||

So ca kho sāvakānaṃ sakkato garukato mānito pūjito.|| ||

Samaṇañ ca pana Gotamaṃ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||

Bhūta-pubbaṃ Samaṇo Gotamo anekasatāya parisāya dhammaṃ deseti.|| ||

Tatr’aññataro samaṇassa Gotamassa sāvako ukkāsi.|| ||

Tam enaṃ aññataro sabrahma-cārī jannukena ghaṭṭesi:||
appasaddo [5] āyasmā hotu,||
mā’yasmā saddam akāsi,||
Satthā no Bhagavā dhammaṃ desetī’ ti.|| ||

Yasmiṃ samaye Samaṇo Gotamo anekasatāya parisāya dhammaṃ deseti.|| ||

N’eva tasmiṃ samaye samaṇassa Gotamassa sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā.|| ||

Tam enaṃ janakāyo paccāsiṃsamānarūpo pacc’upaṭṭhito hoti:|| ||

‘Yaṃ no Bhagavā dhammaṃ bhāsissati,||
taṃ no sossāmā’ ti.|| ||

Seyyathā pi nāma puriso cātu-m-mahā-pathe khuddaṃ madhuṃ aneḷakaṃ pīḷeyya,||
tam enaṃ mahā janakāyo paccāsiṃsamānarūpo pacc’upaṭṭhito assa.|| ||

Evam evaṃ yasmiṃ samaye Samaṇo Gotamo anekasatāya parisāya dhammaṃ deseti.|| ||

N’eva tasmiṃ samaye samaṇassa Gotamassa sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā,||
tam enaṃ mahā janakāyo paccāsiṃsamānarūpo pacc’upaṭṭhito hoti:||
yaṃ no Bhagavā dhammaṃ bhāsissati,||
taṃ no sossāmā ti.|| ||

Ye pi samaṇassa Gotamassa sāvakā sabrahma-cārīhi sampayochetvā sikkhaṃ pacca-k-khāya hīnāy’āvattanti,||
te pi Satthu vaṇṇavādino honti,||
Dhammassa vaṇṇavādino honti,||
Saṅghassa vaṇṇavādino honti,||
anaññagarahino yeva honti anaññagarahino:||
mayam ev’amha alakkhikā,||
mayaṃ appapuññā,||
ye mayaṃ evaṃ svākkhāte Dhamma-Vinaye pabba-jitvā nāsakkhimha yāva-jīvaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ caritun ti.|| ||

Te ārāmikabhūtā vā upāsakabhūtā vā pañcasu sikkhā-padesu samādāya vattanti.|| ||

Iti Samaṇo Gotamo sāvakānaṃ sakkato garukato mānito pūjito,||
samaṇañ ca pana Gotamaṃ sāvakā sakkatvā garukatvā upanissāya viharantī ti.|| ||

“Kati pana tvaṃ Udāyi,||
mayi dhamme samanupassasi,||
yehi mama sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharantī” ti?|| ||

“Pañca kho ahaṃ bhante Bhagavati dhamme samanupassāmi,||
yehi Bhagavantaṃ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||

Katame pañca?|| ||

Bhagavā hi bhante,||
appāhāro appāhāratāya ca vaṇṇa-vādī,||
yam pi bhante Bhagavā appāhāro appāhāratāya ca vaṇṇa-vādī.|| ||

Imaṃ kho ahaṃ bhante Bhagavati paṭhamaṃ dhammaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||

[6] Puna ca paraṃ bhante Bhagavā santuṭṭho itarītarena cīvarena itar’ītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī.|| ||

Yam pi bhante, Bhagavā santuṭṭho itarītarena cīvarena itar’ītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī.|| ||

Imaṃ kho ahaṃ bhante Bhagavati dutiyaṃ dhammaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||

Puna ca paraṃ bhante,||
Bhagavā santuṭṭho itarītarena piṇḍa-pātena itar’ītarapiṇḍa-pāta santuṭṭhiyā ca vaṇṇa-vādī.|| ||

Yam pi bhante, Bhagavā santuṭṭho itarītarena piṇḍa-pātena itar’ītarapiṇḍa-pāta-santuṭṭhiyā ca vaṇṇa-vādī.|| ||

Imaṃ kho ahaṃ bhante Bhagavati tatiyaṃ dhammaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||

Puna ca paraṃ bhante,||
Bhagavā santuṭṭho itarītarena sen’āsanena itar’ītarasen’āsana-santuṭṭhiyā ca vaṇṇa-vādī.|| ||

Yam pi bhante,||
Bhagavā santuṭṭho itarītarena sen’āsanena itar’ītarasen’āsana-santuṭṭhiyā ca vaṇṇa-vādī.|| ||

Imaṃ kho ahaṃ bhante Bhagavati catittjaṃ dhammaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||

Puna ca paraṃ bhante,||
Bhagavā pavivitto pavivekassa ca vaṇṇa-vādī.|| ||

Yam pi bhante,||
Bhagavā pavivitto pavivekassa ca vaṇṇa-vādī.|| ||

Imaṃ kho ahaṃ bhante Bhagavati pañca dhammaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharantī” ti.|| ||

Appāhāro Samaṇo Gotamo appāhāratāya ca vaṇṇa-vādī ti,||
iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ,||
garu-kareyyuṃ,||
māneyyuṃ,||
pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ,||
santi kho pana me, Udāyi,||
sāvakā kosakāhārā pi,||
aḍḍhakosakāhārā pi,||
beluvāhārā pi,||
aḍḍhabeluvāhārā pi,||
[7] ahaṃ kho pana Udāyi,||
app’ekadā iminā pattena samatittikam pi bhuñjāmi,||
bhiyyo pi bhuñjāmi.|| ||

Appāhāro Samaṇo Gotamo appāhāratāya ca vaṇṇa-vādī ti,||
iti ce maṃ Udāyi,||
sāvakā sakkareyyuṃ,||
garu-kareyyuṃ,||
māneyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ,||
ye te Udāyi,||
mama sāvakā kosakāhārā pi,||
aḍḍhakosakāhārā pi,||
beluvāhārā pi,||
aḍḍhabeluvāhārā pi,||
na maṃ te iminā dhammena sakkareyyuṃ,||
garu-kareyyuṃ,||
māneyyuṃ,||
pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ.|| ||

Santuṭṭho Samaṇo Gotamo itarītarena cīvarena itar’ītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī ti,||
iti ce maṃ Udāyi,||
sāvakā sakkareyyuṃ,||
garu-kareyyuṃ,||
māneyyuṃ,||
pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ,||
Santi kho pana me Udāyi,||
sāvakā paṃsu-kūlikā lūkha-cīvara-dharā,||
te susānā vā,||
saṅkārakūṭā vā,||
pāpaṇikā vā,||
nantakāni uccinitvā saṅghāṭiṃ karitvā dhārenti.|| ||

Ahaṃ kho pan’Udāyi,||
app’ekadā gahapatāni cīvarāni dhāremi daḷhāni yattha lūkhāni alāpulomasāni.|| ||

Santuṭṭho Samaṇo Gotamo itarītarena cīvarena itar’ītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādīti,||
iti ce maṃ Udāyi,||
sāvakā sakkareyyuṃ,||
garu-kareyyuṃ,||
māneyyuṃ,||
pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ,||
ye te Udāyi,||
mama sāvakā paṃsu-kūlikā lūkha-cīvara-dharā,||
te susānā vā,||
saṅkārakūṭā vā,||
pāpaṇikā vā,||
nantakāni uccinitvā saṅghāṭiṃ karitvā dhārenti,||
na maṃ te iminā dhammena sakkareyyuṃ garu-kareyyuṃ māneyyuṃ pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ.|| ||

Santuṭṭho Samaṇo Gotamo itarītarena piṇḍa-pātena itar’ītarapiṇḍa-pāta-santuṭṭhiyā ca vaṇṇa-vādī ti,||
iti ce maṃ Udāyi,||
sāvakā sakkareyyuṃ,||
garu-kareyyuṃ,||
māneyyuṃ,||
pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ,||
santi kho pana me Udāyi,||
sāvakā piṇḍa-pātikā sapadānacārino ucchepake vate ratā,||
te antaragharaṃ paviṭṭhā samānā āsanena pi nimantiyamānā na sādiyanti.|| ||

Ahaṃ kho pan’Udāyi,||
app’ekadā nimantane pi bhuñjāmi sālīnaṃ odanaṃ [8] vicitakāḷakaṃ aneka-sūpaṃ aneka-vyañjanaṃ.|| ||

Santuṭṭho Samaṇo Gotamo itarītarena piṇḍa-pātena itar’ītarapiṇḍa-pāta-santuṭṭhiyā ca vaṇṇa-vādī ti,||
iti ce maṃ Udāyi,||
sāvakā sakkareyyuṃ,||
garu-kareyyuṃ,||
māneyyuṃ,||
pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ,||
ye te Udāyi,||
mama sāvakā piṇḍa-pātikā sapadānacārino ucchepake vate ratā,||
antaragharaṃ paviṭṭhā samānā āsanena pi nimantiyamānā na sādiyanti,||
na maṃ te iminā dhammena sakkareyyuṃ,||
garu-kareyyuṃ,||
māneyyuṃ,||
pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ.|| ||

Santuṭṭho Samaṇo Gotamo itarītarena sen’āsanena,||
itar’ītarasen’āsana-santuṭṭhiyā ca vaṇṇa-vādī ti,||
iti ce maṃ Udāyi,||
sāvakā sakkareyyuṃ,||
garu-kareyyuṃ,||
māneyyuṃ,||
pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ,||
santi kho pana me Udāyi,||
sāvakā rukkha-mūlikā abbhokāsikā,||
te aṭṭha māse channaṃ na upenti.|| ||

Ahaṃ kho pan’Udāyi,||
app’ekadā kūṭāgāresu pi viharāmi,||
ullittāvalittesu,||
nivātesu,||
phussitaggalesu,||
pihitavātapānesu.|| ||

Santuṭṭho Samaṇo Gotamo itarītarena sen’āsanena itar’ītarasen’āsana-santuṭṭhiyā ca vaṇṇa-vādīti,||
iti ce maṃ Udāyi,||
sāvakā sakkareyyuṃ,||
garu-kareyyuṃ,||
māneyyuṃ,||
pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ,||
ye te Udāyi,||
mama sāvakā rukkha-mūlikā abbhokāsikā te aṭṭha māse channaṃ na upenti,||
na maṃ te iminā dhammena sakkareyyuṃ,||
garu-kareyyuṃ,||
māneyyuṃ,||
pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ.|| ||

Pavivitto Samaṇo Gotamo pavivekassa ca vaṇṇa-vādī ti,||
iti ce maṃ Udāyi,||
sāvakā sakkareyyuṃ,||
garu-kareyyuṃ,||
māneyyuṃ,||
pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ,||
santi kho pana me Udāyi,||
sāvakā āraññakā pantasen’āsanā araññe vana-pa-t-thāni pantāni sen’āsanāni ajjhoga-hetvā viharanti.|| ||

Te anvaddhamāsaṃ Saṅgha-majjhe osaranti Pātimokkhuddesāya.|| ||

Ahaṃ kho pan’Udāyi,||
app’ekadā ākiṇṇo viharāmi bhikkhū hi bhikkhunīhi upāsakehi upāsikāhi raññā rāja-mahā-mattehi titthiyehi titthiyasāvakehi.|| ||

Pavivitto Samaṇo Gotamo pavivekassa ca vaṇṇa-vādī ti,||
[9] iti ce maṃ Udāyi,||
sāvakā sakkareyyuṃ,||
garu-kareyyuṃ,||
mānyeṃ,||
pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyuṃ,||
ye te Udāyi,||
mama sāvakā āraññakā pantasen’āsanā arañña-vana-pa-t-thāni pantāni sen’āsanāni ajjhoga-hetvā viharanti,||
anvaddhamāsaṃ Saṅgha-majjhe osaranti Pātimokkhuddesāya,||
na maṃ te iminā dhammena sakkareyyuṃ,||
garu-kareyyuṃ,||
māneyyuṃ,||
pūjeyyuṃ,||
sakkatvā garukatvā upanissāya vihareyyun.|| ||

Iti kho Udāyi,||
na mamaṃ sāvakā imehi pañcahi dhammehi sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||

 


§


 

Atthi kho Udāyi,||
aññe ca pañca dhammā,||
yehi mamaṃ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||

Katame pañca?|| ||

Idh’Udāyi, mamaṃ sāvakā adhisīle sambhāventi:|| ||

Sīlavā Samaṇo Gotamo paramena sīla-k-khandhena samannāgato ti.|| ||

Yam pan’Udāyi mamaṃ sāvakā adhisīle sambhāventi:|| ||

Sīlavā Samaṇo Gotamo paramena sīla-k-khandhena samannāgato ti.|| ||

Ayaṃ kho Udāyi, paṭhamo dhammo,||
yena mamaṃ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||

 


 

Puna ca paraṃ Udāyi,||
mamaṃ sāvakā abhikkante ñāṇa-dassane sambhāventi.|| ||

Jānaṃ yev’āha Samaṇo Gotamo,||
jānāmī ti,||
passaṃ yevāha Samaṇo Gotamo,||
passāmī ti,||
abhiññāya Samaṇo Gotamo dhammaṃ deseti,||
no anabhiññāya,||
sa-nidānaṃ Samaṇo Gotamo dhammaṃ deseti,||
no a-nidānaṃ,||
sappāṭihāriyaṃ Samaṇo Gotamo dhammaṃ deseti,||
no appāṭihāriyan ti.|| ||

Yam pan’Udāyi mamaṃ sāvakā abhikkante ñāṇa-dassane sambhāventi.|| ||

Jānaṃyevāha Samaṇo Gotamo,||
jānāmī ti,||
passaṃyevāha Samaṇo Gotamo,||
passāmī ti,||
abhiññāya Samaṇo Gotamo dhammaṃ deseti,||
no anabhiññāya,||
sa-nidānaṃ Samaṇo Gotamo dhammaṃ deseti,||
no a-nidānaṃ,||
sappāṭihāriyaṃ Samaṇo Gotamo dhammaṃ deseti,||
no appaṭihāriyanti.|| ||

Ayaṃ kho Udāyi, dutiyo dhammo||
yena mamaṃ [10] sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||

 


 

Puna ca paraṃ Udāyi,||
mamaṃ sāvakā adhipaññāya sambhāventi:|| ||

Paññavā Samaṇo Gotamo paramena paññā-k-khandhena samannāgato.|| ||

Taṃ vata anāgataṃ vā vādapathaṃ na dakkhati uppannaṃ vā parappavādaṃ na saha dhammena suniggahītaṃ niggahissatī ti,||
n’etaṃ ṭhānaṃ vijjati.|| ||

Taṃ kiṃ maññasi Udāyi?|| ||

Api nu me sāvakā evaṃ jānantā evaṃ passantā antar’antarā kathaṃ opāteyyun” ti?|| ||

“No h’etaṃ bhante.”|| ||

“Na kho panāhaṃ Udāyi,||
sāvakesu anusāsaniṃ paccāsiṃsāmi,||
aññadatthu mamaṃ yeva sāvakā anusāsaniṃ paccāsiṃsanti.|| ||

Yam pan’Udāyi mamaṃ sāvakā adhipaññāya samabhāventi,||
paññavā Samaṇo Gotamo paramena paññā-k-khandhena samannāgato.|| ||

Taṃ anāgataṃ vā vādapathaṃ na dakkhati,||
uppannaṃ vā parappavādaṃ na saha dhammena suniggahītaṃ niggahissatī ti,||
n’etaṃ ṭhānaṃ vijjati.|| ||

Ayaṃ kho Udāyi, tatiyo dhammo||
yena mamaṃ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||

 


 

Puna ca paraṃ Udāyi,||
mama sāvakā yena dukkhena dukkh’otiṇṇā dukkha-paretā,||
te maṃ upasaṅkamitvā dukkhaṃ ariya-saccaṃ pucchanti.|| ||

Tes’āhaṃ dukkhaṃ ariya-saccaṃ puṭṭho vyākaromi,||
tes’āhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena.|| ||

Te maṃ upasaṅkamitvā dukkha-samudayaṃ ariya-saccaṃ pucchanti.|| ||

Tes’āhaṃ dukkha-samudayaṃ ariya-saccaṃ puṭṭho vyākaromi,||
tes’āhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena.|| ||

Te maṃ upasaṅkamitvā dukkha-nirodhaṃ ariya-saccaṃ pucchanti.|| ||

Tes’āhaṃ dukkha-nirodhaṃ ariya-saccaṃ puṭṭho vyākaromi,||
tes’āhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena.|| ||

Te maṃ upasaṅkamitvā dukkha-nirodha-gāminī-paṭipadaṃ ariya-saccaṃ pucchanti.|| ||

Tes’āhaṃ dukkha-nirodha-gāminī-paṭipadaṃ ariya-saccaṃ puṭṭho vyākaromi,||
tes’āhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena.|| ||

Yam pan’Udāyi, mamaṃ sāvakā yena dukkhena dukkh’otiṇṇā dukkha-paretā,||
te maṃ upasaṅkamitvā dukkhaṃ ariya-saccaṃ pucchanti,||
tes’āhaṃ dukkhaṃ ariya-saccaṃ puṭṭho vyākaromi,||
tes’āhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena.|| ||

Te maṃ upasaṅkamitvā dukkha-samudayaṃ ariya-saccaṃ pucchanti,||
tes’āhaṃ dukkhaṃ ariya-saccaṃ puṭṭho vyākaromi,||
tes’āhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena.|| ||

Te maṃ upasaṅkamitvā dukkha-nirodhaṃ ariya-saccaṃ pucchanti,||
tes’āhaṃ dukkha-nirodhaṃ ariya-saccaṃ puṭṭho vyākaromi,||
tes’āhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena.|| ||

Te maṃ upasaṅkamitvā dukkha-nirodha-gāminī-paṭipadaṃ ariya-saccaṃ pucchanti,||
tes’āhaṃ dukkha-nirodha-gāminī-paṭipadaṃ ariya-saccaṃ puṭṭho vyākaromi,||
tes’āhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena.|| ||

Ayaṃ kho Udāyi, catuttho dhammo,||
[11] yena mamaṃ sāvakā sakkaronti garu-karonti mānenti pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||

 


 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā||
yathā paṭipannā me sāvakā||
cattāro sati-paṭṭhāne bhāventi.|| ||

Idh’Udāyi bhikkhu kāye kāy’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedanānu passī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm’ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā||
yathā paṭipannā me sāvakā||
cattāro samma-p-padhāne bhāventi.|| ||

Idh’Udāyi, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
cattāro iddhi-pāde bhāventi.|| ||

Idh’Udāyi, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
pañc’indriyāni bhāventi.|| ||

Idh’ [12] Udāyi, bhikkhu saddh’indriyaṃ bhāveti upasama-gāmiṃ sambodha-gāmiṃ.|| ||

Viriy’indriyaṃ bhāveti upasama-gāmiṃ sambodha-gāmiṃ.|| ||

Sat’indriyaṃ bhaveti upasama-gāmiṃ sambodha-gāmiṃ.|| ||

Samādh’indriyaṃ bhāveti upasama-gāmiṃ sambodha-gāmiṃ.|| ||

Paññ’indriyaṃ bhāveti upasama-gāmiṃ sambodha-gāmiṃ.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna pāramippattā viharanti.

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
pañca-balāni bhāventi.|| ||

Idh’Udāyi, bhikkhu saddhā-balaṃ bhāveti upasama-gāmiṃ sambodha-gāmiṃ.|| ||

Viriya-balaṃ bhāveti upasama-gāmiṃ sambodha-gāmiṃ.|| ||

Sati-balaṃ bhāveti upasama-gāmiṃ sambodha-gāmiṃ.|| ||

Samādhi-balaṃ bhāveti upasama-gāmiṃ sambodha-gāmiṃ.|| ||

Paññā-balaṃ bhāveti upasama-gāmiṃ sambodha-gāmiṃ.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
satta-bojjh’aṅge bhāventi.|| ||

Idh’Udāyi, bhikkhu sati-sambojjh’aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ,|| ||

dhamma-vicaya-sambojjh’aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ,|| ||

viriya-sambojjh’aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ,|| ||

pīti-sambojjh’aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ,|| ||

passaddhi sambojjh’aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ,|| ||

samādhi-sambojjh’aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ,|| ||

upekkhā-sambojjh’aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ.|| ||

Tatra ca pana me sāvakā bahu abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāventi.|| ||

Idh’Udāyi, bhikkhu||
sammā-diṭṭhiṃ bhāveti,||
sammā-saṅkappaṃ bhāveti,||
sammā-vācaṃ bhāveti,||
sammā-kammantaṃ bhāveti,||
sammā-ājīvaṃ bhāveti,||
sammā-vāyāmaṃ bhāveti,||
sammā-satiṃ bhāveti,||
sammā-samādhiṃ bhāveti.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
aṭṭha vimokkhe bhāventī.|| ||

Rūpī rūpāni passati.|| ||

Ayaṃ paṭhamo vimokkho.|| ||

Ajjhattaṃ arūpa-saññi bahiddhā rūpāni passati.|| ||

Ayaṃ dutiyo vimokkho.|| ||

Subhan t’eva adhimutto hoti.|| ||

Ayaṃ tatiyo vimokkho.|| ||

Subhan t’eva adhimutto hoti.|| ||

Ayaṃ tatiyo vimokkho.|| ||

Sabbaso rūpa- [13] saññānaṃ samati-k-kamma paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā||
‘Ananto ākāso’ ti||
Ākāsanañ-c’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ catuttho vimokkho.|| ||

Sabbaso Ākāsanañ-c’āyatanaṃ samati-k-kamma||
‘Anantaṃ viññāṇan’ ti||
Viññāṇañ-c’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ pañcamo vimokkho.|| ||

Sabbaso Viññāṇañ-c’āyatanaṃ samati-k-kamma||
‘n’atthi kiñci’ ti||
Ākiñcaññ’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ chaṭṭho vimokkho.|| ||

Sabbaso Ākiñcaññ’āyatanaṃ samati-k-kamma||
N’eva-saññā-nā-saññ’āyatanaṃ upasampajja viharati.|| ||

Ayaṃ sattamo vimokkho.|| ||

Sabbaso N’eva-saññā-nā-saññ’āyatanaṃ samati-k-kamma||
saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Ayaṃ aṭṭhamo vimokkho.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
aṭṭha abhihāyatanāni bhāventi.|| ||

Ajjhattaṃ rūpa-saññi eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni,||
tāni Abhibhuyya:||
‘jānāmi passāmī’ ti evaṃ saññi hoti.|| ||

Idaṃ paṭhamaṃ abhibh’āyatanaṃ.|| ||

Ajjhattaṃ rūpa-saññi eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni,||
tāni Abhibhuyya:||
‘jānāmi passāmī’ ti evaṃ saññi hoti.|| ||

Idaṃ dutiyaṃ abhibh’āyatanaṃ.|| ||

Ajjhattaṃ arūpa-saññi eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni,||
tāni Abhibhuyya:||
‘jānāmi passāmī’ ti evaṃ saññi hoti.|| ||

Idaṃ tatiyaṃ abhibh’āyatanaṃ.|| ||

Ajjhattaṃ arūpa-saññi eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni,||
tāni Abhibhuyya:||
‘jānāmi passāmī’ ti evaṃ saññi hoti.|| ||

Idaṃ catutthaṃ abhibh’āyatanaṃ.|| ||

Ajjhattaṃ arūpa-saññi eko bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīlani-dassanāni nīlani-bhāsāni.|| ||

Seyyathā pi nāma ummāpupphaṃ nīlaṃ nīla-vaṇṇaṃ nīlani-dassanaṃ nīlani-bhāsaṃ.|| ||

Seyyathā pi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ nīlaṃ nīla-vaṇṇaṃ nīlani-dassanaṃ nīlani-bhāsaṃ.|| ||

Evam evaṃ ajjhattaṃ arūpa-saññi eko bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīlani-dassanāni nīlani-bhāsāni.|| ||

Tāni Abhibhuyya:||
‘jānāmi psāmī’ ti evaṃ saññi hoti.|| ||

Idaṃ pañcamaṃ [14] abhibh’āyatanaṃ.|| ||

Ajjhattaṃ arūpa-saññi eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītani-dassanāni pītani-bhāsāni.|| ||

Seyyathā pi nāma kkaṇikāra-pupphaṃ pītaṃ pīta-vaṇṇaṃ pītani-dassanaṃ pītani-bhāsaṃ.|| ||

Seyyathā pi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ pītaṃ pīta-vaṇṇaṃ pītani-dassanaṃ pītani-bhāsaṃ.|| ||

Evam evaṃ ajjhattaṃ arūpa-saññi eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītani-dassanāni pītani-bhāsāni.|| ||

Tāni Abhibhuyya:||
‘jānāmi psāmī’ ti evaṃ saññi hoti.|| ||

Idaṃ chaṭṭhaṃ abhibh’āyatanaṃ.|| ||

Ajjhattaṃ arūpa-saññi eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitakani-dassanāni lohitakani-bhāsāni.|| ||

Seyyathā pi nāma bandhujivakapupphaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohitakani-dassanaṃ lohitakani-bhāsaṃ.|| ||

Seyyathā pi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohitakani-dassanaṃ lohitakani-bhāsaṃ.|| ||

Evam evaṃ ajjhattaṃ arūpa-saññi eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitakani-dassanāni lohitakani-bhāsāni.|| ||

Tāni Abhibhuyya:||
‘jānāmi psāmī’ ti evaṃ saññi hoti.|| ||

Idaṃ sattamaṃ abhibh’āyatanaṃ.|| ||

Ajjhattaṃ arūpa-saññi eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odātani-dassanāni odātani-bhāsāni.|| ||

Seyyathā pi nāma osadhītārakā odātā odāta-vaṇṇā odātani-dassanā odātani-bhāsā.|| ||

Seyyathā pi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ odātaṃ odātavaṇṇaṃ odātani-dassanaṃ odātani-bhāsaṃ.|| ||

Evam evaṃ ajjhattaṃ arūpa-saññi eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāti odātani-dassanāni odātani-bhāsāni.|| ||

Tāni Abhibhuyya:||
‘jānāmi psāmī’ ti evaṃ saññi hoti.|| ||

Idaṃ aṭṭhamaṃ abhibh’āyatanaṃ.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
dasa kasiṇ’āyatanāni bhāventi.|| ||

Paṭhavi-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Āpo-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Tejo-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Vāyo-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Nīla-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Pīta-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Lohita-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Odāta-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Ākāsa-kasiṇameko sañjānāti [15] uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Viññāṇa-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
cattāri jhānāni bhāventi.|| ||

Idh’Udāyi, bhikkhū||
vivicc’eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ1 upasampajja viharati.|| ||

So imam eva kāyaṃ viveka-jena pīti-sukhena||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Seyyathā pi Udāyi,||
dakkho nahāpako vā nahāpakantevāsi vā kaṃsathāle nāhānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sandeyya,||
sā’ssa nahānīyapiṇḍi snehānugatā snehaparetā,||
santara-bāhirā phuṭhā snehena,||
na ca pagagharaṇī.|| ||

Evam eva kho Udāyi,||
bhikkhū imam eva kāyaṃ viveka-jena pīti-sukhena,||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Puna ca paraṃ Udāyi, bhikkhu||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ samādhijena pīti-sukhena,||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.|| ||

Seyyathā pi Udāyi,||
udaka-rahado ubbhidodako,||
tassa n’ev’assa puratthimāya disāya udakass’āya-mukhaṃ,||
na pacchi-māya disāya udakass’āya-mukhaṃ,||
na uttarāya disāya udakass’āya-mukhaṃ,||
na dakkhiṇāya disāya [16] udakass’āya-mukhaṃ,||
devo na ca kālena kālaṃ sammādhāraṃ anuppaveccheyya.|| ||

Atha kho tamhā ca udaka-rahadā sītā vāridhārā ubhijjitvā tam eva udaka-rahadaṃ sītena vārinā,||
abhisandeyya,||
parisandeyya,||
paripūreyya,||
paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa sitena vārinā apphuṭaṃ assa.|| ||

Evam eva kho Udāyi, bhikkhu imam eva kāyaṃ samādhijena pīti-sukhena,||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.|| ||

Puna ca paraṃ Udāyi, bhikkhu,||
pītiyā ca virāgā,||
upekkhako ca viharati,||
sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti,||
yantaṃ ariyā ācikkhanti:|| ||

“Upekkhako satimā sukha vihārī’ ti,|| ||

taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ nippitikena sukhena,||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.|| ||

Seyyathā pi Udāyi,||
uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā app’ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā’nuggatāni antonimuggaposinī,||
tāni yāva c’aggā yāva ca,||
mūlā sītena vārinā,||
ahisannāni,||
parisannāni,||
paripūrāni,||
paripphuṭāni,||
nessa kiñci sabbā-vataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.|| ||

Evam eva kho Udāyi, bhikkhu,||
imam eva kāyaṃ nippītikena sukhena,||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa nippitikena sukhena apphuṭaṃ hoti.|| ||

Puna ca paraṃ Udāyi, bhikkhu,||
sukhassa ca pahānā,||
dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṃ atthaṅ-gamā,||
adukkha-ṃ-asukhaṃ,||
upekkhā,||
sati-pārisuddhiṃ,||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.|| ||

Seyyathā pi Udāyi, puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṃ assa.|| ||

Evam eva kho Udāyi,bhikkhu||
imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa pari- [17] suddhena cetasā pariyodātena apphuṭaṃ hoti.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
evaṃ pajānanti:|| ||

‘Ayaṃ kho me kāyo||
rūpī cātum-mahā-bhūtiko||
mātā-pettika-sambhavo odana-kummās-ūpacayo anicc’ucchādana-parimaddana-bhedana-viddhaṃsanadhammo,||
idañ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhaṃ.|| ||

Seyyathā pi Udāyi maṇi vephariyo subho jātimā aṭṭhaṃso suparikammakato accho vi-p-pasanno sabbākāra-sampanno,||
tatr’assa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā.|| ||

Tam ena cakkhumā puriso hatthe karitvā pacc’avekkheyya:|| ||

‘Ayaṃ kho manī veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vi-p-pasanno sabbākārasampanno,||
tatr’idaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā’ ti.|| ||

Evam eva kho Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā evaṃ jānanti:|| ||

‘Ayaṃ kho me kāyo||
rūpī cātum-mahā-bhūtiko||
mātā-pettika-sambhavo odana-kummās-ūpacayo aniccucchādan-aparimaddana-bhedana-viddhaṃsanadhammo,||
idañ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan’ ti.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yatha paṭipannā me sāvakā||
imamhā kāyā aññaṃ kāyaṃ abhinimminanti rūpiṃ mano-mayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.|| ||

Seyyathā pi Udāyi,||
tassa evam assa:|| ||

‘Puriso muñjamhā isīkaṃ pabbāheyya,||
tassa evañ c’assa:|| ||

Ayaṃ muñjo,||
ayaṃ isīkā,||
añño muñjo,||
aññā īsikā,||
muñjamhā tv’eva īsikā pabbāḷhā’ ti.|| ||

Seyyathā pi vā pan’Udāyi puriso asiṃ kosiyā pabbāheyya.|| ||

Tassa evam assa:|| ||

‘Ayaṃ asi,||
ayaṃ kosi,||
añño asi,||
aññā kosi,||
kosiyā tv’eva asi pabbāḷho’ ti.|| ||

Seyyathā pi [18] vā pan’Udāyi,||
puriso ahiṃ karanḍā uddhareyya,||
tassa evam assa:|| ||

‘Ayaṃ ahi,||
ayaṃ karaṇḍo,||
añño ahi,||
añño karaṇḍo,||
karaṇḍā tv’eva ahi ubbhato’ ti.|| ||

Evam eva kho Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā||
yathā paṭipannā me sāvakā||
imamhā kāyā aññaṃ kāyaṃ abhinimminanti||
rūpiṃ mano-mayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
aneka-vihitaṃ iddhi-vidhaṃ pacc’anubhonti:|| ||

Eko pi hutvā bahudhā honti,||
bahudhā pi hutvā eko honiti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānā gacchanti||
seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaṃ karonti||
seyyathā pi udake,||
udake pi abhejjamāne gacchanti||
seyyathā pi paṭhaviyaṃ,||
ākāse pi palliṅkena kamanti||
seyyathā pi pakkhi sakuṇo,||
ime pi candimasūriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāninā parimasanti parimajjanti,||
yāva Brahma-lokā pi kāyena vasaṃ vattenti.|| ||

Seyyathā pi Udāyi dakkho kumbhakāro vā kumbhakārantevāsi vā supari-kamma-katāya mattikāya yaṃ yad eva bhājanavikatiṃ ākaṅkheyya,||
taṃ tad eva kareyya abhinipphādeyya.|| ||

Seyyathā pi vā pan’Udāyi dakkho dantakāro vā dantakārantevāsi vā suparikammakatasmiṃ dantasmiṃ yaṃ yad eva dantavikatiṃ ākaṅkheyya,||
taṃ tad eva kareyya abhinipphādeyya.

Seyyathā pi vā pan’Udāyi dakkho suvaṇṇakāro vā suvaṇṇakārantevāsi vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yad eva suvaṇṇavikatiṃ ākaṅkheyya taṃ tad eva kareyya abhinippādeyya.|| ||

Evam eva kho Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
aneka-vihitaṃ iddhi-vidhaṃ pacc’anubhonti:|| ||

Eko pi hutvā bahudhā honti,||
bahudhā pi hutvā eko honiti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānā gacchanti||
seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaṃ karonti||
seyyathā pi udake,||
udake pi abhejjamāne gacchanti||
seyyathā pi paṭhaviyaṃ,||
ākāse pi palliṅkena kamanti||
seyyathā pi [19] pakkhi sakuṇo,||
ime pi candimasūriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāninā parimasanti parimajjanti,||
yāva Brahma-lokā pi kāyena vasaṃ vattenti.|| ||

Tatra ca pana me sāvakā bahū abhiññā abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇanti,||
dibbe ca mānuse ca,||
ye dūre santike ca.|| ||

Seyyathā pi Udāyi,||
balavā saṅkhadhamako appakasiren’eva catu-d-disā viññāpeyya.|| ||

Evam eva kho Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā||
yathā paṭipannā me sāvakā||
dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇanti,||
dibbe ca mānuse ca,||
ye dūre santike ca.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānanti|| ||

Sarāgaṃ vā cittaṃ,||
sarāgaṃ cittanti pajānanti;||
vīta-rāgaṃ vā cittaṃ,||
vīta-rāgaṃ cittanti pajānanti;||
sadosaṃ vā cittaṃ,||
sadosaṃ cittanti pajānanti;||
vīta-dosaṃ vā cittaṃ,||
vīta-dosaṃ cittanti pajānanti;||
samohaṃ vā cittaṃ,||
samohaṃ cittanti pajānanti;||
vīta-mohaṃ vā cittaṃ,||
vīta-mohaṃ cittanti pajānanti;||
saṅkhittaṃ vā cittaṃ,||
saṅkhittaṃ cittanti pajānanti;||
vikkhittaṃ vā cittaṃ,||
vikkhittaṃ cittanti pajānanti;||
mahaggataṃ vā cittaṃ,||
mahaggataṃ cittanti pajānanti;||
amahaggataṃ vā cittaṃ,||
amahaggataṃ cittanti pajānanti;||
sa-uttaraṃ vā cittaṃ,||
sa-uttaraṃ cittanti pajānanti;||
anuttaraṃ vā cittaṃ,||
anuttaraṃ cittanti pajānanti;||
samāhitaṃ vā cittaṃ,||
samāhitaṃ cittanti pajānanti;||
asamāhitaṃ vā cittaṃ,||
asamāhitaṃ cittanti pajānanti;||
vimuttaṃ vā cittaṃ,||
vimuttaṃ cittanti pajānanti;||
avimuttaṃ vā cittaṃ,||
avimuttaṃ cittanti pajānanti.|| ||

Seyyathā pi Udāyi,||
itthi vā puriso vā daharo yuvā||
maṇḍanaka-jātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukha-nimittaṃ pacc’avekkhamāno sakaṇikaṃ vā sakaṇikan ti jā- [20] neyya,||
akaṇikaṃ vā akaṇikan ti jāneyya.|| ||

Evam eva kho Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānanti.|| ||

Sarāgaṃ vā cittaṃ,||
sarāgaṃ cittanti pajānanti;||
vīta-rāgaṃ vā cittaṃ,||
vīta-rāgaṃ cittanti pajānanti;||
sadosaṃ vā cittaṃ,||
sadosaṃ cittanti pajānanti;||
vīta-dosaṃ vā cittaṃ,||
vīta-dosaṃ cittanti pajānanti;||
samohaṃ vā cittaṃ,||
samohaṃ cittanti pajānanti;||
vīta-mohaṃ vā cittaṃ,||
vīta-mohaṃ cittanti pajānanti;||
saṅkhittaṃ vā cittaṃ,||
saṅkhittaṃ cittanti pajānanti;||
vikkhittaṃ vā cittaṃ,||
vikkhittaṃ cittanti pajānanti;||
mahaggataṃ vā cittaṃ,||
mahaggataṃ cittanti pajānanti;||
amahaggataṃ vā cittaṃ,||
amahaggataṃ cittanti pajānanti;||
sa-uttaraṃ vā cittaṃ,||
sa-uttaraṃ cittanti pajānanti;||
anuttaraṃ vā cittaṃ,||
anuttaraṃ cittanti pajānanti;||
samāhitaṃ vā cittaṃ,||
samāhitaṃ cittanti pajānanti;||
asamāhitaṃ vā cittaṃ,||
asamāhitaṃ cittanti pajānanti;||
vimuttaṃ vā cittaṃ,||
vimuttaṃ cittanti pajānanti;||
avimuttaṃ vā cittaṃ,||
avimuttaṃ cittanti pajānanti.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Puna ca paraṃ Udāyi,||
akkhatā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā aneka-vihitaṃ pubbe-nivāsaṃ anussaranti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsatim pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi-jāti sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
‘amutr’āsiṃ evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatra p’āsiṃ,||
evaṃ-nāmo,||
evaṃ gotto,||
evaṃ vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Seyyathā pi, Udāyi,||
puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya,||
tamhā pi gāmā aññaṃ gāmaṃ gaccheyya,||
so tamhā gāmā sakaṃ yeva gāmaṃ paccāgaccheyya,||
tassa evam assa:|| ||

‘Ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agañchiṃ,||
tatra evaṃ aṭṭhāsiṃ,||
evaṃ nisīdiṃ,||
evaṃ abhāsiṃ,||
evaṃ tuṇhī ahosiṃ,||
tamhā pi gāmā amuṃ gāmaṃ agañchiṃ.|| ||

Tatrā pi evaṃ aṭṭhā [21] siṃ,||
evaṃ nisīdiṃ,||
evaṃ abhāsiṃ,||
evaṃ tuṇhī ahosiṃ.|| ||

So’mhi tamhā gāmā sakaṃ yeva gāmaṃ paccāgato’ ti.|| ||

Evam eva kho Udāyi bhikkhu aneka-vihitaṃ pubbe-nivāsaṃ anussarati||
seyyath’īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsatim pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi-jāti sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
‘amutr’āsiṃ evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatra p’āsiṃ,||
evaṃ-nāmo,||
evaṃ gotto,||
evaṃ vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh’ūpapanno’ ti.|| ||

Evam eva kho Udāyi,||
akkhatā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā aneka-vihitaṃ pubbe-nivāsaṃ anussaranti.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.

 

§

 

Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathāpaṭinnā me sāvakā||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passanti cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti.|| ||

“Ime vata bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapannā” ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne,||
hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate||
yathā-kamm’ūpage satte pajānāti.|| ||

Seyyathā p’assu Udāyi dve agārā sadvārā,||
tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisante pi||
ni-k-khamante pi||
anusaṅcarante pi||
anuvicarante pi,||
evam eva kho, bhikkhave, bhikkhu||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate||
yathā-kamm’ūpage satte pajānāti:-|| ||

“Ime vata bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ upapannā” ti.|| ||

Eva meva kho Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭinnā me sāvakā||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passanti cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm’ūpage satte pajānāti.|| ||

Tatra ca pana me sāvakā bahu abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

[22] Puna ca paraṃ Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā,||
yathā paṭipannā me sāvakā||
āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Seyyathā pi Udāyi,||
pabbatasaṅkhepe udaka-rahado accho vi-p-pasanno anāvilo,||
tattha cakkhumā puriso tīre ṭhito passeyya sippi-sambukā pi sakkhara-kaṭhalam pi macchagumbam pi carantam pi tiṭṭhantam pi.|| ||

Tassa evam assa:|| ||

‘Ayaṃ kho udaka-rahado accho vi-p-pasanno anāvilo||
tatr’ime sippi-sambukā pi sakkhara-kaṭhalā pi macchagumbā pi caranti pi tiṭṭhanti pī’ ti.|| ||

Evam eva kho Udāyi,||
akkhātā mayā sāvakānaṃ paṭipadā||
yathā paṭipannā me sāvakā||
āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||

 

§

 

Ayaṃ kho Udāyi,||
pañcamo dhammo,||
yena mamaṃ sāvakā sakkaronti||
garu-karonti||
mānenti||
pūjenti||
sakkatvā garukatvā upanissāya viharanti.|| ||

Ime kho Udāyi,||
pañca dhammā,||
yehi mamaṃ sāvakā sakkaronti||
garu-karonti||
mānenti||
pūjenti||
sakkatvā garukatvā upanissāya viharantī” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano Sakuludāyi paribbājako Bhagavato bhāsitaṃ abhinandi ti.|| ||

Mahā Sakuludāyi Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 420