Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 8

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[40]

[1][chlm][pts][ntbb][nypo][olds][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Mahā Cundo||
sāyaṇha-samayaṃ paṭisallānā||
vuṭṭhito yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Mahā Cundo Bhagavantaṃ etad avoca:|| ||

[2] “Yā imā bhante aneka-vihitā diṭṭhiyo loke uppajjanti||
atta-vāda-paṭi-saṃyuttā vā||
loka-vāda-paṭi-saṃyuttā vā,||
ādim-eva nu kho bhante||
bhikkhuno manasi-karoto||
evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti,||
evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hotī” ti?|| ||

[3] Yā imā Cunda aneka-vihitā diṭṭhiyo loke uppajjanti
atta-vāda-paṭi-saṃyuttā vā||
loka-vāda-paṭi-saṃyuttā vā,||
yattha c’etā diṭṭhiyo uppajjanti,||
yattha c’etā anusenti,||
yattha c’etā samud’ācaranti,||
taṃ ‘n’etaṃ mama’,||
‘n’eso’ham asmi’,||
‘na me’so attā’ ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato
evam etāsaṃ diṭṭhīnaṃ pahānaṃ hoti,||
evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.|| ||

[4] Ṭhānaṃ kho pan’etaṃ Cunda vijjati -||
yaṃ idh’ekacco bhikkhu||
vivicc’eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

‘Sallekhena viharāmī’ ti.|| ||

Na kho pan’ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Diṭṭha-dhamma-sukha-vihārā||
[41] ete ariyassa vinaye vuccanti.|| ||

[5] Ṭhānaṃ kho pan’etaṃ Cunda vijjati -||
yaṃ idh’ekacco bhikkhu||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

‘Sallekhena viharāmī’ ti.|| ||

Na kho pan’ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Diṭṭha-dhamma-sukha-vihārā||
ete ariyassa vinaye vuccanti.|| ||

[6] Ṭhānaṃ kho pan’etaṃ Cunda vijjati -||
yaṃ idh’ekacco bhikkhu||
pītiyā ca virāgā||
upekkhako ca vihareyya||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeyya||
yan taṃ ariyā āci-k-khanti:||
‘Upekkhako satimā sukha-vihārī’ ti||
tatiyaṃ-jhānaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

‘Sallekhena viharāmī’ ti.|| ||

Na kho pan’ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Diṭṭha-dhamma-sukha-vihārā ete ariyassa vinaye vuccanti.|| ||

[7] Ṭhānaṃ kho pan’etaṃ Cunda vijjati -||
yaṃ idh’ekacco bhikkhu||

Puna ca paraṃ bhikkhave bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb’eva somanassa-domanassānaṃ attha-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

‘Sallekhena viharāmī’ ti.|| ||

Na kho pan’ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Diṭṭha-dhamma-sukha-vihārā ete ariyassa vinaye vuccanti.|| ||

[8] Ṭhānaṃ kho pan’etaṃ Cunda vijjati -||
yaṃ idh’ekacco bhikkhu||
sabbaso rūpa-saññānaṃ samati-k-kamma||
paṭigha-saññānaṃ attha-gamā||
nānatta-saññānaṃ amanasikārā||
‘Ananto ākāso’ ti||
Ākāsanañ-c’āyatanaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

‘Sallekhena viharāmī’ ti.|| ||

Na kho pan’ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Santā ete vihārā ariyassa vinaye vuccanti.|| ||

[9] Ṭhānaṃ kho pan’etaṃ Cunda vijjati -||
yaṃ idh’ekacco bhikkhu||
sabbaso Ākāsanañ-c’āyatanaṃ samati-k-kamma||
‘Anantaṃ viññāṇan’ ti||
Viññāṇañ-c’āyatanaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

‘Sallekhena viharāmī’ ti.|| ||

Na kho pan’ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Santā ete vihārā ariyassa vinaye vuccanti.|| ||

[10] Ṭhānaṃ kho pan’etaṃ Cunda vijjati – yaṃ idh’ekacco bhikkhu sabbaso Viññāṇañ-c’āyatanaṃ samati-k-kamma||
‘N’atthi kiñcī’ ti||
Ākiñcaññ’āyatanaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

‘Sallekhena viharāmī’ ti.|| ||

Na kho pan’ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Santā ete vihārā ariyassa vinaye vuccanti.|| ||

[11] Ṭhānaṃ kho pan’etaṃ Cunda vijjati -||
yaṃ idh’ekacco bhikkhu||
sabbaso Ākiñcaññ’āyatanaṃ samati-k-kamma N’eva-saññā-nā-saññ’āyatanaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

‘Sallekhena viharāmī’ ti.|| ||

[42] Na kho pan’ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Santā ete vihārā ariyassa vinaye vuccanti.|| ||

 

§

 

[12] Sallekha-Pariyāyo

Idha kho pana vo Cunda sallekho karaṇīyo:|| ||

[1] ‘Pare vihiṃsakā bhavissanti,||
mayam-ettha avihiṃsakā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[2] ‘Pare pāṇ-ā-tipātī bhavissanti,||
mayam-ettha pāṇ-ā-tipātā paṭiviratā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[3] ‘Pare adinn’ādāyī bhavissanti,||
mayam-ettha adinn’ādānā paṭiviratā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[4] ‘Pare abrahma-cārī bhavissanti,||
mayam-ettha brahma-cārī bhavissāmā’ ti sallekho karaṇīyo.|| ||

[5] ‘Pare musā-vādī bhavissanti,||
mayam-ettha musā-vādā paṭiviratā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[6] ‘Pare pisuṇa-vācā bhavissanti,||
mayam-ettha pisuṇā vācā paṭiviratā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[7] ‘Pare pharusā-vācā bhavissanti,||
mayam-ettha pharusā-vācā paṭiviratā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[8] ‘Pare sampha-p-palāpī bhavissanti,||
mayam-ettha sampha-p-palāpā paṭiviratā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[9] ‘Pare abhijjhālu bhavissanti,||
mayam-ettha anabhijjhālū bhavissāmā’ ti sallekho karaṇīyo.|| ||

[10] ‘Pare vyāpanna-cittā bhavissanti,||
mayam-ettha avyāpanna-cittā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[11] ‘Pare micchā-diṭṭhī bhavissanti,||
mayam-ettha sammā-diṭṭhi bhavissāmā’ ti sallekho karaṇīyo|| ||

[12] ‘Pare micchā-saṅkappā bhavissanti,||
mayam-ettha sammā-saṅkappā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[13] ‘Pare micchā-vācā bhavissanti,||
mayam-ettha sammā-vācā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[14] ‘Pare micchā-kammantā bhavissanti,||
mayam-ettha sammā-kammantā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[15] ‘Pare micchā ājīvā bhavissanti,||
mayam-ettha sammā ājīvā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[16] ‘Pare micchā-vāyāmā bhavissanti,||
mayam-ettha sammā-vāyāmā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[17] ‘Pare micchā-satī bhavissanti,||
mayam-ettha sammā-satī bhavissāmā’ ti sallekho karaṇīyo.|| ||

[18] ‘Pare micchā-samādhī bhavissanti,||
mayam-ettha sammā-samādhī bhavissāmā’ ti sallekho karaṇīyo.|| ||

[19] ‘Pare micchā-ñāṇī bhavissanti,||
mayam-ettha sammā-ñāṇī bhavissāmā’ ti sallekho karaṇīyo.|| ||

[20] ‘Pare micchā-vimuttī bhavissanti,||
mayam-ettha sammā-vimuttī bhavissāmā’ ti sallekho karaṇīyo.|| ||

[21] ‘Pare thīna-middha-pariyuṭṭhitā bhavissanti,||
mayam-ettha vigata-thīna-middhā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[22] ‘Pare uddhatā bhavissanti,||
mayam-ettha anuddhatā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[23] ‘Pare vecikicchī bhavissanti,||
mayam-ettha tiṇṇa-vicikicchā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[24] ‘Pare kodhanā bhavissanti,||
mayam-ettha akkodhanā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[25] ‘Pare upanāhī bhavissanti,||
mayam-ettha anupanāhī bhavissāmā’ ti [43] sallekho karaṇīyo.|| ||

[26] ‘Pare makkhī bhavissanti,||
mayam-ettha amakkhī bhavissāmā’ ti sallekho karaṇīyo.|| ||

[27] ‘Pare palāsī bhavissanti,||
mayam-ettha apalāsī bhavissāmā’ ti sallekho karaṇīyo.|| ||

[28] ‘Pare issukī bhavissanti,||
mayam-ettha anissukī bhavissāmā’ ti sallekho karaṇīyo.|| ||

[29] ‘Pare maccharī bhavissanti,||
mayam-ettha amaccharī bhavissāmā’ ti sallekho karaṇīyo.|| ||

[30] ‘Pare saṭhā bhavissanti,||
mayam-ettha asaṭhā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[31] ‘Pare māyāvī bhavissanti,||
mayam-ettha amāyāvī bhavissāmā’ ti sallekho karaṇīyo.|| ||

[32] ‘Pare thaddhā bhavissanti,||
mayam-ettha atthaddhā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[33] ‘Pare ati-mānī bhavissanti,||
mayam-ettha anati-mānī bhavissāmā’ ti sallekho karaṇīyo.|| ||

[34] ‘Pare dubbacā bhavissanti,||
mayam-ettha subbacā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[35] ‘Pare pāpa-mittā bhavissanti,||
mayam-ettha kalyāṇa-mittā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[36] ‘Pare pamattā bhavissanti,||
mayam-ettha appamattā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[37] ‘Pare assaddhā bhavissanti||
mayam-ettha saddhā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[38] ‘Pare ahirikā bhavissanti,||
mayam-ettha hirimanā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[39] ‘Pare an-ottāpī bhavissanti,||
mayam-ettha ottāpī bhavissāmā’ ti sallekho karaṇīyo.|| ||

[40] ‘Pare appassutā bhavissanti,||
mayam-ettha bahu-s-sutā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[41] ‘Pare kusītā bhavissanti,||
mayam-ettha āraddha-viriyā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[42] ‘Pare muṭṭhassatī bhavissanti,||
mayam-ettha upatthikasatī bhavissāmā’ ti sallekho karaṇīyo.|| ||

[43] ‘Pare duppaññā bhavissanti,||
mayam-ettha paññā-sampannā bhavissāmā’ ti sallekho karaṇīyo.|| ||

[44] ‘Pare sandiṭṭhi-parāmāsī ādhānagāhī du-p-paṭi-nissaggī bhavissanti,||
mayam-ettha asandiṭṭhi-parāmāsī anādhānagāhī suppaṭi-nissaggī bhavissāmā’ ti sallekho karaṇīyo. || ||

 

§

 

[13] Citt’Uppāda-Pariyāyo:

Citt’uppādam pi kho ahaṃ Cunda kusalesu dhammesu bahukāraṃ vadāmi.|| ||

Ko pana vādo kāyena vācāya anuvidhīyanāsu.|| ||

Tasmātiha Cunda:|| ||

[1] ‘Pare vihiṃsakā bhavissanti,||
mayam-ettha avihiṃsakā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[2] ‘Pare pāṇ-ā-tipātī bhavissanti,||
mayam-ettha pāṇ-ā-tipātā paṭiviratā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ|| ||

[3] ‘Pare adinn’ādāyī bhavissanti,||
mayam-ettha adinn’ādānā paṭiviratā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ|| ||

[4] ‘Pare abrahma-cārī bhavissanti,||
mayam-ettha brahma-cārī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ|| ||

[5] ‘Pare musā-vādī bhavissanti,||
mayam-ettha musā-vādā paṭiviratā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ|| ||

[6] ‘Pare pisuṇā-vācā bhavissanti,||
mayam-ettha pisuṇā-vācā paṭiviratā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ|| ||

[7] ‘Pare pharusā-vācā1 bhavissanti,||
mayam-ettha pharusā-vācā paṭiviratā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ|| ||

[8] ‘Pare sampha-p-palāpī bhavissanti,||
mayam-ettha sampha-p-palāpā paṭiviratā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ|| ||

[9] ‘Pare abhijjhālū bhavissanti,||
mayam-ettha anabhijjhālū bhavissāmā’ ti||
cittaṃ uppādetabbaṃ|| ||

[10] ‘Pare vyāpanna-cittā bhavissanti,||
mayam-ettha avyāpanna-cittā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[11] ‘Pare micchā-diṭṭhī bhavissanti,||
mayam-ettha sammā-diṭṭhi5 bhavissāmā’ ti||
cittaṃ uppādetabbaṃ|| ||

[12] ‘Pare micchā-saṅkappā bhavissanti,||
mayam-ettha sammā-saṅkappā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[13] ‘Pare micchā-vācā bhavissanti,||
mayam-ettha sammā-vācā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[14] ‘Pare micchā-kammantā bhavissanti,||
mayam-ettha sammā-kammantā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[15] ‘Pare micchā ājīvā bhavissanti,||
mayam-ettha sammā ājīvā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[16] ‘Pare micchā-vāyāmā bhavissanti,||
mayam-ettha sammā-vāyāmā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[17] ‘Pare micchā-satī bhavissanti,||
mayam-ettha sammā-satī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[18] ‘Pare micchā-samādhī bhavissanti,||
mayam-ettha sammā-samādhī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[19] ‘Pare micchā-ñāṇī bhavissanti,||
mayam-ettha sammā-ñāṇī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[20] ‘Pare micchā-vimuttī bhavissanti,||
mayam-ettha sammā-vimuttī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[21] ‘Pare thīna-middha-pariyuṭṭhitā bhavissanti,||
mayam-ettha vigata-thīna-middhā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[22] ‘Pare uddhatā bhavissanti,||
mayam-ettha anuddhatā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[23] ‘Pare vecikicchī bhavissanti,||
mayam-ettha tiṇṇa-vicikicchā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[24] ‘Pare kodhanā bhavissanti,||
mayam-ettha akkodhanā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[25] ‘Pare upanāhī bhavissanti,||
mayam-ettha anupanāhī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[26] ‘Pare makkhī bhavissanti,||
mayam-ettha amakkhī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[27] ‘Pare palāsī bhavissanti,||
mayam-ettha apalāsī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[28] ‘Pare issukī bhavissanti,||
mayam-ettha anissukī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[29] ‘Pare maccharī bhavissanti,||
mayam-ettha amaccharī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[30] ‘Pare saṭhā bhavissanti,||
mayam-ettha asaṭhā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[31] ‘Pare māyāvī bhavissanti,||
mayam-ettha amāyāvī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[32] ‘Pare thaddhā bhavissanti,||
mayam-ettha atthaddhā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[33] ‘Pare ati-mānī bhavissanti,||
mayam-ettha anati-mānī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[34] ‘Pare dubbacā bhavissanti,||
mayam-ettha subbacā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[35] ‘Pare pāpa-mittā bhavissanti,||
mayam-ettha kalyāṇa-mittā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[36] ‘Pare pamattā bhavissanti,||
mayam-ettha appamattā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[37] ‘Pare assaddhā bhavissanti,||
mayam-ettha saddhā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[38] ‘Pare ahirikā bhavissanti,||
mayam-ettha hirimanā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[39] ‘Pare an-ottāpī bhavissanti,||
mayam-ettha ottāpī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[40] ‘Pare appassutā bhavissanti,||
mayam-ettha bahu-s-sutā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[41] ‘Pare kusītā bhavissanti,||
mayam-ettha āraddha-viriyā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[42] ‘Pare muṭṭhassatī bhavissanti,||
mayam-ettha upatthikasatī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[43] ‘Pare duppaññā bhavissanti,||
mayam-ettha paññā-sampannā bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

[44] ‘Pare sandiṭṭhi-parāmāsī ādhānagāhī duppaṭi-nissaggī bhavissanti,||
mayam-ettha asandiṭṭhi-parāmāsī anādhānagāhī suppaṭi-nissaggī bhavissāmā’ ti||
cittaṃ uppādetabbaṃ.|| ||

 

§

 

[14] Parikkamana-Pariyāyo:

Seyyathā pi Cunda visamo Maggo,||
tassā’ssa añño samo Maggo parikkamanāya,||
seyyathā pi pana Cunda visamaṃ titthaṃ,||
tassā’ssa aññaṃ samaṃ titthaṃ parikkamanāya.|| ||

[44] Evam eva kho Cunda:|| ||

[1] Vihiṃsakassa purisa-puggalassa||
avihiṃsā hoti parikkamanāya|| ||

[2] Pāṇ-ā-tipātissa purisa-puggalassa||
pāṇ-ā-tipātā veramaṇī hoti parikkamanāya.|| ||

[3] Adinn’ādāyissa purisa-puggalassa||
adinn’ādānā veramaṇī hoti parikkamanāya.|| ||

[4] Abrahma-cārissa purisa-puggalassa||
abrahma-cariyā veramaṇī hoti parikkamanāya.|| ||

[5] Musā-vādissa purisa-puggalassa||
musā-vādā veramaṇī hoti parikkamanāya.|| ||

[6] Pisuṇa-vācassa purisa-puggalassa||
pisuṇāya vācāya veramaṇī hoti parikkamanāya.|| ||

[7] Pharusa-vācassa purisa-puggalassa||
pharusāya vācāya veramaṇī hoti parikkamanāya.|| ||

[8] Samphappalāpissa purisa-puggalassa||
sampha-p-palāpā veramaṇī hoti parikkamanāya.|| ||

[9] Abhijjhālussa purisa-puggalassa||
anabhijjhā hoti parikkamanāya.|| ||

[10] Byāpanna-cittassa purisa-puggalassa||
avyāpādo hoti parikkamanāya.|| ||

[11] Micchā-diṭṭhissa purisa-puggalassa||
sammā-diṭṭhi hoti parikkamanāya.|| ||

[12] Micchā-saṅkappassa purisa-puggalassa||
sammā-saṅkappo hoti parikkamanāya.|| ||

[13] Micchā-vācassa purisa-puggalassa||
sammā-vācā hoti parikkamanāya.|| ||

[14] Micchā-kammantassa purisa-puggalassa||
sammā-kammanto hoti parikkamanāya.|| ||

[15] Micchā ājīvassa purisa-puggalassa||
sammā-ājīvo hoti parikkamanāya.|| ||

[16] Micchā-vāyāmassa purisa-puggalassa||
sammā-vāyāmo hoti parikkamanāya.|| ||

[17] Micchā satissa purisa-puggalassa||
sammā-sati hoti parikkamanāya.|| ||

[18] Micchā-samādhissa purisa-puggalassa||
sammā-samādhi hoti parikkamanāya.|| ||

[19] Micchā-ñāṇissa purisa-puggalassa||
sammā-ñāṇaṃ hoti parikkamanāya.|| ||

[20] Micchā-vimuttissa purisa-puggalassa||
sammā-vimutti hoti parikkamanāya.|| ||

[21] Thīna-middha-pariyuṭṭhitassa purisa-puggalassa||
vigata-thīna-middhatā hoti parikkamanāya.|| ||

[22] Uddhatassa purisa-puggalassa||
anuddhaccaṃ hoti parikkamanāya.|| ||

[23] Vecikicchi’ssa purisa-puggalassa||
tiṇṇa-vici-kicchatā hoti parikkamanāya.|| ||

[24] Kodhanassa purisa-puggalassa||
akkodho hoti parikkamanāya.|| ||

[25] Upanāhi’ssa purisa-puggalassa||
anupanāho hoti parikkamanāya.|| ||

[26] Makkhi’ssa purisa-puggalassa||
amakkho hoti parikkamanāya.|| ||

[27] Pa’āsissa purisa-puggalassa||
apaḷāso hoti parikkamanāya.|| ||

[28] Issukissa purisa-puggalassa||
anissā2 hoti parikkamanāya.|| ||

[29] Maccharissa purisa-puggalassa||
amacchariyaṃ hoti parikkamanāya.|| ||

[30] Saṭhassa purisa-puggalassa||
asāṭheyyaṃ hoti parikkamanāya.|| ||

[31] Māyāvissa purisa-puggalassa||
amāyā hoti parikkamanāya.|| ||

[32] Thaddhassa purisa-puggalassa||
attha-d-dhiyaṃ hoti parikkamanāya.|| ||

[33] Atimānissa purisa-puggalassa||
anati-māno hoti parikkamanāya.|| ||

[34] Dubbacassa purisa-puggalassa||
sovacassatā hoti parikkamanāya.|| ||

[35] Pāpa-mittassa purisa-puggalassa||
kalyāṇa-mittatā hoti parikkamanāya.|| ||

[36] Pamattassa purisa-puggalassa||
appamādo hoti parikkamanāya.|| ||

[37] A-s-saddhassa purisa-puggalassa||
saddhā hoti parikkamanāya.|| ||

[38] Ahirikassa purisa-puggalassa||
hiri hoti parikkamanāya.|| ||

[39] An-ottāpissa purisa-puggalassa||
ottappaṃ hoti parikkamanāya.|| ||

[40] Appa-s-sutassa purisa-puggalassa||
bāhu-saccaṃ hoti parikkamanāya.|| ||

[41] Kusītassa purisa-puggalassa||
viriy’ārambho hoti parikkamanāya.|| ||

[42] Muṭṭha-s-satissa purisa-puggalassa||
upatthika-satitā hoti parikkamanāya.|| ||

[43] Duppaññassa purisa-puggalassa||
paññā-sampadā hoti parikkamanāya.|| ||

[44] Sandiṭṭhi-parāmā siādhānagāhi duppaṭi-nissaggissa purisa-puggalassa||
asandiṭṭhi-parāmā sianādhānagāhi suppaṭi-nissaggitā hoti parikkamanāya.|| ||

 

§

 

[15] Upari-bhāva-Pariyāyo:

Seyyathā pi Cunda ye keci akusalā dhammā||
sabbe te adho-bhāvaṃ gamanīyā||
yo keci kusalā dhammā||
sabbe te upari-bhāvaṃ gamanīyā.|| ||

Evam eva kho Cunda:|| ||

[1] Vihiṃsakassa purisa-puggalassa||
avihiṃsā hoti upari-bhāvāya.|| ||

[2] Pāṇ-ā-tipātissa purisa-puggalassa||
pāṇ-ā-tipātā veramaṇī hoti upari-bhāvāya.|| ||

[3] Adinn’ādāyissa purisa-puggalassa||
adinn’ādānā veramaṇī hoti upari-bhāvāya.|| ||

[4] Abrahma-cārissa purisa-puggalassa||
abrahma-cariyā veramaṇī hoti upari-bhāvāya.|| ||

[5] Musā-vādissa purisa-puggalassa||
musā-vādā veramaṇī hoti upari-bhāvāya.|| ||

[6] Pisuṇa-vācassa purisa-puggalassa||
pisuṇāya vācāya veramaṇī hoti upari-bhāvāya.|| ||

[7] Pharusa-vācassa purisa-puggalassa||
pharusāya vācāya veramaṇī hoti upari-bhāvāya.|| ||

[8] Samphappalāpissa purisa-puggalassa||
sampha-p-palāpā veramaṇī hoti upari-bhāvāya.|| ||

[9] Abhijjhālussa purisa-puggalassa||
anabhijjhā hoti upari-bhāvāya.|| ||

[10] Byāpanna-cittassa purisa-puggalassa||
avyāpādo hoti upari-bhāvāya.|| ||

[11] Micchā-diṭṭhissa purisa-puggalassa||
sammā-diṭṭhi hoti upari-bhāvāya.|| ||

[12] Micchā-saṅkappassa purisa-puggalassa||
sammā-saṅkappo hoti upari-bhāvāya.|| ||

[13] Micchā-vācassa purisa-puggalassa||
sammā-vācā hoti upari-bhāvāya.|| ||

[14] Micchā-kammantassa purisa-puggalassa||
sammā-kammanto hoti upari-bhāvāya.|| ||

[15] Micchā ājīvassa purisa-puggalassa||
sammā ājīvo hoti upari-bhāvāya.|| ||

[16] Micchā-vāyāmassa purisa-puggalassa||
sammā-vāyāmo hoti upari-bhāvāya.|| ||

[17] Micchā satissa purisa-puggalassa||
sammā-sati hoti upari-bhāvāya.|| ||

[18] Micchā-samādhissa purisa-puggalassa||
sammā-samādhi hoti upari-bhāvāya.|| ||

[19] Micchā-ñāṇissa purisa-puggalassa||
sammā-ñāṇaṃ hoti upari-bhāvāya.|| ||

[20] Micchā-vimuttissa purisa-puggalassa||
sammā-vimutti hoti upari-bhāvāya.|| ||

[21] Thīna-middha-pariyuṭṭhitassa purisa-puggalassa||
vigata-thīna-middhatā hoti upari-bhāvāya.|| ||

[22] Uddhatassa purisa-puggalassa||
anuddhaccaṃ hoti upari-bhāvāya.|| ||

[23] Vecikicchi’ssa1 purisa-puggalassa||
tiṇṇa-vici-kicchatā hoti upari-bhāvāya.|| ||

[24] Kodhanassa purisa-puggalassa||
akkodho hoti upari-bhāvāya.|| ||

[25] Upanāhi’ssa purisa-puggalassa||
anupanāho hoti upari-bhāvāya.|| ||

[26] Makkhi’ssa purisa-puggalassa||
amakkho hoti upari-bhāvāya.|| ||

[27] Pa’āsissa purisa-puggalassa||
apaḷāso hoti upari-bhāvāya.|| ||

[28] Issukissa purisa-puggalassa||
anissā hoti upari-bhāvāya.|| ||

[29] Maccharissa purisa-puggalassa||
amacchariyaṃ hoti upari-bhāvāya.|| ||

[30] Saṭhassa purisa-puggalassa||
asāṭheyyaṃ hoti upari-bhāvāya.|| ||

[31] Māyāvissa purisa-puggalassa||
amāyā hoti upari-bhāvāya.|| ||

[32] Thaddhassa purisa-puggalassa||
attha-d-dhiyaṃ hoti upari-bhāvāya.|| ||

[33] Atimānissa purisa-puggalassa||
anati-māno hoti upari-bhāvāya.|| ||

[34] Dubbacassa purisa-puggalassa||
sovacassatā hoti upari-bhāvāya.|| ||

[35] Pāpa-mittassa purisa-puggalassa||
kalyāṇa-mittatā hoti upari-bhāvāya.|| ||

[36] Pamattassa purisa-puggalassa||
appamādo hoti upari-bhāvāya.|| ||

[37] A-s-saddhassa purisa-puggalassa||
saddhā hoti upari-bhāvāya.|| ||

[38] Ahirikassa purisa-puggalassa||
hiri hoti upari-bhāvāya.|| ||

[39] An-ottāpissa purisa-puggalassa||
ottappaṃ hoti upari-bhāvāya.|| ||

[40] Appa-s-sutassa purisa-puggalassa||
bāhu-saccaṃ hoti upari-bhāvāya.|| ||

[41] Kusītassa purisa-puggalassa||
viriy’ārambho hoti upari-bhāvāya.|| ||

[42] Muṭṭha-s-satissa purisa-puggalassa||
upatthika-satitā hoti upari-bhāvāya.|| ||

[43] Duppaññassa purisa-puggalassa||
paññā-sampadā hoti upari-bhāvāya.|| ||

[44] Sandiṭṭhi-parāmāsi ādhānagāhi duppaṭi-nissaggissa [45] purisa-puggalassa||
asandiṭṭhi-parāmāsī anādhānagāhī suppaṭi-nissaggitā hoti upari-bhāvāya.|| ||

 

§

 

[16] Parinibbāna-Pariyāyo:

[1] So vata Cunda,||
‘Attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatī’ ti||
n’etaṃ ṭhānaṃ vijjati.|| ||

[2] So vata Cunda,||
‘Attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissatī’ ti||
ṭhāname taṃ vijjati.|| ||

[3] So vata Cunda,||
‘Attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti n’etaṃ ṭhānaṃ vijjati.|| ||

[4] So vata Cunda,||
‘Attanā danto vinīto parinibbuto paraṃ damessati vinessati parinibbāpessatī’ ti||
ṭhāname taṃ vijjati.|| ||

Evam eva kho Cunda:|| ||

[1] Vihiṃsakassa purisa-puggalassa||
avihiṃsā hoti pariNibbānāya.|| ||

[2] Pāṇ-ā-tipātissa purisa-puggalassa||
pāṇ-ā-tipātā veramaṇī hoti pariNibbānāya.|| ||

[3] Adinn’ādāyissa purisa-puggalassa||
adinn’ādānā veramaṇī hoti pariNibbānāya.|| ||

[4] Abrahma-cārissa purisa-puggalassa||
abrahma-cariyā veramaṇī hoti pariNibbānāya.|| ||

[5] Musā-vādissa purisa-puggalassa||
musā-vādā veramaṇī hoti pariNibbānāya.|| ||

[6] Pisuṇa-vācassa purisa-puggalassa||
pisuṇāya vācāya veramaṇī hoti pariNibbānāya.|| ||

[7] Pharusa-vācassa purisa-puggalassa||
pharusāya vācāya veramaṇī hoti pariNibbānāya.|| ||

[8] Samphappalāpissa purisa-puggalassa||
sampha-p-palāpā veramaṇī hoti pariNibbānāya.|| ||

[9] Abhijjhālussa purisa-puggalassa||
anabhijjhā hoti pariNibbānāya.|| ||

[10] Byāpanna-cittassa purisa-puggalassa||
avyāpādo hoti pariNibbānāya.|| ||

[11] Micchā-diṭṭhissa purisa-puggalassa||
sammā-diṭṭhi hoti pariNibbānāya.|| ||

[12] Micchā-saṅkappassa purisa-puggalassa||
sammā-saṅkappo hoti pariNibbānāya.|| ||

[13] Micchā-vācassa purisa-puggalassa||
sammā-vācā hoti pariNibbānāya.|| ||

[14] Micchā-kammantassa purisa-puggalassa||
sammā-kammanto hoti pariNibbānāya.|| ||

[15] Micchā ājīvassa purisa-puggalassa||
sammā ājīvo hoti pariNibbānāya.|| ||

[16] Micchā-vāyāmassa purisa-puggalassa||
sammā-vāyāmo hoti pariNibbānāya.|| ||

[17] Micchā satissa purisa-puggalassa||
sammā-sati hoti pariNibbānāya.|| ||

[18] Micchā-samādhissa purisa-puggalassa||
sammā-samādhi hoti pariNibbānāya.|| ||

[19] Micchā-ñāṇissa purisa-puggalassa||
sammā-ñāṇaṃ hoti pariNibbānāya.|| ||

[20] Micchā-vimuttissa purisa-puggalassa||
sammā-vimutti hoti pariNibbānāya.|| ||

[21] Thīna-middhapariyuṭṭhitassa purisa-puggalassa||
vigata-thīna-middhatā hoti pariNibbānāya.|| ||

[22] Uddhatassa purisa-puggalassa||
anuddhaccaṃ hoti pariNibbānāya.|| ||

[23] Vecikicchi’ssa1 purisa-puggalassa||
tiṇṇa-vici-kicchatā hoti pariNibbānāya.|| ||

[24] Kodhanassa purisa-puggalassa||
akkodho hoti pariNibbānāya.|| ||

[25] Upanāhi’ssa purisa-puggalassa||
anupanāho hoti pariNibbānāya.|| ||

[26] Makkhi’ssa purisa-puggalassa||
amakkho hoti pariNibbānāya.|| ||

[27] Pa’āsissa purisa-puggalassa||
apaḷāso hoti pariNibbānāya.|| ||

[28] Issukissa purisa-puggalassa||
anissā2 hoti pariNibbānāya.|| ||

[29] Maccharissa purisa-puggalassa||
amacchariyaṃ hoti pariNibbānāya.|| ||

[30] Saṭhassa purisa-puggalassa||
asāṭheyyaṃ hoti pariNibbānāya.|| ||

[31] Māyāvissa purisa-puggalassa||
amāyā hoti pariNibbānāya.|| ||

[32] Thaddhassa purisa-puggalassa||
attha-d-dhiyaṃ hoti pariNibbānāya.|| ||

[33] Atimānissa purisa-puggalassa||
anati-māno hoti pariNibbānāya.|| ||

[34] Dubbacassa purisa-puggalassa||
sovacassatā hoti pariNibbānāya.|| ||

[35] Pāpa-mittassa purisa-puggalassa||
kalyāṇa-mittatā hoti pariNibbānāya.|| ||

[36] Pamattassa purisa-puggalassa||
appamādo hoti pariNibbānāya.|| ||

[37] A-s-saddhassa purisa-puggalassa||
saddhā hoti pariNibbānāya.|| ||

[38] Ahirikassa purisa-puggalassa||
hiri hoti pariNibbānāya.|| ||

[39] An-ottāpissa purisa-puggalassa||
ottappaṃ hoti pariNibbānāya.|| ||

[40] Appa-s-sutassa purisa-puggalassa||
bāhu-saccaṃ hoti pariNibbānāya.|| ||

[41] Kusītassa purisa-puggalassa||
viriy’ārambho hoti pariNibbānāya.|| ||

[42] Muṭṭha-s-satissa purisa-puggalassa||
upatthika-satitā hoti pariNibbānāya.|| ||

[43] Duppaññassa [46] purisa-puggalassa||
paññā-sampadā hoti pariNibbānāya.|| ||

[44] Sandiṭṭhi-parāmāsiādhānagāhi-duppaṭi-nissaggissa purisa-puggalassa||
asandiṭṭhi-parāmāsianādhānagāhi-suppaṭi-nissaggitā hoti pariNibbānāya.|| ||

 

§

 

[17] Iti kho Cunda desito mayā sallekha-pariyāyo.|| ||

Desito cittuppāda-pariyāyo.|| ||

Desito parikkamana-pariyāyo.|| ||

Desito uparibhāva-pariyāyo.|| ||

Desito pari-Nibbāna-pariyāyo.|| ||

Yaṃ kho Cunda Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya, kataṃ vo taṃ mayā.|| ||

Etāni Cunda rukkha-mūlāni, etāni suññ-ā-gārāni.|| ||

Jhāyatha Cunda mā pamādattha.|| ||

Mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ vo amhākaṃ anusāsanī” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Mahā Cundo Bhagavato bhāsitaṃ ‘abhinandī’ ti.|| ||

Sallekha Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 6

Post Views: 538