Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga

Sutta 80

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[40]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vekhanasso paribbājako yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Vekhanasso paribbājako Bhagavato santike udānaṃ udānesi:|| ||

‘Ayaṃ paramo vaṇṇo,||
ayaṃ paramo vaṇṇo’ ti.|| ||

‘Kiṃ pana tvaṃ Kaccāna, evaṃ vadesi:|| ||

“Ayaṃ paramo vaṇṇo,||
ayaṃ paramo vaṇṇo” ti.|| ||

Katamo Kaccāna, so paramo vaṇṇo’ ti?|| ||

“Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā n’atthi,||
so paramo vaṇṇo” ti.|| ||

“Katamo pana so, Kaccāna,||
vaṇṇo yasmā vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā n’atthi” ti?|| ||

“Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā n’atthi,||
so paramo vaṇṇo” ti.|| ||

“Dīghā pi kho te esā, Kaccāna, phareyya.|| ||

‘Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttarītaro vā paṇitataro vā n’atthi||
so paramo vaṇṇo’ ti vadesi;||
tañ ca vaṇṇaṃ na paññāpesi.|| ||

Seyyathā pi Kaccāna,||
puriso evaṃ vadeyya:|| ||

‘Ahaṃ yā imasmiṃ jana-pade jana-pada-kalyāṇī,||
taṃ icchāmi taṃ kāmemī’ ti.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

‘Ambho purisa,||
yaṃ tvaṃ jana-pada-kalyāṇiṃ icchasi kāmesi,||
jānāsi taṃ jana-pada-kalyāṇī:||
khattiyi vā||
brāhmaṇī vā||
vessī vā||
suddi vā’ ti?|| ||

Iti puṭṭho ‘no’ ti vadeyya.|| ||

Tam enaṃ vadeyyuṃ:|| ||

‘Ambho purisa,||
yaṃ tvaṃ jana-pada-kalyāṇiṃ icchasi kāmesi,||
janāsi taṃ jana-pada-kalyāṇiṃ:||
evannāmā evaṃ-gottā iti vā’ ti?|| ||

Iti puṭṭho ‘no’ ti vadeyya.|| ||

Tam enaṃ vadeyyuṃ:|| ||

‘Ambho purisa,||
yaṃ tvaṃ jana-pada-kalyāṇiṃ icchasi kāmesi,||
janāsi taṃ jana-pada-kalyāṇiṃ:||
dīghā vā||
rassā vā||
majjhamā vā||
kāḷi vā||
sāmā vā||
maṅguracchavī vā’ ti?|| ||

Iti puṭṭho ‘no’ ti vadeyya.|| ||

Tam enaṃ vadeyyuṃ:|| ||

‘Ambho purisa,||
yaṃ tvaṃ jana-pada-kalyāṇiṃ icchasi kāmesi,||
janāsi taṃ jana-pada-kalyāṇiṃ:||
amukasmiṃ gāme vā||
nigame vā||
nagare vā’ ti?|| ||

Iti pūṭṭho ‘no’ ti vadeyya.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

‘Ambho purisa,||
yaṃ tvaṃ na jānāsi na passasi,||
taṃ tvaṃ icchasi kāmesī ti?|| ||

Iti puṭṭho ‘Āmā’ ti vadeyya.|| ||

Taṃ [41] kiṃ maññasi Kaccāna?|| ||

Nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī” ti?|| ||

“Addhā kho, bho Gotama,||
evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī” ti.|| ||

“Evam eva kho tvaṃ Kaccāna:|| ||

‘Yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā n’atthi,||
so paramo vaṇṇo’ ti vadesi,||
tañ ca vaṇṇaṃ na paññāpesī” ti.|| ||

 


 

“Seyyathā pi bho Gotama,||
maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca;||
evaṃ vaṇṇo attā hoti arogo param maraṇā” ti.|| ||

 


 

‘Taṃ kiṃ maññasi Kaccāna?|| ||

Yo vā maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca,||
yo vā ratt’andhakāra’timisāyaṃ kimi khajjopaṇako, —||
imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā’ ti?|| ||

‘Yvāyaṃ, bho Gotama, ratt’andhakāra’timisāyaṃ kimi khajjopaṇako,||
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā’ ti.|| ||

‘Taṃ kiṃ maññasi Kaccāna?|| ||

Yo vā ratt’andhakāra’timisāyaṃ kimi khajjopaṇako,||
yo vā ratt’andhakāra’timisāyaṃ telappadipo,||
imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā’ ti?|| ||

‘Yvāyaṃ, bho Gotama,||
ratt’andhakāra’timisāyaṃ tela-p-padīpo,||
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā’ ti.|| ||

‘Taṃ kiṃ maññasi Kaccāna?|| ||

Yo vā ratt’andhakāra’timisāyaṃ telappadipo,||
yo vā ratt’andhakāra’timisāyaṃ mahā aggi-k-khandho,||
imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā’ ti?|| ||

‘Yvāyaṃ, bho Gotama,||
ratt’andhakāra’timisāyaṃ mahā aggi-k-khandho,||
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā’ ti.|| ||

‘Taṃ kiṃ maññasi Kaccāna?|| ||

Yo vā ratt’andhakāra’timisāyaṃ mahā aggi-k-khandho,||
yā vā rattiyā paccūsa-samayaṃ [42] viddhe vigata-valāhake deve osadhitārakā,||
imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā’ ti?|| ||

‘Yvāyaṃ bho Gotama,||
rattiyā paccūsa-samayaṃ viddhe vigata-valāhake deve osadhītārakā,||
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā’ ti.|| ||

‘Taṃ kiṃ maññasi Kaccāna?|| ||

Yo vā rattiyā paccūsa-samayaṃ viddhe vigata-valāhake deve osaditārakā,||
yo vā tadahu’posathe paṇṇarase viddhe vigata-valāhake deve abhido aḍḍharattisamayaṃ cando,||
imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā’ ti?|| ||

‘Yvāyaṃ bho Gotamo,||
tadahu’posathe paṇṇarase viddhe vigata-valāhake deve abhido aḍḍharattisamayaṃ cando,||
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā’ ti.|| ||

‘Taṃ kiṃ maññasi Kaccāna?|| ||

Yo vā tadahu’posathe paṇṇarase viddhe vigata-valāhake deve abhido aḍḍharattisamayaṃ cando,||
yo vā vassānaṃ pacchime māse sarada-samaye viddhe vigata-valāhake deve abhido majjhantikasamayaṃ suriyo,||
imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā’ ti?|| ||

‘Yvāyaṃ, bho Gotama,||
vassānaṃ pacchime māse sarada-samaye viddhe vigata-valāhake deve abhido majjhantikasamayaṃ suriyo,||
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā’ ti.|| ||

‘Ato kho te, Kaccāna,||
bahūhi bahutarā devā,||
ye imesaṃ candima-suriyānaṃ ābhā nānubhonti,||
tyāhaṃ pajānāmi.|| ||

Atha ca panāhaṃ na vadāmi:|| ||

“Yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro cā n’atthi” ti.|| ||

Atha ca pana tvaṃ, Kaccāna:||
“Yvāyaṃ vaṇṇo kiminā khajjopaṇakena hīnataro ca patikiṭṭhataro ca,||
so paramo vaṇṇo ti vadesi;||
tañ ca vaṇṇaṃ na paññāpesī ti.|| ||

Pañca kho ime Kaccāna, kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā [43] iṭṭhā kantā manāpā piya-rūpā kām’ūpasaṃ-hitā rajanīyā.|| ||

Ime kho kacchāna, pañca kāma-guṇā.|| ||

Yaṃ kho, Kaccāna,||
ime pañca kāma-guṇe paṭicca uppajjati sukhaṃ somanassaṃ,||
idaṃ vuccati kāma-sukhaṃ.|| ||

Iti kāmehi kāma-sukhaṃ,||
kāma-sukhā kāMaggasukhaṃ tattha aggam akkhāyatī’ ti.|| ||

Evaṃ vutte Vekhanasso paribbājako Bhagavantaṃ etad avoca:|| ||

‘Acchariyaṃ bho Gotama,||
abbhutaṃ bho Gotama,||
yāva su-bhāsitaṃ c’idaṃ bhotā Gotamena: —|| ||

“Kāmehi kāma-sukhaṃ,||
kāma-sukhā kāMaggasukhaṃ tattha aggam akkhāyatī” ti.|| ||

‘Dujjānaṃ kho etaṃ, Kaccāna,||
tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññathācariyakena kāmaṃ vā kāma-sukhaṃ vā kāMaggasukhaṃ vā.|| ||

Ye kho te Kaccāna,||
bhikkhū Arahanto khīṇ’āsavā vusitavanto kata-karaṇiyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṃyojanā samma-d-aññā-vimuttā,||
te kho etaṃ jāneyyuṃ:

Kāmā vā kāma-sukhaṃ vā kāMaggasukhaṃ vā’ ti.|| ||

Evaṃ vutte Vekhanasso paribbājako kupito anatta-mano Bhagavantaṃ yeva khuṃsento Bhagavantaṃ yeva vamhento Bhagavantaṃ yeva vadamāno:|| ||

‘Samaṇo ca Gotamo pāpito bhavissa’ ti pi Bhagavantaṃ etad avoca:|| ||

‘Evam eva pan’idh eke samaṇa-brāhmaṇā ajānantā pubbantaṃ,||
apassantā aparantaṃ,||
atha ca pana:|| ||

“Khiṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇiyaṃ||
nāparaṃ itthattāyā ti paṭijānan ti;
tesam idaṃ bhāsitaṃ hassakaṃ yeva sampajjati,||
nāmakaṃ yeva sampajjati,||
rittakaṃ yeva sampajjati,||
tucchakaṃ yeva sampajjatī’ ti.|| ||

Yo kho te Kaccāna,||
samaṇa-brāhmaṇā ajānantā pubban- [44] taṃ apassantā aparantaṃ:|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyāni pajānāmā ti paṭijānanti,||
tesaṃ so yeva saha-dhammiko niggaho hoti.|| ||

Api ca Kaccāna,||
tiṭṭhatu pubbanto,||
tiṭṭhatu aparanto.|| ||

Etu viññū puriso asaṭho amāyāvī ujujātiko:||
aham anusāsāmi,||
ahaṃ Dhammaṃ desemi;||
yath’ānusiṭṭhaṃ tathā paṭipajjamāno na cirass’eva sāmaṃ ñeva ñassati sāmaṃ dakkhiti.|| ||

Evaṃ kira sammā bandhanā vippamokkho hoti yad idaṃ avijjābandhanā.|| ||

Seyyathā pi Kaccāna, daharo kumāro mando uttāna-seyyako kaṇṭhapañcamehi bandhanehi baddho assa sutta-bandhanehi;||
tassa vuddhim anvāya indriyānaṃ paripākam anvāya tāni bandhanāni mucceyyuṃ;||
so mokkho’mhī ti kho jāneyya no ca bandhanaṃ; —|| ||

Evam eva kho Kaccāna,||
etu viññū puriso asaṭho amāyāvi ujujātiko:|| ||

Aham anusāsāmi,||
ahaṃ Dhammaṃ desemi.|| ||

Yath’ānusiṭṭhaṃ tathā paṭipajjamāno na cirass’eva sāmaṃ ñeva ñassati sāmaṃ dakkhiti.|| ||

Evaṃ kira sammā bandhanā vippamokkho hotī yad idaṃ avijjābandhanā’ ti.|| ||

Evaṃ vutte Vekhanasso paribbājako Bhagavantaṃ etad avoca:|| ||

‘Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vīvareyya,||
mūḷhassa vā Maggaṃ ācikkheyya||
‘andha-kāre vā tela-pajjotaṃ dhāreyya,’||
cakkhu-manto rūpāni dakkhintī’ ti,||
evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es’āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṅgatanti.

Vekhanassa Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 556