MN 81: Ghaṭīkāra Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 81

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[45]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ carati mahatā bhikkhu-saṅghena saddhiṃ.|| ||

Atha kho Bhagavā maggā okkamma aññatarasmiṃ padese sitaṃ pātvākāsi.|| ||

Atha kho āyasmato Ānandassa etad ahosi:|| ||

‘Ko nu kho hetu, ko paccayo Bhagavato sitassa pātu-kammāya?|| ||

Na akāraṇe Tathāgatā sitaṃ pātu-karontī’ ti.|| ||

Atha kho āyasmā Ānando ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten’añjalim paṇāmetvā Bhagavantaṃ etad avoca:|| ||

‘Ko nu kho bhante hetu,||
ko paccayo Bhagavato sitassa pātu-kammāya,||
na akāraṇe Tathāgatā sitaṃ pātu-karontī’ ti.

‘Bhūta-pubbaṃ, Ānanda,||
imasmiṃ padese Vebhaḷiṅgaṃ nāma gāmani-gamo ahosi iddho c’eva phīto ca bahu-jano ākiṇṇamanusso.|| ||

Vebhaḷiṅgaṃ kho Ānanda,||
gāmani-gamaṃ Kassapo Bhagavā arahaṃ Sammā Sambuddho upanissāya vihāsi.|| ||

Idha sudaṃ, Ānanda,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa ārāmo ahosi.|| ||

Idha sudaṃ Ānanda Kassapo Bhagavā arahaṃ Sammā Sambuddho nisinnako bhikkhu-saṅghaṃ ovadatī’ ti.|| ||

Atha kho āyasmā Ānando catugguṇā saṅghāṭiṃ paññā-petvā Bhagavantaṃ etad avoca:|| ||

‘Tena hi, bhante, Bhagavā nisīdatu.|| ||

Ev’ayaṃ bhūmippadeso dvīhi Arahantehī Sammā Sambuddhehi paribhūtto bhavissatī’ ti.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||

‘Bhūta-pubbaṃ Ānanda,||
imasmiṃ padese Vebhaḷiṅgaṃ nāma gāmani-gamo ahosi iddho c’eva phito ca bahu-jano ākiṇṇamanusso.|| ||

Vebhaḷiṅgaṃ kho Ānanda,||
gāmani-gamaṃ Kassapo Bhagavā arahaṃ Sammā Sambuddho upanissāya vihāsi.|| ||

Idha sudaṃ, Ānanda,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa ārāmo ahosi.|| ||

Idha sudaṃ, Ānanda,||
Kassapo Bhagavā arahaṃ Sammā Sambuddho nisinnako [46] bhikkhu-saṅghaṃ ovadati.|| ||

Vebhaḷiṅge kho, Ānanda, gāmani-game Ghaṭīkāro nāma kumbhakāro Kassapassa Bhagavato arahato Sammā Sambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Ghaṭīkārassa kho, Ānanda,||
kumbhakārassa Jotipālo nāma māṇavo sahāyo ahosi piyasahāyo.|| ||

Atha kho, Ānanda,||
Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ āmantesi:|| ||

“Āyāma, samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā” ti.|| ||

Evaṃ vutte, Ānanda,||
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

“Alaṃ, samma Ghaṭīkāra,||
kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā” ti?|| ||

Dutiyam pi kho Ānanda,||
Jotipālo māṇavo Ghaṭīkāra kumbhakāraṃ etad avoca:|| ||

“Āyāma, samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā” ti.|| ||

Evaṃ vutte, Ānanda,||
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

“Alaṃ, samma Ghaṭīkāra,||
kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā” ti?|| ||

Tatiyam pi kho Ānanda,||
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

“Āyāma, samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā” ti.|| ||

Evaṃ vutte, Ānanda,||
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

“Alaṃ, samma Ghaṭīkāra,||
kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā” ti?|| ||

“Tena hi, samma Jotipāla,||
sottiṃ sināniṃ ādāya nadiṃ gamissāma sināyitun” ti.|| ||

“Evaṃ sammā” ti kho Ānanda,||
Jotipālo māṇavo Ghaṭīkārassa kumbhakārassa paccassosi.|| ||

Atha kho, Ānanda,||
Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo sottiṃ sināniṃ ādāya nadiṃ agamaṃsu sināyituṃ.

Atha kho, Ānanda,||
Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ āmantesi:|| ||

“Ayaṃ, samma Jotipāla,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa avidūre ārāmo.|| ||

Āyāma samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā” ti.|| ||

Evaṃ vutte Ānanda Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

“Alaṃ, samma Ghaṭīkāra,||
kiṃ pana [47] tena muṇḍakena samaṇakena diṭṭhenā” ti?|| ||

Dutiyam pi kho Ānanda Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ etad avoca:|| ||

“Ayaṃ, samma Jotipāla,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa avidūre ārāmo.|| ||

Āyāma samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā” ti.|| ||

Evaṃ vutte Ānanda Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

“Alaṃ, samma Ghaṭīkāra,||
kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā” ti?|| ||

Tatiyam pi kho Ānanda Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ etad avoca:|| ||

“Ayaṃ samma Jotipāla,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa avidūre ārāmo.|| ||

‘Āyāma samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā” ti.|| ||

Tatiyam pi kho Ānanda,||
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

“Alaṃ samma Ghaṭīkāra,||
kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā” ti?|| ||

Atha kho, Ānanda,||
Ghaṭīkāro kumabhakāro Jotipālaṃ māṇavaṃ ovaṭṭikāya parāmasitvā etad avoca:|| ||

“Ayaṃ samma Jotipāla,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa avidūre ārāmo.|| ||

Āyāma samma Jotipāla,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā” ti.|| ||

Atha kho, Ānanda,||
Jotipālo māṇavo ovaṭṭikaṃ viniveṭhetvā Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

“Alaṃ samma Ghaṭīkāra,||
kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā” ti?|| ||

Atha kho, Ānanda,||
Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ sīsanahātaṃ kesesu parāmasitvā etad avoca:|| ||

“Ayaṃ, samma Jotipāla,||
Kassapassa Bhagavato avidūre ārāmo.|| ||

Āyāma, samma Jotipāla,||
Kassapaṃ Bhagavantaṃ arahataṃ Sammā Sambuddhaṃ dassanāya upasaṅkamissāma.|| ||

Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā” ti.|| ||

Atha kho, Ānanda,||
Jotipālassa māṇavassa etad ahosi:|| ||

“Acchariyaṃ vata bho,||
abbhūtaṃ vata bho.|| ||

Yatra hi nāmāyaṃ Ghaṭīkāro kumbhakāro ittarajacco samāno amhākaṃ sīsanahātānaṃ kesesu parāmasitabbaṃ maññissati.|| ||

‘Na vat’idaṃ orakaṃ maññe bhavissatī'” ti.|| ||

Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

“Yāvetadohi pi, samma Ghaṭīkārā” ti.|| ||

“Yāvetadohi pi, samma Jotipāla,||
tathā hi pana [48] me sādhusammataṃ tassa Bhagavato dassanaṃ arahato Sammā Sambuddhassā” ti.|| ||

“Tena hi, samma Ghaṭīkāra,||
muñca gamissāmā” ti.|| ||

Atha kho, Ānanda,||
Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo yena Kassapo Bhagavā arahaṃ Sammā Sambuddho ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Ghaṭīkāro kumbhakāro Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Jotipālo pana māṇavo Kassapena Bhagavatā arahatā Sammā Sambuddhena saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Ānanda,||
Ghaṭīkāro kumbhakāro Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

“Ayaṃ me, bhante,||
Jotipālo māṇavo sahāyo piyasahāyo,||
imassa Bhagavā dhammaṃ desetū” ti.|| ||

Atha kho, Ānanda,||
Kassapo Bhagavā arahaṃ Sammā Sambuddho Ghaṭīkārañ ca kumbhakāraṃ Jotipālañ ca māṇavaṃ dhammiyā kathāya sandassesi,||
samādapesi,||
samuttejesi,||
samp’ahaṃsesi.|| ||

Atha kho, Ānanda,||
Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo Kassapena Bhagavatā arahatā Sammā Sambuddhena dhammiyā kathāya sanda-s-sitā||
samāda-pitā||
samutte-jitā||
samp’ahaṃsitā||
Kassapassa Bhagavato arahato Sammā Sambuddhassa bhāsitaṃ abhinan’ditvā anumo-ditvā uṭṭhāy’āsanā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.|| ||

Atha kho, Ānanda,||
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:|| ||

“Imaṃ nu tvaṃ, samma Ghaṭīkāra,||
dhammaṃ suṇanto,||
atha ca pana na agārasmā anagāriyaṃ pabbajasī” ti?|| ||

“Nanu maṃ, samma Jotipāla,||
jānāsi:||
andhe jiṇṇe mātā-pitaro posemī” ti?

“Tena hi, samma Ghaṭīkāra,||
ahaṃ agārasmā anagāriyaṃ pabbajissāmī” ti.|| ||

Atha kho, Ānanda,||
Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo yena Kassapo Bhagavā arahaṃ Sammā Sambuddho [49] ten’upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho, Ānanda,||
Ghaṭīkāro kumbhakāro Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

“Ayaṃ me bhante,||
Jotipālo māṇavo sahāyo piyasahāyo.|| ||

Imaṃ Bhagavā pabbājetu” ti.|| ||

Alattha kho, Ānanda,||
Jotipālo māṇavo Kassapassa Bhagavato arahato Sammā Sambuddhassa santike pabbajjaṃ alattha upasampadaṃ.|| ||

Atha kho, Ānanda,||
Kassapo Bhagavā arahaṃ Sammā Sambuddho acir’ūpasampanne Jotipāle māṇave addhamāsūpasampanne Vebhaḷiṅge yath-ā-bhirantaṃ viharitvā yena Bārāṇasī tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Bārāṇasī tad avasari.|| ||

Tatra sudaṃ, Ānanda,||
Kassapo Bhagavā arahaṃ Sammā Sambuddho Bāraṇasiyaṃ viharati Isipatane Migadāye.|| ||

Assosi kho Ānanda, Kikī Kāsirājā:|| ||

“Kassapo kira Bhagavā arahaṃ Sammā Sambuddho Bārāṇasiṃ anuppatto,||
Bārāṇasiyaṃ viharati Isipatane Migadāye” ti.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi Bārāṇasiyā niyyāsi mahatā rājānubhāvena Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ dassanāya.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena Kassapo Bhagavā arahaṃ Sammā Sambuddho ten’upasaṅkami.|| ||

Upasaṅkamitvā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho, Ānanda, Kikiṃ Kāsirājānaṃ Kassapo Bhagavā arahaṃ Sammā Sambuddho dhammiyā kathāya sandessesi,||
samādapesi,||
samuttejesi,||
samp’ahaṃsesi.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā Kassapena Bhagavatā arahatā Sammā Sambuddhena dhammiyā kathāya,||
sanda-s-sito,||
samāda-pito,||
samutte-jito,||
samp’ahaṃsito,||
Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

[50] “Adhivāsetu me, bhante,||
Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā” ti.|| ||

Adhivāsesi kho, Ānanda,||
Kassapo Bhagavā arahaṃ Sammā Sambuddho tuṇhī-bhāvena.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā Kassapassa Bhagavato arahato Sammā Sambuddhassa adhivāsanaṃ viditvā uṭṭhāy’āsanā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā tassa rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā paṇḍumuṭikassa sālino vicitakāḷakaṃ aneka-sūpaṃ aneka-vyañjanaṃ,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa kālaṃ ārocāpesi:|| ||

“Kālo bhante, niṭṭhitaṃ bhattan” ti.|| ||

Atha kho, Ānanda,||
Kassapo Bhagavā arahaṃ Sammā Sambuddho pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena Kikissa Kāsirañño nivesanaṃ ten’upasaṅkami,||
upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhu-saṅghena.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā Buddhapamukhaṃ bhikkhu-saṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi,||
sampavāresi.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ bhuttāviṃ onita-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Ānanda,||
Kikī Kāsirājā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

“Adhivāsetu me, bhante,||
Bhagavā Bārāṇasiyaṃ vassāvāsaṃ,||
eva-rūpaṃ Saṅghassa upaṭṭhānaṃ bhavissatī” ti.|| ||

“Alaṃ mahārāja,||
adhivuttho me vassāvāso” ti.|| ||

Dutiyam pi kho, Ānanda,||
Kikī Kāsirājā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

“Adhivāsetu me bhante,||
Bhagavā Bārāṇasiyaṃ vassāvāsaṃ,||
eva-rūpaṃ Saṅghassa upaṭṭhānaṃ bhavissatī” ti.|| ||

“Alaṃ mahārāja,||
adhivuttho me vassāvāso” ti.|| ||

Tatiyam pi kho Ānanda,||
Kikī Kāsirājā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

“Adhivāsetu me bhante,||
Bhagavā Bārāṇasiyaṃ vassāvāsaṃ,||
eva-rūpaṃ Saṅghassa upaṭṭhānaṃ bhavissatī” ti.|| ||

“Alaṃ mahārāja,||
adhivuttho me vassāvāso” ti.|| ||

Atha kho, Ānanda, Kikissa Kāsirañño:|| ||

“Na me Kassapo Bhagavā [51] arahaṃ Sammā Sambuddho adivāseti Bārāṇasiyaṃ vassāvāsan” ti ahu-d-eva aññathattaṃ,||
ahu domanassaṃ.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā Kassapaṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

“Atthi nu te bhante,||
añño koci mayā upaṭṭhākataro” ti?|| ||

“Atthi, mahārāja,||
Vebhaḷiṅgaṃ nāma gāmani-gamo.|| ||

Tattha Ghaṭīkāro nāma kumbhakāro.|| ||

So me upaṭṭhāko aggupaṭṭhāko.|| ||

Tuyhaṃ kho pana mahārāja:|| ||

‘Na me Kassapo Bhagavā arahaṃ Sammā Sambuddho adivāseti Bārāṇasiyaṃ vassāvāsanti,||
atthi aññathattaṃ atthi domanassaṃ.’|| ||

Ta-y-idaṃ Ghaṭīkāre kumbhakāre n’atthi na ca bhavissati.|| ||

Ghaṭīkāro kho, mahārāja, kumabhakāro||
Buddhaṃ saraṇaṃ gato,||
dhammaṃ saraṇaṃ gato,||
Saṅghaṃ saraṇaṃ gato.|| ||

Ghaṭīkāro kho, mahārāja, kumbhakāro||
pāṇ-ā-tipātā paṭivirato,||
adinn’ādāna paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato.|| ||

Ghaṭīkāro kho, mahārāja, kumbhakāro||
Buddhe avecca-p-pasādena samannāgato,||
dhamme avecca-p-pasādena samannāgato||
saṅghe avecca-p-pasādena samannāgato,||
ariya-kantehi sīlehi samannāgato.|| ||

Ghaṭīkāro kho, mahārāja, kumabhakāro||
dukkhe nikkaṅkho,||
dukkha-samudaye nikkaṅkho,||
dukkha-nirodhe nikkaṅkho,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkho.|| ||

Ghaṭīkāro kho, mahārāja, kumabhakāro||
eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||

Ghaṭīkāro kho, mahārāja, kumabhakāro||
nikkhittamaṇisuvaṇṇo,||
apetajāta-rūpa-rajato.|| ||

Ghaṭīkāro kho, mahārāja,||
kumbhakāro na musalena||
na sahatthā paṭhaviṃ khaṇati.|| ||

Yaṃ hoti kulapaluggaṃ vā mūsikukkāro vā taṃ kāmena āharitvā bhājanaṃ karitvā evam āha:|| ||

“Ettha yo icchati taṇḍulapabhivattāni vā||
muggapabhivattāni vā||
kalāyapabhivattāni vā||
nikkhi-pitvā yaṃ icchati taṃ haratu” ti.|| ||

Ghaṭīkāro kho, mahārāja, kumbhakāro||
andhe [52] jiṇṇe mātā-pitaro poseti.

Ghaṭīkāro kho, mahārāja, kumbhakāro||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

Ekam idāhaṃ, mahārāja,||
samayaṃ Vebhaḷiṅge gāmani-game viharāmi.|| ||

Atha khv’āhaṃ, maharāja,||
pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena Ghaṭīkārassa kumbhakārassa mātā-pitaro ten’upasaṅkamiṃ.|| ||

Upasaṅkamitvā Ghaṭīkārassa kumbhakārassa mātā-pitaro etad avocaṃ:|| ||

‘Handa ko nu kho ayaṃ bhaggavo gato’ ti?|| ||

‘Nikkhanto kho te bhante upaṭṭhāko,||
ato kumhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjā’ ti.|| ||

Atha khv’āhaṃ, mahārāja,||
kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy’āsanā pakkamiṃ.|| ||

Atha kho, mahārāja,||
Ghaṭīkāro kumbhakāro yena mātā-pitaro ten’upasaṅkami.|| ||

Upasaṅkamitvā mātā-pitaro etad avoca:|| ||

‘Ko kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy āsanā pakkanto’ ti?|| ||

‘Kassapo tāta, Bhagavā arahaṃ Sammā Sambuddho kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy’āsanā pakkanto’ ti.|| ||

Atha kho, maharāja,||
Ghaṭīkārassa kumbhakārassa etad ahosi:|| ||

‘Lābhā vata me,||
su-laddhaṃ vata me||
yassa me Kassapo Bhagavā arahaṃ Sammā Sambuddho evaṃ ahivissattho’ ti.|| ||

Atha kho mahārāja,||
Ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ pīti-sukhaṃ na vijahi sattāhaṃ mātā-pitunnaṃ.|| ||

Ekam idāhaṃ, mahārāja,||
samayaṃ tatth’eva Vebhaḷiṅge gāmani-game viharāmi.|| ||

Atha khv’āhaṃ, mahārāja,||
pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena Ghaṭīkārassa kumbhakārassa mātā-pitaro ten’upasaṅkamiṃ,||
upasaṅkamitvā Ghaṭīkārassa kumbhakārassa mātā-pitaro etad avocaṃ:|| ||

‘Handa ko nu kho ayaṃ bhaggavo gato’ ti?|| ||

‘Nikkhanto kho te bhante,||
upaṭṭhāko,||
ato khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjā’ ti.|| ||

Atha khv’āhaṃ, mahārāja,||
khaḷopiyā kummāsaṃ gahetvā pariyogā [53] sūpaṃ gahetvā paribhuñjitvā uṭṭhāy’āsanā pakkamiṃ.|| ||

Atha kho mahārāja,||
Ghaṭīkāro kumbhakāro yena mātā-pitaro ten’upasaṅkami,||
upasaṅkamitvā mātā-pitaro etad avoca:|| ||

‘Ko khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy āsanā pakkanto’ ti?|| ||

‘Kassapo tāta,||
Bhagavā arahaṃ Sammā Sambuddho khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy āsanā pakkanto’ ti.|| ||

Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa etad ahosi:|| ||

‘Lābhā vata me,||
su-laddhaṃ vata me,||
yassa me Kassapo Bhagavā arahaṃ Sammā Sambuddho evaṃ abhavissattho’ ti.|| ||

Atha kho, mahārāja,||
Ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ pīti-sukhaṃ na vijahi,||
sattāhaṃ mātā-pitunnaṃ.|| ||

Ekam idāhaṃ, mahārāja,||
samayaṃ tatth’eva Vebhaḷiṅge gāmani-game viharāmi.|| ||

Tena kho pana samayena kuṭi ovassati.|| ||

Atha khv’āhaṃ mahārāja,||
bhikkhū āmantesiṃ:|| ||

‘Gacchatha bhikkhave,||
Ghaṭīkārassa kumbhakārassa nivesane tiṇaṃ jānāthā’ ti.|| ||

Evaṃ vutte mahārāja,||
bhikkhū maṃ etad avocuṃ:|| ||

‘N’atthi kho bhante,||
Ghaṭīkārassa kumbhakārassa nivesane tiṇaṃ,||
atthi ca khvāssa āvesanaṃ tiṇacchadanan’ ti.|| ||

‘Gacchatha bhikkhave, Ghaṭīkārassa kumbhakārassa āvesanaṃ uttiṇaṃ karothā’ ti.|| ||

Atha kho te, mahārāja bhikkhū Ghaṭīkārassa kumabhakārassa āvesanaṃ uttiṇam akaṃsu.|| ||

Atha kho, mahārāja,||
Ghaṭīkārassa kumabhakārassa mātā-pitaro bhikkhū etad avocuṃ:|| ||

‘Ke āvesanaṃ uttiṇaṃ karontī’ ti?|| ||

‘Bhikkhū, bhagini,||
Kassapassa Bhagavato arahato Sammā Sambuddhassa kuṭi ovassatī’ ti.|| ||

‘Haratha bhante,||
haratha bhadramukhā’ ti.|| ||

Atha kho mahārāja,||
Ghaṭīkāro kumbhakāro yena mātā-pitaro ten’upasaṅkami,||
upasaṅkamitvā mātā-pitaro etad avoca:|| ||

‘Ke āvesanaṃ uttiṇamakaṃsū’ ti?|| ||

‘Bhikkhū tāta,||
Kassapassa kira Bhagavato arahato Sammā Sambuddhassa kuṭi ovassatī’ ti.|| ||

Atha kho mahārāja,||
Ghaṭīkārassa kumbhakārassa etad ahosi:|| ||

‘Lābhā vata me,||
su-laddhaṃ vata me,||
yassa me Kassapo Bhagavā arahaṃ Sammā Sambuddho evaṃ abhivissattho’ ti.|| ||

Atha kho mahārāja,||
Ghaṭīkāraṃ kumbha- [54] kāraṃ addhamāsaṃ pīti-sukhaṃ na vijahi,||
sattāhaṃ mātā-pitunnaṃ.|| ||

Atha kho taṃ, mahārāja āvesanaṃ sabbaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi,||
na cātivassi.|| ||

Eva-rūpo ca, mahārāja,||
Ghaṭīkāro kumbhakāro ti.|| ||

Lābhā bhante,||
Ghaṭīkārassa kumbhakārassa,||
su-laddhaṃ.|| ||

Bhante, Ghaṭīkārassa kumbhakārassa yassa Bhagavā evaṃ abhivissattho ti.|| ||

Atha kho, Ānanda,||
Kikī Kāsirājā Ghaṭīkārassa kumbhakārassa pañca-mattāni taṇḍulavāhasatāni pāhesi paṇḍumuṭikassa sālino tadupiyañ ca sūpeyyaṃ.|| ||

Atha kho te, Ānanda,||
rājapurisā Ghaṭīkāraṃ kumbhakāraṃ upasaṅkamitvā etad avocuṃ:|| ||

“Imāni te bhante,||
pañca-mattāni taṇḍulavāhasatāni Kikinā Kāsirājena pahitāni paṇḍumuṭikassa sālino tadupiyañ ca sūpeyyaṃ.|| ||

‘Tāni bhante, patigaṇhātu'” ti.|| ||

“Rājā kho bhahukicco bahu-karaṇiyo,||
alaṃ me rañño va hotū” ti.|| ||

Siyā kho pana te Ānanda, evam assa:|| ||

“Añño nūna tena samayena Jotipālo māṇavo ahosī” ti.|| ||

Na kho pan’etaṃ Ānanda, evaṃ daṭṭhabbaṃ.|| ||

Ahaṃ tena samayena Jotipālo māṇavo ahosin’ ti.|| ||

Idam avoca Bhagavā atta-mano āyasmā Ānando Bhagavato bhāsitaṃ abhinandī ti.

Ghaṭīkāra Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 547