Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 84

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[83]

[1][chlm][chlm-2][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Kaccāno Madhurāyaṃ viharati Gundāvane.|| ||

Assosi kho rājā Mādhuro Avantiputto:||
samaṇo khalu,||
bho, Kaccāno Madhurāyaṃ viharati Gundāvane.|| ||

Taṃ kho pana bhavantaṃ Kaccānaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

‘Paṇḍito vyatto medhāvī bahu-s-suto cittakathi kalyāṇapaṭibhāno vuddho c’eva arahā ca;||
sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī’ ti.|| ||

Atha kho rājā Mādhuro Avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi Madhurāya niyyāsi mahaccarājānubhāvena āyasmantaṃ Mahā Kaccānaṃ dassanāya;||
yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yen’āyasmā Mahā Kaccāno ten’upasaṅkami.|| ||

Upasaṅkamitvā [84] āyasmatā Mahā Kaccānena saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho rājā Mādhuro Avantiputto āyasmantaṃ Mahā Kaccānaṃ etad avoca:|| ||

“Brāhmaṇā bho Kaccāna, evam āhaṃsu:|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā” ti.|| ||

Idha bhavaṃ Kaccāno kim āhā ti?|| ||

Ghoso yeva kho eso, mahārāja, lokasmiṃ:|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā” ti.|| ||

Tad aminā p’etaṃ mahārāja,||
pariyāyena veditabbaṃ,||
yathā ghoso yev’eso lokasmiṃ:|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā” ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Khattiyassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
khattiyo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
brāhmaṇo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
vesso pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
suddo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti|| ||

Khattiyassa ce pi bho Kaccāna,||
ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
khattiyo pi’ssāssa pubb’uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī,||
brāhmaṇo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
vesso pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
suddo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Brāhmaṇassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
brāhmaṇo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
vesso pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
suddo pi [85]‘ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti||
khattiyo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti?|| ||

Brāhmaṇassa ce pi bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
brāhmaṇo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
vesso pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
suddo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti||
khattiyo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Vessassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
vesso pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
suddo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
khattiyo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
brāhmaṇo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti?|| ||

Vessassa ce pi bho kacracāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
vessopissā’ssa pubb’uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī,||
suddo pi’ssāssa pubb’uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādi,||
kattiyopissā’ssa pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī,||
brāhmaṇo pi’ssāssa pubb’uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Suddassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
suddo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
khattiyo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
brāhmaṇo pi’ssāssa pubb’uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī
vesso pi’ssāssa pubb’uṭṭhāyī paccānipāti kiṅkārapaṭissāvī manāpacārī piyavādī ti?|| ||

Suddassa ce pi bho kacacāna,||
ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
suddo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
khattiyo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
brāhmaṇo pi’ssāssa pubb’uṭṭhāyī pacchānipātī kiṅkārapaṭissāvi manāpacārī piyavādī||
vesso pi’ssāssa pubb’uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvi manāpacārī piyavādī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Yadi evaṃ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

[86] Addhā kho bho Kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti.|| ||

Na’saṃ ettha kiñci nānā-karaṇaṃ samanupassāmī ti.|| ||

Iminā pi kho etaṃ mahārāja,||
pariyāyena veditabbaṃ:||
yathā ghoso yev’eso lokasmiṃ;|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā” ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa khattiyo pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hoti’ ti?|| ||

Khattiyo pi hi bho Kaccāna,||
pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti:||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa brāhmaṇo pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādi pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hoti’ ti?|| ||

Brāhmaṇo pi hi bho Kaccāna,||
pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti:||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa vesso pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādi pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hoti’ ti?|| ||

Vesso pi hi bho Kaccāna,||
pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti:||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa suddo pāṇ-ā-tipātī adinn’ādāyī kāmesumicrachācārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

Suddo pi hi bho Kaccāna,||
pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti:||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Yadi evaṃ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

[87] Addhā kho bho Kaccāna,||
evaṃ sante ime cattāro vaṇṇā samasamā honti,||
n’esaṃ ettha kiñci nānā-karaṇaṃ samanupassāmī ti.|| ||

Iminā pi kho etaṃ mahārāja,||
pariyāyena veditabbaṃ: yathā ghoso yev’eso lokasmiṃ:|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā” ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa khattiyo pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

Khattiyo pi hi bho Kaccāna,||
pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti;||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃmaññasi mahārāja?|| ||

Idhāssa brāmaṇo pāṇ-ā-tipātā paṭivirato adinn’ādāna paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

Brāmaṇo pi hi bho Kaccāna,||
pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti;||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa vesso pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

Vesso pi hi bho Kaccāna,||
pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti;||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idhāssa suddo pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya?||
no vā?||
kathaṃ vā te ettha hotī ti?.|| ||

Suddo pi hi bho Kaccāna,||
pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā1 paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya.|| ||

Evaṃ me ettha hoti,||
evañ ca pana me etaṃ arahataṃ sutan ti.|| ||

Sādhu sādhu mahārāja,||
sādhu kho te etaṃ mahārāja,||
evaṃ hoti;||
sādhu ca pana te etaṃ arahataṃ sutaṃ.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Yadi evaṃ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

[88] Addhā kho bho Kaccāna,||
evaṃ sante ime cattāro vaṇṇā samasamā honti.|| ||

Na’saṃ ettha kiñci nānā-karaṇaṃ samanupassāmī ti.|| ||

Iminā pi kho etaṃ mahārāja,||
pariyāyena veditabbaṃ:||
yathā ghoso yev’eso lokasmiṃ|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā” ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha khattiyo sandhiṃ vā chindeyya,||
nillopaṃ vā hareyya,||
ekāgārikaṃ vā kareyya,||
paripanthe vā tiṭṭheyya,||
paradāraṃ vā gaccheyya.|| ||

Taṃ ce te purisā gahetvā dasseyyuṃ,||
‘ayaṃ te, deva, coro āgucārī.|| ||

Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’ ti.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Ghāteyyāma vā, bho Kaccāna,||
jāpeyyāma vā,||
pabbājeyyāma vā,||
yathā-paccayaṃ vā kareyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi’ssa bho Kaccāna,||
pubbe khattiyo ti samaññā,||
sā’ssa antara-hitā,||
coro t’eva saṅkhaṃ gacchatī’ ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha brāhmaṇo sandhiṃ vā chindeyya,||
nillopaṃ vā hareyya,||
ekāgārikaṃ vā kareyya,||
paripanthe vā tiṭṭheyya,||
paradāraṃ vā gaccheyya.|| ||

Taṃ ce te purisā gahetvā dasseyyuṃ,||
‘ayaṃ te, deva, coro āgucārī|| ||

Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’ ti.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Ghāteyyāma vā, bho Kaccāna,||
jāpeyyāma vā,||
pabbājeyyāma vā,||
yathā-paccayaṃ vā kareyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi’ssa bho Kaccāna,||
pubbe brāhmaṇo ti samaññā,||
sā’ssa antara-hitā,||
coro t’eva saṅkhaṃ gacchatī’ ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha vesso sandhiṃ vā chindeyya,||
nillopaṃ vā hareyya,||
ekāgārikaṃ vā kareyya,||
paripanthe vā tiṭṭheyya,||
paradāraṃ vā gaccheyya.|| ||

Taṃ ce te purisā gahetvā dasseyyuṃ,||
‘ayaṃ te, deva, coro āgucārī.|| ||

Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’ ti.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Ghāteyyāma vā, bho Kaccāna,||
jāpeyyāma vā,||
pabbājeyyāma vā,||
yathā-paccayaṃ vā kareyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi’ssa bho Kaccāna,||
pubbe vesso ti samaññā,||
sā’ssa antara-hitā,||
coro t’eva saṅkhaṃ gacchatī’ ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha suddo sandhiṃ vā chindeyya,||
nillopaṃ vā hareyya,||
ekāgārikaṃ vā kareyya,||
paripanthe vā tiṭṭheyya,||
paradāraṃ vā gaccheyya.|| ||

Taṃ ce te purisā gahetvā dasseyyuṃ,||
‘ayaṃ te, deva, coro āgucārī.|| ||

Imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ ti.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Ghāteyyāma vā, bho Kaccāna,||
jāpeyyāma vā,||
pabbājeyyāma vā,||
yathā-paccayaṃ vā kareyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi’ssa bho Kaccāna,||
pubbe suddo ti samaññā,||
sā’ssa antara-hitā,||
coro t’eva saṅkhaṃ gacchatī’ ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Yadi evaṃ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

Addhā kho bho Kaccāna,||
evaṃ sante ime cattāro vaṇṇā samasamā honti n’esaṃ ettha kiñci nānā-karaṇaṃ samanupassāmī ti.|| ||

Iminā pi kho etaṃ mahārāja,||
pariyāyena veditabbaṃ:||
yathā ghoso yev’eso lokasmiṃ:|| ||

Brāhmaṇā va seṭṭho vaṇṇo, [89] hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā” ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha khattiyo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito assa,||
virato pāṇ-ā-tipātā virato adinn’ādānā virato musā-vādā eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Abhivādeyyāma vā bho Kaccāna,||
paccuṭṭheyyāma vā āsanena vā nimanteyyāma,||
abhinimanteyyāma pi naṃ cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi’ssa bho Kaccāna,||
pubbe khattiyo ti samaññā,||
sā’ssa antara-hitā.|| ||

Samaṇo t’eva saṅkhaṃ gacchatī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha brāhmaṇo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito assa,||
virato pāṇ-ā-tipātā virato adinn’ādānā virato musā-vādā eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Abhivādeyyāma vā bho Kaccāna,||
paccuṭṭheyyāma vā āsanena vā nimanteyyāma,
abhinimanteyyāma vā naṃ cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi’ssa bho Kaccāna,||
pubbe brāhmaṇo ti samaññā,||
sā’ssa antara-hitā.|| ||

Samaṇo t’eva saṅkhaṃ gacchatī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha vesso kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito assa,||
virato pāṇ-ā-tipātā virato adinn’ādānā virato musā-vādā eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||

Kinti naṃ kareyyāsī ti?|| ||

Abhivādeyyāma vā bho Kaccāna,||
paccuṭṭheyyāma vā āsanena vā nimanteyyāma,||
abhinimanteyyāma vā naṃ cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi’ssa bho Kaccāna,||
pubbe vesso ti samaññā,||
sā’ssa antara-hitā.|| ||

Samaṇo t’eva saṅkhaṃ gacchatī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Idha suddo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito assa,||
virato pāṇ-ā-tipātā virato adinn’ādānā virato musā-vādā eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||

Kinti naṃ kareyyāsīti?|| ||

Abhivādeyyāma vā bho Kaccāna,||
paccuṭṭheyyāma vā āsanena vā nimanteyyāma,||
abhinimanteyyāma vā naṃ cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma.|| ||

Taṃ kissa hetu?|| ||

Yā hi’ssa bho Kaccāna,||
pubbe suddo ti samaññā,||
sā’ssa antara-hitā.|| ||

Samaṇo t’eva saṅkhaṃ gacchatī ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Yadi evaṃ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṃ vā te ettha hotī ti?|| ||

Addhā kho bho Kaccāna,||
evaṃ sante ime cattāro vaṇṇā samasamā honti,||
n’esaṃ ettha kiñci nānā-karaṃ samanupassāmī ti.|| ||

Iminā pi kho etaṃ mahārāja,||
pariyāyena veditabbaṃ:||
yathā ghoso yev’eso lokasmiṃ|| ||

Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||

Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||

Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||

Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā” ti.|| ||

[90]Evaṃ vutte rājā Mādhuro Avantiputto āyasmantaṃ Mahā Kaccānaṃ etad avoca:|| ||

Abhikkantaṃ bho Kaccāna,||
abhikkantaṃ bho Kaccāna,||
seyyathā pi bho Kaccāna,||
nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya:||
cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam evaṃ bhotā kaccānena aneka-pariyāyena dhammo pakāsito,||
es’āhaṃ bhavantaṃ Kaccānaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhū-Saṅghañ ca,||
upāsakaṃ maṃ bhavaṃ Kaccāno dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan ti.|| ||

Mā kho maṃ tvaṃ mahārāja,||
saraṇaṃ agamāsi.|| ||

Tam eva tvaṃ Bhagavantaṃ saraṇaṃ gaccha yam ahaṃ saraṇaṃ gato ti.|| ||

Kahaṃ pana bho Kaccāna,||
etarahi so Bhagavā viharati arahaṃ Sammā Sambuddho ti?|| ||

Parinibbuto kho mahārāja,||
etarahi so Bhagavā arahaṃ Sammā Sambuddho ti.|| ||

Sace hi mayaṃ bho Kaccāna,||
suṇeyyāma taṃ Bhagavantaṃ dasasu yojanesu,||
dasa pi mayaṃ yojanāni gaccheyyāma taṃ Bhagavantaṃ dassanāya Arahantaṃ Sammā Sambuddhaṃ.|| ||

Sace hi mayaṃ bho Kaccāna,||
suṇeyyāma taṃ Bhagavantaṃ vīsatiyā yojanesu,||
tiṃsatiyā yojanesu,||
cattālīsāya yojanesu,||
paññāsāya yojanesu,||
paññāsam pi mayaṃ yojanāni gaccheyyāma taṃ Bhagavantaṃ dassanāya Arahantaṃ Sammā Sambuddhaṃ.|| ||

Yojanasate ce pi mayaṃ bho Kaccāna,||
suṇeyyāma taṃ Bhagavantaṃ,||
yojanasatam pi mayaṃ gaccheyyāma taṃ Bhagavantaṃ dassanāya Arahantaṃ Sammā Sambuddhaṃ.|| ||

Yato ca kho bho Kaccāna,||
parinibbuto so Bhagavā,||
parinibbutam pi mayaṃ taṃ Bhagavantaṃ saraṇaṃ gacchāma||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Kaccāno dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Madhura Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 3

Post Views: 577