MN 86: Aṅgulimāla Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 86

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[97]

[1][edmn][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena rañño Pasenadissa Kosalassa vijite coro Aṅgulimālo nāma hoti luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇa-bhutesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi [98] anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.|| ||

3. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto sen’āsanaṃ saṃsāmetvā patta-cīvaraṃ ādāya yena coro Aṅgulimālo ten’addhāna-maggaṃ paṭipajji.|| ||

Addasaṃsu kho gopālakā pasupālakā kassakā padāvino Bhagavantaṃ yena coro Aṅgulimālo ten’addhāna-maggaṃ paṭipannaṃ disvā Bhagavantaṃ etad avocuṃ:|| ||

Mā samaṇa,||
etaṃ Maggaṃ paṭipajji,||
etasmiṃ samaṇa,||
magge coro Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.|| ||

Etaṃ hi samaṇa,||
Maggaṃ dasa pi purisā||
vīsatim pi purisā||
tiṃsam pi purisā||
cattārīsam pi purisā||
paññāsam pi purisā||
saṃharitvā saṃharitvā paṭipajjanti||
te pi corassa Aṅgulimālassa hatthatthaṃ gacchantī’ ti.|| ||

Evaṃ vutte Bhagavā tuṇhī-bhūto agamāsi.|| ||

Dutiyam pi kho gopālakā pasupālakā kassakā pathāvino Bhagavantaṃ etad avocuṃ|| ||

Mā samaṇa,||
etaṃ Maggaṃ paṭipajji,||
etasmiṃ samaṇa,||
magge coro Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.|| ||

Etaṃ samaṇa,||
Maggaṃ dasa pi purisā||
vīsatim pi purisā||
tiṃsam pi purisā||
cattārīsam pi purisā||
paññāsam pi purisā||
saṃharitvā saṃharitvā paṭipajjanti||
te pi corassa Aṅgulimālassa hatthatthaṃ gacchantī’ ti.|| ||

Dutiyam pi kho Bhagavā tuṇhī-bhūto agamāsi.|| ||

Tatiyam pi kho gopālakā pasupālakā kassakā pathāvino Bhagavantaṃ etad avocuṃ|| ||

Mā samaṇa,||
etaṃ Maggaṃ paṭipajji,||
etasmiṃ samaṇa,||
magge coro Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.|| ||

Etaṃ samaṇa,||
Maggaṃ dasa pi purisā||
vīsatim pi purisā||
tiṃsam pi purisā||
cattārīsam pi purisā||
paññāsam pi purisā||
saṃharitvā saṃharitvā paṭipajjanti||
te pi corassa Aṅgulimālassa hatthatthaṃ gacchantī’ ti.|| ||

Tatiyam pi kho Bhagavā tuṇhī-bhūto agamāsi.|| ||

4. Addasā kho coro Aṅgulimālo Bhagavantaṃ dūrato va āga-c-chantaṃ,||
disvān’assa etad ahosi:|| ||

Acchariyaṃ vata, bho,||
abbhūtaṃ vata, bho.|| ||

Imaṃ hi Maggaṃ dasa pi purisā,||
vīsatim [99] pi purisā,||
tiṃsam pi purisā,||
cattārisampi purisā,||
paññāsam pi purisā||
saṃharitvā saṃharitvā paṭipajjanti,||
te pi mama hatthatthaṅgacchanti.|| ||

Atha ca panāyaṃ samaṇo eko adutiyo pasayha maññe āgacchati.|| ||

Yan nūn-ā-haṃ imaṃ samaṇaṃ jīvitā voropeyyan’ ti?|| ||

Atha kho coro Aṅgulimālo asicammaṃ gahetvā dhanukalāpaṃ sannayahitvā Bhagavantaṃ piṭṭhito piṭṭhito anubandhi.|| ||

5. Atha kho Bhagavā tathā-rūpaṃ iddhābhisaṅkhāraṃ abhiṅkhāsi.|| ||

Yathā coro Aṅgulimālo Bhagavantaṃ pakatiyā gacchantaṃ sabbatthāmena gacchanto na Sakkoti sampāpuṇituṃ.|| ||

Atha kho corassa Aṅgulimālassa etad ahosi:|| ||

Acchariyaṃ vata bho||
abbhūtaṃ vata bho.|| ||

Ahaṃ hi pubbe hatthim pi dhāvantaṃ anupatitvā gaṇhāmi,||
assam pi dhāvantaṃ anupatitvā gaṇhāmi,||
ratham pi dhāvantaṃ anupatitvā gaṇhāmi,||
migam pi dhāvantaṃ anupatitvā gaṇhāmi.|| ||

Atha ca panāhaṃ imaṃ samaṇaṃ pakatiyā gacchantaṃ sabbatthāmena gacchanto na Sakkomi sampāpuṇitun’ ti.|| ||

ṭhito Bhagavantaṃ etad avoca:|| ||

Tiṭṭha samaṇa,||
tiṭṭha samaṇā ti.|| ||

Ṭhito ahaṃ Aṅgulimāla,||
tvañ ca tiṭṭhā ti.|| ||

Atha kho corassa Aṅgulimālassa etad ahosi:|| ||

Ime kho samaṇā Sakya-puttiyā sacca-vādino saccapaṭiññā.|| ||

Atha ca panāyaṃ samaṇo gacchaṃ yev’aha:||
ṭhito ahaṃ, Aṅgulimāla,||
tvañ ca tiṭṭhā’ ti.|| ||

Yan nūn-ā-haṃ imaṃ samaṇaṃ puccheyyanti.|| ||

6. Atha kho coro Aṅgulimālo Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Gacchaṃ vadesi samaṇa ṭhito’mhi||
Mamañ ca brūsi ṭhitaṃ aṭṭhito ti,||
Pucchāmi taṃ samaṇa etam atthaṃ||
Kathaṃ ṭhito tvaṃ aham aṭṭhito’mhī’ ti?||
Ṭhito ahaṃ, ‘Aṅgulimāla sabbadā||
Sabbesu bhūtesu nidhāya daṇḍaṃ,||
Tuvañ ca pāṇesu asaññato’si||
Tasmā ṭhito’haṃ tuvam aṭṭhito’sī’ ti.||
[100] Cirassaṃ vata me mahito mahesī||
Mahāvanaṃ samaṇo’yaṃ paccavādi,||
So’haṃ cirassā pahassaṃ pāpaṃ||
Sutvāna gāthaṃ tava dhammayuttaṃ.||
Itv’eva coro asiṃ āvudhañ ca||
Sobbhe papāte narake anvakāri,||
Avandi coro Sugatassa pāde||
Tatth’eva naṃ pabbajjaṃ ayāci.||
Buddho ca kho kāruṇiko mahesi||
Yo Satthā lokassa sa-devakassa,||
Tam ‘ehi bhikkhū’ ti tadā avoca||
Es’eva tassa ahu bhikkhubhāvo’ ti.|| ||

7. Atha kho Bhagavā āyasmatā Aṅgulimālena pacchā-samaṇena yena Sāvatthī tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Sāvatthī tad avasari.|| ||

Tatra sudaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

8. Tena kho pana samayena rañño Pasenadissa Kosalassa antepuradvāre mahā-jana-kāyo sanni-patitvā uccā-saddo mahā-saddo hoti.|| ||

Coro te deva,||
vijite Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.|| ||

Taṃ devo paṭisedhetu’ ti.|| ||

9. Atha kho rājā Pasenadi Kosalo pañca-mattehi assasatehi Sāvatthīyā ni-k-khami.|| ||

Divādivassa yen’ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi,||
yānena gantvā yānā paccorohitvā pattiko va yena Bhagavā ten’upasaṅkami,||
upasaṅkamitvā [101] Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho rājānaṃ Pasenadiṃ Kosalaṃ Bhagavā etad avoca:|| ||

Kin nu te maharāja,||
rājā Māgadho Seniyo Bimbisāro kupito,||
Vesālikā vā Licchavī,||
aññe vā paṭirājāno’ ti?|| ||

10. Na kho me bhante,||
rājā Māgadho Seniyo Bimbisāro kupito,||
na pi Vesālikā Licchavī,||
na pi aññe paṭirājāno.|| ||

Coro me bhante,||
vijite Aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||

Tena gāmā pi agāmā katā,||
nigamā pi anigamā katā,||
janapadā pi ajanapadā katā.|| ||

So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.|| ||

Nāhaṃ bhante paṭisedhissāmī ti.|| ||

11. Sace pana tvaṃ mahārāja,||
Aṅgulimālaṃ passeyyāsi kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jitaṃ,||
virataṃ pāṇ-ā-tipātā virataṃ adinn’ādānā virataṃ||
musā-vādā eka-bhattikaṃ||
brahma-cāriṃ||
sīlavantaṃ||
kalyāṇa-dhammaṃ,||
kinti naṃ kareyyāsī ti?||| ||

Abhivādeyyāma vā bhante,||
paccuṭṭheyyāma vā,||
āsanena vā nimanteyyāma,||
abhinimanteyyāma pi naṃ cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma.|| ||

Kuto pan’assa bhante,||
du-s-sīlassa pāpa-dhammassa eva-rūpo sīlasaṃyamo bhavissatī ti?|| ||

12. Tena kho pana samayen’āyasmā Aṅgulimālo Bhagavato avidūre nisinno hoti.|| ||

Atha kho Bhagavā dakkhiṇaṃ bāhaṃ paggahetvā rājānaṃ Pasenadiṃ Kosalaṃ etad avoca:|| ||

‘Eso maharāja, Aṅgulimālo’ ti.|| ||

Atha kho rañño Pasenadissa Kosalassa ahu-d-eva bhayaṃ ahu chamhitattaṃ ahu lomahaṃso.|| ||

Atha kho Bhagavā rājānaṃ Pasenadiṃ Kosalaṃ bhītaṃ saṃviggaṃ loma-haṭṭha-jātaṃ viditvā rājānaṃ Pasenadiṃ Kosalaṃ etad avoca:|| ||

Mā bhāyi maharāja,||
mā bhāyi mahārāja,||
n’atthi te ato bhayanti.|| ||

Atha kho rañño Pasenadissa Kosalassa yaṃ ahosi bhayaṃ [102] vā chamhitattaṃ vā lomahaṃso vā,||
so paṭippassamhī.|| ||

Atha kho rājā Pasenadi Kosalo yen’āyasmā Aṅgulimālo ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Aṅgulimālaṃ etad avoca:|| ||

‘Ayyo no bhante, Aṅgulimālo’ ti?|| ||

‘Evaṃ Mahārājā’ ti.|| ||

‘Kathaṃgotto bhante, ayyassa pitā,||
kathaṃgottā mātā’ ti?|| ||

‘Gaggo kho mahārāja, pitā,||
Mantānī mātā’ ti.|| ||

Abhiramatu bhante, ayyo Gaggo Mantāniputto.|| ||

Aham ayyassa Gaggassa Mantāniputtassa ussukkaṃ karissāmi cīvara-piṇḍa-pāta-sen’āsana-gilāna-paccaya-bhesajja-parikkhārānan ti.|| ||

13. Tena kho pana samayen’āyasmā Aṅgulimālo āraññako hoti piṇḍa-pātiko paṃsukuliko te-cīvariko.|| ||

Atha kho āyasmā Aṅgulimālo rājānaṃ Pasenadiṃ Kosalaṃ etad avoca:|| ||

Alaṃ mahārāja,||
paripuṇṇaṃ me ticīvaran ti.|| ||

Atha kho rājā Pasenadi Kosalo yena Bhagavā,||
ten’upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

Acchariyaṃ bhante,||
abbhūtaṃ bhante,||
yāvañ c’idaṃ bhante,||
Bhagavā adantānaṃ dametā asantānaṃ sametā aparinibbutānaṃ parinibbāpetā||
yaṃ hi mayaṃ bhante,||
nāsakkhimhā daṇḍena pi satthena pi dametuṃ.|| ||

So Bhagavatā adaṇḍena asatthen’eva danto.|| ||

Handa dāni mayaṃ bhante,||
gacchāma bahu-kiccā mayaṃ bahu-karaṇiyā ti.|| ||

Yassa dāni tvaṃ mahārāja,||
kālaṃ maññasīti.|| ||

Atha kho rājā Pasenadi Kosalo uṭṭhāy’āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

14. Atha kho āyasmā Aṅgulimālo pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisi.|| ||

Addasā kho āyasmā Aṅgulimālo Sāvatthīyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabhaṃ disvān’ [103] assa etad ahosi:|| ||

Kilissanti vata bho sattā||
kilissanti vata bho sattā’ ti.|| ||

Atha kho āyasmā Aṅgulimālo Sāvatthīyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten’upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho āyasmā Aṅgulimālo Bhagavantaṃ etad avoca:|| ||

Idh’āhaṃ bhante,||
pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisiṃ addasaṃ kho ahaṃ bhante,||
Sāvatthīyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ disvāna me etad ahosi:|| ||

Kilissanti vata bho sattā,||
kilissanti vata bho sattā’ ti.|| ||

15. Tena hi tvaṃ Aṅgulimāla,||
yena Sāvaitthi ten’upasaṅkama||
upasaṅkamitvā taṃ itthiṃ evaṃ vadehi:|| ||

Yato ahaṃ bhagini jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā.|| ||

Tena saccena sotthi te hotu,||
sotthi gabbhassā’ ti.|| ||

So hī nūna me bhante,||
sampajānamusā-vādo bhavissati,||
mayā hi bhante,||
bahū sañcicca pāṇā jīvitā voropitā ti.|| ||

Tena hi tvaṃ Aṅgulimāla,||
yena Sāvaitthi ten’upasaṅkama||
upasaṅkamitvā taṃ itthiṃ evaṃ vadehi:|| ||

Yato ahaṃ bhagini,||
ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā.|| ||

Tena saccena sotthi te hotu sotthi gabbhassā’ ti.|| ||

“Evaṃ bhante” ti kho āyasmā Aṅgulimālo Bhagavato,||
paṭisutvā yena Sāvaitthi ten’upasaṅkama||
upasaṅkamitvā taṃ itthiṃ etad avoca|| ||

Yato ahaṃ bhagini,||
āriyāya jātiyā jāto,||
nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā,||
tena saccena sotthi te hotu sotthi gabbhassā’ ti.|| ||

Atha kho sotth’itthiyā ahosi sotthi gabbhassa.|| ||

16. Atha kho āyasmā Aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahit’atto viharanto na cirass’eva yass’atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariyaṃ pariyosānaṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khīṇā jāti,||
vusita Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ [104] itthattāyāti abbhaññāsi.|| ||

Aññataro ca kho pan’āyasmā Aṅgulimālo arahataṃ ahosi.|| ||

17. Atha kho āyasmā Aṅgulimālo pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisi,||
tena kho pana samayena aññena pi leḍḍu khitto āyasmato Aṅgulimālassa kāye nipatati,||
aññena pi daṇḍo khitto āyasmato Aṅgulimālassa kāye nipatati,||
aññena pi sakkharā khittā āyasmato Aṅgulimālassa kāye nipatati.|| ||

Atha kho āyasmā Aṅgulimālo bhinnena sīsena lohitena galantena bhinnena pattena vipphālitāya saṃghāṭiyā yena Bhagavā ten’upasaṅkami.|| ||

Addasā kho Bhagavā āyasmantaṃ Aṅgulimālaṃ dūrato va āga-c-chantaṃ,||
disvā āyasmantaṃ Aṅgulimālaṃ etad avoca:|| ||

Adhivāsehi tvaṃ brāhmaṇa,||
adhivāsehi tvaṃ brāhmaṇa,||
yassa kho tvaṃ kammassa vipākena bahūni vassāni bahūni vassa-satāni bahūni vassa-sahassāni Niraye pacceyyāsi.|| ||

Tassa tvaṃ brāhmaṇa,||
kammassa vipākaṃ diṭṭhe’va dhamme paṭisaṃvedesī’ ti.|| ||

18. Atha kho āyasmā Aṅgulimālo rahogato paṭisallīno vimutti-sukhaṃ paṭisaṃvedi tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

Yo pubbe pamajjitvāna pacchā so na p-pamajjati,||
So’maṃ lokaṃ pabhāseti abbhā mutto va candimā.|| ||

Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati,||
So’maṃ lokaṃ pabhāseti abbhā mutto va candimā.|| ||

Yo have daharo bhikkhu yuñjati Buddha-sāsane,||
So’maṃ lokaṃ pabhaseti abbhā mutto va candimā.|| ||

Disā hi me dhammakathaṃ suṇantu||
Disā hi me yuñjantu Buddha-sāsane,||
Disā hi me te manusse bhajantu||
Ye’dhammam evādapayanti santo.|| ||

[105] Disā hi me khantivādānaṃ avirodhappasaṃsinaṃ,||
Suṇantu dhammaṃ kālena tañ ca anuvidhīyantu.|| ||

Na hi jātu so mamaṃ hiṃse aññaṃ vā pana kañcinaṃ,||
Pappuyya paramaṃ santiṃ rakkheyya tasathāvare.|| ||

Udakaṃ hi nayanti nettikā, usukārā namayanti tejanaṃ,||
Dāruṃ namayanti tacchakā, attāṇaṃ damayanti paṇḍitā.|| ||

Daṇḍen’eke damayanti aṅkusehi kasāhi ca:||
Adaṇḍena asatthena ahaṃ antomhi tādinā.|| ||

‘Ahiṃsako’ ti me nāmaṃ hiṃsakassa pure sato,||
Ajjāhaṃ saccanāmo’mhi, na naṃ hiṃsāmi kiñcinaṃ.|| ||

Coro ahaṃ pure āsiṃ Aṅgulimālo’ ti vissuto,||
Vuyhamāno mahoghena Buddhaṃ saraṇam āgamaṃ.|| ||

Lohitapāṇī pure āsiṃ Aṅgulimālo’ ti vissuto,||
Saraṇāgamanaṃ passa; bhavanetti samūhatā.|| ||

Tādisaṃ kammaṃ katvāna bahuṃ duggatigāminaṃ||
Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ.|| ||

Pamādam anuyuñjanti bālā dummedhino janā.||
Appamādaṃ ca medhāvī dhanaṃ seṭṭhaṃ va rakkhati.|| ||

Mā pamādam anuyuñjetha mā kāmaratisanthavaṃ,||
Appamatto hi jhāyanto pappoti paramaṃ sukhaṃ.|| ||

Sā-gataṃ nāpagataṃ, n’etaṃ dummantitaṃ mama,||
paṭibhattesu dhammesu yaṃ seṭṭhaṃ tad upāgamaṃ.|| ||

Sā-gataṃ nāpagataṃ na-y-idaṃ dummantitaṃ mama,||
Tisso vijjā anuppattā, kataṃ Buddhassa sāsanaṃ.|| ||

Aṅgulimāla Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 27

Post Views: 509