Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 88

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[112]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho ayasmā Ānando pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīṃ piṇḍāya pāvisi.|| ||

Sāvatthyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto,||
yena pubb’ārāmo Migāra-mātu pāsādo ten’upasaṅkami divā-vihārāya.|| ||

Tena kho pana samayena rājā Pasenadi Kosalo ekapuṇḍarīkaṃ nāgaṃ abhiruhitvā Sāvatthīyā niyyāsi divādivassa.|| ||

Addasā kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna sirivaḍḍhaṃ mahāmattaṃ āmantesi: ‘āyasmā nu kho eso samma sirivaḍḍha, Ānando’ ti?|| ||

Evaṃ mahārāja,||
āyasmā eso Ānando’ ti.|| ||

Atha kho rājā Pasenadi Kosalo aññataraṃ purisaṃ āmantesi:|| ||

‘Ehi tvaṃ ambho purisa,||
yen’āyasmā Ānando ten’upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena āyasmato Ānandassa pāde sirasā vandāhi: rājā bhante,||
Pasenadi Kosalo āyasmato Ānandassa pāde sirasā vandatī’ ti.|| ||

Evañ ca vadehi: ‘sace kira bhante,||
āyasmato Ānandassa na kiñci accāyikaṃ karaṇīyaṃ,||
āgametu kira bhante,||
āyasmā Ānando [113] muhuttaṃ anukampaṃ upādāyā’ ti.|| ||

Evaṃ devā ti kho so puriso rañño Pasenadissa Kosalassa paṭi-s-sutvā yen’āyasmā Ānando ten’upasaṅkami,||
upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho so puriso āyasmantaṃ Ānandaṃ etad avoca:|| ||

“Rājā bhante, Pasenadi Kosalo āyasmato Ānandassa pāde sirasā vandati,||
evañ ca vadeti:
‘sace kira bhante,||
āyasmato Ānandassa na kiñci accāyikaṃ karaṇīyaṃ,||
āgametu kira bhante,||
āyasmā Ānando muhuttaṃ anukampaṃ upādāyā” ti.|| ||

Adivāsesi kho āyasmā Ānando tuṇhī-bhāvena.|| ||

Atha kho rājā Pasenadi Kosalo yāvatikā nāgassa bhūmi,||
nāgena gantvā nāgā paccorohitvā pattikova yen’āyasmā Ānando ten’upasaṅkami,||
upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca: ‘sace bhante,āyasmato Ānandassa na kiñci accāyikaṃ karaṇīyaṃ,||
sādhu bhante,||
āyasmā Ānando yena aciravatiyā nadiyā tīraṃ,||
ten’upasaṅkamatu anukampaṃ upādāyāti.|| ||

Adhivāsesi kho āyasmā Ānando tuṇhī-bhāvena.|| ||

Atha kho āyasmā Ānando yena aciravatiyā nadiyā tīraṃ,||
ten’upasaṅkami, upasaṅkamitvā aññatarasmiṃ rukkha-mūle paññatte āsane nisīdi.|| ||

Atha kho rājā Pasenadi Kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yen’āyasmā Ānando ten’upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca:
idha bhante,||
āyasmā Ānando hatthatthare nisīdatu’ ti.|| ||

Alaṃ mahārāja, nisīda tvaṃ,||
nisinno ahaṃ sake āsane’ ti.|| ||

Nisīdi kho rājā Pasenadi Kosalo paññatte āsane,||
nisajja kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca:|| ||

Kin nu kho bhante Ānanda,||
so Bhagavā tathā-rūpaṃ kāya-samā-cāraṃ samācareyya yvāssa1 kāya-samā-cāro opārambho samaṇehi brāhmaṇehiti?|| ||

Na kho mahārāja, so Bhagavā tathā-rūpaṃ kāya-samā-cāraṃ samācareyya yvāssa kāya-samā-cāro opārambho samaṇehi brāhmaṇehi viññūhī’ ti.|| ||

[114] Kim pana bhante Ānanda,||
so Bhagavā tathā-rūpaṃ vacī-samā-cāraṃ samācareyya yvāssa vacī-samā-cāro opārambho samaṇehi brāhmaṇehiti?|| ||

Na kho mahārāja,||
so Bhagavā tathā-rūpaṃ vacī-samā-cāraṃ samācareyya yvāssa vacī-samā-cāro opārambho samaṇehi brāhmaṇehi viññūhī’ ti.|| ||

Kim pana bhante Ānanda,||
so Bhagavā tathā-rūpaṃ manosamā-cāraṃ samācareyya yvāssa1 manosamā-cāro opārambho samaṇehi brāhmaṇehī ti?|| ||

Na kho mahārāja,||
so Bhagavā tathā-rūpaṃ manosamā-cāraṃ samācareyya yvāssa manosamā-cāro opārambho samaṇehi brāhmaṇehi viññūhī ti.|| ||

Acchariyaṃ bhante,abbhūtaṃ bhante,||
yaṃ hi mayaṃ bhante,||
nāsakkhimhā pañhena paripūretuṃ,||
taṃ bhante,||
āyasmatā Ānandena pañhassa veyyākaraṇena paripūritaṃ.|| ||

Ye te bhante, bālā abyattā ananuvicca apariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti,||
na mayaṃ taṃ sārato paccāgacchāma.|| ||

Ye ca kho te bhante,||
paṇḍitā byattā4 medhāvino anuvicca pariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti,||
taṃ mayaṃ sārato paccāgacchāma.|| ||

Katamo pana bhante Ānanda,||
kāya-samā-cāro opārambho samaṇehi brāhmaṇehi viññūhīti?.|| ||

Yo kho mahārāja,||
kāya-samā-cāro akusalo|| ||

Katamo pana bhante,||
kāya-samā-cāro akusalo?|| ||

Yo kho mahārāja,||
kāya-samā-cāro sāvajjo.|| ||

Katamo pana bhante,||
kāya-samā-cāro sāvajjo?|| ||

Yo kho mahārāja,||
kāya-samā-cāro savyāpajjho.|| ||

Katamo pana bhante,||
kāya-samā-cāro savyāpajjho?|| ||

Yo kho mahārāja,||
kāya-samā-cāro dukkha-vipāko.|| ||

Katamo pana bhante,||
kāya-samā-cāro dukkha-vipāko?|| ||

Yo mahārāja, kāya-samā-cāro attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati.|| ||

Tassa akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo kho mahārāja,kāya-samā-cāro opārambho samaṇehi brāhmaṇehi viññūhiti.|| ||

Katamo pana bhante Ānanda,||
so Bhagavā tathā-rūpaṃ vacī-samā-cāraṃ samācareyya yvāssa vacī-samā-cāro opārambho samaṇehi brāhmaṇehiti?|| ||

Na kho mahārāja,||
so Bhagavā tathā-rūpaṃ vacī-samā-cāraṃ samācareyya yvāssa vacī-samā-cāro opārambho samaṇehi brāhmaṇehi viññūhī’ ti.|| ||

Katamo pana bhante Ānanda,||
so Bhagavā tathā-rūpaṃ manosamā-cāraṃ samācareyya yvāssa1 manosamā-cāro opārambho samaṇehi brāhmaṇehī ti?|| ||

Na kho mahārāja,||
so Bhagavā tathā-rūpaṃ manosamā-cāraṃ samācareyya yvāssa manosamā-cāro opārambho samaṇehi brāhmaṇehi viññūhīti?|| ||

Yo kho mahārāja,||
manosamā-cāro akusalo|| ||

Katamo pana bhante,||
manosamā-cāro akusalo?|| ||

Yo kho mahārāja,||
manosamā-cāro sāvajjo.|| ||

Katamo pana bhante,||
manosamā-cāro sāvajjo?|| ||

Yo kho mahārāja,||
manosamā-cāro savyāpajjho.|| ||

Katamo pana bhante,||
manosamā-cāro savyāpajjho?|| ||

Yo kho mahārāja,||
manosamā-cāro dukkha-vipāko.|| ||

Katamo pana bhante,||
manosamā-cāro dukkha-vipāko?|| ||

Yo kho mahārāja,||
manosamā-cāro attavyābādhāya pi saṃvaṭṭati,||
paravyābādhāya pi saṃvaṭṭati,||
ubhayavyābādhāya pi saṃvaṭṭati.|| ||

Tassa akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo kho mahārāja,||
manosamā-cāro opārambho samaṇehi brāhmaṇehi viññūhiti.|| ||

Kin nu kho bhante Ānanda,||
so Bhagavā sabbesaṃ yeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetī ti?|| ||

Sabbā’kusala-dhammapahīno1 kho mahārāja,||
Tathāgato kusala-dhammasamannāgato ti.|| ||

Katamo pana bhante Ānanda,||
kāya-samā-cāro anopārambho samaṇehi brāhmaṇehi viññūhī ti?|| ||

Yo kho mahārāja,||
kāya-samā-cāro akusalo|| ||

Katamo pana bhante,||
kāya-samā-cāro akusalo? [115]|| ||

Yo kho mahārāja,||
kāya-samā-cāro sāvajjo.|| ||

Katamo pana bhante,||
kāya-samā-cāro sāvajjo?|| ||

Yo kho mahārāja,||
kāya-samā-cāro savyāpajjho5.|| ||

Katamo pana bhante,||
kāya-samā-cāro savyāpajjho?|| ||

Yo kho mahārāja,||
kāya-samā-cāro dukkha-vipāko.|| ||

Katamo pana bhante,||
kāya-samā-cāro dukkha-vipāko?|| ||

Yo kho mahā rāja,||
kāya-samā-cāro n’eva attavyābādhāya pisaṃvaṭṭati,||
na paravyābādhāya pi saṃvaṭṭati,||
na ubhayavyābādhāya pi saṃvaṭṭati.|| ||

Tassa akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo kho mahārāja,||
kāya-samā-cāro anopārambho samaṇehi brāhmaṇehi viññūhī ti.|| ||

Katamo pana bhante Ānanda,||
vacī-samā-cāro|| ||

Katamo pana bhante Ānanda,||
so Bhagavā tathā-rūpaṃ vacī-samā-cāro samācareyya yvāssa vacī-samā-cāro opārambho samaṇehi brāhmaṇehiti?|| ||

Na kho mahārāja,||
so Bhagavā tathā-rūpaṃ vacī-samā-cāro samācareyya yvāssa vacī-samā-cāro anopārambho samaṇehi brāhmaṇehi viññūhī’ ti.|| ||

Katamo pana bhante Ānanda,||
so Bhagavā tathā-rūpaṃ manosamā-cāro samācareyya yvāssa1 manosamā-cāro opārambho samaṇehi brāhmaṇehiti?|| ||

Na kho mahārāja,so Bhagavā tathā-rūpaṃ manosamā-cāro samācareyya yvāssa manosamā-cāro opārambho samaṇehi brāhmaṇehi viññūhī ti?|| ||

Yo kho mahārāja,||
manosamā-cāro kusalo [116]|| ||

Katamo pana bhante,||
manosamā-cāro kusalo?|| ||

Yo kho mahārāja,||
manosamā-cāro anavajjo.|| ||

Katamo pana bhante,||
manosamā-cāro anavajjo?|| ||

Yo kho mahārāja,||
manosamā-cāro avyāpajjho.|| ||

Katamo pana bhante,||
manosamā-cāro avyāpajjho?|| ||

Yo kho mahārāja,||
manosamā-cāro sukha-vipāko.|| ||

Katamo pana bhante,||
manosamā-cāro sukha-vipāko?|| ||

Yo kho mahā rāja,||
manosamā-cāro n’eva attavyābādhāya pisaṃvaṭṭati,||
na paravyābādhāya pi saṃvaṭṭati,||
na ubhayavyābādhāya pi saṃvaṭṭati.|| ||

Tassa akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo kho mahārāja,||
manosamā-cāro anopārambho samaṇehi brāhmaṇehi viññūhī ti.|| ||

Kiṃ pana bhante Ānanda,||
so Bhagavā sabbesaṃ yeva kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti?|| ||

Sabbā’kusala-dhammapahīno kho mahārāja,||
Tathāgato kusala-dhammasamannāgatoti.|| ||

Acchariyaṃ bhante,||
abbhūtaṃ bhante,||
yāvasu-bhāsitañ ci’daṃ bhante,||
āyasmatā Ānandena.|| ||

Iminā ca mayaṃ bhante,||
āyasmato Ānandassa subhāsitena atta-manābhiraddhā,||
evaṃ atta-manābhiraddhā ca mayaṃ bhante,||
āyasmato Ānandassa subhāsitena,||
sace bhante,||
āyasmato Ānandassa hatthi-ratanaṃ kappeyya,||
hatthi-ratanampi mayaṃ āyasmato Ānandassa dadeyyāma.|| ||

Sace bhante,||
āyasmato Ānandassa assa ratanaṃ kappeyya,||
assa-ratanampi mayaṃ āyasmato Ānandassa dadeyyāma.|| ||

Sace bhante,||
āyasmato Ānandassa gāma-varaṃ kappeyya,||
gāma-varampi mayaṃ āyasmato Ānandassa dadeyyāma.|| ||

Api ca bhante,||
mayampetaṃ3 jānāma: n’etaṃ āyasmato Ānandassa kappatīti.|| ||

Ayaṃ me bhante,||
bāhitikā raññā4 māgadhena Ajātasattunā vedehiputtena vatthanāḷiyā5 pakkhipitvā pahitā soḷasasamā āyāmena,||
aṭṭhasamā vitthārena,||
taṃ bhante,||
āyasmā Ānando patigaṇhātu anukampaṃ upadāyāti.|| ||

Alaṃ mahārāja,||
paripuṇṇaṃ me ticīvaranti.|| ||

[117] Ayaṃ bhante,||
aciravatī nadī diṭṭhā āyasmatā c’eva Ānandena amhehi ca,||
yadā upari pabbate mahā-megho ahippavuṭṭho hoti1 athāyaṃ aciravatī nadī ubhato kulāni saṃvissandantī gacchati.|| ||

Evam eva kho bhante,||
āyasmā Ānando imāya bāhitikāya attano ticīvaraṃ karissati.|| ||

Yampan’āyasmato Ānandassa purāṇaṃ ticīvaraṃ,||
taṃ sabrahma-cārīhi saṃvibhajissati.|| ||

Evāya amhākaṃ dakkhiṇā saṃvissandantī maññe gamissati.|| ||

Patigaṇhātu bhante,||
āyasmā Ānando bāhitikanti.|| ||

Paṭiggahesi kho āyasmā Ānando bāhitikaṃ.|| ||

Atha kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca: ‘handa cadāni mayaṃ bhante Ānanda,||
gacchāma,||
bahu-kiccā mayaṃ bahu-karaṇīyā’ ti.|| ||

Yassa dāni tvaṃ mahārāja,||
kālaṃ maññasīti.|| ||

Atha kho rājā Pasenadi Kosalo āyasmato Ānandassa bhāsitaṃ abhinan’ditvā anumo-ditvā uṭṭhāy āsanā āyasmantaṃ Ānandaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho āyasmā Ānando acira-pakkantassa raññoPasenadissa Kosalassa yena Bhagavā ten’upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando yāvatako ahosi raññā Pasenadinā Kosalena saddhiṃ kathā-sallāpo.|| ||

Taṃ sabbaṃ Bhagavato ārocesi.|| ||

Tañ ca bāhitikaṃ Bhagavato pādāsi.|| ||

Atha kho Bhagavā bhikkhū āmantesi: ‘lābhā bhikkhave,||
rañño Pasenadissa Kosalassa,||
su-laddhalābhā bhikkhave,||
rañño Pasenadissa Kosalassa.|| ||

Yaṃ rājā Pasenadi Kosalo labhati Ānandaṃ dassanāya.|| ||

Labhati payirupāsanāyāti.|| ||

Idam avoca Bhagavā,||
atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Bāhitika Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 560