MN 89: Dhamma-Cetiya Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 89

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[118]

[1][pts][chlm][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati.|| ||

Medaḷumpaṃ nāma Sakkānaṃ nigamo.|| ||

Tena kho pana samayena rājā Pasenadi Kosalo Naṅgārakaṃ anuppatto hoti kenaci-d-eva karaṇīyena.|| ||

Atha kho rājā Pasenadi Kosalo Dīghaṃ Kārāyanaṃ āmantesi:|| ||

‘Yojehi samma Kārāyana, bhadrāni bhadrāni yānāni,||
uyyāna-bhūmiṃ gacchāma subhumiṃ dassanāyā’ ti.|| ||

‘Evaṃ devā’ ti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭi-s-sutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa Kosalassa paṭivedesi:|| ||

‘Yuttāni kho te, deva, bhadrāni bhadrāni yānāni,||
yassa dāni kālaṃ maññasī’ ti.|| ||

Atha kho rājā Pasenadi Kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi Naṅgārakamhāā niyyāsi mahacca rājānubhāvena yena ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ārāmaṃ pāvisi.|| ||

Addasā kho rājā Pasenadi Kosalo ārāme jaṅghā-vihāraṃ anucaṅkamamāno anuvicaramāno rukkha-mūlāni pāsādikāni pasādanī yāni appa-saddāni appa-nigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni.|| ||

Disvāna Bhagavantaṃ yeva ārabbha sati udapādi:|| ||

‘Imāni kho tāni rukkha-mūlāni pāsādikāni pasādanīyāni appa-saddāni appa-nigghosāni vijanavātāni manussarāhaseyyakāni paṭisallāṇasāruppāni,||
yattha sudaṃ mayaṃ taṃ Bhagavantaṃ payirupāsāma Arahantaṃ Sammā Sambuddhan ti.|| ||

Atha kho rājā Pasenadi Kosalo Dīghaṃ Kārāyanaṃ āmantesi:|| ||

‘Imāni kho samma Kārāyana, tāni rukkha-mūlāni pāsādāni pasādanīyāni appa-saddāni appa-nigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni,||
yattha sudaṃ mayaṃ taṃ Bhagavanataṃ payirupāsāma Arahantaṃ Sammā Sambuddhaṃ.|| ||

Kahaṃ nu kho, samma Kārāyana, etarahi so [119] Bhagavā viharati arahaṃ Sammā-SamBuddho’ ti?|| ||

‘Atthi mahārāja, Medaḷumpaṃ nāma Sakkānaṃ nigamo.|| ||

Tattha so Bhagavā etarahi arahaṃ Sammā-SamBuddho viharatī’ ti.|| ||

‘Kīva dūro pana samma Kārāyana,||
Naṅgārakamhā Medaḷumpaṃ nāma Sakkānaṃ nigamo hotī’ ti?|| ||

‘Na dūre mahārāja, tīṇi yojanāni.|| ||

Sakkā divasāvasesena gantun’ ti.|| ||

‘Tena hi samma Kārāyana,||
yojehi bhadrāni bhadrāni yānāni;||
gamissāma mayaṃ taṃ Bhagavantaṃ dassanāya Arahantaṃ Sammā Sambuddhan’ ti.|| ||

‘Evaṃ devā’ ti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭisutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa Kosalassa paṭivedesi:|| ||

‘Yuttāni kho te, deva, bhadrāni bhadrāni yānāni.|| ||

Yassa dāni kālaṃ maññasi’ ti.|| ||

Atha kho rājā Pasenadi Kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi Naṅgārakamhā niyyāsi yena Medaḷumpaṃ nāma Sakkānaṃ nigamo tena pāyāsi ten’eva divasāvasesena Medaḷumpaṃ nāma Sakkānaṃ nigamaṃ sampāpuṇi,||
yena ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi yānena gantvā,||
yānā paccorohitvā pattiko va ārāmaṃ pāvisi.|| ||

Tena kho pana samayena sambahulā bhikkhū abhokāse caṅkamanti.|| ||

Atha kho rājā Pasenadi Kosalo yena te bhikkhu ten’upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhu etad avoca:|| ||

‘Kahaṃ nu kho bhante, etarahi so Bhagavā viharati arahaṃ Sammā-SamBuddho?|| ||

Dassanakāmā hi mayaṃ taṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhan’ ti.|| ||

‘Eso mahārāja vihāro saṃvutadvāro;||
tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi,||
vivarissati te Bhagavā dvāran’ ti.|| ||

Atha kho rājā Pasenadi Kosalo tatth’eva khaggañ ca uṇhīsañ ca Dīghassa Kārāyanassa pādāsi.|| ||

Atha kho Dīghassa Kārāyanassa etad ahosi:|| ||

‘Rahāyati kho dāni mahārājā;||
ten idh’eva dāni mayā ṭhātabban’ ti?|| ||

Atha kho rājā Pasenadi Kosalo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi.|| ||

Vivari Bhagavā dvāraṃ.|| ||

Atha kho rājā Pasenadi Kosalo [120] vihāraṃ pavisitvā Bhagavato pāde sirasā patitvā Bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati,||
nāmañ ca sāveti:|| ||

‘Rājāhaṃ bhante, Pasenadi Kosalo,||
rājāhaṃ bhante, Pasenadi Kosalo’ ti.

Kiṃ pana tvaṃ mahārāja,||
attha-vasaṃ sampassamāno imasmiṃ sarīre eva-rūpaṃ paramanipaccākāraṃ karosi,||
mittūpahāraṃ upadaṃsesī ti?|| ||

‘Atthi kho me bhante, Bhagavati dhamm’anvayo, hoti:|| ||

‘Sammāsambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho’ ti.|| ||

Idh’āhaṃ bhante, passāmi eke samaṇa-brāhmaṇe pariyanta-kataṃ Brahma-cariyaṃ carante dasa pi vassāni,||
vīsatim pi vassāni,||
tiṃsam pi vassāni,||
cattārisam pi vassāni.|| ||

Te aparena samayena sunahātā suvilittā kappitakesa-massu pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā parivārenti.|| ||

Idha panāhaṃ bhante, bhikkhu passāmi yāva-jīvaṃ apāṇakoṭikaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carante.|| ||

Na kho panāhaṃ bhante, ito bahiddhā aññaṃ evaṃ paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ samanupassāmi.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm’anvayo hoti:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho’ ti.|| ||

Puna ca paraṃ bhante, rājāno pi rājūhi vivadanti.|| ||

Khattiyā pi khattiyehi vivadanti.|| ||

Brāhmaṇā pi brāhmaṇehi vivadanti.|| ||

Gahapatī pi gahapatīhi vivadanti.|| ||

Mātā pi puttena vivadati.|| ||

Putto pi mātarā vivadati.|| ||

Pitā pi puttena vivadati.|| ||

Putto pi pitarā vivadati.|| ||

Bhātā pi bhātarā vivadati.|| ||

Bhātā pi bhaginiyā vivadati.|| ||

Bhagini pi bhātarā vivadati.|| ||

Sahāyo pi sahāyena vivadati.|| ||

Idha panāhaṃ bhante, bhikkhu passāmi samaggā sammodamānā avivadamānā khīrodakībhūtā añña- [121] maññaṃ piya-cakkhūhi sampassantā viharanti.|| ||

Na kho panāhaṃ bhante,||
ito bahiddhā aññaṃ evaṃ samaggaṃ parisaṃ samanupassāmi.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm’anvayo hoti:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho’ ti.|| ||

Puna ca parāhaṃ bhante,||
ārāmena ārāmaṃ uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi.|| ||

So’haṃ tattha passāmi eke samaṇa-brāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte na viya maññe cakkhuṃ bandhante janassa dassanāya.|| ||

Tassa mayhaṃ bhante evaṃ hoti:||
addhā ime āyasmanto anabhiratā vā Brahma-cariyaṃ caranti.|| ||

Atthi vā tesaṃ kiñci pāpaṃ kammaṃ kataṃ paṭi-c-channaṃ tathā ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā,||
na viya maññe cakkhuṃ bandhanti janassa dassanāyā ti.|| ||

Tyāhaṃ upasaṅkamitvā evaṃ vadāmi:|| ||

Kin nu kho tumhe āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā,||
na viya maññe cakkhuṃ bandhatha janassa dassanāyā ti?|| ||

Te evam āhaṃsu:|| ||

‘Bandhukarogo no maharājā’ ti.|| ||

Idha panāhaṃ bhante, bhikkhū passāmi haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti.|| ||

Tassa mayhaṃ bhante evaṃ hoti:|| ||

‘Addhā ime āyasmanto tassa Bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ sañjānanti,||
tathā ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharantī’ ti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm’anvayo hoti:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho’ ti.|| ||

Puna ca parāhaṃ bhante, rājā khattiyo muddhā-vasitto [122] pahomi ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ,||
pabbājetāyaṃ vā pabbājetuṃ.|| ||

Tassa mayhaṃ bhante, aṭṭakaraṇe nisinnassa antar’antarā kathaṃ opātenti.|| ||

So’haṃ na labhāmi:|| ||

Mā me bhonto, aṭṭakaraṇe nisinnassa antar’antarā kathaṃ opātetha,||
kathā-pariyosānaṃ me bhavanto āgamentū ti.|| ||

Tassa mayhaṃ bhante, antar’antarā kathaṃ opātenti.|| ||

Idha panāhaṃ bhante, bhikkhu pasasāmi yasmiṃ samaye Bhagavā anekasatāya parisāya dhammaṃ deseti||
n’eva tasmiṃ samaye Bhagavato sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā.|| ||

Bhūta-pubbaṃ bhante, Bhagavā anekasatāya parisāya dhammaṃ desasi:|| ||

Tatr’aññataro Bhagavato sāvako ukkāsi;|| ||

Tam enaṃ aññataro sabrahma-cārī jaṇṇukena ghaṭṭesi:|| ||

‘Appasaddo āyasmā hotu,||
mā’yasmā saddam akāsi:|| ||

Satthā no Bhagavā dhammaṃ desetī’ ti.|| ||

Tassa mayhaṃ bhante, etad ahosi:|| ||

Acchariyaṃ vata bho,||
abbhūtaṃ vata bho.|| ||

Adaṇḍena vata kira,||
bho asatthena evaṃ suvinītā parisā bhavissatī’ ti.|| ||

Na kho panāhaṃ bhante,||
ito bahiddhā aññaṃ evaṃ suvinītaṃ parisaṃ samanupassāmi.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm’anvayo hoti:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho’ ti.|| ||

Puna ca parāhaṃ bhante, passāmi idh’ekacce khattiya-paṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||

Te bhindantā maññe caranti paññāgatena diṭṭhi-gatāni.|| ||

Te suṇanti samaṇo khalu||
bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī ti.|| ||

Te pañhaṃ abhisaṅkhāronti:|| ||

Imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchisasāma:|| ||

‘Evaṃ ce no puṭṭho evaṃ vyākarissati,||
evam assa mayaṃ vādaṃ āropessāma.|| ||

Evaṃ ce pi no puṭṭho evaṃ vyākarissati,||
evam pissa mayaṃ vādaṃ āropessāmā’ ti.|| ||

Te suṇanti:|| ||

‘Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ ti.|| ||

Te yena Bhagavā ten’upasaṅkamanti.|| ||

Te Bhagava dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti [123] samp’ahaṃseti:|| ||

Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp’ahaṃsitā na c’eva Bhagavantaṃ pañhaṃ pucchanti,||
kuto vādaṃ āropessanti,||
aññadatthu Bhagavato sāvakā sampajjanti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm’anvayo hoti:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho’ ti.|| ||

Puna caparāhaṃ bhante, passāmi idh’ekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||

Te bhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti samaṇo khalu||
bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī ti.|| ||

Te pañhaṃ abhisaṅkhāronti.|| ||

Imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchisasāma:|| ||

‘Evaṃ ce no puṭṭho evaṃ vyākarissati,||
evam assa mayaṃ vādaṃ āropessāma.|| ||

Evaṃ ce pi no puṭṭho evaṃ vyākarissati,||
evam pissa mayaṃ vādaṃ āropessāmā’ ti.|| ||

Te suṇanti:|| ||

‘Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ ti.|| ||

Te yena Bhagavā ten’upasaṅkamanti.|| ||

Te Bhagavā dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaseti:|| ||

Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp’ahaṃsitā na c’eva Bhagavantaṃ pañhaṃ pucchanti,||
kuto vādaṃ āropessanti,||
aññadatthu Bhagavato sāvakā sampajjanti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm’anvayo hoti:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho’ ti.|| ||

Puna ca parāhaṃ bhante, passāmi idh’ekacce gahapatipaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||

Te bhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti samaṇo khalu||
bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī ti.|| ||

Te pañhaṃ abhisaṅkhāronti.|| ||

Imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchisasāma:|| ||

‘Evaṃ ce no puṭṭho evaṃ vyākarissati,||
evam assa mayaṃ vādaṃ āropessāma.|| ||

Evaṃ ce pi no puṭṭho evaṃ vyākarissati,||
evam pissa mayaṃ vādaṃ āropessāmā’ ti.|| ||

Te suṇanti:|| ||

‘Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ ti.|| ||

Te yena Bhagavā ten’upasaṅkamanti.|| ||

Te Bhagavā dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaseti:|| ||

Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp’ahaṃsitā na c’eva Bhagavantaṃ pañhaṃ pucchanti,||
kuto vādaṃ āropessanti||
aññadatthu Bhagavato sāvakā sampajjanti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm’anvayo hoti:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho’ ti.|| ||

Puna ca parāhaṃ bhante, passāmi idh’ekacce samaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||

Te bhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti samaṇo khalu||
bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī ti.|| ||

Te pañhaṃ abhisaṅkhāronti.|| ||

Imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchisasāma:|| ||

‘Evaṃ ce no puṭṭho evaṃ vyākarissati,||
evam assa mayaṃ vādaṃ āropessāma.|| ||

Evaṃ ce pi no puṭṭho evaṃ vyākarissati,||
evam pissa mayaṃ vādaṃ āropessāmā’ ti.|| ||

Te suṇanti:|| ||

‘Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ ti.|| ||

Te yena Bhagavā ten’upasaṅkamanti.|| ||

Te Bhagavā dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti samp’ahaṃseti:|| ||

Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp’ahaṃsitā na c’eva Bhagavantaṃ pañhaṃ pucchanti,||
kuto vādaṃ āropessanti,||
aññadatthu Bhagavantaṃ yeva okāsaṃ yā canti agārasmā anagāriyaṃ pabbajjāya.|| ||

Te Bhagavā Pabbājeti.|| ||

Te tathā pabba-jitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahit’attā viharantā na cirass’eva yass’atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Te evam āhaṃsu:|| ||

‘Manaṃ vata bho anassāma,||
manaṃ vata bho anassāma.|| ||

Mayaṃ hi pubbe assamaṇāva samānā samaṇā’mhā ti paṭijānimhā,||
abrāhmaṇā va samānā brāhmaṇā’mhā ti paṭijānimhā,||
anArahanto va samānā Arahanto’mhā ti paṭijānimhā.|| ||

Idāni kho’mhā samaṇā,||
idāni kho’mhā brāhmaṇā,||
idāni kho’mhā Arahanto’ ti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm’anvayo hoti:|| ||

‘Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho’ ti.|| ||

Puna ca paraṃ bhante, ime Isidatta Purāṇā thapatayo mama bhattā mama yānā ahaṃ n’esaṃ jīvitaṃ dātā yasassa āhattā.|| ||

Atha ca pana no tathā mayi [124] nipaccākāraṃ karonti yathā Bhagavati.|| ||

Bhūtapubbāhaṃ bhante senaṃ abbhūyyāno samāno ime va Isidatta Purāṇā thapatayo vimaṃsamāno aññatarasmiṃ sambādhe āvasathe vāsaṃ upagañchiṃ.|| ||

Atha kho bhante, ime Isidatta Purāṇā thapatayo bahu-d-eva rattiṃ dhammiyā kathāya vītināmetvā yato ahossuṃ kho Bhagavā tato sīsaṃ katvā maṃ pādato karitvā nipajjiṃsu.|| ||

Tassa mayhaṃ bhante, etad ahosi:|| ||

‘Acchariyaṃ vata bho, abbhūtaṃ vata bho.|| ||

Ime Isidatta Purāṇā thapatayo mama bhattā mama yānā,||
ahaṃ tesaṃ jīvitassa dātā,||
yasassa āhattā.|| ||

Atha ca pana no tathā mayi nipaccākāraṃ karonti yathā Bhagavati.|| ||

Addhā ime āyasmanto tassa Bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ sañjānantī’ ti.|| ||

Ayam pi kho me bhante, Bhagavati dhamm’anvayo hoti:|| ||

‘Sammā Sambuddho Bhagavā, svākkhāto Bhagavatā dhammo su-paṭipanno saṅgho’ ti.|| ||

Puna ca paraṃ bhante, Bhagavā pi khattiyo,||
aham pi khattiyo,||
Bhagavā pi Kosalako,||
aham pi Kosalako,||
Bhagavā pi āsītiko,||
aham pi āsitiko||
yam pi bhante,||
Bhagavā pi khattiyo,||
aham pi khattiyo,||
Bhagavā pi Kosalako,||
aham pi Kosalako,||
Bhagavā pi āsītiko,||
ahami pi āsītiko,||
iminā vārahām evāhaṃ bhante,||
Bhagavati paramanipaccākāraṃ kattuṃ||
mittūpavāraṃ upadaṃ-setuṃ.|| ||

Handa ca dāni mayaṃ bhante, gacchāma||
bahu-kiccā mayaṃ bahu-karaṇiyā’ ti.|| ||

Yassa dāni tvaṃ mahārāja, kālaṃ maññasī ti.|| ||

Atha kho rājā Pasenadi Kosalo uṭṭhāy’āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho Bhagavā acira-pakkantassa rañño Pasenadissa Kosalassa bhikkhū āmantesi:|| ||

‘Eso bhikkhave, rājā Pasenadi Kosalo dhammacetiyāni bhāsitvā uṭṭhāy’āsanā pakkanto.|| ||

Uggaṇhātha bhikkhave, dhammacetiyāni.|| ||

Pariyāpuṇātha [125] bhikkhave, dhammacetiyāni.|| ||

Dhāretha bhikkhave, dhammacetiyāni.|| ||

Attha-saṃhitāni bhikkhave, dhammacetiyāni ādiBrahma-cariyakānī’ ti.|| ||

Idam avoca Bhagavā atta-manā te bhikkhu Bhagavato bhāsitaṃ abhinandunti.|| ||

Dhamma-Cetiya Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 7

Post Views: 419