MN 90: Kaṇṇakatthala Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 90

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[125]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā ujukāyaṃ1 viharati kaṇṇakatthale Migadāye.|| ||

Tena kho pana samayena rājā Pasenadi kosalo ujukaṃ anuppatto hoti kenacid-eva karaṇīyena.|| ||

Atha kho rājā Pasenadi kosalo aññataraṃ purisaṃ āmantesi: ‘ehi tvaṃ ambho purisā yena Bhagavā ten’upasaṅkama,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirisā vandāhi.|| ||

Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha,||
‘rājā bhante,||
Pasenadi kosalo Bhagavato pāde sirasā vandati,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchatī’ ti.|| ||

Evañ ca vadehi: ‘ajja kira bhante,||
rājā Pasenadi kosalo pacchā-bhattaṃ bhūttapātarāso Bhagavantaṃ dassanāya upasaṅkamissatī’ ti.|| ||

Evaṃ devā ti kho so puriso rañño Pasenadissa Kosalassa paṭi-s-sutvā yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so puriso Bhagavantaṃ etad avoca: ‘rājā bhante,||
Pasenadi kosalo Bhagavato pāde sirasā vandati.|| ||

Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchati.|| ||

Evañ ca vadeti: ajja kira bhante,||
rājā Pasenadi kosalo pacchā-bhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṅkamissatī’ ti.|| ||

Assosuṃ kho somā ca bhaginī sakulā ca bhaginī ‘ajja [126] kira rājā Pasenadi kosalo pacchā-bhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṅkamissatī’ ti.|| ||

Atha kho somā ca bhaginī sakulā ca bhaginī rājānaṃ Pasenadiṃ Kosalaṃ bhattābhihāre upasaṅkamitvā etad avocuṃ: ‘tena hi mahārāja,||
amhākampi vacanena Bhagavato pāde sirasā vandāhi.|| ||

Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha: ‘somā ca bhante,||
bhaginī sakulā ca bhaginī Bhagavato pāde sirasā vandanti,||
appābādhaṃ appataṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchan’ ti.ti.|| ||

Atha kho rājā Pasenadi kosalo pacchā-bhattaṃ bhuttapātarāso yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: ‘somā ca bhante,||
bhaginī sakulā ca bhaginī Bhagavato pāde sirasā vandanti.|| ||

Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchantī’ ti.|| ||

Kim pana mahārāja,||
somā ca bhaginī sakulā ca bhaginī aññaṃ dūtaṃ nālatthun’ ti.|| ||

Assosuṃ kho bhante,||
somā ca bhaginī sakulā ca bhaginī,||
‘ ajja kira rājā Pasenadi kosalo pacchā-bhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṅkamissatī’ ti.|| ||

Atha kho bhante,||
somā ca bhaginī sakulā ca bhaginī maṃ bhattābhihāre upasaṅkamitvā etad avocuṃ: tena hi mahārāja,||
amhākampi vacanena Bhagavato pāde sirasā vandāhi,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha,||
somā ca bhante,||
bhaginī sakulā ca bhaginī Bhagavato pāde sirasā vandanti,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchantī’ ti.|| ||

Sukhiniyo hontu mahārāja,||
somā ca bhaginī sakulā ca bhaginīti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: ” sutaṃ me taṃ bhante Samaṇo Gotamo evam āha: ‘n’atthi so samaṇo vā brāhmaṇo vā yo sabbaññā sabba-dassāvī aparisesaṃ ñāṇa-dassanaṃ paṭijānissati,||
n’etaṃ ṭhānaṃ vijjatī’ ti.|| ||

Ye te bhante evam āhaṃsu: ‘Samaṇo Gotamo evam āha: [127] n’atthi so samaṇo vā brāhmaṇo vā yo sabbaññā sabba-dassāvī aparisesaṃ ñāṇa-dassanaṃ paṭijānissati.|| ||

Netaṃ ṭhānaṃ vijjatī ti.|| ||

Kacci te bhante,||
Bhagavato vutta-vādino,||
na ca Bhagavantaṃ abhūtena abbh’ācikkhanti.|| ||

Dhammassa c’ānudhammaṃ vyākaronti,||
na ca koci saha-dhammiko vād’ānuvādo gārayhaṃ ṭhānaṃ āga-c-chatī’ ti.|| ||

Ye te mahārāja,||
evam āhaṃsu: ‘Samaṇo Gotamo evam āha: n’atthi so samaṇo vā brāhmaṇo vā yo sabbaññu sabba-dassāvī aparisesaṃ ñāṇa-dassanaṃ paṭijānissati.|| ||

Netaṃ ṭhānaṃ vijjati.|| ||

Na me tena vutta-vādino abbh’ācikkhanti ca pana maṃ te asatā abhutenā’ ti.|| ||

Atha kho rājā Pasenadi kosalo viḍūḍabhaṃ1 senāpatiṃ āmantesi: ‘ko nu khojja2 senāpati,||
imaṃ kathā-vatthuṃ rājantepure abbhudāhāsīti?|| ||

‘Sañjayo mahārāja,||
brāhmaṇo ākāsagotto’ ti.|| ||

Atha kho rājā Pasenadi kosalo aññataraṃ purisaṃ āmantesi,’ehi tvaṃ amho purisa,||
mama vacanena sañjayaṃ brāhmaṇaṃ ākāsagottaṃ āmantesi.|| ||

Rājā taṃ4 bhante,||
Pasenadi kosalo āmantetī’ ti.|| ||

Evaṃ devā ti kho so puriso rañño Pasenadissa Kosalassa paṭi-s-sutvā yena sañjayo brāhmaṇo ākāsagotto ten’upasaṅkami,||
upasaṅkamitvā sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etad avoca: ‘rājā taṃ bhante,||
Pasenadi kosalo āmantetī’ ti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: siyā nu kho bhante,||
Bhagavatā aññadeva kiñci sandhāya vācā bhāsitā5,||
tañ ca jano aññathā vipaccāgaccheyyāti?6.|| ||

Abhijānāmi mahārāja vācaṃ bhāsitāti.|| ||

Yathā kathampana bhante,||
Bhagavā abhijānāti vācaṃ bhāsitāti?1.|| ||

Evaṃ kho ahaṃ mahārāja,||
abhijānāmi vācaṃ bhāsitā ‘n’atthi so samaṇo vā brāhmaṇo vā,||
[128] yo sakideva sabbaṃ ñassati,||
sabbaṃ dakkhiti,||
n’etaṃ ṭhānaṃ vijjatī’ ti.|| ||

Heturūpaṃ bhante,||
Bhagavā āha saheturūpaṃ bhante Bhagavā āha:’n’atthi so samaṇo vā brāhmaṇo vā,yo sakideva sabbaṃ ñassati,||
sabbaṃ dakkhiti,||
n’etaṃ ṭhānaṃ vijjatī ti.|| ||

Cattāro me bhante,||
vaṇṇā: khattiyā brāhmaṇā vessā suddā.|| ||

Imesaṃ nu kho bhante,||
catunnaṃ vaṇṇānaṃ siyā viseso,||
siyā nānā-karaṇa’nti?|| ||

Cattāro ‘me mahārāja,||
vaṇṇā.|| ||

Khattiyā brāhmaṇā vessā suddā.|| ||

Imesaṃ kho mahārāja,||
catunnaṃ vaṇṇānaṃ dve vaṇṇā aggam akkhāyanti,||
khattiyā ca brāhmaṇā ca.|| ||

Yad idaṃ abhivādanapacc’u’ṭ-ṭhānaañjali-kammasāmicīkammānanti.|| ||

Nāhaṃ bhante,||
Bhagavantaṃ diṭṭha-dhammikaṃ pucchāmi,||
samparāyikāhaṃ bhante,||
Bhagavantaṃ pucchāmi.|| ||

Cattāro me bhante,||
vaṇṇā: khattiyā brāhmaṇā vessā suddā.|| ||

Imesaṃ nu kho bhante,||
catunnaṃ vaṇṇānaṃ siyā viseso,||
siyā nānā-karaṇanti?|| ||

Pañc’imāni mahārāja,||
padhāniy-aṅgāni.|| ||

Katamāni pañca?|| ||

Idha mahārāja,||
bhikkhū saddho hoti,||
sadda-hati Tathāgatassa bodhiṃ: ‘Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā’ ti.|| ||

Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya asaṭho hoti amāyāvī yathā-bhūtaṃ attāṇaṃ āvīkattā satthari vā viññūsu vā sabrahma-cārīsu.|| ||

Āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Paññavā hoti uday’attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā imāni kho mahārāja,||
pañca padhāniy-aṅgāni.|| ||

Cattāro’me mahārāja,||
vaṇṇā: khattiyā brāhmaṇā vessā suddā.|| ||

Te cassu imehi pañcahi padhāniy-aṅgehi samannāgatā,||
taṃ n’esaṃ c’assa dīgha-rattaṃ hitāya sukhāyāti.|| ||

Cattāro me bhante vaṇṇā: khattiyā brāhmaṇā vessā [129] suddā,te cassu imehi pañcahi padhāniy-aṅgehi samannāgatā ettha pana n’esaṃ bhante,||
siyā viseso siyā nānā-karaṇanti?.|| ||

Ettha kho pana nesāṃ mahārāja,||
padhānavemattataṃ1 vadāmi.|| ||

Seyyathāpassu2 mahārāja,||
dve hatth’idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
dve hatth’idammā vā assa-dammā vā godammā vā adantā avinītā.|| ||

Taṃ kiṃ maññasi mahārāja,||
ye te dve hatth’idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
api nu te dantāva dantakāraṇaṃ gaccheyyuṃ.|| ||

Dantāva dantabhūmiṃ sampāpuṇeyyunti?|| ||

Evaṃ bhante.

Ye pana te dve hatth’idammā vā assa-dammā vā godammā vā adantā avinītā,||
api nu te adantāva dantakāraṇaṃ gaccheyyuṃ.|| ||

Adantāva dantabhūmiṃ sampāpuṇeyyuṃ seyyathā pi te dve hatth’idammā vā assa-dammā vā godammā vā sudantā suvinītāti?|| ||

No h’etaṃ bhante.|| ||

Evam eva kho mahārāja,||
yaṃtaṃ saddhena pattabbaṃ appābādhena asaṭhena amāyāvinā āraddha-viriyena paññavatā,||
taṃ vata assaddho bavhābādho saṭho māyāvī kusito duppañño pāpuṇissatī’ti n’etaṃ ṭhānaṃ vijjatī ti.|| ||

Heturūpaṃ bhante,||
Bhagavā āha.|| ||

Saheturūpaṃ bhante Bhagavā āha.|| ||

Cattāro me bhante,||
vaṇṇā: khattiyā brāhmaṇā vessā suddā,||
te cassu imehi pañcahi padhāniy-aṅgehi samannāgatā,||
te cassu samma-p-padhānā.|| ||

Ettha pana n’esaṃ bhante,||
siyā viseso,||
siyā nānā-karaṇan ti.|| ||

Ettha kho pana nesāṃ3 mahārāja,||
na kiñci nānā-karaṇaṃ vadāmi,||
yad idaṃ vimuttiyā vimuttiṃ.|| ||

Seyyathā pi mahārāja,||
puriso sukkhaṃ sākakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya,||
tejo pātu-kareyya.|| ||

Atha aparo puriso sukkhaṃ sālakaṭṭhaṃ [130] ādāya,||
aggiṃ abhinibbatteyya,||
tejo pātu-kareyya.|| ||

Atha aparo puriso sukkhaṃ ambakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya.|| ||

Tejo pātu-kareyya.|| ||

Atha aparo puriso sukkhaṃ udumbarakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya tejo pātu-kareyya.|| ||

Taṃ kiṃ maññasi mahārāja,||
siyā nu kho tesaṃ aggīnaṃ nānādāruto abhinibbattāṇaṃ kiñci nānā-karaṇaṃ,||
acciyā vā acciṃ vaṇṇena vā vaṇṇaṃ,||
ābhāya vā ābhanti?|| ||

No h’etaṃ bhante.|| ||

Evam eva kho mahārāja,||
yaṃ taṃ tejaṃ viriyaṃ nippharati,||
taṃ4 padhānābhinibbattaṃ5 n-ā-haṃ tattha kiñci nānā-karaṇaṃ vadāmi yad idaṃ vimuttiyā vimuttinti.|| ||

Heturūpaṃ bhante,||
Bhagavā āha,||
saheturūpaṃ bhante,||
Bhagavā āha kiṃ pana bhante,||
atthi devā ti?|| ||

Kiṃ pana tvaṃ mahārāja?|| ||

Evaṃ vadesi: kiṃ pana bhante,||
atthi devā ti?|| ||

Yadi vā te bhante,||
devā āgantāro itthattaṃ,||
yadi vā anāgantāro itthattanti.|| ||

Ye te mahārāja?|| ||

Devā savyāpajjhā te devā āgantāro itthattaṃ ye te devā avyāpajjhā,||
te devā anāgantāro itthattanti.|| ||

Evaṃ vutte viḍūḍabho1 senāpati Bhagavantaṃ etad avoca: ‘ye te bhante devā savyāpajjhā āgantāro itthattaṃ,||
te devā ye te devā avyāpajjhā anāgantāro itthattaṃ te deve tamhā ṭhānā cāvessanti vā pabbājessanti vā’ ti.|| ||

Atha kho āyasmato Ānandassa etad ahosi: ‘ayaṃ kho viḍūḍabho senāpati rañño Pasenadissa Kosalassa putto.|| ||

Ahaṃ Bhagavato putto.|| ||

Ayaṃ kho kāloyaṃ putto puttena manteyyā’ ti.|| ||

Atha kho āyasmā Ānando viḍūḍabhaṃ senāpatiṃ āmantesi: ‘tenahi senāpati,||
taṃ yev’ettha paṭipucchissāmi.|| ||

Yathā te khameyya tathā naṃ vyākareyyāsi.|| ||

Taṃ kiṃ maññasi senāpati,||
yāvatā rañño Pasenadissa Kosalassa vijitaṃ,||
yattha ca rājā Pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti.|| ||

Pahoti tattha rājā Pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā Brahma-cariyavantaṃ vā abrahma-cariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā’ ti?|| ||

Yāvatā bho rañño Pasenadissa Kosalassa vijitaṃ,||
yattha ca rājā Pasenadi kosalo issariyādhipaccaṃ [131] rajjaṃ kāreti.|| ||

Pahoti tattha rājā Pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā Brahma-cariyavantaṃ vā abrahma-cariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā’ti|| ||

Taṃ kiṃ maññasi senāpati,||
yāvatā rañño Pasenadissa Kosalassa avijitaṃ,||
yattha ca rājā Pasenadi kosalo issariyādhipaccaṃ rajjaṃ na kāreti.|| ||

Pahoti tattha rājā Pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā Brahma-cariyavantaṃ vā abrahma-cariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā’ti|| ||

Yāvatā rañño Pasenadissa Kosalassa avijitaṃ,||
yattha ca rājā Pasenadissa kosalo issariyādhipaccaṃ rajjaṃ na kāreti.Na tattha pahoti rājā Pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā Brahma-cariyavantaṃ vā abrahma-cariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā’ti

Taṃ kiṃ maññasi senāpati,||
sutā te devā Tāvatiṃsāti?|| ||

Evaṃ bho,||
sutaṃ me devā Tāvatiṃsā.|| ||

Idhāpi bhotā raññā Pasenadinā kosalena sutā devā Tāvatiṃsā’ ti.|| ||

Taṃ kiṃ maññasi senāpati,||
pahoti rājā Pasenadi kosalo deve Tāvatiṃse tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti?|| ||

Dassanāyapi bho rājā Pasenadi kosalo deve Tāvatiṃse nappahoti.|| ||

Kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā’ ti.|| ||

Evam eva kho senāpati.|| ||

Ye te devā savyāpajjhā āgantāro itthattaṃ te devā,||
ye te devā avyāpajjhā anāgantāro itthattaṃ,||
te devā dassanāyapi nappahonti,||
kuto pana tamhā ṭhānā vācessanti vā pabbājessanti vā’ ti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: ‘ko nāmo ayaṃ bhante bhikkhūti?|| ||

Ānando nāma Mahārājāti.|| ||

Ānando vata bho Ānandarūpo vata bho.|| ||

Heturūpaṃ [132] bhante āyasmā Ānando āha.|| ||

Saheturūpaṃ bhante,||
āyasmā Ānando āha.|| ||

Kiṃ pana bhante,||
atthi Brahmā ti?|| ||

Kiṃ pana tvaṃ mahārāja evaṃ vadesi: kiṃ pana bhante,||
atthi Brahmā ti?|| ||

Yadi vā so bhante,||
Brahmā āgantā itthattaṃ.|| ||

Yadi vā anāgantā itthattanti.

Yo so Mahārājā Brahmā savyāpajjho,so Brahmā āgantā itthattaṃ,||
yo so Brahmā avyāpajjho so Brahmā anāgantā itthattanti.|| ||

Atha kho aññataro puriso rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: ‘sañjayo mahārāja,||
brāhmaṇo ākāsagotto āgato’ ti.|| ||

Atha kho rājā Pasenadi kosalo sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etad avoca: ‘ko nu kho brāhmaṇa,||
imaṃ kathā-vatthuṃ rājantepure abbhudāhāsīti?

‘Viḍūḍabho mahārāja,||
senāpatī’ ti.|| ||

Viḍūḍabho senāpati evam āha: sañjayo mahārāja,||
brāhmaṇo ākāsagotto’ ti.|| ||

Atha kho aññataro puriso rājānaṃ Pasenadiṃ Kosalaṃ etad avoca.|| ||

Yānakālo Mahārājāti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: sabbaññūtaṃ mayaṃ bhante Bhagavantaṃ apucchimhā sabbaññūtaṃ Bhagavā vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c’eva khamati ca,||
tena c’amhā atta-manā cātuvaṇṇiṃ suddhiṃ1 mayaṃ bhante,||
Bhagavantaṃ apucchimhā cātuvaṇṇiṃ suddhiṃ Bhagavā vyākāsi tañ ca pan amhākaṃ ruccati.|| ||

Ceva khamati ca.|| ||

Tena c’amhā atta-manā adhideve mayaṃ|| ||

Bhante,||
Bhagavantaṃ apucchimhā,||
adhideve Bhagavā vyākāyi.|| ||

Tañ ca pan amhākaṃ ruccati c’eva khamati ca.|| ||

Tena c’amhā atta-manā.|| ||

AdhiBrahmānaṃ mayaṃ bhante,||
Bhagavantaṃ apucchimhā,||
adhiBrahmānaṃ Bhagavā vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c’eva khamati ca,||
tena c’amhā atta-manā.|| ||

Yaṃ yad eva ca pana maya bhante,||
Bhagavantaṃ apucchimhā taṃ tad-eva Bhagavā vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c’eva khamati ca,||
tena c’amhā atta-manā handa [133] cadāni mayaṃ bhante,||
gacchāma bahu-kiccā mayaṃ bahu-karaṇīyāti.|| ||

Yassa dāni tvaṃ mahārāja,||
kālaṃ maññasiti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavato bhāsitaṃ abhinan’ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti.|| ||

Kaṇṇakatthala Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 25

Post Views: 597