Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga

Sutta 91

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[133]

[1][chlm][pts][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā videhesu cārikaṃ carati mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhū-satehi.|| ||

Tena kho pana samayena brāhmāyu nāma brāhmaṇo mithilāyaṃ paṭivasati jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā,||
tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Assosi kho Brahmāyu brāhmaṇo:

“Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito videhesu cārikaṃ carati mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo.|| ||

Abbhūggato ‘Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hoti’ ti.

[134]Tena kho pana samayena Brahmāyussa brāhmaṇassa uttaro nāma māṇavo antevāsī hoti tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Atha kho Brahmāyu brāhmaṇo uttaraṃ māṇavaṃ āmantesi: ‘ayaṃ tāta uttara,||
Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito videhesu cārikaṃ carati mahatā bhikkhū-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhūggato’Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā.So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā ññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ ho’ ti.ti.|| ||

Ehi tvaṃ tāta uttara,||
yena Samaṇo Gotamo ten’upasaṅkama.|| ||

Upasaṅkamitvā samaṇaṃ Gotamaṃ jānāhi yadi vā taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo abbhu-g-gato.|| ||

Yadi vā no tathā,||
yadi vā so bhavaṃ Gotamo tādiso,||
yadi vā na tādiso,||
tayā mayaṃ taṃ bhavantaṃ Gotamaṃ vedissāmā’ ti.|| ||

Yathā kathampanāhaṃ bho taṃ bhavantaṃ Gotamaṃ jānissāmi: yadi vā taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo abbhu-g-gato,||
yadi vā no tathā,||
yadi vā so bhavaṃ Gotamo tādiso yadi vā natādiso’ ti.|| ||

Āgatāni kho tāta uttara,||
amhākaṃ mantesu dvattiṃsa mahā-purisa-lakkhaṇāni,||
yehi samannāgatassa mahā-purisassa dveyeva gatiyo bhavanti anaññā,||
sace agāraṃ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthāvariya-p-patto satta-ratana-samannāgato.|| ||

Tass’imāni sattaratanāni bhavanti,||
seyyath’īdaṃ: cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthi-ratanaṃ gahapati-ratanaṃ parināyaka-ratanam’eva sattamaṃ.|| ||

Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasena-p-pamaddanā.|| ||

So imaṃ paṭhaviṃ sāgarapariyan taṃ adaṇḍena asatthena dhammena abhivijiya ajjhā-vasati: sace kho pana agārasmā anagāriyaṃ pabbajati,||
arahaṃ hoti Sammā Sambuddho loke vivatta-c-chando.|| ||

Ahaṃ kho pana te tāta uttara,mantānaṃ dātā,||
tvaṃ me mantānaṃ paṭiggahetāti.|| ||

Evaṃ hoti kho uttaro māṇavo Brahmāyussa brāhmaṇassa paṭi-s-sutvā uṭṭhāy āsanā Brahmāyuṃ brāhmaṇaṃ abhivādetvā padakkhiṇaṃ katvā videhesu yena Bhagavā tena [135] cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho uttaro māṇavo Bhagavato kāye dvattiṃsa mahā-purisa-lakkhaṇāni sammannesi.|| ||

Addasā kho uttaro māṇavo Bhagavato kāye dvattiṃsa mahā-purisa-lakkhaṇāni yebhūyyena ṭhapetvā dve.|| ||

Dvīsu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasīdati: ‘ kosohite ca vatthaguyhe pahūtajivhatāya cā’ ti.|| ||

Atha kho Bhagavato etad ahosi:

‘Passati kho me ayaṃ uttaro māṇavo dvattiṃsa mahā-purisa-lakkhaṇāni yebhūyyena ṭhapetvā dve.|| ||

Dvīsu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasidati kosohite ca c’atthaguyhe pahūtajivhatāya cā’ ti.|| ||

Atha kho Bhagava tathā-rūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi.|| ||

Yathā addasa uttaro māṇavo Bhagavato kosohitaṃ vatthaguyhaṃ.|| ||

Atha kho Bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi.|| ||

Ubhopi nāsikāsotāni anumasi parimasi.|| ||

Kevalam pi lalāṭamaṇḍalaṃ jivhāya chādesi.|| ||

Atha kho uttarassa māṇavassa etad ahosi: samannāgato kho Samaṇo Gotamodvattiṃsa mahā-purisa-lakkhaṇehi.|| ||

Yan’nūn-ā-haṃ samaṇaṃ Gotamaṃ anubandheyyaṃ iriyāpathañc’assa passeyya’nti.|| ||

Atha kho uttaro māṇavo satta māsāni Bhagavantaṃ anubandhi jāyāva anapāyinī atha kho uttaro māṇavo sattannaṃ māsānaṃ accayena videhesu yena mithilā tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena mithilā yena Brahmāyu brāhmaṇo ten’upasaṅkami.|| ||

Upasaṅkamitvā Brahmāyuṃ brāhmaṇaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho uttaraṃ māṇavaṃ Brahmāyu brāhmaṇo etad avoca: kacci tāta uttara,||
taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo [136] abbhu-g-gato no aññatā,||
kacci ca pana so bhavaṃ Gotamo tādiso,||
no aññādiso’ ti.|| ||

Tathāsantaṃ yeva bho taṃ bhavantaṃ Gotamaṃ tathā saddo abbhu-g-gato,||
no aññathā,||
tādiso ca bho so bhavaṃ Gotamo,||
na aññādiso.|| ||

Samannāgato ca so bho bhavaṃ Gotamo dvattiṃsa mahā-purisa-lakkhaṇehi.|| ||

Suppati-ṭ-ṭhitapādo kho pana so bhavaṃ Gotamo,||
idam pi tassa1 bhoto Gotamassa mahā-purisassa mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Heṭṭhā kho panassa bhoto Gotamassa pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbā-kāra-paripūrāṇi.|| ||

Āyatapaṇhī kho pana so bhavaṃ Gotamo||
Dīghaṅgulī kho pana so bhavaṃ Gotamo||
Mudutaeṇahatthapādo kho pana so bhavaṃ Gotamo||
Jālahatthapādo kho pana so bhavaṃ Gotamo||
Ussaṅkhapādo kho pana so bhavaṃ Gotamo||
Eṇijaṅgho kho pana so bhavaṃ Gotamo||
Ṭhitakova kho pana so bhavaṃ Gotamo anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati.|| ||

Kosohitavatthaguyho kho pana so bhavaṃ Gotamo.|| ||

Suvaṇṇavaṇṇo kho pana so bhavaṃ Gotamo kañcanasantibhattaco.|| ||

Sukhumacchavi kho pana so bhavaṃ Gotamo sukhumattā chaviyā rajojallaṃ kāye na upalippati.|| ||

Ekekalomo kho pana so bhavaṃ Gotamo,ekekāni lo-māni lomakūpesu jātāni.|| ||

Uddhaggalomo kho pana so bhavaṃ Gotamo uddhaggāni lo-māni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni padakkhiṇāvattakajātāni.|| ||

Brahmujjugatto kho pana so bhavaṃ Gotamo||
Sattussado kho pana so bhavaṃ Gotamo||
Sīhapubbaddhakāyo kho pana so bhavaṃ Gotamo||
Citantaraṃso kho pana so bhavaṃ Gotamo||
Nigrodhaparimaṇḍalo kho pana so bhavaṃ Gotamo,||
yāvatakvassa kāyo tāvatakvassa vyāmo yāvatakvassa vyāmo tāvatakvassa kāyo||
Samavatta-k-khandho kho pana so bhavaṃ Gotamo||
Rasaggasaggi kho pana so bhavaṃ Gotamo||
Sīhahanu kho [137] pana so bhavaṃ Gotamo||
Cattā’isadanto kho pana so bhavaṃ Gotamo||
Samadanto kho pana so bhavaṃ Gotamo||
Avivaradanto kho pana so bhavaṃ Gotamo||
Susukkadāṭho kho pana so bhavaṃ Gotamo||
Pahutajivho kho pana so bhavaṃ Gotamo||
Brahmassaro kho pana so bhavaṃ Gotamo ,karavīkabhāṇī.|| ||

Abhinīlanetto kho pana so bhavaṃ Gotamo||
Gopakhumo kho pana so bhavaṃ Gotamo||
Uṇṇā kho panassa bhoto Gotamassa bhamukantare jātā odātā mudutulasantibhā.|| ||

Uṇhīsasīso kho pana so bhavaṃ Gotamo idam pi tassa bhoto Gotamassa mahā-purisassa mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Imehi kho so bhavaṃ Gotamo dvatiṃsa mahā-purisa-lakkhaṇehi samannāgato.|| ||

Gacchanto kho pana so bhavaṃ Gotamo dakkhiṇen’eva pādena paṭhamaṃ pakkamati,||
so nātidūre pādaṃ uddharati,||
nāccāsanne pādaṃ nikkhipati,||
so nātisīghaṃ gacchati,||
nātisanikaṃ gacchati,||
na ca adduvena addūvaṃ Saṅghaṭṭento gacchati,||
na ca gopphakena gopphakaṃ gaṅghaṭṭento gacchati,||
so gacchanto na satthiṃ unnāmeti,||
na satthiṃ onāmeti,||
na sattiṃ sannāmeti,||
na sattiṃ vināmeti.|| ||

Gacchato kho panassa bhoto Gotamassa adharakāyova1 iñjati.|| ||

Na ca kāyabalena gacchati.|| ||

Avalokento kho pana so bhavaṃ Gotamo sabbakāyen’eva avaloketi.|| ||

So na uddhaṃ ulloketi.|| ||

Na adho oloketi.|| ||

Na ca vipekkhamāno gacchati.|| ||

Yugamattañ ca pekkhati.|| ||

Tato c’assa uttariṃ anāvaṭaṃ ñāṇa-dassanaṃ bhavati.|| ||

So antaragharaṃ pavisanto na kāyaṃ unnāmeti.|| ||

Na kāyaṃ onāmeti.|| ||

Na kāyaṃ sannāmeti.|| ||

[138] Na kāyaṃ vināmeti.|| ||

So nātidūre nāccāsanne āsanassa parivattati.|| ||

Na ca pāṇinā ālambhitvā āsane nisīdati.|| ||

Na ca āsanasmiṃ kāyaṃ pakkhipati.|| ||

So antaraghare nisinno samāno na hatthakukkuccaṃ āpajjati.|| ||

Na pādakukkuccaṃ āpajjati.|| ||

Na ca adduvena adduvaṃ2 āropetvā nisīdati.|| ||

Na ca gopphakena gopphakaṃ āropetvā nisīdati.|| ||

Na ca pāṇinā hanukaṃ upādiyitvā3 nisīdati.|| ||

So antaraghare nisinnova samāno nacchambhati na kampati na vedhati na paritassati.|| ||

Acchamahī akam pī avedhī aparitassī vigat’alomahaṃso.|| ||

Vivekāvatto ca so bhavaṃ Gotamo antaraghare nisinno hoti.|| ||

So pattodakaṃ patigaṇhanto na pattaṃ unnāmeti.|| ||

Na pattaṃ onāmeti.|| ||

Na pattaṃ sannāmeti.|| ||

Na pattaṃ vināmeti.|| ||

So pattodakaṃ patigaṇhāti nātithokaṃ nātibahuṃ.|| ||

So na bulubulukārakaṃ1 pattaṃ dhovati.|| ||

Na samparivattakaṃ pattaṃ dhovati.|| ||

Na pattaṃ bhumiyaṃ nikkhi-pitvā hatthe dhovati.|| ||

Hatthesu dhotesu patto dhoto hoti.|| ||

Patte dhote hatthā dhotā honti.|| ||

So pattodakaṃ chaḍḍheti nātidūre nāccāsanne na ca vicchaḍḍayamāno.|| ||

So odanaṃ patigaṇhanto na pattaṃ unnāmeti.|| ||

Na pattaṃ onāmeti.|| ||

Na pattaṃ sannāmeti na pattaṃ vināmeti.|| ||

So odanaṃ patigaṇhāti nātithokaṃ nātibahuṃ.|| ||

Byañjanaṃ kho pana so bhavaṃ Gotamo byañjanamattāya āhāreti,||
na ca byañjanena ālopaṃ ati-māneti3.|| ||

Dvatti-k-khattuṃ kho pana so bhavaṃ Gotamo mukhe ālopaṃ samparivattetvā ajjhoharati.|| ||

Na c’assa kāci odanamiñjā asambhinnaṃ kāyaṃ pavisati,||
na c’assa kāci odanamiñjā mukhe avasiṭṭhā hoti.|| ||

Athāparaṃ ālopaṃ upanāmeti.|| ||

Rasapaṭisaṃvedi kho pana so bhavaṃ Gotamo āhāraṃ āhāreti no ca rasarāgapaṭisaṃvedī.|| ||

Aṭṭh’aṅga-samannāgataṃ kho pana so bhavaṃ Gotamo āhāraṃ āhāreti.|| ||

N’eva davāya na madāya na maṇḍanāya na vibhūsanāya yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṃs’ūparatiyā brahma-cariyānuggahāya iti purāṇañ ca [139] vedanaṃ paṭihaṅkhāmi.|| ||

Navañ ca vedanaṃ na uppādessāmi.|| ||

Yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cā’ ti.|| ||

So bhuttāvī pattodakaṃ patigaṇhanto na pattaṃ unnāmeti na pattaṃ onāmeti.|| ||

Na pattaṃ sannāmeti.|| ||

Na pattaṃ vināmeti.|| ||

So pattodakaṃ patigaṇhāti nātithokaṃ nātibahuṃ.|| ||

So na bulubulukārakaṃ1 pattaṃ dhovati na samparivattakaṃ pattaṃ dhovati.|| ||

Na pattaṃ bhumiyaṃ nikkhi-pitvā hatthe dhovati.|| ||

Hatthesu dhotesu patto dhoto hoti.|| ||

Patte dhote hatthā dhotā honti.|| ||

So pattodakaṃ chaḍḍeti nātidūre nāccāsanne,||
na ca vicchaḍḍayamāno.|| ||

So bhuttāvī na pattaṃ4 bhumiyaṃ nikkhipati nātidure nāccāsanne.|| ||

Na ca an’atthiko pattena hoti,||
na ca ativelānurakkhī pattasmiṃ.|| ||

So bhuttāvī muhuttaṃ tuṇhī nisidati.|| ||

Na ca anumodanassa kālamatināmeti.|| ||

So bhuttāvī anumodati.|| ||

Na taṃ bhattaṃ garahati.|| ||

Na aññaṃ bhattaṃ pāṭikaṅkhati aññadatthu dhammiyāva kathāya taṃ parisaṃ sandasseti sam-ā-dapeti samuttejeti samp’ahaṃseti.|| ||

So taṃ parisaṃ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā samp’ahaṃsetvā uṭṭhāy āsanā pakkamati.|| ||

So nātisīghaṃ gacchati.|| ||

Nātisanikaṃ gacchati.|| ||

Na ca nimuccitukāmo gacchati na ca tassa bhoto Gotamassa kāye cīvaraṃ accUkkaṭṭhaṃ hoti,||
na ca accokkaṭṭhaṃ,||
na ca kāyasmiṃ allīnaṃ,||
na ca kāyasmā apakaṭṭhaṃ,||
na ca tassa bhoto Gotamassa kāyamhā vāto cīvaraṃ apavahati.|| ||

Na ca tassa bhoto Gotamassa kāye rajojallaṃ upalippati3|| ||

So ārāma-gato nisīdati paññatte āsane.|| ||

Nisajja pāde pakkhāleti.|| ||

Na ca so bhavaṃ Gotamo pādamaṇḍanānuyogamanuyutto viharati.|| ||

So pāde pakkhāletvā nisīdati pallṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So n’eva attavyābādhāya ceteti na paravyābādhāya ceteti.|| ||

Na ubhayavyābādhāya ceteti.|| ||

Attahitaṃ parahitaṃ ubhayahitaṃ sabba-lokahitam eva [140] so bhavaṃ Gotamo cintento nisinno hoti.|| ||

So ārāma-gato parisatiṃ dhammaṃ deseti na taṃ parisaṃ ussādeti.|| ||

Na taṃ parisaṃ apasādeti.|| ||

Aññadatthu dhammiyāva kathāya taṃ parisaṃ sandasseti sam-ā-dapeti samuttejeti samp’ahaṃseti.|| ||

Aṭṭh’aṅga-samannāgato kho panassa bhoto Gotamassa mukhato ghosoniccharati.|| ||

Vissaṭṭhoca viññeyyo ca mañchu ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādi ca.|| ||

Yathāparisaṃ kho pana so bhavaṃ Gotamo sarena viññāpeti.|| ||

Na c’assa bahiddhā parisāya ghoso niccharati.|| ||

Te tena bhotā Gotamena dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp’ahaṃsitā uṭṭhāy āsanā pakkamanti apalokayamānāyeva avijahantā bhāvena4.|| ||

Addasāma kho mayaṃ bho taṃ bhavantaṃ Gotamaṃ gacchantaṃ.|| ||

Addasāma ṭhitaṃ.|| ||

Addasāma antaragharaṃ pavisantaṃ5 addasāma antaraghare nisinnaṃ tuṇhī-bhūtaṃ.|| ||

Addasāma bhuttāviṃ anumodantaṃ.|| ||

Addasāma ārāmaṃ gacchantaṃ6 addasāma āramagataṃ nisinnaṃ tuṇhī-bhūtaṃ.|| ||

Addasāma āramagataṃ parisatiṃ dhammaṃ desentaṃ.|| ||

Ediso ca ediso ca bho so bhavaṃ Gotamo,||
tato ca bhiyyo’ ti.|| ||

Evaṃ vutte Brahmāyu brāhmaṇo uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten’añjaliṃ panāmetvā ti-k-khattuṃ udānaṃ udānesi:||
namo tassa Bhagavato arahato Sammā Sambuddhassa,||
namo tassa Bhagavato arahato Sammā Sambuddhassa,||
namo tassa Bhagavato arahato Sammā Sambuddhassa.|| ||

App’eva nāma mayaṃ kadāci karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma,||
app’eva nāma siyā kocid-eva kathā-sallāpo’ ti.|| ||

Atha kho Bhagavā videhesu anupubbena cārikaṃ caramāno yena mithilā tad avasari.|| ||

Tatra sudaṃ Bhagavā mithilāyaṃ viharati makhādevAmbavane assosuṃ kho methileyyakā brāhmaṇa-gahapatikā samaṇo khalu bho [141] Gotamo Sakya-putto Sakya-kulā pabba-jito videhesu cārikaṃ caramāno mahatā bhikkhū saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi mithilāanuppatto mithilāyaṃ viharati makhādevAmbavane.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:

‘Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā,||
so imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ ho’ ti.ti.|| ||

Atha kho methileyyakā1 app’ekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu,||
app’ekacce Bhagavatā saddhiṃ sammodiṃsu,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisidiṃsu.|| ||

App’ekacce yena Bhagavā ten’añjaliṃ paṇāmetvā eka-m-antaṃ nisidiṃsu,||
app’ekacce Bhagavato santike nāmagottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu.|| ||

App’ekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.|| ||

Assosi kho Brahmāyu brāhmaṇo,’samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito mithilaṃ anuppatto,||
mithilāyaṃ viharati makhādevAmbavane’ ti.|| ||

Atha kho Brahmāyu brāhmaṇo sambahulehi māṇavakehi saddhiṃ yena makhādevambavanaṃ ten’upasaṅkami,||
atha kho Brahmāyuno brāhmaṇassa avidūre ambavanassa etad ahosi:

‘Na kho me taṃ paṭirūpaṃ yohaṃ pubbe appaṭisaṃvidito samaṇaṃ Gotamaṃ dassanāya upasaṅkameyyan’ ti.|| ||

Atha kho Brahmāyu brāhmaṇo aññataraṃ māṇavakaṃ āmantesi:

‘Ehi tvaṃ māṇavaka,||
yena Samaṇo Gotamo ten’upasaṅkama,||
upasaṅkamitvā mama vacanena samaṇaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha,||
Brahmāyu bho Gotama brāhmaṇo bhavantaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchatī’ ti.|| ||

Evaṃ ca vadehi,Brahmāyu bho Gotama,brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Yāvatā kho brāhmaṇa-gahapatikā mithilāyaṃ paṭivasanti Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yad idaṃ bhogehi.|| ||

Bravmāyu tesaṃ brāhmaṇo aggam akkhāyati yad idaṃ mantehi.|| ||

[142] Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yad idaṃ āyunā c’eva yasasā ca.|| ||

So bhoto Gotamassa dassana-kāmo’ ti.|| ||

Evaṃ bhoti kho so māṇavako Brahmāyussa brāhmaṇassa paṭi-s-sutvā yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho so māṇavako Bhagavantaṃ etad avoca: Brahmāyu bho Gotama,||
brāhmaṇo Bhagavantaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ la lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchati.|| ||

Brahmāyu bho Gotama,||
brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Yāvatā bho brāhmaṇa-gahapatikā mithilāyaṃ paṭivasanti,||
Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yad idaṃ bhogehi.|| ||

Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yad idaṃ mantehi.|| ||

Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yad idaṃ āyunā c’eva yasasā ca.|| ||

So bhoto Gotamassa dassana-kāmo’ ti.|| ||

‘Yassa dāni māṇavaka,||
Brahmāyu brāhmaṇo kālaṃ maññatī’ ti.|| ||

Atha kho so māṇavako yena Brahmāyu brāhmaṇo ten’upasaṅkami.|| ||

Upasaṅkamitvā Brahmāyuṃ brāhmaṇaṃ etad avoca: ‘katāvakāso kho bhavaṃ samaṇena Gotamena,||
yassa dāni bhavaṃ kālaṃ maññatī’ ti.|| ||

Atha kho Brahmāyu brāhmaṇo yena Bhagavā ten’upasaṅkami.|| ||

Addasā kho sā parisā Brahmāyuṃ brāhmaṇaṃ dūrato va āga-c-chantaṃ,||
disvāna atha naṃ1 okāsamakāsi yathā taṃ ñātassa yasassino.|| ||

Atha kho Brahmāyu brāhmaṇo taṃ parisaṃ etad avoca: alaṃ bho,||
nisīdatha tumhe sake āsane,||
idhāhaṃ samaṇassa Gotamassa santike nisīdissāmīti.|| ||

Atha kho Brahmāyu brāhmaṇo yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Brahmāyu brāhmaṇo Bhagavato [143] kāye dvattiṃsa mahā-purisa-lakkhaṇāni sammannesi.|| ||

Addasā kho Brahmāyu brāhmaṇo Bhagavato kāye dvattiṃsa mahā-purisa-lakkhaṇāni,||
yebhūyyena ṭhapetvā dve dvīsu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Kosohite ca vatthaguyhe pahūtajivhatāya ca.|| ||

Atha kho Brahmāyu brāhmaṇo Bhagavantaṃ gāthāhi ajjhabhāsi:|| ||

‘Ye me dvattiṃsāti sutā mahā-purisa-lakkhaṇā,|| ||

Duve tesaṃ na passāmi bhoto kāyasmiṃ Gotama.|| ||

Kacci kosohitaṃ bhoto vatthaguyhaṃ naruttama,|| ||

Nārīsahanāma savhayā kacci jivhā na rassikā3|| ||

Kacci pahutajivhosi? Yathā taṃ jāniyāmase,|| ||

Ninnāmayetaṃ tanukaṃ kaṅkhaṃ vinaya no ise,|| ||

Diṭṭha-dhamma-hitatthāya samparāya sukhāya ca,|| ||

Katāvakāsā pucchemu yaṃ kiñci abhipatthitan’ ti.|| ||

Atha kho Bhagavato etad ahosi:

‘Passati kho me ayaṃ Brahmāyu brāhmaṇo dvattiṃsa mahā-purisa-lakkhaṇāni yebhūyyena ṭhapetvā dve dvīsu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādimuccati na sampasīdati kosohite ca c’atthaguyha pahūtajivhatāya cāti.|| ||

Atha kho Bhagavā tathā-rūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi.|| ||

Yathā addasa Brahmāyu brāhmaṇo Bhagavato kosohitaṃ c’atthaguyhaṃ.|| ||

Atha kho Bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi1,||
ubho pi nāsikāsotāni anumasi parimasi.|| ||

Kevalampi lalāṭamaṇḍalaṃ jivhāya chādesi atha kho Bhagavā Brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi.|| ||

Ye te dvattiṃsāti sutā mahā-purisa-lakkhaṇā,|| ||

Sabbe te mama kāyasmiṃ mā te kaṅkhāhu brāhmaṇa.|| ||

Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ,|| ||

Pahātabbaṃ pahīnaṃ me tasmā Buddhosmi brāhmaṇa.|| ||

[144] Diṭṭha-dhamma-hitatthāya samparāya sukhāya ca.|| ||

Katāvakāso pucchassu yaṃ kiñci abhipatthitanti.|| ||

Atha kho Brahmāyussa brāhmaṇassa etad ahosi:

‘Katāvakāso kho’mhi samaṇena Gotamena.|| ||

Kin nu kho ahaṃ samaṇaṃ Gotamaṃ puccheyyaṃ diṭṭha-dhammikaṃ vā atthaṃ samparāyikaṃ vāti.|| ||

Atha kho Brahmāyussa brāhmaṇassa etad ahosi:

‘Kusalo kho ahaṃ diṭṭha-dhammikānaṃ atthānaṃ,||
aññe pi maṃ diṭṭha-dhammikaṃ atthaṃ pucchanti.|| ||

Yan’nūn-ā-haṃ samaṇaṃ Gotamaṃ samparāyikaṃ yeva atthaṃ puccheyya’nti.|| ||

Atha kho Brahmāyu brāhmaṇo Bhagavantaṃ gāthāhi ajjhabhāsi.|| ||

‘Kathaṃ bho brāhmaṇo hoti kathaṃ bhavati vedagu,||
Tevijjo bho kathaṃ hoti sottiyo kintivuccati.|| ||

Arahaṃ bho kathaṃ hoti kathaṃ bhavati kevalī,||
Municca bho kathaṃ hoti Buddho kinti pavuccatī’ ti.|| ||

Atha kho Bhagavā Brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi.|| ||

‘Pubbe-nivāsaṃ yo vedi saggāpāyañ ca passati,||
Atho jātikkhayaṃ patto abhiññā vosito muni.|| ||

Cittaṃ visuddhaṃ jānāti muttaṃ rāgehi sabbaso,||
Pahīna jātimaraṇo Brahma-cariyassa kevalī|| ||

Pāragu sabba-dhammānaṃ Buddho tādi pavucca’ ti.ti.|| ||

Evaṃ vutte Brahmāyu brāhmaṇo uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā Bhagavato pādesu sirasā nipatitvā Bhagavato pādāni mukhena ca paricumbati.|| ||

Pāṇīhi ca parisambāhati.|| ||

Nāmañca sāveti: Brahmāyu c’āhaṃ1 bho Gotama brāhmaṇo,||
Brahmāyu c’āhaṃ1 bho Gotama brāhmaṇo’ ti.|| ||

Atha kho sā parisā acchariyabbhūtacittā jātā ahosi: ‘acchariyaṃ vata bho,||
abbhūtaṃ vata bho,||
samaṇassa mahiddhi-katā mah-ā-nubhāvatā.|| ||

Yatrahi nāmo ayaṃ Brahmāyu brāhmaṇo ñāto yassasī eva-rūpaṃ paramani-pacca-kāraṃ karissatī’ ti.|| ||

Atha kho Bhagavā Brahmāyuṃ brāhmaṇaṃ etad avoca:

[145] Alaṃ brāhmaṇa,||
uṭṭhaha,||
nisīda tvaṃ sake āsane,||
yato te mayi cittaṃ pasanna’nti.|| ||

Atha kho Brahmāyu brāhmaṇo uṭṭhabhitvā sake āsane nisīdi.|| ||

Atha kho Bhagavā Brahmāyussa brāhmaṇassa ānupubbī-kathaṃ kathesi.|| ||

Seyyath’īdaṃ: ‘dāna-kathaṃ sīla-kathaṃ sagga-kathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi yadā Bhagavā aññāsi Brahmāyuṃ brāhmaṇaṃ kalla-cittaṃ mudu-cittaṃ vinīvaraṇa-cittaṃ udagga-cittaṃ pasanna-cittaṃ,||
atha yā Buddhānaṃ sāmukkaṃ-sikā Dhamma-desanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya,||
evam evaṃ Brahmāyussa brāhmaṇassa tasmiññeva āsane virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi,||
yaṃ kiñci samudaya-dhammaṃ sabbaṃ taṃ nirodha-dhammanti.|| ||

Atha kho Brahmāyu brāhmaṇo diṭṭha-dhammo,||
patta-dhammo,||
vidita-dhammo,||
pariyogāḷha-dhammo tiṇṇa-vici-kiccho vigata-kathaṃ-katho vesārajja-p-patto apara-p-paccayo satthu sāsane Bhagavantaṃ etad avoca:

“Abhikkantaṃ ho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya.|| ||

Paṭicchannaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya ‘cakkhūmanto rūpāni dakkhinti’ ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito es’āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca,||
upāsakaṃ maṃ bhavaṃ Gotamamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṅgataṃ.|| ||

Adivāsetu ca me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā” ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho Brahmāyu brāhmaṇo Bhagavato adivāsanaṃ viditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho Brahmāyu brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi:||
kālo bho Gotama,||
niṭṭhitaṃ bhatta’nti.|| ||

[146] Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena Brahmāyussa brāhmaṇassa nivesanaṃ ten’upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Saddhiṃ bhikkhu-saṅghena.|| ||

Atha kho Brahmāyu brāhmaṇo sattāhaṃ Buddhapamukhaṃ bhikkhu-saṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Atha kho Bhagavā tassa sattāhassa accayena videhesu cārikaṃ pakkāmi.|| ||

Atha kho Brahmāyu brāhmaṇo acira-pakkantassa Bhagavato kālamakāsi.|| ||

Atha kho sambahulā bhikkhū yena Bhagavā ten’upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhu Bhagavantaṃ etad avocuṃ:

‘Brahmāyu bhante,||
brāhmaṇo kāla-kato,||
tassa kā gati,||
ko abhisamparāyo’ ti.|| ||

Paṇḍito bhikkhave,||
Brahmāyu brāhmaṇo,||
paccapādi Dhammass-ā-nu-dhammaṃ na ca maṃ Dhamm-ā-dhikaraṇaṃ vihesesi.|| ||

Brahmāyu bhikkhave,||
brāhmaṇo pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokāti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ “abhinandun” ti.|| ||

Brahmāyu Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 556