Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga

Sutta 93

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[147]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena nānā-verajjakānaṃ brāhmaṇānaṃ pañca-mattāni brāhmaṇasatāni Sāvatthīyaṃ paṭivasanti kenacid-eva karaṇīyena.|| ||

Atha kho tesaṃ brāhmaṇānaṃ etad ahosi:|| ||

‘Ayaṃ kho Samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti ko nu kho pahoti samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun’ ti.|| ||

Tena kho pana samayena Assalāyano nāma māṇavo Sāvatthīyaṃ paṭivasati daharo vuttasiro soḷāsavassuddesiko jātiyā,||
tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Atha kho tesaṃ brāhmaṇānaṃ etad ahosi:|| ||

‘Ayaṃ kho Assalāyano māṇavo Sāvatthīyaṃ paṭivasati daharo vuttasiro soḷāsavassuddesiko jātiyā,||
tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ,||
padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

So kho pahoti samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun’ ti.|| ||

Atha kho te brāhmaṇā yena Assalāyano māṇavo ten’upasaṅkamiṃsu,||
upasaṅkamitvā Assalāyanaṃ māṇavaṃ etad avocuṃ:|| ||

‘Ayaṃ bho Assalāyana,||
Samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti etu bhavaṃ Assalāyano samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetu’ ti.|| ||

Evaṃ vutte Assalāyano māṇavo te brāhmaṇe etad avoca: ‘samaṇo khalu bho Gotamo dhamma-vādī,||
Dhamma-vādino ca pana duppatimantiyā bhavanti.|| ||

Nāhaṃ Sakkomi samaṇena Gotamena saddhiṃ asamiṃ vacane patimantetun’ ti.|| ||

Dutiyam pi kho te brāhmaṇā Assalāyanaṃ māṇavaṃ etad avocuṃ:|| ||

‘Ayaṃ bho Assalāyana,||
Samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti.|| ||

Etu bhavaṃ Assalāyano samaṇena Gotamena [148] saddhiṃ asmiṃ vacane patimantetuṃ.|| ||

Caritaṃ kho pana bhotā Assalāyaṇena paribbājakan’ ti.|| ||

Dutiyam pi kho Assalāyano māṇavo te brāhmaṇe etad avoca:|| ||

‘Samaṇo khalu bho Gotamo Dhamma-vādi,||
Dhamma-vādino ca pana duppatimantiyā bhavanti.|| ||

Nāhaṃ Sakkomi samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun’ ti.|| ||

Tatiyam pi kho te brāhmaṇā Assalāyanaṃ māṇavaṃ etad avocuṃ: ‘ayaṃ bho Assalāyana Samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti.|| ||

Etu bhavaṃ asasalāyano samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetuṃ.|| ||

Caritaṃ kho pana bhotā Assalāyanena paribbājakaṃ,||
mā bhavaṃ Assalāyano ayuddhaparājitaṃ parājiyī’ ti.|| ||

Evaṃ vutte Assalāyano māṇavo te brāhmaṇe etad avoca: ‘addhā kho ahaṃ bhavanto1 na labhāmi.|| ||

Samaṇo khalu bho Gotamo Dhamma-vādi,||
Dhamma-vādino ca pana duppatimantiyā bhavanti.|| ||

Nāhaṃ Sakkomi samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetuṃ.|| ||

Api c’āhaṃ bhavantānaṃ vacanena gamissāmi’ ti.|| ||

Atha kho Assalāyano māṇavo mahatā brāhmaṇagaṇena saddhiṃ yena Bhagavā ten’upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Assalāyano māṇavo Bhagavantaṃ etad avoca:|| ||

‘Brāhmaṇā bho Gotama, evam āhaṃsu:|| ||

‘Brāhmaṇāva seṭṭho vaṇṇo.|| ||

Hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo,||
brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuṇo puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Idha bhavaṃ Gotamo kimāhā’ ti?|| ||

Dissante kho pana Assalāyana,||
brāhmaṇānaṃ brāhmaṇiyo utuniyo pi gabhiniyo pi vijāya-mānā pi pāyamānā pi te ca brāhmaṇā,||
yonijāva samānā, evam āhaṃsu:|| ||

‘Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha.|| ||

Atha kho brāhmaṇā evam etaṃ maññanti.|| ||

‘Brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

|| ||

[149]Taṃ kiṃ maññasi Assalāyana,||
sutaṃ te:|| ||

‘Yonakambojesu aññesu ca paccantimesu jana-padesu dveva vaṇṇā,||
ayyo c’eva dāso ca.|| ||

Ayyo hutvā dāso hoti,||
dāso hutvā ayyo hotī’ ti.|| ||

Evaṃ bho sutaṃ me yonakambojesu aññesu ca paccantimesu jana-padesu dveva vaṇṇā ayyo c’eva dāso ca.|| ||

Ayyo hutvā dāso hoti,||
dāso hutvā ayyo ho’ ti.ti.|| ||

Ettha Assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso,||
yadettha brāhmaṇā evam āhaṃsu:|| ||

‘Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo,||
brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brahmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha.|| ||

Atha kho ettha brāhmaṇā evam etaṃ maññanti: ‘brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
khattiyova nu kho pāṇ-ā-tipāti adinn’ādāyi kāmesu micchā-cārī musā-vādi pisunā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā,||
apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapa-j-jeyya,||
no brāhmaṇo vessova nu kho pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco sampha-p-palāpī abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā,||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya,||
no brāhmaṇo.|| ||

Suddova nu kho pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco parusāvāco samphappalā pi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapa-j-jeyya,||
no brāhmaṇoti.|| ||

No h’idaṃ bho Gotama,||
khattiyopi hi bho Gotama,||
pāṇ-ā-tipātī adinn’ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco samphappalā pi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya,||
brāhmaṇopi hi bho Gotama pāṇ-ā-tipātī|| ||

Adinn’ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya,||
vessopi hi bho Gotama pāṇ-ā-tipātī|| ||

Adinn’ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya,||
suddopi hi bho Gotama pāṇ-ā-tipātī|| ||

Adinn’ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya,sabbepi hi bho Gotama,cattāro vaṇṇā pāṇ-ā-tipātī|| ||

Adinn’ādāyī [150] kāmesu micchā-cārī musā-vādī pisunā-vācā pharusā-vācā sampha-p-palāpī abhijjhālu vyāpanna-cittā micchā-diṭṭhī,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjeyyun’ ti.|| ||

Ettha Assalāyana,||
brāhmaṇānaṃ kiṃ balaṃ ko assāso,yadettha brāhmaṇā evam āhaṃsu: ‘ brāhmaṇāva seṭṭho vaṇṇo ,hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha.|| ||

Atha kho ettha [151] brāhmaṇā evam etaṃ maññanti:|| ||

‘Brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
brāhmaṇova nu kho pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vāda paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya.|| ||

No khattiyo,||
no vesso,||
no suddo’ ti.|| ||

No h’idaṃ bho Gotama,||
khattiyopi hi bho Gotama,||
pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya.|| ||

No khattiyo,||
no vesso,||
no suddo’ ti.|| ||

No h’idaṃ bho Gotama,||
brāhmaṇo pi hi bho Gotama,||
pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya.|| ||

No h’idaṃ bho Gotama,||
vessopi hi bho Gotama,||
pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya.|| ||

No h’idaṃ bho Gotama,||
suddopi hi bho Gotama,||
pāṇ-ā-tipātā paṭivirato adinn’ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya.|| ||

No h’idaṃ bho Gotama,sabbepi hi bho Gotama,cattāro vaṇṇā pāṇ-ā-tipātā paṭiviratā adinn’ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā pisunā-vācā paṭiviratā pharusā-vācā paṭiviratā sampha-p-palāpā paṭiviratā anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyun’ ti.|| ||

Ettha Assalāyana,||
brāhmaṇānaṃ kiṃ balaṃ ko assāso,yadettha brāhmaṇā evam āhaṃsu:

‘Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha.|| ||

Atha kho ettha brāhmaṇā evam etaṃ maññanti: ‘brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
brāhmaṇova nu kho pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ no khattiyo no vesso no suddo’ ti.|| ||

No h’idaṃ bho Gotama,||
khattiyopi hi bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ,||
brāhmaṇopi hi bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ,vessopi hi bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ,||
suddopi hi bho Gotama pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ,||
sabbepi hi bho gogatama,||
cattāro vaṇṇā pahonti asmiṃ padese averaṃ avyāpajjhaṃ mettaṃ cittaṃ bhāvetun’ ti.|| ||

Ettha Assalāyana,brāhmaṇānaṃ kiṃ balaṃ ko assāso, yadettha brāhmaṇā evam āhaṃsu:|| ||

‘Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha.|| ||

Atha kho ettha brāhmaṇā evam etaṃ maññanti: ‘brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
brāhmaṇova nu kho pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ,no khattiyo no vesso no suddo’ ti.|| ||

No h’idaṃ bho Gotama,||
khattiyo pi hi bho Gotama,||
pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ,||
brāhmaṇopi hi bho Gotama,||
pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ,||
vessopi hi bho Gotama,||
pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ,||
suddopi hi bho Gotama,||
pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ,||
sabbepi hi bho Gotama,||
cattāro vaṇṇā pahonti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetunti.|| ||

Ettha Assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso,||
yadettha brāhmaṇā evam āhaṃsu:|| ||

‘Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha,||
atha kho ettha brāhmaṇā evam etaṃ maññanti:|| ||

‘Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Taṃ kiṃ maññasi Assalāyana, idha rājā khattiyo [152] muddhā-vasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya: āyantu bhonto,||
ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sālassa vā sala’assa vā candanassa vā padumassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu,||
tejo pātu-karontu,||
āyantu puna bhonto,||
ye tattha caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu,||
tejo pātu-karontu’ ti.|| ||

Taṃ kiṃ maññasi Assalāyana yo evaṃ nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā sala’assa vā candanassa vā padumassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato,||
so evanukhvāssa aggi accimā ca vaṇṇavā ca pabhassaro ca.|| ||

Tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ.|| ||

Yo pana so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato,||
svāssa aggi na c’eva accimā,||
na ca vaṇṇavā,||
na ca pabhassaro,||
na ca tena sakkā agginā aggikaraṇīyaṃ kātun’ ti.|| ||

No h’idaṃ bho Gotama,||
yo so bho Gotama,||
khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā sala’assa vā candanassa vā padumassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato,||
svāssa aggi accimā ca vaṇṇavā ca pabhassaro ca.|| ||

Tena ca sakkā agginā aggikaraṇiyaṃ kātuṃ.|| ||

Yo pi so caṇḍālakulā nesāda kulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato,||
so c’assa agginā accimā ca vaṇṇavā,||
ca pabhassaro ca,||
tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ sabbopi hi bho Gotama,||
aggi accimā [153] ca vaṇṇavā ca pabhassaro ca sabbena pi ca sakkā agginā aggikaraṇīyaṃ kātun’ ti.|| ||

Ettha Assalāyana,||
brāhmaṇānaṃ kiṃ balaṃ ko assāso,||
yadettha brāhmaṇā evam āhaṃsu: brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇaṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā.|| ||

Brāhamaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaṃ maññanti:|| ||

‘Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
idha khattiya-kumāro brāhmaṇa-kaññāya saddhiṃ saṃvāsaṃ kappeyya.|| ||

Tesaṃ saṃvāsamanvāya putto jāyetha,||
yo so khattikumārena brāhmaṇa-kaññāya putto uppanno siyā,||
so mātupi sadiso.|| ||

Pitupi sadiso ‘khattiyo’ tipi vattabbo ‘brāhmaṇo’ tipi vattabbo’ ti.|| ||

Yo so bho Gotama,||
khattiya-kumārena brāhmaṇa-kaññāya putto uppanno siyā,||
so mātupi sadiso, pitu pi sadiso,||
‘khattiyo’ ti pi vattabbo,||
brāhmaṇo’ ti pi vattabboti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
idha brāhmaṇa-kumāro khattiya-kaññāya saddhiṃ saṃvāsaṃ kappeyya.|| ||

Tesaṃ saṃvāsamanvāya putto jāyetha.|| ||

Yo so brāhmaṇa-kumārena khattiya-kaññāya putto uppanno siyā,||
so mātupi sadiso,||
pitu pi sadiso,||
khattiyoti pi vattabbo,||
brāhmaṇotipi vattabbo’ ti.|| ||

Yo so bho Gotama,||
brāhmaṇa-kumārena khattiya-kaññāya putto uppanno siyā,||
so mātu pi sadiso,||
pitu pi sadiso,||
khattiyo ti pi vattabbo,||
brāhmaṇoti pi vattabbo’ ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
idha vaḷavaṃ gadrabhena sampayojeyyuṃ?|| ||

Tesaṃ sampayogamanvāya kisoro jāyetha.|| ||

Yo so vaḷavāya gadrabhena kisoro uppanno siyā,||
so mātu pi sadiso pitu pi sadiso,||
assoti vattabbo,||
gadrabhoti vattabbo’ ti.|| ||

Vekurañjāya hi so bho Gotama,||
assataro hoti.|| ||

Idaṃ [154] hi’ssa bho Gotama,||
nānā-karaṇaṃ passāmi.|| ||

Amutra ca pan’esānaṃ2 na kiñci nānā-karaṇaṃ3 passāmī ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
idhassu dve māṇavakā bhātaro saudariyā,||
eko ajjhāyako upanīto,||
eko anajjhāyako anupanīto.|| ||

Kamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune4 vāti?|| ||

Yo so bho Gotama,||
māṇavako ajjhāyako upanīto tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā.|| ||

Kiṃ hi bho Gotama,||
anajjhāyake anupanīte dinnaṃ maha-p-phalaṃ bhavissatī’ ti?|| ||

Taṃ kiṃ maññasi Assalāyana,||
idhassu dve māṇavakā bhātaro saudariyā,||
eko ajjhāyako upanīto du-s-sīlo pāpa-dhammo,||
eko anajjhāyako anupanīto sīlavā kalyāṇa-dhammo.|| ||

Kamettha brāhmaṇā paṭamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā ti?|| ||

Yo so bho Gotama,||
māṇavako anajjhāyako anupanīto sīlavā kalyāṇa-dhammo,||
tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddho vā thālipāke vā yaññe vā pāhune vā.|| ||

Kiṃ hi bho Gotama,||
du-s-sīle papadhamme dinnaṃ maha-p-phalaṃ bhavissa’ ti?|| ||

Pubbe kho tvaṃ Assalāyana,||
jātiṃ agamāsi.|| ||

Jātiṃ gantvā mante agamāsi.|| ||

Mante gantvā tape agamāsi.|| ||

Tape gantvā cātuvaṇṇiṃ suddhiṃ paccāgato yam ahaṃ paññāpemī’ ti.|| ||

Evaṃ vute Assalāyano māṇavo tuṇhī-bhūto maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno nisīdi.|| ||

Atha kho Bhagavā Assalāyanaṃ māṇavaṃ tuṇhī-bhūtaṃ maṅku-bhūtaṃ patta-k-khandhaṃ adho-mukhaṃ pajjhāyan taṃ appaṭibhānaṃ viditvā Assalāyanaṃ māṇavaṃ etad avoca.|| ||

Bhūta-pubbaṃ Assalāyana,||
sattannaṃ brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti: brāhmaṇāva seṭṭho vaṇṇo,||
hīno [155] añño vaṇṇo,||
brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Assosi kho Assalāyana,||
asito devalo isi sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇa-kuṭisu sammantānaṃ eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti:brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ ti.|| ||

Atha kho Assalāyana,||
asito devalo isi kesa-massuṃ kappetvā mañjeṭṭhavaṇṇāni dussāni nivāsetvā aṭaliyo upāhanā āruhitvā jāta-rūpamayaṃ daṇḍaṃ gahetvā sattannaṃ brāhmaṇisīnaṃ patthaṇḍile pātu-r-ahosi.|| ||

Atha kho Assalāyana,||
asito devalo isi sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evam āha: handa kva nu kho ime bhavante brāhmaṇisayo gatā.|| ||

Handa kva nu kho ime bhavanto brāhmaṇisayo gatā’ti atha kho Assalāyana,sattannaṃ brāhmaṇisīnaṃ etad ahosi: konāyaṃ gāmaṇḍalarūpo viya sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evam āha: handa kva nu kho ime bhavanto brāhmaṇisayo gatā,||
handa kva nu kho ime bhavanto brāhmaṇisayo gatā’ ti.|| ||

Handanaṃ abhisapāmāti.|| ||

Atha kho Assalāyana,||
sattabrāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu: bhasmā vasala hohīti5.|| ||

Yathā yathā kho Assalāyana,||
satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu.|| ||

Tathā tathā asito devalo isi abhirūpataro c’eva hoti dassanīyataro ca pāsādikataro ca.|| ||

Atha kho Assalāyana,||
sattannaṃ brāhmaṇisīnaṃ etad ahosi: moghaṃ vata no tapo,||
aphalaṃ Brahma-cariyaṃ,||
mayaṃ hi pubbe yaṃ abhisapāma bhasmā vasala hohī’ti bhasmāva bhavati ekacco.|| ||

Imaṃ pana mayaṃ yathā yathā abhisapāma,||
tathā tathā abhirūpataro c’eva hoti dassanīyataro ca pāsādikataro cā’ ti.|| ||

Na bhavantānaṃ moghaṃ tapo,||
nāphalaṃ6 Brahma-cariyaṃ.|| ||

Iṅgha bhavanto yo mayi manopadoso,||
taṃ pajahathāti.|| ||

[156]Yo bhavati manopadoso taṃ pajahāma.|| ||

Ko nu kho bhavaṃ hotī ti?|| ||

Suto no bhavataṃ asito devalo isi’ ti?|| ||

Evaṃ bho.|| ||

So khv’āhaṃ homiti.|| ||

Atha kho Assalāyana,||
satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhivādetuṃ upasaṅkamiṃsu.|| ||

Atha kho Assalāyana,||
asito devalo isi satta brāhmaṇisayo etad avoca:|| ||

‘Sutaṃ me taṃ bho,||
sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu vasantānaṃ eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ: ‘brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti,||
no abrāhmaṇā.|| ||

Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.|| ||

Evam bho|| ||

Jānanti pana bhonto yā janikā mātā brāhmaṇaṃ yeva agamāsi.|| ||

No abrāhmaṇanti.|| ||

No h’idaṃ bho.|| ||

Jānanti pana bhonto yā janikāmātumātā yāva sattamā mātāmahayugā brāhmaṇaṃ yeva agamāsi,||
no abrāhmaṇanti.|| ||

No h’idaṃ bho.|| ||

Jānanti pana bhonto yo janako pitā brāhmaṇiṃ yeva agamāsi no abrāhmaṇinti.|| ||

No h’idaṃ bho.|| ||

Jānanti pana bhonto yo janakapitupitā yāvasattamā pitā-mah’ayugā brāhmaṇiṃ yeva agamāsi,||
no abrāhmaṇinti.|| ||

No h’idaṃ bho.|| ||

Jānanti pana bhonto yathā gabbhassa avakkanti hotī ti?|| ||

Jānāma mayaṃ bho yathā gabbhassa avakkanti hoti.|| ||

[157] idha mātā-pitaroca sanni-patitā honti.|| ||

Mātā ca utunī hoti,||
gandhabbo ca pacc’upaṭṭhito hoti.|| ||

Evaṃ tiṇṇaṃ sannipātā gabbhassa avakkanti hotī ti.|| ||

Jānanti pana bhonto yagghe so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vāti?|| ||

Na mayaṃ bho,||
jānāma yagghe so gandhabbo khattiyo vā brahmaṇo vā vesso vā suddo vāti.|| ||

Evaṃ sante bho jānātha ke tumhe hothāti1|| ||

Evaṃ sante bho,||
na mayaṃ jānāma ke ca mayaṃ homāti.|| ||

Tehi nāma Assalāyana,||
satta brāhmaṇisayo asitena devalena isinā sake jātivāde samanuyuñjiyamānā samanubhāsiyamānā samanugāhiyamānā na sampāyissanti.|| ||

Kiṃ pana tvaṃ etarahī mayā sakasmiṃ jātivāde samanuyuñjiyamāno samanubhāsiyamāno samanugāhiyamāno sampāyissasi.|| ||

Yesaṃ tvaṃ sācariyako na puṇṇo dabbigāhoti.|| ||

Evaṃ vutte Assalāyano māṇavo Bhagavantaṃ etad avoca: acchariyambhante,||
abbhūtambhante.|| ||

Kappiyaṃ vata bhante bhikkhū āhāraṃ āhārenti.|| ||

Anavajjaṃ vata bhante bhikkhū āhāraṃ āhārenti.|| ||

Abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,mūḷhassa vā Maggaṃ ācikkheyya’ andha-kāre vā tela-pajjotaṃ dhāreyya,||
‘cakkhu-manto rūpāni dakkhintī’ti,||
evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es’āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Assalāyana Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 6

Post Views: 558