MN 96: Esukārī or Phasukārī Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga

Sutta 96

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[177]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho esukārī brāhmaṇo yena Bhagavā ten’upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho esukārī brāhmaṇo Bhagavantaṃ etad avoca:|| ||

Brāhmaṇā bho Gotama,||
catasso pāricāriyā paññāpenti.|| ||

Brāhmaṇassa pāricariyaṃ paññāpenti,||
khattiyassa pāricariyaṃ paññāpenti,||
vessassa pāricariyaṃ paññāpenti,||
suddassa pāricariyaṃ paññāpenti.|| ||

Tatridaṃ bho Gotama,||
brāhmaṇā brāhmaṇassa [178] pāricariyaṃ paññāpenti,||
brāhmaṇo vā brāhmaṇaṃ paricareyya,||
khattiyo vā brāhmaṇaṃ paricareyya,||
vesso vā brāhmaṇaṃ paricareyya,||
suddo vā brāhmaṇaṃ paricareyyāti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā brāhmaṇassa pāricariyaṃ paññāpenti.|| ||

Tatīradaṃ bho Gotama,||
brāhmaṇā khattiyassa pāricariyaṃ paññāpenti.|| ||

Khattiyo vā khattiyaṃ paricareyya,||
vesso vā khattiyaṃ paricareyya,||
suddo vā khattiyaṃ paricareyyāti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā khattiyassa pāricariyaṃ paññāpenti.|| ||

Tatīradaṃ bho Gotama brāhmaṇā vessassa pāricariyaṃ paññāpenti.|| ||

Vessā vā vessaṃ paricareyya,||
suddo vā vessaṃ paricareyyāti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā vessassa pāricariyaṃ paññāpenti.|| ||

Tatīradaṃ bho Gotama,||
brāhmaṇā vessassa pāricariyaṃ paññāpenti.|| ||

Tatīradaṃ bho Gotama,||
brāhmaṇā suddassa pāricariyaṃ paññāpenti.|| ||

Suddo vā suddaṃ paricareyya.|| ||

Ko vā panañño suddaṃ paricarissatī’ ti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā suddassa pāricariyaṃ paññāpenti.|| ||

Brāhmaṇā bho gātama,||
imā catasso pāricariyā paññāpenti.|| ||

Idha bhavaṃ Gotamo kimāhāti?|| ||

Kiṃ pana brāhmaṇa,||
sabbo loko brāhmaṇānaṃ etadabbhanūjānāti imā catasso pāricariyā paññā-pentī’ ti.|| ||

Noh’idaṃ bho Gotama.|| ||

Seyyathā pi brāhmaṇa,||
puriso daḷiddo assako anāḷhiyo,||
tassa akāmakassa bilaṃ olaggeyyuṃ: idha te ambho purisa,||
maṃsaṃ khāditabbaṃ,||
mūlañca anuppadātabban’ ti.|| ||

Evam eva kho brāhmaṇa,||
brāhmaṇā apaṭiññāya tesaṃ samaṇa-brāhmaṇānaṃ.|| ||

Atha ca panimā catasso paricariyā paññāpenti n-ā-haṃ brāhmaṇa,||
sabbaṃ paricaritabbanti vadāmi.|| ||

Na panāhaṃ brāhmaṇa,||
sabbaṃ na paricaritabbanti vadāmi.|| ||

Yaṃ hi’ssa brāhmaṇa,||
paricarato,||
pāricariyāhetu pāpiyo assa na seyyo.|| ||

Nāhan taṃ paricaritabbanti vadāmi.|| ||

Yañ ca khvāssa brāhmaṇa,||
paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṃ paricaritabbanti vadāmi.|| ||

Khattiyañ ce pi brāhmaṇa,||
evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo,||
yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo.|| ||

Kamettha paricareyyāsī’ti? Khattiyo pi hi brāhmaṇa,||
[179] sammā vyākaramāno evaṃ vyākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo,||
n-ā-haṃ taṃ paricareyyaṃ.|| ||

Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṃ paricareyyan’ ti.|| ||

Brāhmaṇañ ce pi brāhmaṇa,||
evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo,||
yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo.|| ||

Kamettha paricareyyāsī’ ti?|| ||

Brāhmaṇo pi hi brāhmaṇa,||
sammā vyākaramāno evaṃ vyākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo,||
n-ā-haṃ taṃ paricareyyaṃ.|| ||

Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṃ paricareyyan’ ti.|| ||

Vessañ ce pi brāhmaṇa,||
evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo,||
yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo.|| ||

Kamettha paricareyyāsī’ ti?|| ||

Vesso pi hi brāhmaṇa,||
sammā vyākaramāno evaṃ vyākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo,||
n-ā-haṃ taṃ paricareyyaṃ.|| ||

Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṃ paricareyyan’ ti.|| ||

Suddañ ce pi brāhmaṇa,||
evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo,||
yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo.|| ||

Kamettha paricareyyāsī’ ti?|| ||

Suddo pi hi brāhmaṇa,||
sammā vyākaramāno evaṃ vyākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo,||
n-ā-haṃ taṃ paricareyyaṃ.|| ||

Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṃ paricareyyan’ ti.|| ||

Nāhaṃ brāhmaṇa,||
uccākulīnatā seyyaṃsoti vadāmi.|| ||

Na panāhaṃ brāhmaṇa,||
uccākulīnatā pāpiyaṃsoti vadāmi.|| ||

Nāhaṃ brāhmaṇa uḷāravaṇṇatā seyyaṃsoti vadāmi.|| ||

Na panāhaṃ brāhmaṇa,||
uḷāravaṇṇatā pāpiyaṃsoti vadāmi.|| ||

Nāhaṃ brāhmaṇa,||
uḷārabhogatā seyyaṃsoti vadāmi.|| ||

Na panāhaṃ brāhmaṇa,||
uḷārabhogatā pāpiyaṃsoti vadāmi.|| ||

Uccākulīno pi hi brāhmaṇa,||
idh’ekacco pāṇ-ā-tipātī hoti,||
adinn’ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādo hoti,||
pisunā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālu hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhi hoti,||
tasmā na uccākulīnatā seyyaṃsoti vadāmi.|| ||

Uccākulīno pi hi brāhmaṇa idh’ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||

Tasmā na uccākulīnatā pāpiyaṃsoti vadāmi.|| ||

Uḷāravaṇṇo pi hi brāhmaṇa,||
idh’ekacco pāṇ-ā-tipātī hoti,||
adinn’ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādo hoti,||
pisunā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālu hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhi hoti,||
tasmā na uḷāravaṇṇatā seyyaṃsoti vadāmi.|| ||

Uḷāravaṇṇo pi hi brāhmaṇa idh’ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||

Tasmā na uḷāravaṇṇatā pāpiyaṃsoti vadāmi.|| ||

Uḷārabhogo pi hi brāhmaṇa,||
idh’ekacco pāṇ-ā-tipātī hoti,||
adinn’ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādo hoti,||
pisunā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālu hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhi hoti,||
tasmā na uḷārabhogatā seyyaṃsoti vadāmi.|| ||

Uḷārabhogo pi hi brāhmaṇa idh’ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||

Tasmā na uḷārabhogatā [180] pāpiyaṃsoti vadāmi.|| ||

Nāhaṃ brāhmaṇa,||
sabbaṃ paricaritabbanti vadāmi.|| ||

Na panāhaṃ brāhmaṇa,||
sabbaṃ na paricaritabbanti vadāmi.|| ||

Yaṃ hi’ssa brāhmaṇa,||
paricarato pāricariyāhetu saddhā vaḍḍhati,||
sīlaṃ vaḍḍhati,||
sutaṃ vaḍḍhati,||
cāgo vaḍḍhati,||
paññā vaḍḍhati.|| ||

Taṃ ahaṃ paricaritabbanti vadāmi.|| ||

Yaṃ hi’ssa brāhmaṇa paricarato pāricariyāhetu na saddhā vaḍḍhati,||
na sīlaṃ vaḍḍhati,||
na sutaṃ vaḍḍhati,||
na cāgo vaḍḍhati,||
na paññā vaḍḍhati.|| ||

Nāhaṃ taṃ paricaritabbanti vadāmī’ ti.|| ||

Evaṃ vutte phasukārī brāhmaṇo Bhagavantaṃ etad avoca: brāhmaṇā bho Gotama,||
cattāri dhanāni paññāpenti.|| ||

Brāhmaṇassa sandhanaṃ paññāpenti.|| ||

Khattiyassa sandhanaṃ paññāpenti.|| ||

Vessassa sandhanaṃ paññāpenti.|| ||

Suddassa sandhanaṃ paññāpenti.|| ||

Tatridaṃ bho Gotama,||
brāhmaṇā brāhmaṇassa sandhanaṃ paññāpenti bhikkhācariyaṃ.|| ||

Bhikkhācariyañ ca pana brāhmaṇo sandhanaṃ atimañña-māno akiccakārī hoti gopova adinnaṃ ādiyamānoti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā brāhmaṇassa sandhanaṃ paññāpenti.|| ||

Tatridaṃ bho Gotama,||
brāhmaṇā khattiyassa sandhanaṃ paññāpenti dhanukalāpaṃ.|| ||

Dhanukalāpañca pana khattiyo sandhanaṃ atimañña-māno akiccakārī hoti.|| ||

Gopova adinnaṃ ādiyamāno’ ti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā khattiyassa sandhanaṃ paññāpenti.|| ||

Tatridaṃ bho Gotama,||
brāhmaṇā vessassa sandhanaṃ paññāpenti kasigo-rakkhaṃ.|| ||

Kasigo-rakkhañca pana vesso sandhanaṃ atimañña-māno akiccakārī hoti gopova adinnaṃ ādiyamāno’ ti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā vessassa sandhanaṃ paññāpenti.|| ||

Tatridaṃ bho Gotama,||
brāhmaṇā suddassa sandhanaṃ paññāpenti asitabyābhaṅgiṃ.|| ||

Asitabyābhaṅgiñca pana suddo sandhanaṃ atimañña-māno akiccakārī hoti gopova adinnaṃ ādiyamāno’ ti.|| ||

Idaṃ kho bho Gotama,||
brāhmaṇā suddassa sandhanaṃ paññāpenti brāhmaṇā bho Gotama,||
imāni cattāri dhanāni paññāpenti.|| ||

Idha bhavaṃ Gotamo kimāhāti.|| ||

Kiṃ pana brāhmaṇa,||
sabbo loko brāhmaṇānaṃ etadabhanujānāti.|| ||

Imāni cattāri dhanāni paññā-pentī’ ti?|| ||

[181] no h’idaṃ bho Gotama.|| ||

Seyyathā pi brāhmaṇa,||
puriso daḷiddo assako anāḷhiyo tassa akāmassa bilaṃ olaggeyyuṃ: idaṃ te amho purisa,||
maṃsaṃ khāditabbaṃ mūlañca anuppadātabbanti.|| ||

Evam eva kho brāhmaṇa,||
apaṭiññāya tesaṃ3 samaṇa-brāhmaṇānaṃ.|| ||

Atha ca panimāni cattāri dhanāni paññāpenti:|| ||

Ariyaṃ kho ahaṃ brāhmaṇa,||
lokuttaraṃ dhammaṃ purisassa sandhanaṃ paññā-pemi.|| ||

Porāṇaṃ kho panassa mātāpettikaṃ kula-vaṃsaṃ anussarato yattha yatth’eva atta-bhāvassa abhinibbatti hoti,||
tena ten’eva saṅkhaṃ gacchati.|| ||

Khattiyakule ce atta-bhāvassa abhinibbatti hoti,||
khattiyotv’eva saṅkhaṃ gacchati.|| ||

Brāhmaṇakule ce atta-bhāvassa abhinibbatti hoti,||
brāhmaṇotv’eva saṅkhaṃ gacchati.|| ||

Vessakule ce atta-bhāvassa abhinibbatti hoti,||
vessotv’eva saṅkhaṃ gacchati.|| ||

Suddakule ce atta-bhāvassa abhinibbatti hoti,||
suddotv’eva saṅkhaṃ gacchati.|| ||

Seyyathā pi brāhmaṇa yañ-yad-eva paccayaṃ paṭicca aggi jalati,||
tena ten’eva saṅkhaṃ gacchati.|| ||

Kaṭṭhañce paṭicca aggi jalati,||
kaṭṭh’aggitv’eva saṅkhaṃ gacchati.|| ||

Sakalikañce paṭicca aggi jalati,||
sakalikaggitv’eva saṅkhaṃ gacchati.|| ||

Tiṇañce paṭicca aggi jalati,||
tiṇaggitv’eva saṅkhaṃ gacchati.|| ||

Gomayañ ce paṭicca aggi jalati,||
gomayaggitv’eva saṅkhaṃ gacchati.|| ||

Evam eva kho ahaṃ brāhmaṇa,||
ariyaṃ lokuttaraṃ dhammaṃ purisassa sandhanaṃ paññā-pemi.|| ||

Porāṇaṃ kho panassa mātāpettikaṃ kula-vaṃsaṃ anussarato yattha yatth’eva atta-bhāvassa abhinibbatti hoti,||
tena ten’eva saṅkhaṃ gacchati.|| ||

Khattiyakule ce atta-bhāvassa abhinibbatti hoti,||
khattiyotv’eva saṅkhaṃ gacchati.|| ||

Brāhmaṇakule ce atta-bhāvassa abhinibbatti hoti,||
brāhmaṇotv’eva saṅkhaṃ gacchati.|| ||

Vessakule ce atta-bhāvassa abhinibbatti hoti,||
vessotv’eva saṅkhaṃ gacchati.|| ||

Suddakule ce atta-bhāvassa abhinibbatti hoti,||
suddotv’eva saṅkhaṃ gacchati.|| ||

Khattiyakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Brāhmaṇakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||

Ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Vessakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Brāhmaṇa,agārasmā.|| ||

[182] Taṃ kiṃ maññasi brāhmaṇa,||
brāhmaṇova nu kho pahoti asmiṃ padese averaṃ avyāpajjhaṃ metta-cittaṃ bhāvetuṃ.|| ||

No khattiyo,||
no vesso,||
nosuddoti?|| ||

No h’idaṃ bho Gotama,||
khattiyo pi hī bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ metta-cittaṃ bhāvetuṃ.|| ||

Brāhmaṇo pi hī bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ metta-cittaṃ bhāvetuṃ .|| ||

Vesso pi hi bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ metta-cittaṃ bhāvetuṃ.|| ||

Suddo pi hi bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ metta-cittaṃ bhāvetun’ ti.|| ||

Sabbe pi hi bho Gotama,||
cattāro vaṇṇā pahonti asmiṃ padese averaṃ avyāpajjhaṃ metta-cittaṃ bhāvetun’ ti.|| ||

Evam eva kho brāhmaṇa,||
khattiyakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Brāhmaṇakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti,||
ñāyaṃ dhammaṃ kusalaṃ.|| ||

Vessakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti,||
ñāyaṃ dhammaṃ kusalaṃ.|| ||

Suddakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca.|| ||

Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Taṃ kiṃ maññasi brāhmaṇa,||
brāhmaṇova nu kho pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ.|| ||

No khattiyo,||
no vesso,||
no suddo’ ti?|| ||

No h’idaṃ bho Gotama,||
khattiyopi hī bho Gotama,||
pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ.|| ||

Brāhmaṇo pi hi bho Gotama,||
pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ.|| ||

Vesso pi hī bho Gotama,pahoti [183] sottiṃ sināniṃ ādāya nadiṃ ganatvā rajojallaṃ pavāhetuṃ.|| ||

Suddo pi hi bho Gotama,||
pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ.|| ||

Sabbe pi hi bho Gotama,||
cattāro vaṇṇā pahonti sottiṃ sināniṃ ādāya nadiṃ ganatvā rajojallaṃ pavāhetunti.|| ||

Evam eva kho brāhmaṇa,||
khattiyakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Brāhmaṇakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Vessakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Suddakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Taṃ kiṃ maññasi brāhmaṇa,||
idha rājā khattiyo muddhā-vasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya,||
āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sākassa vā sālassa vā,||
sala’assa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātu-karontu.|| ||

Āyantu pana bhonto ye tattha caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannā,||
sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātu-karontu’ ti.|| ||

Taṃ kiṃ maññasi brāhmaṇa,||
yo eva nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa vā sālassa vā sala’assa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato,||
sveva nu khvassa aggi accimā c’eva vaṇṇimā ca pabhassaro vā,||
tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ.|| ||

Yo pana so caṇḍālakulā nesādakulā veṇakulā3 rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato.|| ||

Svāssa aggi na c’eva accimā na ca vaṇṇimā na ca pabhassaro,||
na ca tena sakkā agginā aggikaraṇīyaṃ kātunti.|| ||

No h’idaṃ bho Gotama,||
yo so bho khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa [184] vā sālassa vā sala’assa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto,||
tejo pātukato.|| ||

Svāssa aggi accimā c’eva vaṇṇimā ca pabhassaro ca.|| ||

Tena ca sakkā agginā aggikaraṇiyaṃ kātuṃ.|| ||

Yo pi so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto,||
tejo patukato.|| ||

Svāssa aggi accimā c’eva vaṇṇimā ca pabhassaro ca.|| ||

Tena pi ca sakkā agginā aggikaraṇīyaṃ kātuṃ.|| ||

Sabbo pi bho Gotama,||
aggi accimā c’eva vaṇṇimā ca pabhassaro ca sabbena pi ca sakkā agginā aggikaraṇīyaṃ kātunti.|| ||

Evam eva kho brāhmaṇa,||
khattiyakulā ce pi agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Brāhmaṇakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Vessakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Suddakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṃ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn’ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||

Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.|| ||

Evaṃ vutte phasukārī brāhmaṇo Bhagavantaṃ etad avoca:|| ||

Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vīvareyya,||
mūḷhassa vā Maggaṃ ācikkheyya’||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
‘cakkhu-manto rūpāni dakkhintī’ ti,||
evam eva bhotā Gotamena||
aneka-pariyāyena dhammo pakāsito.|| ||

Es’āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo||
dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan ti.|| ||

Esukārī or Phasukārī Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 5

Post Views: 564