MN 117: Mahā Cattārīsaka Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 117

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][chlm][pts][than][ntbb][upal][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi “Bhikkhavo” ti.|| ||

“Bhadante” ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

“Ariyaṃ vo bhikkhave,||
sammā-samādhiṃ desissāmi||
sa-upanisaṃ||
sa-parikkhāraṃ.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmī” ti.|| ||

“Evaṃ bhante” ti||
kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Katamo ca bhikkhave,||
ariyo sammā-samādhi sa-upaniso sa-parikkhāro,||
seyyath’īdaṃ:|| ||

Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati.|| ||

Yā kho bhikkhave,||
imehi sattah’aṅgehi cittassa ek’aggatā parikkhatā ayaṃ vuccati bhikkhave,||
ariyo sammā-samādhi||
sa-upaniso iti pi,||
sa-parikkhāro iti pi.|| ||

Tatra, bhikkhave,||
sammā-diṭṭhi pubbaṅgamā hoti.|| ||

Kathañ ca bhikkhave,||
sammā-diṭṭhi pubbaṅgamā hoti?|| ||

Micchā-diṭṭhiṃ||
‘Micchā-diṭṭhī’ ti pajānāti.|| ||

Sammā-diṭṭhiṃ||
‘Sammā-diṭṭhī’ ti pajānāti.|| ||

Sāssa hoti sammā-diṭṭhi.|| ||

Katamā ca bhikkhave,||
micchā-diṭṭhi?|| ||

N’atthi dinnaṃ,||
n’atthi yiṭṭhaṃ,||
n’atthi hutaṃ,||
n’atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n’atthi ayaṃ loko,||
n’atthi paro loko,||
n’atthi mātā,||
n’atthi pitā,||
n’atthi sattā opapātikā,||
[72] n’atthi loke samaṇa-brāhmaṇā samm’aggatā sammā-paṭipannā,||
ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentīti.|| ||

Ayaṃ bhikkhave, micchā-diṭṭhi.|| ||

Katamā ca bhikkhave, sammā-diṭṭhi?|| ||

Sammā-diṭṭhim p’ahaṃ bhikkhave,||
dvayaṃ vadāmi:

Atthi bhikkhave,||
sammā-diṭṭhi sāsavā puññā-bhāgiyā upadhi-vepakkā;||
atthi bhikkhave,||
sammā-diṭṭhi ariyā anāsavā lokuttarā maggaṅgā.|| ||

Katamā ca bhikkhave,||
sammā-diṭṭhi sāsavā puñña-bhāgiyā upadhi-vepakkā?|| ||

Atthi dinnaṃ,||
atthi yiṭṭhaṃ,||
atthi hutaṃ,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm’aggatā sammā-paṭipannā,||
ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentīti.|| ||

Ayaṃ bhikkhave,||
sammā-diṭṭhi sāsavā puñña-bhāgiyā upadhi-vepakkā.|| ||

Katamā ca bhikkhave,||
sammā-diṭṭhi ariyā anāsavā lokuttarā maggaṅgā?|| ||

Yā kho bhikkhave,||
ariya-cittassa an-āsava-cittassa||
Ariya-Magga-samaṅgino||
Ariya-Maggaṃ bhāvayato paññā paññ’indriyaṃ paññā-balaṃ dhamma-vicaya-sambojjh’aṅgo sammā-diṭṭhi maggaṅgaṃ.|| ||

Ayaṃ vuccati bhikkhave,||
sammā-diṭṭhi ariyā anāsavā lokuttarā maggaṅgā.|| ||

So micchā-diṭṭhiyā pahānāya vāyamati sammā-diṭṭhiyā upasampadāya.|| ||

Svāssa hoti sammā-vāyāmo.|| ||

So sato micchā-diṭṭhiṃ pajahati.|| ||

Sato sammā-diṭṭhiṃ upasampajja viharati.|| ||

Sāssa hoti sammā-sati.|| ||

Itissime tayo dhammā sammā-diṭṭhiṃ anuparidhāvanti anuparivattanti.|| ||

Seyyath’īdaṃ:|| ||

Sammā-diṭṭhi||
sammā-vāyāmo||
sammā-sati.|| ||

Tatra, bhikkhave,||
sammā-diṭṭhi pubbaṅgamā hoti.|| ||

Kathañ ca bhikkhave sammā-diṭṭhi pubbaṅgamā hoti?|| ||

Micchā-saṅkappaṃ||
‘Micchā-saṅkappo’ ti pajānāti||
sammā-saṅkappaṃ||
‘Sammā-saṅkappo’ ti pajānāti.|| ||

Sāssa [73] hoti sammā-diṭṭhi.|| ||

Katamo ca bhikkhave,||
micchā-saṅkappo?

Kāma-saṅkappo,
vyāpāda-saṅkappo,||
vihiṃsā-saṅkappo.|| ||

Ayaṃ bhikkhave, micchā-saṅkappo.|| ||

Katamo ca bhikkhave, sammā-saṅkappo?|| ||

Sammā-saṅkappampa’haṃ bhikkhave,||
dvayaṃ vadāmi.|| ||

Atthi bhikkhave,||
sammā-saṅkappo sāsavo puñña-bhāgiyo upadhi-vepakko,||
atthi bhikkhave,||
sammā-saṅkappo ariyo anāsavo lokuttaro maggaṅgo.|| ||

Katamo ca bhikkhave,||
sammā-saṅkappo sāsavo puñña-bhāgiyo upadhi-vepakko?|| ||

Nekkhamma-saṅkappo||
avyāpāda-saṅkappo||
avihiṃsā saṅkappo.|| ||

Ayaṃ bhikkhave,||
sammā-saṅkappo sāsavo puñña-bhāgiyo upadhi-vepakko.|| ||

Katamo ca bhikkhave,||
sammā-saṅkappo ariyo anāsavo lokuttaro maggaṅgo?|| ||

Yo kho bhikkhave,||
ariya-cittassa||
an-āsava-cittassa||
Ariya-Magga-samaṅgino||
Ariya-Maggaṃ bhāvayato||
takko||
vitakko saṅkappo||
appaṇā||
vyappaṇā cetaso||
abhiniropanā vacī-saṅkhāro||
ayaṃ bhikkhave,||
sammā-saṅkappo ariyo anāsavo lokuttaro maggaṅgo.|| ||

So micchā-saṅkappassa pahānāya||
vāyamati sammā-saṅkappassa upasampadāya.|| ||

Svāssa hoti sammā-vāyāmo.|| ||

So sato micchā-saṅkappaṃ pajahati.|| ||

Sato sammā-saṅkappaṃ upasampajja viharati.|| ||

Sā’ssa hoti sammā-sati.|| ||

Itissi’me tayo dhammā||
sammā-saṅkappaṃ||
anuparidhāvanti||
anuparivattanti.|| ||

Seyyath’īdaṃ:|| ||

Sammā-diṭṭhi||
sammā-vāyāmo||
sammā-sati.|| ||

Tatra, bhikkhave, sammā-diṭṭhi pubbaṅgamā hoti.|| ||

Kathañ ca bhikkhave, sammā-diṭṭhi pubbaṅgamā hoti?|| ||

Micchā-vācaṃ||
micchā-vācā ti pajānāti.|| ||

Sammā-vācaṃ||
sammā-vācā ti pajānāti.|| ||

Sāssa hoti sammā-diṭṭhi.|| ||

Katamā ca bhikkhave, micchā-vācā?|| ||

Musā-vādo||
pisunā-vācā||
pharusā-vācā||
sampha-p-palāpo.|| ||

Ayaṃ bhikkhave micchā-vācā.|| ||

Katamā ca bhikkhave sammā-vācā?|| ||

Sammā-vācam pa’haṃ bhikkhave,||
dvayaṃ vadāmi.|| ||

Atthi bhikkhave,||
sammā-vācā sāsavā puñña-bhāgiyā upadhi-vepakkā,||
atthi [74] bhikkhave, sammā-vācā ariyā anāsavā lokuttarā maggaṅgā.|| ||

Katamā ca bhikkhave,||
sammā-vācā sāsavā puñña-bhāgiyā upadhi-vepakkā?|| ||

Musā-vādā veramaṇī,||
pisunāya vācāya veramaṇī||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī.|| ||

Ayaṃ bhikkhave,||
sammā-vācā sāsavā puñña-bhāgiyā upadhi-vepakkā.|| ||

Katamā ca bhikkhave,||
sammā-vācā ariyā anāsavā lokuttarā maggaṅgā?|| ||

Yā kho bhikkhave,||
ariya-cittassa||
an-āsava-cittassa||
Ariya-Maggasamaṅgīno||
Ariya-Maggaṃ bhāvayato||
catūhi pi vacī-du-c-caritehi||
ārati||
virati||
paṭivirati veramaṇī.|| ||

Ayaṃ bhikkhave,||
sammā-vācā ariyā anāsavā lokuttarā maggaṅgā.|| ||

So micchā-vācāya pahānāya vāyamatī,||
sammā vācāya upasampadāya.|| ||

Svāssa hoti sammā-vāyāmo.|| ||

So sato micchā-vācaṃ pajahati.|| ||

Sato sammā-vācaṃ upasammajja viharati.|| ||

Sāssa hoti sammā-sati.|| ||

Itissime tayo dhammā sammā-vācaṃ anuparidhāvanti anuparivattanti.|| ||

Seyyath’īdaṃ:||
sammā-diṭṭhi,||
sammā-vāyāmo,||
sammā-sati.|| ||

Tatra, bhikkhave,||
sammā-diṭṭhi pubbaṅgamā hoti.|| ||

Kathañ ca bhikkhave,||
sammā-diṭṭhi pubbaṅgamā hoti?|| ||

Micchā-kammantaṃ||
micchā-kammanto ti pajānāti||
sammā-kammantaṃ||
sammā-kammanto ti pajānāti.|| ||

Sāssa hoti sammā-diṭṭhi.|| ||

Katamo ca bhikkhave,||
micchā-kammanto?|| ||

Pāṇ-ā-tipāto,||
adinn’ādānaṃ,||
kāmesu micchā-cāro.|| ||

Ayaṃ bhikkhave, micchā-kammanto.|| ||

Katamo ca bhikkhave, sammā-kammanto?|| ||

Sammā-kammantamp’ahaṃ bhikkhave,||
dvayaṃ vadāmi.|| ||

Atthi bhikkhave,||
sammā-kammanto sāsavo puñña-bhāgiyo upadhi-vepakko.|| ||

Atthi bhikkhave sammā-kammanto ariyo anāsavo lokuttaro maggaṅgo.|| ||

Katamo ca bhikkhave,||
sammā-kammanto sāsavo puñña-bhāgiyo upadhi-vepakko?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn’ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī.|| ||

Ayaṃ bhikkhave,||
sammā-kammanto sāsavo puñña-bhāgiyo upadhi-vepakko.|| ||

Katamo ca bhikkhave,||
sammā-kammanto ariyo anāsavo lokuttaro maggaṅgo?|| ||

Yā kho bhikkhave,||
ariya-cittassa||
an-āsava-cittassa||
Ariya-Maggasamaṅgīno||
Ariya-Maggaṃ bhāvayato||
tīhi pi kāya-du-c-caritehi||
ārati||
virati||
paṭivirati veramaṇī.|| ||

Ayaṃ bhikkhave,||
sammā-kammanto [75] ariyo anāsavo lokuttaro maggaṅgo.|| ||

So micchā-kammantassa pahānāya vāyamati,||
sammā-kammantassa upasampadāya.|| ||

Svā’ssa hoti sammā-vāyāmo.|| ||

So sato micchā-kammantaṃ pajahati.|| ||

Sato sammā-kammantaṃ upasampajja viharati.|| ||

Sā’ssa hoti sammā-sati.|| ||

Iti si me tayo dhammā sammā-kammantaṃ anuparidhāvanti anuparivattanti.|| ||

Seyyath’īdaṃ:||
sammā-diṭṭhi,||
sammā-vāyāmo||
sammā-sati.|| ||

 

§

 

Tatra, bhikkhave,||
sammā-diṭṭhi pubbaṅgamā hoti.|| ||

Kathañ ca bhikkhave,||
sammā-diṭṭhi pubbaṅgamā hoti?|| ||

Micchā ājīvaṃ||
micchā ājīvo ti pajānāti.|| ||

Sammā ājīvaṃ||
sammā ājīvo ti pajānāti.|| ||

Sāssa hoti sammā-diṭṭhi.|| ||

Katamo ca bhikkhave, micchā ājīvo?|| ||

Kuhanā lapanā||
nemittikatā||
nippesikatā||
lābhena lābhaṃ nijigiṃsanātā.|| ||

Ayaṃ bhikkhave, micchā ājīvo.|| ||

Katamo ca bhikkhave, sammā ājīvo?|| ||

Sammā ājīvam p’ahaṃ bhikkhave,||
dvayaṃ vadāmi.|| ||

Atthi bhikkhave,||
sammā ājīvo sāsavo puñña-bhāgiyo upadhi-vepakko,||
atthi bhikkhave,||
sammā ājīvo ariyo anāsavo lokuttaro maggaṅgo.|| ||

Katamo ca bhikkhave,||
sammā ājīvo sāsavo puñña-bhāgiyo upadhi-vepakko?|| ||

Idha bhikkhave,||
ariya-sāvako micchā ājīvaṃ pahāya sammā ājīvena jīvakaṃ kappeti.|| ||

Ayaṃ bhikkhave,||
sammā ājīvo sāsavo puñña-bhāgiyo upadhi-vepakko.|| ||

Katamo ca bhikkhave,||
sammā ājīvo ariyo anāsavo lokuttaro maggaṅgo?|| ||

Yā kho bhikkhave,||
ariya-cittassa||
an-āsava-cittassa||
Ariya-Magga-samaṅgino||
Ariya-Maggaṃ bhāvayato micchā ājīvā ārati virati paṭivirati veramaṇī.|| ||

Ayaṃ bhikkhave,||
sammā ājīvo ariyo anāsavo lokuttaro maggaṅgo.|| ||

So micchā ajīvassa pahānāya vāyamati.|| ||

Sammā ājīvassa upasampadāya.|| ||

Svāssa hoti sammā-vāyāmo.|| ||

So sato micchā ājīvaṃ pajahati.|| ||

Sato sammā ājīvaṃ upasampajja viharati.|| ||

Sāssa hoti sammā-sati.|| ||

Tass’ime tayo dhammā sammā ājīvaṃ anuparidhāvanti anuparivattanti.|| ||

Seyyath’īdaṃ:||
sammā-diṭṭhi,||
sammā-vāyāmo,||
sammā-sati.|| ||

 

§

 

Tatra, bhikkhave,||
sammā-diṭṭhi pubbaṅgamā hoti.|| ||

Kathañ ca bhikkhave,||
sammā-diṭṭhi pubbaṅgamā hoti?|| ||

[76] Sammā-diṭṭhissa bhikkhave,||
sammā-saṅkappo pahoti.|| ||

Sammā-saṅkappassa||
sammā-vācā pahoti.|| ||

Sammā-vācassa||
sammā-kammanto pahoti.|| ||

Sammā-kammantassa||
sammā ājīvo pahoti.|| ||

Sammā ājīvassa||
sammā-vāyāmo pahoti.|| ||

Sammā vāyamassa||
sammā-sati pahoti.|| ||

Sammā-satissa||
sammā-samādhi pahoti.|| ||

Sammā-samādhissa||
sammā-ñāṇaṃ pahoti.|| ||

Sammā-ñāṇassa||
sammā-vimutti pahoti.|| ||

Iti kho bhikkhave,||
aṭṭh’aṅga-samannāgato sekho||
das’aṅga-samannāgato arahā hoti.|| ||

Tatra, bhikkhave,||
sammā-diṭṭhi pubbaṅgamā hoti.|| ||

Kathañ ca bhikkhave,||
sammā-diṭṭhi pubbaṅgamā hoti?|| ||

Sammā-diṭṭhissa bhikkhave,||
mcchā diṭṭhi nijjiṇṇā hoti.|| ||

Ye ca micchā-diṭṭhi-paccayā aneka pāpakā akusalā dhammā sambhavanti,||
te c’assa nijjiṇṇā honti.|| ||

Sammā-diṭṭhi-paccayā ca aneke kusalā dhammā bhāvanā pārīpūriṃ gacchanti.|| ||

Sammā-saṅkappassa bhikkhave,||
micchā-saṅkappo nijjiṇṇo hoti,||
ye ca micchā-saṅkappa-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c’assa nijjiṇṇā honti.|| ||

Sammā-saṅkappa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-vācassa bhikkhave,||
micchā-vācā nijjiṇṇā hoti.|| ||

Ye ca micchā-vācā-paccayā aneke [77] pāpakā akusalā dhammā sambhavanti,||
te c’assa nijjiṇṇā honti.|| ||

Sammā-vācā-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-kammantassa bhikkhave,||
micchā-kammanto nijjiṇṇo hoti.|| ||

Ye ca micchā-kammanta-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c’assa nijjiṇṇā honti.|| ||

Sammā-kammanta-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā ājīvassa bhikkhave,||
micchā ājīvo nijjiṇṇo hoti.|| ||

Ye ca micchā ājīva-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c’assa nijjiṇṇā honti.|| ||

Sammā ājīva-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-vāyāmassa bhikkhave,||
micchā-vāyāmo nijjiṇṇo hoti.|| ||

Ye ca micchā-vāyāma-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c’assa nijjiṇṇā honti.|| ||

Sammā-vāyāma-paccayā ca aneke kusalā dhammā bhāvanā pārīpūriṃ gacchanti.|| ||

Sammā-satissa bhikkhave,||
micchā-sati nijjiṇṇā hoti.|| ||

Ye ca micchā-sati-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c’assa nijjiṇṇā honti.|| ||

Sammā-sati-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-samādhissa bhikkhave,||
micchā-samādhi nijjiṇṇo hoti.|| ||

Ye ca micchā-samādhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c’assa nijjiṇṇā honti.|| ||

Sammā-samādhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-ñāṇassa bhikkhave,||
micchā-ñāṇaṃ nijjiṇṇaṃ hoti.|| ||

Ye ca micchā-ñāṇa-paccayā aneke pāpakā akusalā dhammā samabhavanti,||
te c’assa nijjiṇṇā honti.|| ||

Sammā-ñāṇa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-vimuttassa bhikkhave,||
micchā-vimutti nijjiṇṇā hoti.|| ||

Ye ca micchā-vimutti-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c’assa nijjiṇṇā honti.|| ||

Sammā-vimutti-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Iti kho bhikkhave,||
vīsati kusala-pakkhā||
vīsati akusala-pakkhā|| ||

 

§

 

‘Mahā-cattārisako dhamma-pariyāyo pavattito appati-vattiyo||
samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmin’ ti.|| ||

Yo hi koci bhikkhave,||
samaṇo vā||
brāhmaṇo vā||
imaṃ mahā-cattārīsakaṃ dhamma-pariyā’yaṃ||
garahitabbaṃ||
paṭikkositabbaṃ maññeyya,||
tassa diṭṭhe’va dhamme dasa saha-dhammikā vād’ānuvādā gārayhaṃ ṭhānaṃ āga-c-chanti.|| ||

Samamā diṭṭhiṃ ce bhavaṃ garahati||
ye ca micchā-diṭṭhi samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

Sammā-saṅkappaṃ ce bhavaṃ [78] garahati||
ye ca micchā-saṅkappa samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

Sammā-vācaṃ ce bhavaṃ garahati||
ye ca micchā-vāca samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

Sammā-kammantaṃ ce bhavaṃ garahati||
ye ca micchā-kammanta samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

Sammā-ajīvaṃ ce bhavaṃ garahati||
ye ca micchā-ajīva samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

Sammā-vāyāmaṃ ce bhavaṃ garahati||
ye ca micchā-ajīva samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

Sammā-satiṃ ce bhavaṃ garahati||
ye ca micchā-sati samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

Sammā-samādhiñce bhavaṃ garahati||
ye ca micchā-samādhi samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

Sammā-ñāṇaṃ ce bhavaṃ garahati||
ye ca micchā-ñāṇa samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

Sammā-vimuttiṃ ce bhavaṃ garahati||
ye ca micchā-vimutti samaṇa-brāhmaṇā,||
te bhoto pujjā||
te bhoto pāsaṃsā.|| ||

Yo hi koci bhikkhave,||
samaṇo vā||
brāhmaṇo vā||
imaṃ mahā-cattārīsakaṃ dhamma-pariyā’yaṃ||
garahitabbaṃ||
paṭikkositabbaṃ maññeyya,||
tassa diṭṭhe’va dhamme dasa saha-dhammikā vād’ānuvādā gārayhaṃ ṭhānaṃ āga-c-chanti.|| ||

 

§

 

Ye pi te bhikkhave,||
ahesuṃ Ukkalā||
Vassa||
Bhaññā||
ahetu-vādā akiriya-vādā n’atthi-vādā,||
te pi mahā-cattārīsakaṃ dhamma-pariyā’yaṃ na garahitabbaṃ,||
na paṭikkositabbaṃ maññiṃsu.|| ||

Taṃ kissa hetu?|| ||

Nindā-vyārosa-upārambha-bhayā” ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ:|| ||

“Abhinandun” ti!|| ||

Mahā Cattārīsaka Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 595