MN 118: Ānāpāna-Sati Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya||
III. Upari Paṇṇāsa||
2. Anupada Vagga

Sutta 118

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[78]

[1][chlm][pts][than][ntbb][upal][olds][nno] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Pubbārāme Migāra-mātu pāsāde||
sambahulehi abhiññātehi therehi||
sāvakehi saddhiṃ —

[2][olds] Āyasmatā ca Sāriputtena,||
Āyasmatā ca Mahā-Moggallānena,||
Āyasmatā ca Mahā-Kassapena,||
Āyasmatā ca Mahā-Kaccāyanena,||
Āyasmatā ca Mahā-Koṭṭhitena,||
Āyasmatā ca Mahā-Kappinena,||
Āyasmatā ca Mahā-Cundena,||
Āyasmatā ca [79] Anuruddhena,||
Āyasmatā ca Revatena,||
Āyasmatā ca Ānandena —

[3][olds] aññehi ca abhiññātehi abhiññātehi||
therehi sāvakehi saddhiṃ.|| ||

[4][olds] Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti

[5][olds] App’ekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti,||
app’ekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti,||
app’ekacce therā bhikkhū tiṃsam pi bhikkhū ovadanti anusāsanti,||
app’ekacce therā bhikkhū cattarisampi bhikkhū ovadanti anusāsanti

[6][olds] Te ca navā bhikkhū||
therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānāti.|| ||

 


 

[7][olds] Tena kho pana samayena Bhagavā||
tadahu’posathe pannarase pavāraṇāya||
puṇṇāya puṇṇamāya rattiyā||
bhikkhu-saṅgha-parivuto abbhokāse nisinno hoti.|| ||

[8][olds] Atha kho Bhagavā tuṇhī-bhūtaṃ||
tuṇhī-bhūtaṃ bhikkhu-saṅghaṃ anuviloketvā||
bhikkhū āmantesi:|| ||

‘Āraddho’smi bhikkhave, imāya paṭipadāya,||
āraddhacitto’smi bhikkhave, imāya paṭipadāya.|| ||

Tasmātiha bhikkhave,||
bhiyyoso-mattāya viriyaṃ ārabhatha||
appattassa pattiyā||
anadhi-gatassa adhigamāya||
asacchi-katassa sacchi-kiriyāya||
idh’evāhaṃ||
Sāvatthiyaṃ Komudiṃ||
cātumāsiniṃ āgamessāmi ti.|| ||

 


 

[9][olds] Assosuṃ kho jāna-padā bhikkhū: Bhagavā kira tatth’eva||
Sāvatthiyaṃ Komudiṃ||
cātumāsiniṃ āgamessatī ti.|| ||

Te ca jāna-padā bhikkhū Sāvatthīṃ||
osaranti Bhagavantaṃ dassanāya.|| ||

[10][olds] Te ca kho therā bhikkhū bhiyyoso-mattāya||
nave bhikkhū ovadanti anusāsanti.|| ||

[11][olds] App’ekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti,||
app’ekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti,||
app’ekacce therā bhikkhū tiṃsam pi bhikkhū ovadanti anusāsanti,||
app’ekacce therā bhikkhū cattarisampi bhikkhū ovadanti anusāsanti

[12][olds] Te ca navā bhikkhū||
therehi bhikkhūhi ovadiyamānā anusāsiyamānā||
[80] uḷāraṃ pubbenāparaṃ visesaṃ jānāti.|| ||

 


 

[13][olds] Tena kho pana samayena Bhagavā||
tadahu’posathe pannarase Komudiyā cātumāsiniyā||
puṇṇāya puṇṇamāya rattiyā||
bhikkhu-saṅgha-parivuto abbhokāse nisinno hoti.|| ||

[14][olds] Atha kho Bhagavā tuṇhī-bhūtaṃ||
tuṇhibhūtaṃ bhikkhu-saṅghaṃ anuviloketvā||
bhikkhū āmantesi:|| ||

‘Apalāpā’yaṃ bhakkhave,||
parisā nippalāpā’yaṃ bhikkhave,||
parisā suddhā sāre pati-ṭ-ṭhitā.|| ||

Tathārūpo ayaṃ, bhikkhave, bhikkhu-saṅgho,||
tathā-rūpā’yaṃ bhikkhave, parisā,||
yathā-rūpā parisā||
āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo:|| ||

Anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

Tathārūpo ayaṃ, bhikkhave, bhikkhu-saṅgho||
tathā-rūpā’yaṃ, bhikkhave, parisā||
yathā-rūpāya parisāya||
appaṃ dinnaṃ bahuṃ hoti||
bahuṃ dinnaṃ bahutaraṃ.|| ||

Tathārūpo ayaṃ bhikkhave, bhikkhu-saṅgho||
tathā-rūpā’yaṃ, bhikkhave, parisā||
yathā-rūpā parisā||
dullabhā dassanāya lokassa.|| ||

Tathārūpo ayaṃ, bhikkhave, bhikkhu-saṅgho||
tathā-rūpā’yaṃ, bhikkhave, parisā,||
yathā-rūpaṃ parisaṃ||
alaṃ yojanagaṇanāni dassanāya gantuṃ puṭosenāpi.|| ||

Tathārūpo ayaṃ, bhikkhave, bhikkhu-saṅgho||
tathā-rūpā’yaṃ, bhikkhave, parisā.|| ||

 


 

[15][olds] Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
Arahanto||
khīṇ’āsavā||
vusitavanto||
kata-karaṇīyā||
ohita-bhārā||
anuppatta-sadatthā||
parikkhīṇa-bhava-saṃyojanā||
samma-d-aññā vimuttā;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātikā tattha||
parinibbāyino||
anāvatti-dhammā||
tasmā lokā;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
tiṇṇaṃ saṃyojanānaṃ||
pari-k-khayā||
rāga-dosa-mohānaṃ||
tanuttā||
Sakad-āgāmino||
sakid eva imaṃ lokaṃ āganatvā||
[81] dukkhass’antaṃ karissanti;||
eva-rūpā pi bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
tiṇṇaṃ saṃyojanānaṃ||
pari-k-khayā||
Sot’āpannā||
avinipāta-dhammā||
niyatā sambodhi-parāyaṇā;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

 


 

[16][olds] Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
catunnaṃ samma-p-padhānānaṃ||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
catunnaṃ iddhi-pādānaṃ||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
pañcannaṃ indriyānaṃ||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
pañcannaṃ balānaṃ||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
sattannaṃ bojjh’aṅgānaṃ||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
ariyassa aṭṭhaṅgikassa Maggassa||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

 


 

[17][olds] Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
mettābhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū [82] imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
karuṇābhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
muditābhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
upekkhābhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
asubha-bhāvan-ā-nuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
anicca-saññābhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṃ bhikkhu-saṅghe.|| ||

 


 

[18][olds] Santi, bhikkhave,||
bhikkhū imasmiṃ bhikkhu-saṅghe||
ānāpāna-sati-bhāvanānuyogam||
anuyuttā viharanti.|| ||

Ānāpāna-sati bhikkhave,||
bhāvitā bahulī-katā||
maha-p-phalā hoti mahā-nisaṃsā;||
ānāpāna-sati bhikkhave||
bhāvitā bahulī-katā||
cattāro sati-paṭṭhāne paripūreti||
cattāro sati-paṭṭhānā||
bhāvitā bahulī-katā||
satta bojjh’aṅge paripūrenti;||
satta bojjh’aṅgā||
bhāvitā bahulī-katā||
vijjā-vimuttiṃ paripūrenti.|| ||

[19][olds] Kathaṃ bhāvitā ca bhikkhave,||
ānāpāna-sati?

Kathaṃ bahulī-katā?

Kathaṃ maha-p-phalā||
hoti mahā-nisaṃsā?

Idha, bhikkhave, bhikkhū||
arañña-gato vā||
rukkha-mūla-gato vā||
suññ-ā-gāra-gato vā||
nisīdati pallaṅkaṃ||
ābhujitvā ujuṃ kāyaṃ||
paṇidhāya||
parimukhaṃ||
satiṃ upaṭṭha-petvā.|| ||

So sato va assasati,||
sato passasati;||
dīghaṃ vā assasanto:||
Dīghaṃ assasāmī’ ti pajānāti;||
dīghaṃ vā passasanto;||
Dīghaṃ passasāmī’ ti pajānāti;||
rassaṃ vā assasanto:||
Rassaṃ assasāmī’ ti pajānāti;||
rassaṃ vā passasanto:||
Rassaṃ passasāmī’ ti pajānāti;||
Sabba-kāya-paṭisaṃvedī assasissāmī’ ti sikkhati;||
Sabba-kāya-paṭisaṃvedī passasissāmī’ ti sikkhati;||
Passa-m-bhayaṃ kāya-saṅkhāraṃ assasissāmī’ ti sikkhati;||
Passa-m-bhayaṃ kāya-saṅkhāraṃ passasissāmī’ ti sikkhati;||
Pīti-paṭisaṃvedī assasissāmī’ ti sikkhati;||
Pīti-paṭisaṃvedī passasissāmī’ ti sikkhati;||
Sukha-paṭisaṃvedī assasissāmī’ ti sikkhati.||
Sukha-paṭisaṃvedī passasi-s [83] -sāmī’ ti sikkhati;||
Citta-saṅkhāra-paṭisaṃvedī assasissāmī’ ti sikkhati;||
Citta-saṅkhāra-paṭisaṃvedī passasissāmī’ ti sikkhati;||
Passa-m-bhayaṃ citta-saṅkhāraṃ assasissāmī’ ti sikkhati;||
Passa-m-bhayaṃ citta-saṅkhāraṃ passasissāmī’ ti sikkhati;||
Cittapaṭisaṃvedi assasissāmī’ ti sikkhati;||
Citta-paṭisaṃvedī passasissāmī’ ti sikkhati;||
Abhi-p-pamodayaṃ cittaṃ assasissāmī’ ti sikkhati;||
Abhi-p-pamodayaṃ cittaṃ passasissāmī’ ti sikkhati;||
Samādahaṃ cittaṃ assasissāmī’ ti sikkhati;||
Samādahaṃ cittaṃ passasissāmī’ ti sikkhati;||
Vimocayaṃ cittaṃ assasissāmī’ ti sikkhati;||
Vimocayaṃ cittaṃ passasissāmī’ ti sikkhati;||
Anicc-ā-nupassī assasissāmī’ ti sikkhati;||
Anicc-ā-nupassī passasissāmī’ ti sikkhati;||
Virāg-ā-nupassī assasissāmī’ ti sikkhati;||
Virāg-ā-nupassī passasissāmī’ ti sikkhati;||
Nirodh-ā-nupassī assasissāmī’ ti sikkhati;||
Nirodh-ā-nupassī passasissāmī’ ti sikkhati;||
Paṭinissagg-ā-nupassī assasissāmī’ ti sikkhati;||
Paṭinissagg-ā-nupassī passasissāmī’ ti sikkhati;||
evaṃ bhāvitā kho bhikkhave,||
ānāpāna-sati evaṃ bahulī-katā||
maha-p-phalā hoti mahā-nisaṃsā.|| ||

 


 

[20][olds] Kathaṃ bhāvitā ca bhikkhave,||
ānāpāna-sati?|| ||

Kathaṃ bahulī-katā||
cattāro sati-paṭṭhāne paripūreti?|| ||

Yasmiṃ samaye bhikkhave, bhikkhū||
dīghaṃ vā assasanto:||
Dīghaṃ assasāmī’ ti pajānāti;||
dīghaṃ vā passasanto:||
dīghaṃ passasāmī’ ti pajānāti;||
rassaṃ vā assasanto:||
Rassaṃ assasāmī’ ti pajānāti;||
rassaṃ vā passasanto:||
Rassaṃ passasāmī’ ti pajānāti;||
Sabba-kāya-paṭisaṃvedī assasissāmī’ ti sikkhati;||
Sabba-kāya-paṭisaṃvedī passasissāmī’ ti sikkhati;||
Passa-m-bhayaṃ kāya-saṅkhāraṃ assasissāmī’ ti sikkhati;||
Passa-m-bhayaṃ kāya-saṅkhāraṃ passasissāmī’ ti sikkhati;||
kāye kāy’ānupassī bhikkhave,||
tasmiṃ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke||
abhijjhā-domanassaṃ.|| ||

[21][olds] Kāyesu kāy’aññatar-ā-haṃ bhikkhave,||
etaṃ vadāmī||
yadidaṃ assāsa-passāsāṃ.|| ||

Tasmāt iha bhikkhave,||
kāye kāy’ānupassī||
tasmiṃ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke||
abhijjhā-domanassaṃ.|| ||

[22][olds] Yasmiṃ samaye bhikkhave, [84] bhikkhu:

Pīti-paṭisaṃvedī assasissāmī’ ti sikkhati,||
Pīti-paṭisaṃvedī passasissāmī’ ti sikkhati,||
Sukha-paṭisaṃvedī assasissāmī’ ti sikkhati,||
Sukhapaṭisaṃvedi passasissāmiti sikkhati,||
Citta-saṅkhāra- paṭisaṃvedī assasissāmī’ ti sikkhati,||
Citta-saṅkhāra-paṭisaṃvedī passasissāmī’ ti sikkhati,||
Passa-m-bhayaṃ citta-saṅkhāraṃ assasissāmī’ ti sikkhati,||
Passa-m-bhayaṃ citta-saṅkhāraṃ passasissāmī’ ti sikkhati;||
vedanāsu vedan’ānupassī bhikkhave,||
tasmiṃ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā,||
vineyya loke||
abhijjhā-domanassaṃ.|| ||

[23][olds] Vedanāsu vedan’aññatar-ā-haṃ, bhikkhave, etaṃ vadāmi||
yad idaṃ assāsa-passāsānaṃ||
sādhukaṃ mana-sikāraṃ.|| ||

Tasmātiha bhikkhave,||
vedanāsu vedan’ānupassī||
tasmiṃ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke||
abhijjhā-domanassaṃ.|| ||

[24][olds] Yasmiṃ samaye bhikkhave, bhikkhu||
Citta-paṭisaṃvedī assasissāmī’ ti sikkhati,||
Citta-paṭisaṃvedī passasissāmī’ ti sikkhati,||
Abhi-p-pamodayaṃ cittaṃ assasissāmī’ ti sikkhati,||
Abhi-p-pamodayaṃ cittaṃ passasissāmī’ ti sikkhati,||
Samādahaṃ cittaṃ assasissāmī’ ti sikkhati,||
Samādahaṃ cittaṃ passasissāmī’ ti sikkhati,||
Vimocayaṃ cittaṃ assasissāmī’ ti sikkhati,||
Vimocayaṃ cittaṃ passasissāmī’ ti sikkhati;||
 ||
citte citt’ānupassī bhikkhave,||
tasmiṃ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[25][olds] Nāhaṃ bhikkhave, muṭṭha-s-satissa asampajānassa||
ānāpāna-satibhāvanaṃ vadāmi.|| ||

Tasmātiha bhikkhave,||
citte citt’ānupassī||
tasmiṃ samaye bhikkhu viharati||
ātāpi||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[26][olds] Yasmiṃ samaye bhikkhave, bhikkhu;||
Anicc-ā-nupassī assasissāmī’ ti sikkhati,||
Anicc-ā-nupassī passasissāmī’ ti sikkhati,||
Virāg-ā-nupassī assasissāmī’ ti sikkhati,||
Virāg-ā-nupassī passasissāmī’ ti sikkhati,||
Nirodh-ā-nupassī assasissāmī’ ti sikkhati,||
Nirodh-ā-nupassī passasissāmī’ ti sikkhati,||
Paṭinissaggānupassi assasissāmī’ ti sikkhati,||
Paṭinissagg-ā-nupassī passasissāmī’ ti sikkhati;||
dhammesu Dhamm’ānupassī bhikkhave,||
tasmiṃ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[27][olds] So yaṃ taṃ abhijjhā-domanas [85] sānaṃ pahānaṃ taṃ||
paññāya disvā sādhukaṃ ajjh’upekkhitā hoti.|| ||

Tasmātiha bhikkhave,||
dhammesu Dhamm’ānupassī||
tasmiṃ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[28][olds] Evaṃ bhāvitā kho bhikkhave,||
ānāpāna-sati evaṃ||
bahulī-katā||
cattāro sati-paṭṭhāne paripūreti.|| ||

 


 

[29][olds] Kathaṃ bhāvitā ca bhikkhave,||
cattāro sati-paṭṭhānā||
kathaṃ bahulī-katā||
satta bojjh’aṅge paripūrenti?|| ||

Yasmiṃ samaye bhikkhave,||
bhikkhu kāye kāy’ānupassī viharati||
ātāpī||
sampajāno||
satimā,||
vineyya loke abhijjhā-domanassaṃ,||
upaṭṭhit’assa tasmiṃ samaye sati hoti asammuṭṭhā.|| ||

Yasmiṃ samaye bhikkhave,||
bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā,||
sati-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti;||
sati-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti;||
sati-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

[30][olds] So tathāsato viharanto||
taṃ dhammaṃ paññāya pavicinati,||
pavicarati,||
parivīmaṃsaṃ||
āpajjati.|| ||

[31][olds] Yasmiṃ samaye bhikkhave, bhikkhu tathāsato viharanto||
taṃ dhammaṃ paññāya pavicinati,||
pavicarati,||
parivīmaṃsaṃ||
āpajjati,||
dhamma-vicaya-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti,||
dhamma-vicaya-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
dhamma-vicaya-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati||
||
tassa taṃ dhammaṃ paññāya pavicinato||
pavicarato||
parivīmaṃsaṃ||
āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.|| ||

Yasmiṃ samaye bhikkhave, bhikkhuno||
taṃ dhammaṃ paññāya pavicinato||
pavicarato||
parivīmaṃsaṃ||
āpajjato||
āraddhaṃ hoti viriyaṃ asallīnaṃ,||
viriya-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti,||
viriya-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
viriya-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

[32][olds] Āraddha-viriyassa uppajjati||
pīti nirāmisā.|| ||

Yasmiṃ samaye bhikkhave, bhikkhuno||
āraddha-viriyassa||
uppajjati [86] pīti nirāmisā,||
pīti-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti.|| ||

Pīti-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
pitisambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

[33][olds] Pīti-manassa kāyo pi passambhati,||
cittam pi passambhati.|| ||

Yasmiṃ samaye bhikkhave, bhikkhuno||
pīti-manassa kāyo pi passambhati,||
cittam pi passambhati,||
passaddhi-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti,||
passaddhi-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
passaddhi-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

 

[34][olds] Pa-s-saddha-kāyassa sukhino cittaṃ samādhiyati.|| ||

Yasmiṃ samaye bhikkhave, bhikkhuno||
pa-s-saddha-kāyassa||
sukhino cittaṃ||
samādhiyati,||
samādhi-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti,||
samādhi-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
samādhi-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

[35][olds] So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjh’upekkhitā hoti.|| ||

[36][olds] Yasmiṃ samaye bhikkhave bhikkhuno||
tathāsamāhitaṃ cittaṃ sādhukaṃ ajjh’upekkhitā hoti,||
upekkhā-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti,||
upekkhā-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
upekkhā-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

 


 

[37][olds] Yasmiṃ samaye bhikkhave bhikkhu||
vedanāsu vedan’ānupassī viharati[1]||
ātāpī||
sampajāno||
satimā,||
vineyya loke abhijjhā-domanassaṃ upatthikassa||
tasmiṃ samaye sati hoti asammuṭṭhā.|| ||

Yasmiṃ samaye bhikkhave, bhikkhuno||
upaṭṭhitā sati hoti asammuṭṭhā,||
sati-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti,||
sati-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
sati-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

 


 

[38][olds] Citte citt’ānupassī viharati||
ātāpī||
sampajāno||
satimā,||
vineyya loke abhijjhā-domanassaṃ upatthikassa||
tasmiṃ samaye sati hoti asammuṭṭhā.|| ||

Yasmiṃ samaye bhikkhave, bhikkhuno||
upaṭṭhitā sati hoti asammuṭṭhā,||
sati-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti,||
sati-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
sati-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

 


 

[39][olds] Dhammesu Dhamm’ānupassī viharati||
ātāpī||
sampajāno||
satimā,||
vineyya loke abhijjhā-domanassaṃ upatthikassa||
tasmiṃ samaye sati hoti asammuṭṭhā.|| ||

Yasmiṃ samaye bhikkhave, bhikkhuno||
upaṭṭhitā sati hoti asammuṭṭhā,||
sati-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti,||
sati-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
sati-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati, pavicarati, parivīmaṃsaṃ āpajjati.|| ||

Yasmiṃ samaye bhikkhave, bhikkhu||
tathā sato viharanto taṃ dhammaṃ paññāya pavicinati, pavicarati,||
parivīmaṃsaṃ āpajjati,||
dhamma-vicaya-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti,||
dhamma-vicaya- [87] sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
dhamma-vicaya sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

Tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivimaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.|| ||

Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicarato parivimaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriya-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti,||
viriya-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
viriya-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

Āraddha-viriyassa uppajjati piti nirāmisā.|| ||

Yasmiṃ samaye bhikkhave bhikkhuno āraddha-viriyassa uppajjati pīti nirāmisā,||
pīti-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti,||
piti-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
pīti-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

Pīti-manassa kāyo pi passambhati cittam pi passambhati.|| ||

Yasmiṃ samaye bhikkhave, bhikkhuno pīti-manassa kāyopi passambhati,||
cittam pi passambhati,||
passaddhi-sambojjh’aṅgo||
tasmiṃ samaye bhikkhave, bhikkhuno āraddho hoti,||
passaddhi-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
pasmaddhisambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

Pa-s-saddha-kāyassa sukhino cittaṃ samādhiyati.|| ||

Yasmiṃ samaye bhikkhave, bhikkhuno pa-s-saddha-kāyassa sukhino cittaṃ samādhiyati,||
samādhi-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti,||
samādhi-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
samādhi-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjh’upekkhitā hoti.|| ||

Yasmiṃ samaye bhikkhave,||
bhikkhu tathāsamāhitaṃ cittaṃ sādhukaṃ ajjh’upekkhitā hoti,||
upekkhā-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno āraddho hoti,||
upekkhā-sambojjh’aṅgaṃ||
tasmiṃ samaye bhikkhu bhāveti,||
upekkhā-sambojjh’aṅgo||
tasmiṃ samaye bhikkhuno bhāvanā-pāripūriṃ gacchati.|| ||

[40][olds] Evaṃ bhāvitā kho bhikkhave,||
cattāro sati-paṭṭhānā evaṃ bahulī-katā||
satta sambojjh’aṅge paripūrenti.|| ||

 


 

[88] [41][olds] Kathaṃ bhāvitā ca bhikkhave, satta bojjh’aṅgā?||
Kathaṃ bahulī-katā vijjā-vimuttiṃ paripūrenti?||
Idha, bhikkhave, bhikkhu||
sati-sambojjh’aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;||
dhammavijayasambojjh’aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;||
viriya-sambojjh’aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;||
pīti-sambojjh’aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;||
passaddhi-sambojjh’aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;||
samādhi-sambojjh’aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;||
upekkhā-sambojjh’aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Evaṃ bhāvitā kho bhikkhave,||
satta bojjh’aṅgā evaṃ bahulī-katā||
vijjā-vimuttiṃ paripūrenti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ ‘abhinandun’ ti.|| ||

Ānāpāna-Sati Suttaṃ

 


 


[1]PTS text (Chalmers) abbreviates here and for the next section: vedanasu … pe … citte … pe …; here I have included the first clause, subsequent clauses are as for the previous and following satipatthanas.|| ||



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 3

Post Views: 571