MN 120: Saṅkhār’Uppatti Suttaṃ

Phần I  –  Phần II  –  Phần III


Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 120

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[99]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti.|| ||

Bhadante ti te bhikkhū Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

Saṅkhār’uppattiṃ vo bhikkhave, desissāmi.|| ||

Taṃ suṇātha.|| ||

Sādhukaṃ||
manasi-karotha,||
bhāsissāmī” ti.|| ||

‘Evaṃ bhante’ ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Idha, bhikkhave, bhikkhu||
saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṃ hoti:|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā khattiya-mahā-sālānaṃ saha-vyataṃ upapa-j-jeyyan ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ [100] bhāveti.|| ||

Tassa te saṅkhārā ca
viharā ca
evaṃ bhāvitā
evaṃ bahulī-katā||
tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṃ hoti:|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā brāhmaṇa-mahā-sālānaṃ vā saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃ bahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṃ hoti:|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā gahapati-mahā-sālānaṃ vā saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
cittaṃ taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṃ hoti:|| ||

Cātu-m-mahā-rājikā devā dīghā-yukā vaṇṇa-vanto sukhabāhulā’ti tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā cātu-m-mahārājikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṃ hoti:|| ||

Tāvatiṃsā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti.|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ kho bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Yāmā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti.|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā Yāmānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ kho bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Tusitā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti.|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā Tusitānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ kho bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Nimmāṇaratī devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti.|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā Nimmānaratīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ kho bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Paranimmita-vasavattino1 devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti.|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā paranimmikavasavattīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ kho bhikikhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya [101] samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: ‘sahasso Brahmā dīghāyuko vaṇṇavā sukha-bahulo’ ti.|| ||

Sahasso bhikkhave,||
Brahmā sahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā pacc’avekkheyya.|| ||

Evam eva kho bhikkhave,||
sahasso Brahmā sahassiṃ loka-dhātuṃ2 pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā sahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ kho bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti,||
paññāya samannāgato hoti,||
tassa sutaṃ hoti:dvīsahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Dvisahassopi bhikkhave,||
Brahmā dvīsahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā puriso pañca āmaṇḍāni hatthe karitvā pacc’avekkheyya.|| ||

Evam eva kho bhikkhave,||
dvīsahasso Brahmā dvīsahassiṃ loka-dhātuṃ.|| ||

Pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā dvīsahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati.|| ||

Taṃ cittaṃ adhiṭṭhāti.|| ||

Taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrupapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Tisahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Tisahassopi bhikkhave,||
Brahmā tisahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā purisopañca āmaṇḍāni hatthe karitvā pacc’avekkheyya.|| ||

Evam eva kho bhikkhave,||
tisahasso Brahmā tisahassiṃ loka-dhātuṃ.|| ||

Pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā tisahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati.|| ||

Taṃ cittaṃ adhiṭṭhāti.|| ||

Taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Catusahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Catusahassopi bhikkhave,||
Brahmā catusahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā purisopañca āmaṇḍāni hatthe karitvā pacc’avekkheyya.|| ||

Evam eva kho bhikkhave,||
catusahasso Brahmā catusahassiṃ loka-dhātuṃ.|| ||

Pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā catusahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati.|| ||

Taṃ cittaṃ adhiṭṭhāti.|| ||

Taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Pañcasahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Pañcasahassopi bhikkhave,||
Brahmā pañcasahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā purisopañca āmaṇḍāni hatthe karitvā pacc’avekkheyya.|| ||

Evam eva kho bhikkhave,||
pañcasahasso Brahmā pañcasahassiṃ loka-dhātuṃ.|| ||

Pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā pañcasahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati.|| ||

Taṃ cittaṃ adhiṭṭhāti.|| ||

Taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: dasasahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Dasasahasso bhikkhave,||
Brahmā dasasahassiṃ loka-dhātuṃ pharitvā [102] adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
maṇi veluriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambalo nikkhitto bhāsate ca,||
tapate ca,1 virocati ca.|| ||

Evāmava kho bhikkhave,||
dasasahasso Brahmā dasasahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā te pi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā dasasahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: sata-sahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Satasahasso bhikkhave,||
Brahmā sata-sahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā te pi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
nekkhaṃ jambonadaṃ dakkha kammāraputtaukkā-mukhakusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca1 virocati ca.|| ||

Evam eva kho bhikkhave,||
sata-sahasso Brahmā sata-sahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā sata-sahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca virāgā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: ābhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā ābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti,||
tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Parittābhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā parittābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti,||
tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Appamāṇābhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā appamāṇābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

Sotaṃ cittaṃ dahati,||
taṃcittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti,||
tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Ābhassarā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā Ābhassarānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti,||
tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: parittasubhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā parittasubhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Appamāṇasubhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā appamāṇasubhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Subhakiṇṇā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā Subhakiṇṇānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya [103] samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: Vehapphalā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā Vehapphalānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Avihā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā avihānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Atappā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā atappānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Sudassā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā sudassānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Sudassī devā dighāyukā vaṇṇavatto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā sudassīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Akaṇiṭṭhā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā akaṇiṭṭhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: Ākāsānañ-c’āyatanūpagā devā dīghā-yukā cira-ṭ-ṭhitikā sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā param maraṇā Ākāsānañ-c’āyatanūpagaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ Ākāsānañ-c’āyatan’ūpagānaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: Viññāṇañ-c’āyatanūpagā devā dīghā-yukā cira-ṭ-ṭhitikā Sukhabahulāti.|| ||

Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā param maraṇā Viññāṇañ-c’āyatanūpagaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ Viññāṇañ-c’āyatan’ūpagānaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: Ākiñ caññ’āyatanūpagā devā dīghā-yukā cira-ṭ-ṭhitikā Sukhabahulāti.|| ||

Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā param maraṇā Ākiñ caññ’āyatanūpagaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ Ākiñ caññ’āyatan’ūpagānaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: N’eva-saññā-nāsaññāyatanūpagā devā dīghā-yukā cira-ṭ-ṭhitikā sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā param maraṇā N’eva-saññā-nāsaññāyatanūpagaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ N’eva-saññā-nā-saññāyatan’ūpagānaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: aho vatāhaṃ āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyanti.|| ||

So āsavanaṃ khayā anāsavaṃ ceto vimuttiṃ paññā vimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ bhikkhave,||
bhikkhu na katthaci uppajjati,||
na kuhiñci upapajjatī ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ ‘abhinandun’ ti.

Saṅkhār’Uppatti Suttaṃ



Nguồn : Source link

Tìm hiểu Kinh tạng Nikaya – Tâm học là cuốn sách Online giới thiệu về bộ kinh Nikaya , các bản dịch và chú giải được Tâm Học soạn từ các nguồn đáng tín cậy trên mạng internet.

Tuy nhiên đây vẫn là sách chỉ có giá trị tham khảo , mang tính chủ quan của tác giả  Tâm học.

Hits: 4

Post Views: 555